SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ॥१५००॥ योगशास्त्रस्वोपक्ष सप्तमं परिशिष्टम् ॥१५००॥ कायवाङ्मनसां कर्म योगो योगविदां मतः । स शुभाशुभभेदेन भिन्नो द्वैविध्यमश्नुते ॥ २२५ ॥ यत् सम्यकपरिणामेषु चित्तस्याधानमञ्जसा । स समाधिरिति ज्ञेयः स्मृतिर्वा परमेष्ठिनाम् ।। २२६॥ प्राणायामो भवेद् योगनिग्रहः शुभभावनः । धारणा श्रुतनिर्दिष्टबीजानामवधारणम् ॥ २२७ ॥ आध्यानं स्यादनुध्यानमनित्यत्वादिचिन्तनैः । ध्येयं स्यात् परमं तत्त्वमवाङ्मनसगोचरम् ॥ २२८ ।। स्मृतिर्जीवादितत्त्वानां याथाम्यानुस्मृतिः स्मृता । गुणानुस्मरणं वा स्यात् सिद्धार्हत्परमेष्ठिनाम् ॥ २२९ ॥ फलं यथोक्तं बीजानि वक्ष्यमाणान्यनुक्रमात् । प्रत्याहारस्तु तस्योपसंहृतौ चित्तनिवृतिः ॥ २३० ॥ अकारादि हकारान्तं रेफमध्यान्तबिन्दुकम् । ध्यायन् परमिदं बीजं मुक्त्यर्थी नावसीदति ॥ २३१ ॥ षडक्षरात्मकं बीजमिवार्हद्भयो नमोऽस्विति । थ्यात्वा मुमुक्षुरार्हन्त्यमनन्तगुणमच्छति ॥ २३२ ॥ नमः सिद्धेभ्य इत्येतद् दशार्धस्तवनाक्षरम् । जपञ्जप्येषु भव्यात्मा स्वेष्टान् कामानवाप्स्यति ॥ २३३ ।। अष्टाक्षरं परं बीजं नमोऽहत्परमेष्ठिने। इतीदमनुसंस्मत्य पुनर्दुःखं न पश्यति ।। २३४ ॥ यत् षोडशाक्षरं बीजं सर्वबीजपदान्वितम् । तत्त्ववित् तदनुध्यायन् ध्रुवमेष मुमुक्षते ॥ २३५ ॥ पञ्चब्रह्ममयमन्त्रैः सकलीकृत्य निष्कलम् । परं तत्त्वमनुध्यायन् योगी स्याद् ब्रह्मतत्त्ववित् ॥ २३६ ॥" इति जिनसेनाचार्यविरचिते आदिपुराणे एकविंशे पर्वणि ॥ आदिपुराणे चतुर्विंशे पर्वणि वर्णित जीवाजीवस्वरूपम्-- "जीवो मुक्तश्च संसारी संसार्यात्मा द्विधा मतः । भव्योऽभव्यश्च साजीवास्ते चतर्धा विभाविताः ।। ८८ ।। Jain Education Inte For Private & Personal use only How.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy