________________
परिशिष्टम्
अवचूर्णिसहिते योगशास्त्रस्थाद्यप्रकाश
॥ १४३८॥
CHERCHCHEREEETECHCHERRRRRRRRECORCHEMICH
मनःकपिरयं विश्वपरिभ्रमणलम्पटः ।
नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥ मनः । अयं मनोमर्कटः सर्वेषां स्वसंवेदनसिद्धः नियन्त्रणीयो निरोद्धव्यः उचिते विषये स्थाप्यः आत्मनो मुक्तिकामैः यत्नेन तत्त्वाभ्यासरूपेण ॥ ३९ ॥
दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी।
एकैव मनसः शुद्धिः समाम्नाता मनीषिमिः ॥ ४० ॥ दीपिका० । दीपिकेव अविध्याता मुक्तिमार्गदर्शिनी मनःशुद्धिः समाम्नाता पारम्पर्येण कथिता ॥ ४० ।।
सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गणाः ।
सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः ।। ४१॥ सत्यां । यस्मात् मनःशुद्धौ सत्यां असन्तोऽपि अविद्यमाना अपि गुणाः क्षान्त्यादयः सन्त्येव तत्फलसद्भावात् । तस्यामसत्यां पुनर्गुणा नो सन्तीव तत्फलाभावात् । ततः कारणादन्वय-व्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या ॥ ४१ ।।
चतुष्टये चतुर्थः प्रकाशः
।।१४३८॥
...: 1 " असन्तोऽपि गुणाः सन्ति यस्यां सत्यां शरीरिणाम्। सन्तोऽपि यां विना यान्ति सा मनःशुद्धिरुच्यते ।।११०१॥" इति ज्ञानार्णवे ॥
Jain Education in
For Private & Personal Use Only
alww.jainelibrary.otgan