SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ ९४४४ ॥ Jain Education Inter शरीरं देहिनां सर्वपुरुषार्थ निबन्धनम् । प्रचण्डपवनोद्धृतघनाघन विनश्वरम् ॥ ५८ ॥ शरी० । यत् शरीरं सर्वपुरुषार्थानां निबन्धनं तदपि विनश्वरमस्थिरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ।। ५९ ।। कल्लो० । सङ्गमाः पित्रादिसंयोगाः । तूलं रुतादि । शेषं स्पष्टम् ॥ ५९ ॥ इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णा कृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥ ६० ॥ इत्य० । इति पूर्वोक्तप्रकारेण जगत्स्वरूपमनित्यं प्रतिक्षणमत्रधारयेत्, तृष्णा रागः, सैव कृष्णाहिः, तस्य मन्त्राय, अहिशब्दः स्त्रीलिङ्गोऽप्यऽस्तीति नोपमानोपमेययोर्भिन्नलिङ्गता ॥ ६० ॥ अथ द्वितीयभावनामाह इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकात कः शरण्यः शरीरिणाम् ।। ६१ ।। इन्द्रो । शक्र - वासुदेवादयोऽपि यस्मात् मृत्योर्यशं यान्ति । अहो विस्मये । तस्मात् मृत्युभये शरीरिणां, कः शरणे साधुः शरण्यः १ न कोऽपीत्यर्थः ॥ ६१ ॥ For Private & Personal Use Only अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ।। १४४४ ।। 10 Www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy