________________
॥१९४७॥
ततो विवेकमाश्रित्य विरज्याऽशेषभोगतः ।
ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् ॥ २४ ॥ स्पष्टाः ॥ १८-२४॥
2
इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽ
ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे
स्वोपज्ञं दशमप्रकाशविवरणम् ॥ १० ॥ rrrrrrrrrrrrrrrrrrrrrrrrrrrr
१ स्पष्टाः-नास्ति शां. ॥ २०बन्धे द्वादशप्रकाशे श्री०-शां. ॥ ३०णं । ग्रंथ ८४ ।-खं.। ०णं । ग्रंथानं ८४ ।-हे.। ०णं समाप्तं । ग्रंथ ८४।-संपू.॥
॥१२४७॥
Jain Education Internal
For Private & Personal Use Only
Felww.jainelibrary.org