________________
षष्ठ परिशिष्टम्
THEHEHRISINER
BHETHEIROHOTOHENDIDISHEHENSIONERRENCHEHEYENEYSIS
वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते ।
ते यपन्त्यूपरे क्षेत्रे शालीन् सत्यपि पल्वले ॥ ६६ ॥ वास० । वासरे सत्यपि ये श्रेयस्काम्यया पुण्यवाञ्छया रात्रौ भुञ्जते ते पल्वले पालिजे शालिवपनयोग्ये सरसि सत्यपि ऊपरे यपन्ति ।। ६६॥
उलूक-काक-मार्जार-गृध्र-शम्बर-मूकराः।
अहि-वृश्चिक-गोधाश्च जायन्ते रात्रिभोजनात ॥ ६७ ॥ उलू । उलूकास्तूपलक्षणम् , तेनाऽन्येप्वपि अधमतिर्यक्षु जायन्ते । शेष स्पष्टम् ॥ ६७ ॥
श्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः।
निशाभोजनशपथं कारितो वनमालया ॥ ६८ ॥ श्रयः । रामायणेऽप्येवं श्रूयते । वनं प्रतिष्ठितो लक्ष्मणः कूर्बरपूरनरेशपुच्या वनमालया लक्ष्मणभार्यया अन्यशपथाननादृत्य रात्रिभोजनशपथं कारितः ।। ६८ ॥ 1 “ रात्रिभोजनमधिश्रयन्ति ये धर्मबुद्धिमधिकृत्य दुर्धियः । ते क्षिपन्ति पविवह्निमण्डलं वृक्षपद्धतिविवृद्धये ध्रुवम् ॥५॥५४॥
शूकरी शम्बरी धीवरी रोहिणी मण्डली शो(शा?)किनी क्लेशिनी। दुर्भगा निःसुता निर्धवा निर्धना शर्वरीभोजिनी जायते भामिनी ॥५॥६५॥"
इति अमितगतिविरचिते श्रावकाचारे।
HEHEREHEENETELETELEVIEHDHCHEHEHETRIEVESHSHE
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये तृतीयः प्रकाशः | ॥ १३९६॥
Jain Education
a
l
For Private & Personal use only
w
ww.jainelibrary.org