________________
अवर्णि
परिशिष्टम्
॥१४०४॥
KENCEIGHMAREERRIERREISERIEEEEETEHSHEHCHE
अथ प्रथमत्रतातिचारपञ्चकमाह
क्रोधाद् बन्धश्छविच्छेदोऽधिकभाराधिरोपणम् ।
प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः ॥ ९ ॥ क्रोधा० । बन्धो रज्ज्वादिना नियन्त्रणं क्रोधोदयात् १, छविर्वपुः शरीरत्वग वा, तस्याः छेदः २, अधिकभारस्य बोढुमशक्यस्यारोपणम् ३, लगुडादिप्रहारः ४, अन्नादेर्भोजनपानार्देनिरोधः ५, क्रोधादिति सर्वत्र योज्यम् । अहिंसायामेते पञ्चाति चाराः कीर्तिताः ॥ ९ ॥ द्वितीयत्रतातिचारानाह
मिथ्योपदेशः १ सहसाभ्याख्यानं २ गुह्यभापणम् ३।।
विश्वस्तमन्त्रभेदश्च ४ कूटलेखश्च ५ मूनृते ।। ९१ ॥ मिथ्या० । अलीकोपदेशः न्यन्तां दस्यव झ्यादि १ । सह० अनालोच्यासदोषारोपणं चौरस्त्वमित्यादि २ । गुह्य० गुह्यस्य गोप्यस्य राजादिकार्यस्य इङ्गितादिना ज्ञात्वा अन्यस्मै प्रकाशनम् ३ । विश्व० विश्वासं प्रतिपन्नस्य मित्रादेमन्त्रम्यालोचस्य प्रकाशनम् ४ । कूटलेखश्चेति ५ पञ्चातिचाराः सत्यव्रते ॥ ९१ ॥ 1 "भारातिमात्रव्यपरोप-घात-च्छेद-उन्नपानप्रतिषेध-बन्धाः ।
अणुव्रतस्य प्रथमस्य दक्षैः पञ्चापराधाः प्रतिषेधनीयाः ।। ७।३॥" इति अमितगतिविरचिरचिते श्रावकाचारे । 2 "भ्यासापहारः १ परमन्त्रभेदो २ मिथ्योपदेशः ३ परकूटलेखः ।।
प्रकाशना गुह्यविचेष्टितानां ५ पञ्चातिचाराः कथिता द्वितीये ॥ १४॥” इति अमितगतिविरचिते श्रावकाचारे ।
MARREETHARVEERESECREHEHCHEHENSIGHEHRIEHENE
सहिते योगशास्त्रस्याद्यका प्रकाशचतुष्टये तृतीयः प्रकाशः ॥१४०४॥
Jain Education
For Private & Personal Use Only
FAlww.jainelibrary.org