________________
॥ ९६९ ॥
Jain Education
|| श्री ऋषभदेवस्वामिने नमः ॥
॥ श्री शंखेश्वरपार्श्वनाथाय नमः ||
| 'धामा' मण्डन श्री शान्तिनाथाय नमः ॥
॥ णमोत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ ॥ श्री गौतमस्वामिने नमः ॥ श्री सद्गुरुदेवेभ्यो नमः ॥
परमार्हत कुमारपाल भूपालप्रतिबोधक - कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्यप्रणीतं स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम् ।
अथ पञ्चमः प्रकाशः
॥ अर्हम् ॥
अत्रान्तरे परैः प्राणायाम उपदिष्टो " यम-नियमा-ऽऽसन-प्राणायाम प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्य " [ पातञ्जलयोगसूत्रे २।२९] इति वचनात् । न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् ।
For Private & Personal Use Only
Talalalalalalaladdalaldalalae
deeeece
मा. मी केला मनावर परिज्ञान मंदि
श्री महावर जन आराधना कन्द्र, कोबा
T. I.
॥ ९६९ ॥
www.jainelibrary.org