SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ TH ॥१२९३॥ पञ्चमं परिशिष्टम् द्वादशप्रकाशस्य श्रीयोगशास्त्रस्य स्वोपज्ञवृत्तौ उद्धृतपाठानां यथोपलब्धमूलस्थाननिर्देशेनसह अकारादिक्रमः। akaaHIMIRRIGHEREIGHEREMOBICHHEHEKHMETHSHEHENTER * उद्धृतपाठः अइअं निंदामि, पड्डुप्पन्नं [पाक्षिकसू. ] १९४ | अकारादि हकारान्तं ] १०९६ | अइअम्मि अ कालम्मि [दशवै. ७८] २७८ अकृत्स्नक्षये कैवल्याभावात् । ] ६०४ अइअम्मि अ कालम्मि [दशवै. ७१९] २७९ अक्कोस-हणण-मारण ] ८९६ अइअम्मि अ कालम्मि [दशवै. ७१०] २७९ अगणी उच्छिदिज्ज [आव. नि. १५३०] ५९६ अईयं निंदामि पडुपन्नं [पाक्षिकसू. ] ४८२ अजीर्णप्रभवा रोगाः [ ] १५३ अंगुट्ठमुहिगंठीघर [आव. नि. १५७८] ७०८ अज्ञो जन्तुरनीशः स्या [महाभा.आ. ३१-२७] ८४७ अंजणयाण चउदिसिं [नंदी. स्तव. ६] ९३१ । अट्ठ तिभागोणाई [वृ. सं. २५०] ९०९ 1 उपलब्धानि मूलस्थानानि [ ] एतादृशे चतुरस्रकोष्ठकेऽत्र दर्शितानि ।। For Private & Personal Use Only HEHEHEHCHEHCHCHEHEHEHEHEHEHEIGHEHEHEHERMEHEHREE ॥ १२९३॥ Jain Education in www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy