SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ॥ १४६१ ॥ Jain Education I #000000 अथ द्वादशी भावनामाह अकामनिर्जरारूपात पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् सत्वं वा तिर्यकत्वं वा कथञ्चन ॥ १०७ ॥ अका० । अनिच्छतो या निर्जरा साऽकामनिर्जरा कर्मलाघवम्, तद्रूपात् पुण्यात् जीवस्य, स्थावरत्वमेकेन्द्रियत्वम्, द्वन्द्रियादित्वम् तिर्यक्त्वं पञ्चेन्द्रियत्वम् ॥ १०७ ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयु प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥ १०८ ॥ मा० । सर्वाक्ष० सर्वेन्द्रियपटुत्वम् । शेषं स्पष्टम् ॥ १०८ ॥ प्राप्तेषु पुण्यतः श्रद्धा कथक - श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ १०९ ॥ प्राप्तेषु । तत्त्वं देव-गुरु- धर्मरूपम्, तस्य निश्चयो दृढोऽभिनिवेशः, तद्वपं बोधिरत्नम् ॥ १०९ ॥ तिर्यङपि 1 " तस्माद् यदि विनिष्क्रान्तः स्थावरेषु प्रजायते । त्रसत्वमथवाप्नोति प्राणी केनापि कर्मणा ॥ २३३ ॥ भवत्यङ्गी तन्न स्वल्पाशु भक्षयात् ॥ २३३ ॥ नरत्वं यद् गुणोपेतं देशजात्यादिलक्षितम् । प्राणिनः प्राप्नुवन्त्यत्र तन्मन्ये कर्मलाघवात् ||२३४|| आयुः सर्वाक्षसामग्री ||२३५|| यदि स्यात् पुण्ययोगेन न पुनस्तत्त्वनिश्चयः ||२३६||...... तदिदमेकं दुर्लभं बोधिरत्नम् ॥ २४३ ॥ इति ज्ञानार्णवे ॥ ,, For Private & Personal Use Only 10 ॥ १४६१ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy