SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३७२ ।। addeeeeee Jain Education Inte असं० । असंतोषरूपं दुःखकारणम्, एवमविश्वासम् आरम्भरूपं च मूर्च्छायाः फलं ज्ञात्वा सुधीः परिग्रह नियन्त्रणं कुर्यात् ॥ १०६ ॥ यतः परि० त्यजेत् ॥ १०७ ॥ परिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ । महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम् ॥ १०७ ॥ परिग्रहमहत्त्वात् परिग्रहगौरवाज्जीवो भवाम्बुधौ मज्जत्येव बहुभाराकान्तं यानपात्रमित्र ततः परिग्रहं त्रसरेणुसमोsप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वत स्थूलाः प्रादुःषन्ति परिग्रहे ।। १०८ ।। त्रस० । त्रसरेणवो गृहजालान्तः प्रविष्टर विकर दृश्यानि सूक्ष्मद्रव्याणि तत्समोऽत्र परिग्रहे गुणः कोऽपि नास्ति । दोषास्तु पर्वत स्थूलाः प्रादुःषन्ति प्रकटीभवन्ति ॥ १०८ ॥ संगाद् भवन्त्यसन्तोऽपि रागद्वेषाद यो द्विषः । मुनेरपि चलच्चेतो यत्तेनान्दोलितात्मनः ॥ १०९ ॥ 1 " यानपात्रमिवाम्भोधौ गुणवानमपि मज्जति । परिग्रहगुरुत्वेन संयमी जन्मसागरे ॥ ८१९ ।। नाणवोsपि गुणा लोके दोषाः शैलेन्द्रसन्निभाः । भवन्त्यत्र न सन्देहः संगमासाद्य देहिनाम् ॥ ८२८ ॥ इति ज्ञानार्णवे ॥ For Private & Personal Use Only alaalaaaaaaae अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये | द्वितीयः प्रकाशः ॥ १३७२ ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy