________________
एवोपश
वृत्ति
विभूषितस्य
योगशास्त्रस्य
॥। १२२० ॥
Jain Education
पृ० पं०
२
१३
६
११
७
""
द्वितीयं परिशिष्टम्
संपू, हे, प्रत्योर्विद्यमानाः विशिष्टाः पाठभेदाः
पाठभेदाः
३ कृतं च भगवता - मु. खं. संपू. हे. ॥
मु. हे. ।
५
स्ववंशे वृद्धि - संपू.
११ मलकीं क्रीडां है.
पृ० पं०
७ १४
९.
१
८
"
""
32
पाठभेदाः
For Private & Personal Use Only
धीर - मु. हे. ॥
वासवेनोपसेवितः - संपू.
प्रवर्तयेत्युक्तस्ततो- संपू.
लौकान्तिका -.
१ योगशास्त्रप्रथमद्वितीय प्रकाशयोः संशोधनसमयेऽस्माकं पुरतः जैनसाहित्यविकासमण्डलस्थपण्डितेन लिखिताः शां. खं. प्रतिस्था एव पाठभेदा आसन् । तृतीयप्रकाशसंशोधनसमये पत्तननगरस्थ 'संघवीपाडा जैनज्ञानभाण्डागारे' विद्यमाना तालपत्रात्मिका 'सं'संज्ञिका प्रतिरप्यासीत् । चतुर्थादिप्रकाशसंशोधनसमये संपू. संज्ञिका है. संज्ञिका च तालपत्रात्मिका प्रतिरप्यासीत् । आद्येषु त्रिषु प्रकाशेषु संपू. हे. प्रत्योरुपयोगो न जातः । अत आदित आरभ्य संपू. हे. प्रत्योर्विद्यमाना पाठभेदा अस्मिन् परिशिष्टे संगृहीताः । येषां पाठभेदानां निर्देश: टिप्पणेषु कृत एव तेऽपि यदि संपू. हे प्रत्योरुपलब्धाः तदा तेषां निर्देशोऽपि स्थूलाक्षरैर्विहितः । यावांश्च पाठो भिन्नः तावान् पाठः स्थूलाक्षरैर्निर्दिष्टोऽत्र । एतेषु पाठभेदेषु ये केचन पाठभेदाः समीचीनतरा इत्यस्माकं मतिः तत्र स्वस्तिक चिह्नमपि विहितम् ।
एतादृशं
Beeeeee
द्वितीयं परिशिष्टम् पाठभेदाः संपू. हे. प्रत्योर्विद्य
मानाः
पाठभेदाः
।। १२२० ।।
10
www.jainelibrary.org