SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ॥ १३६९ ॥ BIRHEIGENERGREEMEHCHCHCHICHISHEHHHHHHHHHHHHCHE भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥ ९५ ॥ भीरोः । पति-राजादिभीतस्य तथा ' अनेन दृष्टोऽनेन ज्ञातः' इत्याद्या कुलचित्तस्य खण्डदेवकुलादौ शय्यासनादिरहितत्वादिना दुःस्थितस्य जनस्य परस्त्रियां रतिर्न युज्यते, शूनाया वधस्थानस्य समीपम् उपशूनम् तत्र यथा पशो रतिर्न युज्यते ॥९५॥ प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ ९६ ॥ प्राण । इहलोक-परलोकद्वयविरुद्धं परस्त्रियां गमनं संभोगरतं त्यजेत् । शेषं स्पष्टम् ॥ ९६॥ सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ९७ ॥ सर्वः। सर्वस्वधनहरणं रज्ज्वादिना बन्धं शरीरा० पुंध्वजादिच्छेदं परलोके घोरनरकं पारदारिको लभते ॥९७॥ स्वदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं ब्रजेत् ॥ ९८॥ स्वदा । स्वदाररक्षणे यत्नं विदधानः जनो दुःखं जानन्नपि सुधी: परदारान् कथं ब्रजेत् ॥ ९८॥ SHEHCHEHREHEETECENERGREEEEEEEEETEHRISTER ।।१३६९॥ Jain Education Inte For Private & Personal Use Only Pow.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy