SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रस्वोपक्ष श्री ऋषभदेवस्वामिने नमः ॥ श्री शङ्केश्वरपार्श्वनाथाय नमः ।। श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः ।। पूज्यपादाचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपमेभ्यो नमः ॥ पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः ।। पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपमेभ्यो नमः ॥ तृतीयविभागस्य प्राक्कथनम् ३०॥ प्राकथनम् परमकृपालोः परमात्मनः परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया, स्योपज्ञवृत्तिविभूषितस्य द्वादशप्रकाशात्मकस्य योगशास्त्रस्य प्रथमद्वितीयप्रकाशात्मकः प्रथमो विभागः प्राचीनतमतालपत्रात्मकहस्तलिखितादर्शादिसामग्रीमवलम्ब्य संशोध्य सम्पाद्य च विक्रमसंवत् २०३३ तमे वर्षे प्रकाशितः, ततः परं तृतीय-चतुर्थप्रकाशात्मको द्वितीयो विभागः विक्रमसंवत् २०३८ तमे वर्षे प्रकाशितः, सप्तभिः परिशिष्टैः समलङ्कृतं पञ्चमप्रकाशत आरभ्य द्वादशप्रकाशपर्यन्तं तृतीयं विभागं योगरसिकानां पुरतः सम्प्रति उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । TREEEEEEEEEEEEECRECROSCREEKSHAKEE परमाईतश्री कुमारपालनृपतेः प्रार्थनया कलिकालसर्वज्ञैराचार्यश्री हेमचन्द्रसूरीश्वरैर्ग्रन्थोऽयं विरचित इति योगशास्त्रस्यान्तिमे श्लोके [प. १२०३ ] ग्रन्थकृद्भिः स्वयमेवाभिहितम् । ॥३०॥ Jain Education Intel For Private & Personal Use Only jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy