________________
॥ १००७ ॥
Jain Education
redddddddddddaaaaaaeere
तथा-
तथैव वा प्रवहत्येक दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत् सप्तशतीं ध्रुवम् ॥ ९५ ॥
दश वासरान् वाय वहति विंशत्यधिकां दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्विं शतीनामपनयने ऐतदेव भवति ।। ९५ ।।
तथा-
एक-द्वि- त्रिचतुः पञ्चचतुर्विंशत्यहःक्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ ९६ ॥
स्पष्टः ।। ९६ ।।
ऐनमेव श्लोकं विवृणोति —
एकादश दिनान्यर्कनायां वहति मारुते । षण्णवत्यधिकान्यां षट् शतान्येव जीवति ॥ ९७ ॥
१ एतदेव स्यात् - मु. ॥ २ एतमेव खं । तद्यथेति एनमेव- मु. ॥
For Private & Personal Use Only
10
॥ १००७ ॥
www.jainelibrary.org