________________
॥ १०९५॥
HBHISHISHHHHHHHHHHHHHHHHHHHHHEREMIERE
अथास्य मन्त्रराजस्याभिधेयं परमेष्ठिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम् ॥ १४ ॥ तद्धयानावेशतः सोऽहं सोऽहमित्यालपन मुहुः । निःशङ्कमेकतां विद्यादात्मनः परमात्मना ॥ १५॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुराय समवसृतौ कुर्वाणं धर्मदेशनाम् ॥ १६ ॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना।
लभते परमात्मत्वं ध्यानी निर्धूतकल्मषः ॥ १७ ॥ स्पष्टाः ॥६-१७॥ पुनरपि प्रकारान्तरेण पदमयी देवतां पञ्चभिः श्लोकैराह
यद्वा मन्त्राधिपं धीमानूर्वाधोरेफसंयुतम् ।
कला-बिन्दुसमाक्रान्तमनाहतयुतं तथा ॥ १८ ॥ १ विद्यादा.- शां.॥ २ देवतां-नास्ति शां. संपू.॥ ३ यथा-मु.॥
RRRRRRRRHEIRCTCHEHEECHHEHCHCHHEHRISHISHERCHCHE
10
॥१०९५
Jain Education
For Private & Personal use only
| www.jainelibrary.org