________________
स्वोपक्ष
वृत्ति
एकादशः प्रकाशः श्लोकः १
विभूषितं योगशास्त्रम्
॥ ११४८ ॥
॥११४८॥
॥ अथैकादशः प्रकाशः॥
॥ अहं ॥ धर्म्यध्यानमुपसंहरन शुक्लं ध्यानं प्रस्तौति--
स्वर्गापवर्गहेतुर्धर्म्यध्यानमिति कीर्तितं तावत् ।
__ अपव कनिदानं शुक्लमतः कीर्त्यते ध्यानम् ॥१॥ धर्म्यध्यानस्यापवर्गहेतुत्वं पारम्पर्येण, अपवर्गस्यैकमसाधारण निदानं कारणं शुक्लध्यानम् , इदं चोत्तरशुक्लध्यानद्वयापेक्षया द्रष्टव्यम् । आधयोस्तु शुक्लध्यानभेदयोरनुत्तरविमानगमननिवन्धनताऽप्यस्ति । यदाह--
"होति सुहासव-संवर-विणिजरा-ऽमरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥१॥ ते य विसेसेण सुहासवादओऽणुत्तरामरमुहं च । दोण्हं सुकाण फलं परिनिव्वाणं परिल्लाणं ॥२॥"
[ध्यानशतके गा० ९३-९४ ] १ ॥ १ "भवन्ति शुभाश्रवसंवरविनिर्जरामरसुखानि, शुभाश्रवः-पुण्याश्रवः, संवरः अशुभकर्मागमनिरोधः, विनिर्जराकर्मक्षयः, अमरसुखानि देवसुखानि, एतानि च दीर्घस्थितिविशुद्धयुपपाताभ्यां विपुलानि विस्तीर्णानि, ध्यानवरस्य-ध्यानप्रधानस्य, फलानि शुभानुबन्धीनि-सुकुलप्रत्यायाति पुनधिलाभ-भोग-प्रव्रज्या-केवल-शैलेश्यपवर्गानुबन्धीनि, धर्मस्य ध्यानस्येति गाथार्थः ।। ९३ ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह-ते च विशेषेण शुभाश्रवादयोऽनन्तरोदिताः अनुत्तरामरसुखं च द्वयोः शुक्लयोः । फल माघयोः परिनिर्वाणं मोक्षगमनं परिल्लाणं ति चरमयोयोरिति गाथार्थः ॥९४ ॥” इति हरिभद्रसूरिविरचितायां ध्यानशतकवृत्तौ पृ० ६०९ २०वाइओ-खं.॥ ३ सोकाण-खं.॥
शुक्लध्यानवर्णनम्
BHEHEREHENERGREEKSHEHEKSHISHCHHEHEHEHEHEATRICKCHEHCHONEY
MATCHEHREENSHEETEIGICHRISHISHERSICHETRIGHBHEHESTER
Jain Education Inte
ra
For Private & Personal Use Only
w.jainelibrary.org