________________
।। १५१८ ।।
Jain Education I
eeeeeeeeeeeee
20
onal
श्री महादेव उवाच
पिण्डे कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् । रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ १५१ ॥ पिण्डे मुक्ता: पदे मुक्ता रूपे मुक्ता वरानने । रूपातीतेषु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ १५२ ॥ गुरोर्थ्यानेनेति नित्यं देही ब्रह्ममयो भवेत् । स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ॥ १५३ ॥ " इति श्री स्कन्दपुराणे उत्तरखण्डे उमामहेश्वरसंवादे गुरुगीतायाम् ।
वैक्रमे षष्ठे शतके दिगम्बराचार्ययोगीन्दुविरचिते योगसारे पिण्डस्थादिध्याननामानि-
" जो पिंडत्थु पयत्थु बुह रूवत्थु वि जिणउत्तु । रूवातीत मुणेहु लहु जिम परु होहि पवित्तु ॥ ९७ ॥ " इति अपभ्रंशभाषानिबद्धे योगसारे ॥
पृ० ५७९ पं० २ " ब्राह्मे मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् ॥१२१॥.... ॥ १३० ॥” इति योगशास्त्रे तृतीयप्रकाशे । तुलना - " नवकारेण विबोहो अणुसरणं सावओ वयाइम्मि । जोगो चिइवंदण मो पच्चक्खाणं च विहिपुत्रं ॥ ३४३ ॥ गोसे सयमेव इमं काउं तो चेइयाण पूयाई । साहुसगा से कुज्जा पञ्चक्खाणं अहागहियं ॥ ३४४ ॥ सुगिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं । काऊण य करणिज्जं भावम्मि तहा ससत्तीए ॥ ३५२ ॥
१ दृश्यतां योगीन्दुविरचितस्य परमात्मप्रकाशस्य 'स्व० डॉ० आदिनाथ नेमिनाथ उपाध्ये' लिखिता प्रस्तावना ॥
For Private & Personal Use Only
Belaaaaaaae
योगशास्त्र
स्वोपश
वृत्तौ सप्तमं परिशिष्टम्
।। १५१८ ।।
10
www.jainelibrary.org