SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ।। १३७६ ।। Jain Education Int जगदाक्रममाणस्य पसरल्लो भवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥ ३ ॥ जग | वारिधिपक्षे जगलोकम्, लोभपक्षे जगत् त्रिभुवनम् आक्र० व्याप्नुवतो लोभसमुद्रस्य तेन स्खलनं निरोधो विदधे येन दिविरतिः कृता प्रतिपन्ना ॥ ३ ॥ अथ द्वितीयं गुणत्रतमाह J भोगोपभोगयोः संङ्ख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् द्वैतीयीकं गुणवतम् ॥ ४ ॥ भोगो० । यत्र शक्त्या शरीरमानसाबाधया भोगोपभोगयोः सख्या । परिमाणं विधीयते तद् भोगोपभोगमानम् । द्वितीयमेव द्वैतीयकम्, स्वार्थे टीकण, गुणत्रतम् ॥ ४ ॥ सकृदेव भुज्यते यः स भोगोऽन्न - स्रगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥ 1 “ भोगोपभोगसङ्ख्या विधीयते येन शक्तितो भक्त्या । भोगोपभोगसङ्ख्या शिक्षाव्रतमुच्यते सद्भिः || ६|९२ ।। ” इति अमितगतिविरचिते श्रावकाचारे ॥ For Private & Personal Use Only अवचूर्णिसहिते योगशास्त्र स्वाद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १३७६ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy