SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ एवोपश वृत्ति विभूषितस्य योगशास्त्रस्य ॥। १२२० ॥ Jain Education पृ० पं० २ १३ ६ ११ ७ "" द्वितीयं परिशिष्टम् संपू, हे, प्रत्योर्विद्यमानाः विशिष्टाः पाठभेदाः पाठभेदाः ३ कृतं च भगवता - मु. खं. संपू. हे. ॥ मु. हे. । ५ स्ववंशे वृद्धि - संपू. ११ मलकीं क्रीडां है. पृ० पं० ७ १४ ९. १ ८ " "" 32 पाठभेदाः For Private & Personal Use Only धीर - मु. हे. ॥ वासवेनोपसेवितः - संपू. प्रवर्तयेत्युक्तस्ततो- संपू. लौकान्तिका -. १ योगशास्त्रप्रथमद्वितीय प्रकाशयोः संशोधनसमयेऽस्माकं पुरतः जैनसाहित्यविकासमण्डलस्थपण्डितेन लिखिताः शां. खं. प्रतिस्था एव पाठभेदा आसन् । तृतीयप्रकाशसंशोधनसमये पत्तननगरस्थ 'संघवीपाडा जैनज्ञानभाण्डागारे' विद्यमाना तालपत्रात्मिका 'सं'संज्ञिका प्रतिरप्यासीत् । चतुर्थादिप्रकाशसंशोधनसमये संपू. संज्ञिका है. संज्ञिका च तालपत्रात्मिका प्रतिरप्यासीत् । आद्येषु त्रिषु प्रकाशेषु संपू. हे. प्रत्योरुपयोगो न जातः । अत आदित आरभ्य संपू. हे. प्रत्योर्विद्यमाना पाठभेदा अस्मिन् परिशिष्टे संगृहीताः । येषां पाठभेदानां निर्देश: टिप्पणेषु कृत एव तेऽपि यदि संपू. हे प्रत्योरुपलब्धाः तदा तेषां निर्देशोऽपि स्थूलाक्षरैर्विहितः । यावांश्च पाठो भिन्नः तावान् पाठः स्थूलाक्षरैर्निर्दिष्टोऽत्र । एतेषु पाठभेदेषु ये केचन पाठभेदाः समीचीनतरा इत्यस्माकं मतिः तत्र स्वस्तिक चिह्नमपि विहितम् । एतादृशं Beeeeee द्वितीयं परिशिष्टम् पाठभेदाः संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः ।। १२२० ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy