________________
।। १३७१ ॥
Jain Education Interna
ऐश्व० । ऐश्वर्येण विभवेन राजराजो धनदः, रूपेण कन्दर्पोऽपि नरः स्त्रिया त्याज्यः । सीतयेव रावणः ॥ १०२ ॥ नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे ।
भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥ १०३ ॥
अन्यकान्ता परस्त्री । अन्यकान्तः परपतिः । तत्रासक्तचेतसां स्त्रीणां नराणां च नपुंसकत्वादयो दोषा भवे भवे स्युः ॥ १०३ ॥ प्राणभूतं चरित्रस्य परब्रह्मैकककारणम् ।
समाचरन् ब्रह्मचर्यं पूजितैरपि पूज्यते ॥ १०४ ॥
प्राण० | चारित्रस्य देशचारित्रस्य सर्वचारित्रस्य वा प्राणप्रायं परब्रह्मणो मोक्षस्य एकमद्वितीयं कारणं ब्रह्मचर्यं समाचरन् पालयन् पूजितैः सुरनरेन्द्रैरपि पूज्यते ॥ १०४ ॥
चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ॥
चिरा० । ब्रह्मचर्यत एवंविधा नरा स्युरित्यादि स्पष्टम् ॥ १०५ ॥
अथ पश्चममणुत्रतमाह
असंतोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात् परिग्रहनियन्त्रणं ॥ १०६ ॥
For Private & Personal Use Only
Bleelaaeedees888888888888eet
10
॥ १३७१ ।।
inelibrary.org