SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशा श्लोको ९३-९४ ॥१००६॥ ॥१००६॥ 5 पट् दिनान्यर्कनाढ्यां वहमाने वायौ षट्पञ्चाशदधिकं दिनसहस्रं जीवति, अशीत्यधिकसहस्रादेकचतुर्विंशत्यपनयने एतदेव भवति ॥ ९२॥ तथा-- सहस्रं साष्टकं जीवेद्वायौ सप्ताहवाहिनि । सषट्त्रिंशन्नवशती जीवेत्त्वष्टाहवाहिनि ॥ ९३ ॥ सप्ताहवाहिनि वायावष्टोत्तरं दिनसहस्रं जीवेत् , षट्पञ्चाशदधिकसहस्रात् द्वयोश्चतुर्विंशत्योरपनयने एतदेव भवति । अष्टाहवाहिनि तु वायौ षट्त्रिंशदधिकां दिननवशती जीवेत् , अष्टोत्तरसहस्रात् तिसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ ९३॥ तथा-- एकत्रैव नवाहानि तथा वहति मारुते । अह्नामष्टशती जीवेचत्वारिंशदिनाधिकाम् ॥ ९४ ॥ नव दिनानि वहति वायौ चत्वारिंशदधिकां दिष्टिशती जीवेत् , पत्रिंशदधिकनवशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ ९४ ॥ १ जीवेदशाह-मु. शां. ॥ २०वाहिनि तु वाया-शां. ॥ ३ स्रात् अष्टाचत्वारिंशदपनयने-शां.॥ ४ दिनानामष्ट-मु.॥ KHORRHEHREHICHIEREHCHETEHRICHCHHereBIRHICHCHHEME सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि फलानि 10 Jain Education in का For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy