________________
स्वोपक्ष
वृत्तिविभूशितं योगशास्त्रम्
सप्तमः प्रकाशः श्लोकः१
अथ सप्तमः प्रकाशः।
॥ अहं ॥ अथ ध्यानं विधित्सोः क्रममाह--
ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् ।
सिध्यन्ति न हि सामग्री विना कार्याणि कहिचित् ॥१॥ स्पष्टः ॥१॥
॥१०७८॥
॥१०७८॥
HIBHIBHESTERIENCIESENTENCHEHRENCHEHRENCE
HOMICHHHHHHHHHHETRIERSIEHEATRETCHCHHORREN
ध्यान
निरूपणम्
१"ध्यान विधित्सता क्षेयं ध्याता ध्येयं तथा फलम् । विधेयानि प्रसिध्यन्ति सामग्रीतो विना न हि ॥१५॥२३॥” इति दिगम्बराचार्येण अमिततिना विरचिते श्रावकाचारे ।
"ध्याना, ध्यान, फलं, ध्येयं, यस्य, यत्र, यथा। इत्येतदत्र बोद्धव्यं ध्यातुकामेन योगिना ।। ३७ ॥ गुप्तेन्द्रियमना ध्याता, ध्येयं वस्तु यथास्थितम्। एकाग्रचिन्तनं ध्यानं, निर्जरा-संवरौ फलम् ॥३८॥ देशः कालश्च सोऽन्वेष्यः सा चावस्थानुगम्यताम् । यदा यत्र यथा ध्यानमपविघ्नं प्रसिध्यति ॥ ३९ ॥
इति संक्षेपतो ग्राह्यमष्टाङ्गं योगसाधनम् । विवरीतुमदः किञ्चिदुच्यमानं निशम्यताम् ॥३०॥" इति नागसेनाचार्यविरचिते तत्त्वानुशासने ॥
For Private & Personal Use Only
Jain Education is
FIFinal
www.jainelibrary.org