SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति पञ्चमः प्रकाश श्लोको ४६-४७ विभूषितं योगशास्त्रम् ॥९९०॥ EHENEMIERRCHEMIHIREEKSHEECHCHORSHISHEKSHISHEKSHCHCHOTE अथाग्नेयम्-- ऊर्ध्वज्वालाचितं भीमं त्रिकोणं स्वस्तिकान्वितम् । स्फुलिङ्गपिङ्गं तबीजं ज्ञेयमाग्नेयमण्डलम् ॥ ४६॥ ... ऊर्ध्वगामिनीभिर्जालाभिश्चितम् , भीमं भयानकम् , त्रिकोणम् , कोणेषु स्वस्तिकाङ्कितम् , स्फुलिङ्गवत् पिङ्गम् , | तदित्यनेनाग्नेः परामर्शः, बीजं च रेफः, एतदाग्नेयं मण्डलम् ॥ ४६ ॥ अश्रद्दधानबोधार्थमाह-- अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरंस्तत्र वायुज्ञेयश्चतुर्विधः ॥ ४७ ॥ अभ्यासेन वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात् , नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुमण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥४७॥ १ ज्वलांचित-संपू. मु.॥ २ स्वस्तिकान्वित-संपूछ । स्वस्तिकाश्चित-मु.॥ ३ एतदाग्नेयमण्डलम् ,-मु. शां.॥ ४ संचरन्नत्र-मु. खं.॥ मण्डलचतुष्टय निरूपणम् Jain Education 1 onal For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy