SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ॥ १३९७ ॥ Jain Education करोति विरतिं धन्यो यः सदा निशि भोजनात् । सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः ।। ६९ ।। करो०] । यः सदा निशि भोजनाद्विरतिं करोति स पुरुषायुषस्यार्द्ध पञ्चाशद्वर्षाणि उपोषितः कृतोपवासः स्यात् ॥ ६९ ॥ रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञाते कश्चिदपरो वक्तुमीश्वरः ॥ ७० ॥ रज॰ । रात्रिभोजनत्यागे ये गुणास्तान् सर्वज्ञं बिना को वक्तुं समर्थः ? ॥ ७० ॥ ational अथ आमगोरस संपृक्तद्विदलादिदोषमाह आमगोरस संपृक्तद्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥ ७१ ॥ आ० । अपक्कगोरस मिश्रद्विदले आदिशब्दात् पुष्पितौदने दिनद्वयातीते दध्नि कुथितान्ने च केवलिभिः सूक्ष्मा जन्तवो दृष्टास्तस्मात्तानि विवर्जयेत् ॥ ७१ ॥ 1 " यो विमुच्य निशि भोजनं त्रिधा सर्वदापि विदधाति वासरे । तस्य याति जननार्धमञ्चितं भुक्तिवर्जितमपास्त रेपसः ||५||४९ ॥ रात्रिभोजनविमोचिनो 'गुणा ये भवन्ति भवभागिनां परे । तानपास्य जिननाथमीशते वक्तुमत्र न परे जगत्त्रये ॥ ५६७ ॥" इति अमितगतिविरचिते श्रावकाचारे । For Private & Personal Use Only Belalak aadiadaGE 10 ।। १३९७ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy