SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् ॥१०९४॥ अष्टमः प्रकाशः काश्लोकाः८ ९-१०-१११२-१३ ॥ १०९४ ॥ BHABHEHOROSHOHEHENSHEHCHESHEHEHREHEIRRRRRREE विविध तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाक्रान्तं कला-बिन्दुरम्यं प्रालेयनिर्मलम् ॥ ८॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । हस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ॥ ९॥ ग्रन्थीन् विदारयन् नाभिकन्द-हृद्-घण्टिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥ १०॥ अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत् । बिन्दुतप्तकलानिर्यत्क्षीरगौरामृतोमिभिः ॥ ११ ॥ ततः सुधासरःसूतषोडशाब्जदलोदरे। आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः । आंभिराप्लाव्यमानं खं चिरं चित्ते विचिन्तयेत् ॥ १३॥ १ बिन्दुसप्त०-शां. । संपू. मध्ये पत्रस्य पंक्तिरत्र श्रुटिता॥ २ एभिरा-शां ॥ MEREMOHDHDHEHCHIEVEMEHEHREVEHCHCHCHCHEETETHEHENSHEE प्रकारैः पदस्थ वर्णनम् www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy