SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ॥ १००७ ॥ Jain Education redddddddddddaaaaaaeere तथा- तथैव वा प्रवहत्येक दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत् सप्तशतीं ध्रुवम् ॥ ९५ ॥ दश वासरान् वाय वहति विंशत्यधिकां दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्विं शतीनामपनयने ऐतदेव भवति ।। ९५ ।। तथा- एक-द्वि- त्रिचतुः पञ्चचतुर्विंशत्यहःक्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ ९६ ॥ स्पष्टः ।। ९६ ।। ऐनमेव श्लोकं विवृणोति — एकादश दिनान्यर्कनायां वहति मारुते । षण्णवत्यधिकान्यां षट् शतान्येव जीवति ॥ ९७ ॥ १ एतदेव स्यात् - मु. ॥ २ एतमेव खं । तद्यथेति एनमेव- मु. ॥ For Private & Personal Use Only 10 ॥ १००७ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy