SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ १००५॥ वहन दिनानि चत्वारि तुर्ये ऽब्दे मृत्यवे मरुत् । साशीत्यहःसहस्रे तु पञ्चाहानि वहन् पुनः ॥ ९० ॥ तथैव सूर्यनाड्यां चत्वारि दिनानि वहन् वायुश्चतुर्थे वर्षे मृत्यवे। पञ्च दिनानि तथा वहन् वायुरशीत्यधिक दिनसहस्र वर्षत्रये इत्यर्थः ॥९० ॥ तथा-- एक-द्वि-त्रि-चतुः-पञ्चचतुर्विंशत्यंहक्षयात् । षडादीन् दिवसान पञ्च शोधयेदिह तद्यथा ॥ ९१ ॥ साशीत्यहःसहस्रमध्यादेकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां चतुर्विंशतीनां यथाक्रमं पातनेन पट् सप्ताष्टौ नव दश च दिनानि शोधयेत् , तद्गतं कालं जानीयात् । तद्यथेति विवरणोपन्यासश्चतुर्भिः श्लोकैः ॥ ९१ ॥ पढें दिनानामध्यर्कं वहमाने समीरणे । जीवत्यहां सहस्रं षट्पञ्चाशदिवसाधिकम् ॥ ९२ ॥ १ लथा वहन्-मु.॥ २०त्यहाक्षयात्-संपू. शां. मु.॥ ३ तद्गतं च कालं-मु.॥ ॥१००५॥ Jain Education Inte For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy