SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ।। १३६८ ॥ Jain Education eeeeeeeBSDOE 1 कुष्ठिनोsपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥ ९२ ॥ नास० । उपासकैः स्वदारा अपि आसक्त्या तीव्ररागाध्यवसायेन न सेव्याः । यस्मात्ताः पापानां मायामृषावादादीनां आकरः । ततः परयोषितः पुनः किं कथं सेव्याः । अपि तु न सेव्या एव ॥ ९३ ॥ कुष्ठ | कानोऽपि नरान् धनवाञ्छया कन्दर्पसमान् पश्यन्तीं परमार्थतो निःस्नेहां गणिकां त्यजेत् ॥ ९२ ॥ या सेवनीया हि स्वदारा अप्युपासकैः । आकरः सर्वपापानां किं पुनः परयोषितः ।। ९३ । ८८ स्वपति या परित्यज्य निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ।। ९४ ।। tato | या नित्रपा निर्लज्जा उपपति पत्यन्तरं भजेत् तस्यामन्ययोषिति को विश्वासः ॥ ९४ ॥ 'नासक्त्या सेवन्ते भार्या स्वामपि मनोभुवाकुलिताः । वह्निशिखाऽप्यासक्त्या शीताः सेविता दहति ।। ६६७ ॥ दृष्टा स्पृष्टा लिष्टा दृष्टिविषा याऽहि मूर्तिरिव हन्ति । तां पररामां भव्यो मनसाऽपि न सेवते जातु ॥ ६६८ ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ For Private & Personal Use Only aaaaaa अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ।। १३६८ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy