SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ एकादशः स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥११५० ॥ प्रकाशः श्लोको ॥ ११५० ।। BIRCHEICICICICICICICICICICICICICIBHBHISHCHCHHEHEREI इदमेव भावयति-- धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः । शुक्लध्याने तस्मानास्त्यधिकारोऽल्पसाराणाम् ॥ ३॥ स्पष्टम् । यदाह-- “छिन्ने मिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष-वातादिदुःखैरपि न कम्पते ॥ १॥ ___न पश्यति तदा किश्चिन्न शृणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्तिवत् ॥२॥"[ । इति ॥३॥ ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तहीदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह-- अनवच्छित्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ॥ ४॥ यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ॥ ४ ॥ १ दृश्यतां पृ० ११४९ टि० १॥ २ निर्वृत्ति०-खं. ॥ HOTOHIBICHEHEREHENSIBIDIOHCHEHDICHEHRISHCHECHHETRIEVE शुक्लध्यानवर्णनम् Jain Education For Private & Personal use only |www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy