________________
॥ १४३९ ॥
aaaaort
मनः शुद्धिमविभ्राणा ये तपस्यन्ति मुक्तये ।
त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ।। ४२ ।।
मनः । अविभ्राणा अधारयन्तः । तपस्यन्ति तपः क्लेशमनुभवन्ति । ते जीवा नावं बेडां त्यक्त्वा भुजाभ्यां महासमुद्र तितीर्षन्ति तरीतुमिच्छन्ति ॥ ४२ ॥
Jain Education Innal
तपस्विनो मनः शुद्धिविनाभूतस्य सर्वथा ।
ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः || ४३ ||
तप० । तपस्विनोऽपि तपः कुर्वतोऽपि सर्वथा लेशेनाऽपि मनः शुद्धिरहितस्य खलु निश्वये ध्यानं मुधा । यद्यपि मनः शुद्धिरहितानामपि तपोध्यानबलेन नवममैवेयकं यावद्गतिः सिद्धान्ते श्रूयते तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम्, मोक्षस्यैव
शुद्धफलरूपत्वात् ॥ ४३ ॥
तदवश्यं मनःशुद्धिः कर्त्तव्या सिद्धिमिच्छता । तप श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः || ४४ ||
तदा । तस्मात् सिद्धिं मोक्षमिच्छताऽवश्यं मनः शुद्धि कर्त्तव्या । तपः श्रुतं सिद्धान्तः, यमा महात्रतानि प्रायग्रहणात् नियमाद्याः, कायो दण्ड्यते एभिरिति कायदण्डनाः, अन्यैः तपः प्रमुखकायक्लेशैः किम् ? न किमपीत्यर्थः ॥ ४४ ॥
1 “ मनःशुद्ध्यैव शुद्धिः स्याद् देहिनां नात्र संशयः । वृथा तद्व्यतिरेकेण कायस्येयं कदर्थना || १०८५ ||” इति ज्ञानार्णवे ||
For Private & Personal Use Only
aaaaaaax
10
॥ १४३९ ॥
www.jainelibrary.org