SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ॥ १४३९ ॥ aaaaort मनः शुद्धिमविभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ।। ४२ ।। मनः । अविभ्राणा अधारयन्तः । तपस्यन्ति तपः क्लेशमनुभवन्ति । ते जीवा नावं बेडां त्यक्त्वा भुजाभ्यां महासमुद्र तितीर्षन्ति तरीतुमिच्छन्ति ॥ ४२ ॥ Jain Education Innal तपस्विनो मनः शुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः || ४३ || तप० । तपस्विनोऽपि तपः कुर्वतोऽपि सर्वथा लेशेनाऽपि मनः शुद्धिरहितस्य खलु निश्वये ध्यानं मुधा । यद्यपि मनः शुद्धिरहितानामपि तपोध्यानबलेन नवममैवेयकं यावद्गतिः सिद्धान्ते श्रूयते तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम्, मोक्षस्यैव शुद्धफलरूपत्वात् ॥ ४३ ॥ तदवश्यं मनःशुद्धिः कर्त्तव्या सिद्धिमिच्छता । तप श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः || ४४ || तदा । तस्मात् सिद्धिं मोक्षमिच्छताऽवश्यं मनः शुद्धि कर्त्तव्या । तपः श्रुतं सिद्धान्तः, यमा महात्रतानि प्रायग्रहणात् नियमाद्याः, कायो दण्ड्यते एभिरिति कायदण्डनाः, अन्यैः तपः प्रमुखकायक्लेशैः किम् ? न किमपीत्यर्थः ॥ ४४ ॥ 1 “ मनःशुद्ध्यैव शुद्धिः स्याद् देहिनां नात्र संशयः । वृथा तद्व्यतिरेकेण कायस्येयं कदर्थना || १०८५ ||” इति ज्ञानार्णवे || For Private & Personal Use Only aaaaaaax 10 ॥ १४३९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy