________________
॥ १३४३ ॥
Jain Education Inte
aadaaee
अथ धर्मस्वरूपमाह
दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ ११ ॥
दुर्ग० | दुर्गतौ प्रपततां प्राणिनां धारणाद्धर्म उच्यते । स च धर्मः संयमादिभेदैर्दशविधः सर्वज्ञप्रणीतश्च विमुक्तये भवति ॥ ११ ॥
अपौरुषेयं वचनमसंभवि भवेद्यदि ।
न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ।। १२ ।।
अपौरु० । पुरुषेण कृतं पौरुषेयम्, न पौरुषेयम् अपौरुषेयं वचनं न संभवति । शरीरमुखादेरेव वचनोत्पत्तेः । कदाचित् संभवति तदा तत्प्रमाणं न भवेत् । यतो वाचां वचनानां प्रमाणता प्रामाण्यम् आप्ताधीनम् आप्तवक्तत्वहेतुकम् ॥ १२ ॥ मिध्यादृष्टिभिराम्नातो हिंसाः कलुषीकृतः ।
स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥ १३॥
1
मिथ्या० । यो धर्मों मिथ्यादृष्टिभिः आम्नातः प्रतिपादितः । हिंसादिदोषैः कलुषीकृतो मलिनितः । स मुग्धबुद्धिना धर्म इति नाम्ना वित्तः प्रसिद्धोऽपि भवभ्रमणस्यैव कारणं स्यात् ॥ १३ ॥
For Private & Personal Use Only
ladalaan
5
10
॥ १३४३ ॥
w.jainelibrary.org