SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ॥१३७५॥ KHOKHREYSICHEMOHSHISHETELETECERTERELETEHEROIN अथ तृतीयः प्रकाशः अथ गुणवतत्रयं पूर्व व्याख्यानयन्नाह देशस्खपि कृता दिक्षु यत्र सीमा न लध्यते । ख्यातं दिगविरतिरिति प्रथम तद्गुणव्रतम् ॥ १॥ अथ गुणव्रतत्रयं व्याचिख्यासुः प्रथम गुणवतमाह दश । ऐन्द्री १ आग्नेयी २ याम्या ३ नैऋति ४ पश्चिमा ५ वायच्या ६ काबेरी ७ ईशानी ८ नागी ९ ब्राह्मी १० संज्ञासु दशस्वपि दिक्षु कृता प्रतिपन्ना सीमा मर्यादा यत्र न लभ्यते तत् दिगविरतिरिति नाम्ना प्रथमं गुणवतं ख्यातं प्रसिद्ध ज्ञेयम् ॥ १॥ चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य सद् व्रतं गृहिणोऽप्यदः ॥२॥ चरा० । चराचराणां त्रसस्थावरजीवानां यद्विमर्दनं हिंसा तस्य निवर्त्तनाद्धेतोरिदमपि तप्तलोहगोलकल्पस्य गृहिणः सत् प्रधानं व्रतं ज्ञेयम् ॥२॥ ICCCCCCHEHREHEHCHEREHCHEIGHEHEHEHEHEHEHEHEHER 1 "ककुबष्टकेऽपि कृत्वा मर्यादा यो न लश्यति धन्यः । दिग्विरतिस्तस्य जिनर्गुणवतं कथ्यते प्रथमम् ॥ ६७६ ॥" इति दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे॥ ॥१३७५॥ Jain Education in nal For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy