SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ a. परिशिष्टम् - ॥ १४५२ ।। Jain Education I येन येन ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ८१ ॥ येन० | स्पष्टः ॥ ८१ ॥ क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद्यथाक्रमम् ॥ ८२ ॥ क्षमया० | क्षमया क्रोधं रुन्ध्यात् । मृदुभावेन मार्दवेन मानम्, ऋजुत्वेन मायाम्, अनीहया निस्पृहतया लोभं च रुन्ध्यात् ॥ ८२ ॥ असंयमकृतोत्सेकान् विषयान् विषसन्निभान् । निराकुर्यादखण्डेन संयमेन महामतिः ।। ८३ ।। असं० । असंयमेन इन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्यं येषां तान् विषयान् अखण्डेन संयमेन निराकुर्यात् ॥ ८३ ॥ तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥ ८४ ॥ तिसृ० | योगान् मनोवाक्कायव्यापारान् । मद्यादिपञ्चविधः प्रमादोऽज्ञानाचाष्टविधो वा अप्रमत्ततया । सावध व्यापारत्यागेन चाविरतिं साधयेत् ॥ ८४ ॥ For Private & Personal Use Only dialelaide अवचूर्णि सहिते योगशास्त्र स्थाद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ।। १४५२ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy