SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् Eler ॥१४४८॥ चतुष्टये यो दे० । यो विवेकी धन-देहादिभ्य आत्मानं भिन्नमीक्षते विलोकयति, हुन्तेति हर्षार्थमव्ययम् , तस्य शोकशङ्कना क अवचूर्णिआतङ्कः पीडा प्रतन्यते विस्तार्यते ! ॥ ७१ ॥ सहिते अथ षष्ठी भावनामाह योगशास्त्र स्याद्यरसासृग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् । प्रकाशअशुचीनां पदं कायः शुचित्वं तस्य तत्कुतः॥ ७२ ।। रसा। भुक्तपीतानपानपरिणामजो निस्यन्दो रसः १, असृग् रक्तम् २, मांसम् ३, मेदो वसा ४, अस्थि ५, मज्जा । चितुर्थः सारः ६, शुक्र रेतः ७ । रसादीनि षडपि कारणानि, असृगादीनि षडपि कार्याणि परस्परं विचार्याणि, यथा रसादमृग जायते, ततोऽपि मांसमित्यादि । अन्त्रं प्रसिद्धम् , बर्ची विष्ठा । एतेषामशुचिद्रयाणां पदं स्थानं कायः, तस्य कुतः शुचित्वम् ।। ७२ ॥ ॥१४४८॥ नवस्रोतःस्रवद्विस्ररसनिस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् ॥ ७३॥ नव० । नवभ्यो नेत्र २, श्रोत्र २, नाशा २-६, मुख ७, पायु ८, उपस्थेभ्यः ९, स्रवन् क्षरन् योऽसौ विश्र आमगन्धिनिस्यन्दो निर्यासस्तेन पिच्छिले विजिविले एवंविधेऽपि देहे यः शुचित्वाभिमानो मोह विलसितं तन्महत् ॥ ७३ ।। মাহা: 1 " प्रस्रवन्नवभिारैः पूतिगन्धान्निरन्तरम् । क्षणक्षयि पराधीनं शश्वनरकलेवरम् ॥१५८॥” इति ज्ञानार्णवे ॥ For Private & Personal Use Only Jain Education i n al pww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy