________________
षष्ठं परिशिष्टम्
॥ १३७२ ।।
addeeeeee
Jain Education Inte
असं० । असंतोषरूपं दुःखकारणम्, एवमविश्वासम् आरम्भरूपं च मूर्च्छायाः फलं ज्ञात्वा सुधीः परिग्रह नियन्त्रणं कुर्यात् ॥ १०६ ॥
यतः परि० त्यजेत् ॥ १०७ ॥
परिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ ।
महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम् ॥ १०७ ॥
परिग्रहमहत्त्वात् परिग्रहगौरवाज्जीवो भवाम्बुधौ मज्जत्येव बहुभाराकान्तं यानपात्रमित्र ततः परिग्रहं
त्रसरेणुसमोsप्यत्र न गुणः कोऽपि विद्यते ।
दोषास्तु पर्वत स्थूलाः प्रादुःषन्ति परिग्रहे ।। १०८ ।।
त्रस० । त्रसरेणवो गृहजालान्तः प्रविष्टर विकर दृश्यानि सूक्ष्मद्रव्याणि तत्समोऽत्र परिग्रहे गुणः कोऽपि नास्ति । दोषास्तु पर्वत स्थूलाः प्रादुःषन्ति प्रकटीभवन्ति ॥ १०८ ॥
संगाद् भवन्त्यसन्तोऽपि रागद्वेषाद यो द्विषः । मुनेरपि चलच्चेतो यत्तेनान्दोलितात्मनः ॥ १०९ ॥
1 " यानपात्रमिवाम्भोधौ गुणवानमपि मज्जति । परिग्रहगुरुत्वेन संयमी जन्मसागरे ॥ ८१९ ।।
नाणवोsपि गुणा लोके दोषाः शैलेन्द्रसन्निभाः । भवन्त्यत्र न सन्देहः संगमासाद्य देहिनाम् ॥ ८२८ ॥ इति ज्ञानार्णवे ॥
For Private & Personal Use Only
alaalaaaaaaae
अवचूर्णि सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
| द्वितीयः
प्रकाशः
॥ १३७२ ॥
10
www.jainelibrary.org