SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्ति अष्टमः प्रकाशः श्लोको ४४-४५ विभूषितं योगशास्त्रम् ॥ १११०॥ विद्यां पञ्चदशाक्षरामिति ॐ अरहंत सिद्ध संयोगिकेवली स्वाहा इत्येवंलक्षणाम् । सर्वज्ञाभं स्मरेन्मन्त्रमिति 3 श्री ह्री अर्ह नमः इत्येवंलक्षणम् ॥ ४३ ॥ सर्वज्ञाभमित्येतदेव भावयति-- वक्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । समं भगवता सा.यं सर्वज्ञेन बिभर्ति यः॥ ४४ ॥ स्पष्टः ॥ ४४ ॥ तथा-- यदीच्छेद भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत् तदादिमन्त्रस्य वर्णसप्तकमादिमम् ॥ ४५ ॥ 'नमो अरहंताण' इति ॥ ४५ ॥ १ "सिद्धेः सौधं समारोदुमिय सोपानमालिका। त्रयोदशाक्षरोत्पन्ना विद्या विश्वातिशायिनी ॥ १९७२ ॥ ॐ अरहंत सिद्ध अयोगकेवली स्वाहा । प्रसादयितुमुद्युक्तैर्मुक्तिकान्तां यशस्विनीम्। दूतिकेयं मता मन्ये जगद्वन्द्यैमुनीश्वरैः ॥ १९७३ ॥ . सकलज्ञानसाम्राज्यदानदक्षं विचिन्तय। मन्त्रं जगत्त्रयीनाथचूडारत्नकृतास्पदम् ॥ १९७४ ॥ ॐ श्री ही अर्ह नमः । न चास्य भुवने कश्चित् प्रभावं गदितुं क्षमः । श्रीमत्सर्वज्ञदेवेन यः साम्यमवलम्बते ॥ १९७५ ॥” इति ज्ञानार्णवे ॥ २ अरि०-मु. ॥ एवमग्रेऽपि सर्वत्र॥ ३ सयोग-संपू. । सयोगीकेवली-मु.॥ “यदि साक्षात् समुद्विग्नो जन्मदावोग्रसंक्रमात् । तदा स्मरादिमन्त्रस्य प्राचीनं वर्णसप्तकम् ॥ १९९९ । णमो अरहंताणं ।" इति ज्ञानार्णवे ॥ HERENCHEHEHENSIONSIBIOTHEREHEREHENSISTEHSHESHEHERE विविधप्रकारैः पदस्थवर्णनम् Jain Education www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy