________________
षष्ठं परिशिष्टम् -
।। १३६८ ॥
Jain Education
eeeeeeeBSDOE
1
कुष्ठिनोsपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥ ९२ ॥
नास० । उपासकैः स्वदारा अपि आसक्त्या तीव्ररागाध्यवसायेन न सेव्याः । यस्मात्ताः पापानां मायामृषावादादीनां आकरः । ततः परयोषितः पुनः किं कथं सेव्याः । अपि तु न सेव्या एव ॥ ९३ ॥
कुष्ठ | कानोऽपि नरान् धनवाञ्छया कन्दर्पसमान् पश्यन्तीं परमार्थतो निःस्नेहां गणिकां त्यजेत् ॥ ९२ ॥ या सेवनीया हि स्वदारा अप्युपासकैः । आकरः सर्वपापानां किं पुनः परयोषितः ।। ९३ ।
८८
स्वपति या परित्यज्य निस्त्रपोपपतिं भजेत् ।
तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ।। ९४ ।।
tato | या नित्रपा निर्लज्जा उपपति पत्यन्तरं भजेत् तस्यामन्ययोषिति को विश्वासः ॥ ९४ ॥
'नासक्त्या सेवन्ते भार्या स्वामपि मनोभुवाकुलिताः । वह्निशिखाऽप्यासक्त्या शीताः सेविता दहति ।। ६६७ ॥
दृष्टा स्पृष्टा लिष्टा दृष्टिविषा याऽहि मूर्तिरिव हन्ति । तां पररामां भव्यो मनसाऽपि न सेवते जातु ॥ ६६८ ॥ "
इति अमितगतिविरचिते श्रावकाचारे ॥
For Private & Personal Use Only
aaaaaa
अवचूर्णि सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
।। १३६८ ।।
10
www.jainelibrary.org