SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्थाद्यप्रकाश ॥ १४३८॥ CHERCHCHEREEETECHCHERRRRRRRRECORCHEMICH मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥ मनः । अयं मनोमर्कटः सर्वेषां स्वसंवेदनसिद्धः नियन्त्रणीयो निरोद्धव्यः उचिते विषये स्थाप्यः आत्मनो मुक्तिकामैः यत्नेन तत्त्वाभ्यासरूपेण ॥ ३९ ॥ दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी। एकैव मनसः शुद्धिः समाम्नाता मनीषिमिः ॥ ४० ॥ दीपिका० । दीपिकेव अविध्याता मुक्तिमार्गदर्शिनी मनःशुद्धिः समाम्नाता पारम्पर्येण कथिता ॥ ४० ।। सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गणाः । सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः ।। ४१॥ सत्यां । यस्मात् मनःशुद्धौ सत्यां असन्तोऽपि अविद्यमाना अपि गुणाः क्षान्त्यादयः सन्त्येव तत्फलसद्भावात् । तस्यामसत्यां पुनर्गुणा नो सन्तीव तत्फलाभावात् । ततः कारणादन्वय-व्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या ॥ ४१ ।। चतुष्टये चतुर्थः प्रकाशः ।।१४३८॥ ...: 1 " असन्तोऽपि गुणाः सन्ति यस्यां सत्यां शरीरिणाम्। सन्तोऽपि यां विना यान्ति सा मनःशुद्धिरुच्यते ।।११०१॥" इति ज्ञानार्णवे ॥ Jain Education in For Private & Personal Use Only alww.jainelibrary.otgan
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy