SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ॥ ९९९ ॥ Jain Education तथा- tional मासमेकं स्वावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधिं मृत्युं शशाङ्के तु धनक्षयम् ॥ ७३ ॥ स्पष्टः ।। ७३ ।। तथा- वायुस्त्रिमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थः संक्रान्तौ मरणं दिशेत् ॥ ७४ ॥ त्रिषु मार्गेषु इडा-पिङ्गला-सुषुम्णालक्षणेषु गच्छतीति त्रिमार्गगो वायुः मध्याह्नात् परतो मरणं शंसेत् । दश दिनानि यावदसंक्रान्त एव द्विमार्गगो वायुः ततः परं संक्रामन् मरणं सूचयति ॥ ७४ ॥ तथा- दशाहं तु वहन्निन्दावेवोद्वेगरुजे मरुत् । इतश्चेतश्च यामार्धं वहन् लाभा - ऽर्चनादिकृत् ॥ ७५ ॥ For Private & Personal Use Only 10 ॥ ९९९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy