SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ।। १५१८ ।। Jain Education I eeeeeeeeeeeee 20 onal श्री महादेव उवाच पिण्डे कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् । रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ १५१ ॥ पिण्डे मुक्ता: पदे मुक्ता रूपे मुक्ता वरानने । रूपातीतेषु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ १५२ ॥ गुरोर्थ्यानेनेति नित्यं देही ब्रह्ममयो भवेत् । स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ॥ १५३ ॥ " इति श्री स्कन्दपुराणे उत्तरखण्डे उमामहेश्वरसंवादे गुरुगीतायाम् । वैक्रमे षष्ठे शतके दिगम्बराचार्ययोगीन्दुविरचिते योगसारे पिण्डस्थादिध्याननामानि- " जो पिंडत्थु पयत्थु बुह रूवत्थु वि जिणउत्तु । रूवातीत मुणेहु लहु जिम परु होहि पवित्तु ॥ ९७ ॥ " इति अपभ्रंशभाषानिबद्धे योगसारे ॥ पृ० ५७९ पं० २ " ब्राह्मे मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् ॥१२१॥.... ॥ १३० ॥” इति योगशास्त्रे तृतीयप्रकाशे । तुलना - " नवकारेण विबोहो अणुसरणं सावओ वयाइम्मि । जोगो चिइवंदण मो पच्चक्खाणं च विहिपुत्रं ॥ ३४३ ॥ गोसे सयमेव इमं काउं तो चेइयाण पूयाई । साहुसगा से कुज्जा पञ्चक्खाणं अहागहियं ॥ ३४४ ॥ सुगिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं । काऊण य करणिज्जं भावम्मि तहा ससत्तीए ॥ ३५२ ॥ १ दृश्यतां योगीन्दुविरचितस्य परमात्मप्रकाशस्य 'स्व० डॉ० आदिनाथ नेमिनाथ उपाध्ये' लिखिता प्रस्तावना ॥ For Private & Personal Use Only Belaaaaaaae योगशास्त्र स्वोपश वृत्तौ सप्तमं परिशिष्टम् ।। १५१८ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy