SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ॥। १४०१ ।। Jain Education अथ शिक्षाव्रतान्याह - त्यक्तार्त्त - रौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्तं समता या तां विदुः सामायिकत्रतम् ॥ ८२ ॥ त्यक्तः । मनोवाक्कायैस्त्यक्तार्त्त-रौद्रध्यानस्य वाचा कायेन च त्यक्तसावद्यकर्मणो वा रागद्वेषाभावेन समतावस्था तत् सामायिकं विदुः । यतः समस्य रागद्वेषविमुक्तस्य सत आयो ज्ञानादिलाभस्तदेव सामायिकम्, विनयादित्वादिकणि निरुक्तिः ॥ ८२ ॥ अथ दृष्टान्तमाह tional सामायिकत्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव क्षीयते कर्म संचितम् || ८३ ॥ सामा० । सामायिकव्रतस्थस्य गृहिणोऽपि चन्द्रावतंसकराजस्येव दीपप्रज्वलनावधिकृत कायोत्सर्गाभिग्रहस्य सामायिकत्रते बपि कर्म क्षीयते महानिर्जरा भवतीत्यर्थः ॥ ८३ ॥ अथ द्वितीयं शिक्षाव्रतमाह दिग्वते परिमाणं यत्तस्य संक्षेपणं पुनः दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ ८४ ॥ [ दशमं व्रतम् ] 1 " त्यक्तार्तरौद्रयोगो भक्त्या विदधाति निर्मलध्यानः । सामायिकं महात्मा सामायिकसंयतो जीवः ॥ ६६८६ ॥ " इति अमितगतिविरचिते श्रावकाचारे । For Private & Personal Use Only 10 ।। २४०१ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy