________________
स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रस्य
चतुर्थं परिशिष्टम् द्वादशप्रकाशे श्रीयोगशास्त्रे उद्धताः पाठाः
परिशिष्टम् योगशास्त्रे उद्धतानां पाठानामकारादिक्रमः
॥ १२९२॥
४५९
२६७
२६६ ४४२
३
९
[मनु. ५/४१ ] [,, ५/५५ ] [,, ५/३९ ] [रतिरहस्ये ३१८]
अनुमन्ता विशसिता [मनु. ५/५१ ] एष्वर्थेषु पशून् हिंसन् [मनु. ५।४२ ]
औषध्यः पशवो वृक्षा [मनु. ५/४० ] क्रीत्वा स्वयं वाप्युत्पाद्य [मनु. ५/३२ ] तिलै/हियवैषैि मनु. ३३२६७ ] त्रयीतेजोमयो भानु [ ] दशमासांस्तु तृप्यन्ति मनु. ३।२७० ] दिवसस्याष्टमे भागे [ ] देवैस्तु भुक्तं पूर्वाणे देवीपुराणे ७८।४] . द्वौ मासौ मत्स्यमांसेन [मनु. ३।२६८] नाकृत्वा प्राणिनां हिंसां [मनु. ५।४८ ]
॥ १२९२॥
BHEHCHCHEHEHREHEHEHEIRRHEHEHREETEHEHEREHEHCHEHEHCHEHE
नैवाहुतिन च स्नानं . मधुपर्के च यज्ञे च मां स भक्षयिताऽमुत्र यज्ञार्थ पशवः सृष्टाः रक्तजाः कृमयः सूक्ष्मा वरं वराकश्चार्वाको षण्मासांच्छागमांसेन संवत्सरं तु गव्येन सन्ध्यायां यक्षरक्षोभिः हविर्यच्चिररात्राय हुन्नाभिपद्मसङ्कोच
हो
४५८ २७१ ४५९
।
[मनु. ३।२६९] [, ३।२७१ ]
देवीपुराणे ७८१४५] [मनु. ३३२६६ ]
४६०
४३७
Jain Education in
For P
e rsonal Use Only
Seww.jainelibrary.org