SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥ ९६९ ॥ Jain Education || श्री ऋषभदेवस्वामिने नमः ॥ ॥ श्री शंखेश्वरपार्श्वनाथाय नमः || | 'धामा' मण्डन श्री शान्तिनाथाय नमः ॥ ॥ णमोत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ ॥ श्री गौतमस्वामिने नमः ॥ श्री सद्गुरुदेवेभ्यो नमः ॥ परमार्हत कुमारपाल भूपालप्रतिबोधक - कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्यप्रणीतं स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् । अथ पञ्चमः प्रकाशः ॥ अर्हम् ॥ अत्रान्तरे परैः प्राणायाम उपदिष्टो " यम-नियमा-ऽऽसन-प्राणायाम प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्य " [ पातञ्जलयोगसूत्रे २।२९] इति वचनात् । न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् । For Private & Personal Use Only Talalalalalalaladdalaldalalae deeeece मा. मी केला मनावर परिज्ञान मंदि श्री महावर जन आराधना कन्द्र, कोबा T. I. ॥ ९६९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy