________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम् ॥१०९४॥
अष्टमः
प्रकाशः काश्लोकाः८
९-१०-१११२-१३ ॥ १०९४ ॥
BHABHEHOROSHOHEHENSHEHCHESHEHEHREHEIRRRRRREE
विविध
तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाक्रान्तं कला-बिन्दुरम्यं प्रालेयनिर्मलम् ॥ ८॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । हस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ॥ ९॥ ग्रन्थीन् विदारयन् नाभिकन्द-हृद्-घण्टिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥ १०॥ अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत् । बिन्दुतप्तकलानिर्यत्क्षीरगौरामृतोमिभिः ॥ ११ ॥ ततः सुधासरःसूतषोडशाब्जदलोदरे। आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः ।
आंभिराप्लाव्यमानं खं चिरं चित्ते विचिन्तयेत् ॥ १३॥ १ बिन्दुसप्त०-शां. । संपू. मध्ये पत्रस्य पंक्तिरत्र श्रुटिता॥ २ एभिरा-शां ॥
MEREMOHDHDHEHCHIEVEMEHEHREVEHCHCHCHCHEETETHEHENSHEE
प्रकारैः
पदस्थ वर्णनम्
www.jainelibrary.org