SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति पश्वमः प्रकाशः कश्लोकः २७३ विभूषितं योगशास्त्रम् का ॥१०७०॥ ॥१०७०॥ [उक्तं च-ईडा तोयमयी प्रोक्ता पिङ्गला वह्निरूपिणी। सुषुम्ना शंभुरूपेण शंभुईसस्वरूपकः ॥ १४१६॥] २४८-२५० शायेत यदि न सम्यग्मरुत्तदा बिन्दुभिः स निश्चयः। सित-पीता-ऽरुण-कृष्णैर्वरुणावनिर्दहनपवनोत्थैः ॥ १४१७ ॥ २४९ कर्णाक्षिनासिकापुटमङ्गष्टप्रथममध्यमाङ्गलिभिः। द्वाभ्यां च पिधाय मुखं करणेन हि दृश्यते बिन्दुः ॥ १४१८ ॥ २५२ दक्षिणामथवा वामां या निषेद्धं समीप्सति। तदङ्गं पीडयेदन्यां नासानाडी समाश्रयेत् ॥१४१९ ॥ २५३ अग्रे चामविभागे चन्द्रक्षेत्रं वदन्ति तत्त्वविदः। पृष्ठौ च दक्षिणाङ्गे रवेस्त देवा दाहुराचार्याः ॥ १४२० ॥ अवनिवनदहनमण्डलविचलनशीलस्य तावदनिलस्य । गतिऋजुरेव मरुत्पुरविहारिणः सा तिरश्चीना ॥ १४२१ ॥ ५८ पवनः प्रवेशकाले जीव इति प्रोच्यते महामतिभिः। निष्क्रमणे निर्जीवः फलमपि च तयोस्तथाभूतम् ॥ १४२२ ॥ जीवे जीवति विश्वं मृते मृतं सूरिभिः समुद्दिष्टम् । सुखदुःखजयपराजयलाभालाभादिमार्गोऽयम् ॥ १४२३ ॥ २२६ संचरति यदा वायुस्तत्त्वात्तत्त्वान्तरं तदा शेयम् । यत् त्यजति तद्धि रिक्तं तत् पूर्ण यत्र संक्रमति ॥ १४२४ ।। २४० ग्राम-पुर-युद्ध-जनपद-गृह-राजकुलप्रवेशनिष्कासे। पूर्णाङ्गपादमग्रे कृत्वा बजतोऽस्य सिद्धिः स्यात् ॥ १४२५ ।। विविधाः कालज्ञानो|पायाः “अमृते प्रवहति नूनं केचित् प्रवदन्ति सूरयोऽत्यर्थम् । जीवन्ति विधासक्ता नियन्ते च तथान्यथाभूते ॥ १४२६ ।। यस्मिन्नसति म्रियते जीवति सति भवति चेतनाकलितः। जीवस्तदेव तत्त्वं विरला जानन्ति तत्त्वविदः ॥ १४२७ ॥ 1[ ] एतदन्तर्गतः पाठो N मध्ये एव विद्यते ॥ 2 पवनदहनोत्थैः S T KXY R || 3 द्वाभ्यामपिधाय 'P M N ॥ | 4 यो M N विना ॥ 5 पृष्ठे M N ॥ 6 ०स्तथा ज्ञेयम् M S R || 7 संवरति PS| 8 उक्तं च-M N TY नास्ति ।। 9 °सक्तास्तथा नियन्तेऽन्यथाभूते M N YI 'सक्ता नश्यन्ति तथाऽन्यथाभूते L F॥ 10 नसति च नियते M N || olonal Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy