SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ षष्ठ परिशिष्टम् THEHEHRISINER BHETHEIROHOTOHENDIDISHEHENSIONERRENCHEHEYENEYSIS वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते यपन्त्यूपरे क्षेत्रे शालीन् सत्यपि पल्वले ॥ ६६ ॥ वास० । वासरे सत्यपि ये श्रेयस्काम्यया पुण्यवाञ्छया रात्रौ भुञ्जते ते पल्वले पालिजे शालिवपनयोग्ये सरसि सत्यपि ऊपरे यपन्ति ।। ६६॥ उलूक-काक-मार्जार-गृध्र-शम्बर-मूकराः। अहि-वृश्चिक-गोधाश्च जायन्ते रात्रिभोजनात ॥ ६७ ॥ उलू । उलूकास्तूपलक्षणम् , तेनाऽन्येप्वपि अधमतिर्यक्षु जायन्ते । शेष स्पष्टम् ॥ ६७ ॥ श्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः। निशाभोजनशपथं कारितो वनमालया ॥ ६८ ॥ श्रयः । रामायणेऽप्येवं श्रूयते । वनं प्रतिष्ठितो लक्ष्मणः कूर्बरपूरनरेशपुच्या वनमालया लक्ष्मणभार्यया अन्यशपथाननादृत्य रात्रिभोजनशपथं कारितः ।। ६८ ॥ 1 “ रात्रिभोजनमधिश्रयन्ति ये धर्मबुद्धिमधिकृत्य दुर्धियः । ते क्षिपन्ति पविवह्निमण्डलं वृक्षपद्धतिविवृद्धये ध्रुवम् ॥५॥५४॥ शूकरी शम्बरी धीवरी रोहिणी मण्डली शो(शा?)किनी क्लेशिनी। दुर्भगा निःसुता निर्धवा निर्धना शर्वरीभोजिनी जायते भामिनी ॥५॥६५॥" इति अमितगतिविरचिते श्रावकाचारे। HEHEREHEENETELETELEVIEHDHCHEHEHETRIEVESHSHE अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये तृतीयः प्रकाशः | ॥ १३९६॥ Jain Education a l For Private & Personal use only w ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy