SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्ति विभूषितं योगशास्त्रम् ॥ १०६८ ॥ Jain Education प्रथमे दिवसे चित्तोद्वेगाय जायते पवनः । धनहानिकृद् द्वितीये प्रवासदः स्यान्नृतीयेऽह्नि ।। १३८६ ।। इष्टार्थनाशविभ्रमस्वपदभ्रंशास्तथा महायुद्धम् । दुःखं च पञ्चदिवसैः क्रमशः संजायते त्वपरैः ।। १३८७ || [ अरुणोदयवेलायां यावन्नाडी वहेत् पुंसाम् । मध्याह्ने च पुनः सैव अस्तकाले च सा यदि ॥ १३८८ ।। प्रथमेऽहनि उद्वेगो धननाशो द्वितीयके । महाक्लेशस्तृतीये स्याच्चतुर्थे मृत्युमादिशेत् ।। १३८९ । ] ६३ वामा सुधामयी ज्ञेया हिता शश्वच्छरीरिणाम् । संहर्त्री दक्षिणा नाडी समस्तानिष्टसूचिका ।। १३९० ।। ६२ अमृतमिव सर्वगात्रं प्रीणयति शरीरिणां ध्रुवं वामा क्षपयति तदेव शश्वद्वहमाना दक्षिणा नाडी ॥। १३९९ ॥ ६४ संग्राम सुरतभोजनविरुद्ध कार्येषु दक्षिणेष्टा स्यात् । अभ्युदयहृदयवाञ्छित समस्तशस्तेषु वामैव ॥ १३९२ ॥ घटने समर्थ राहुग्रहकालचन्द्रसूर्याद्याः । क्षितिवरुणौ त्वमृतगती समस्त कल्याणदौ शेयौ || १३९३ ।। २२५ पूर्ण पूर्वस्य जयो रिक्के वितरस्य कथ्यते तज्ज्ञैः । उभयोर्युद्धनिमित्ते दूतेनाशंसिते प्रश्न ।। १३९४ ।। २२७ शातुर्नाम प्रथमं पश्चाद्यद्यातुरस्य गृह्णाति । दूतस्तदेष्टसिद्धिर्विपरीते स्याद्विपर्यस्ता ।। १३९५ ।। २२८ जयति समाक्षरनामा वामावाहस्थितेन दूतेन । विषमाक्षरस्तु दक्षिणदिक्संस्थेनस्त्रिसंपाते || १३९६ ॥ २२९ भूतादिगृतानां रोगातीनां च सर्पदृष्टानाम्। पूर्वोक्त एव च विधिर्वोद्धव्यो मन्त्रिणावश्यम् ॥। १३९७ ।। २३० पूर्णा वरुणे प्रविशति यदि वामा जायते क्वचित् पुण्यैः । सिध्यन्त्यचिन्तितान्यपि कार्याण्यारभ्यमाणानि ॥ १३९८ ॥ २३१ जय - जीवित - लाभाद्या येऽथीः पूर्व तु सूचिताः शास्त्रे । स्युस्ते सर्वेऽप्यफला मृत्युस्थे मरुति लोकानाम् ।। १३९९ ॥ २३२ अनिल मवबुध्य सम्यक् पुष्पं हस्तात् प्रपातयेज्ज्ञानी । मृत-जीवितविज्ञाने ततः स्वयं निश्चयं कुरुते || १४०० ।। २३३ वरुणे त्वरितो लाभश्चिरेण भौभे तदर्थिने वाच्यः । तुच्छतरः पवनाख्ये सिद्धोऽपि विनश्यते वह्नौ ।। १४०१ ।। 3 दुर्गेषु MNT || 4 वरुणामृत LI 1 व्यस्ते LF || 2 [ 5 यदि विषमाक्षरनामा K ॥ tional ] एतदन्तर्गतं लोकद्वयं M N बिना नास्ति || 6 " नात्र संपाते P ॥ 7 वाच्यम् M N बिना ॥ For Private & Personal Use Only Helelel पञ्चमः प्रकाशः श्लोकः २७३ ॥ १०६८ ॥ 5 10 | विविधाः कालज्ञानो पायाः 15 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy