SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ॥१३३५॥ उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ॥४३॥ कायगुप्तिर्द्विधा-चेष्टानिवृत्तिरूपा, यथासूत्रं चेष्टानियमरूपा च । उप० उपसर्गसद्भावेऽपि कायोत्सर्गजुषो मुनेर्यः शरीरस्य स्थिरीभावः स्थैर्य सा कायगुप्तिर्निगद्यते जिनैः ॥ ४३ ॥ HOHENDICHCHHIGHEHEHCHEHRISHCHCHCHCHCHCHERCHCHEHCHEHEK अथ द्वितीयामाह शयनासननिक्षेपादानचक्रमणेषु यः । स्थानेषु चेष्टानियमः कायगुप्तिस्तु साऽपरा ॥ ४४ ॥ शयना० । शयने आसने दण्डादिनिक्षेपादानेषु चक्रमणेषु च स्थानेषु यश्चेष्टानियमः स्वच्छन्दचेष्टापरिहारः साऽपरा द्वितीया कायगुप्तिः ॥ ४४ ॥ HOHDHEHCHCHEHRETCHENBHBIGGMCHCHEHICHCHHEHCHEMICHCHER एताश्चारित्रगात्रस्य जननात परिपालनात । संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः ॥ ४५ ॥ एता० । एताः पञ्च समितयस्तिस्रो गुप्तयश्च साधूनां मातर इवाष्टौ मातरः प्रकीर्तिताः । चारित्रगात्रस्य जननात् परिपालनात् दोषसंशोधनाच्च मातर एव एता ज्ञेयाः ॥ ४५ ॥ Jain Education in polna! For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy