Page #1
--------------------------------------------------------------------------
________________ / उपाध्यायश्रीयशोविजयविरचितः। ।अध्यात्मसारः। / पन्यासश्रीगंजीरविजयगणिकृतशब्दलावोक्तिटीकासमेतः। जावपुरनिवासिसुश्रावकनाणजितनुजत्रिनुवनदासश्रेष्ठिपव्यसाहाय्येन / प्रकाशिका / श्रीजैनधर्मप्रसारकसना-नावनगर ।मुम्बापुर्या निर्णयसागरमुषणायन्त्रे मुषितम् / वीरसंवत्. 2441 विक्रमसंवत्. 1971 इखीसन. 1915
Page #2
--------------------------------------------------------------------------
________________ 12-%A4.. / ग्रन्थोऽयमधिकारिणां साधुसाध्वीनां लिखितसंस्कृतग्रन्थजारमागासणां चोपदीकरिष्यते / Printed by Ramchandra Yesu Shedge at the Nirnaya-sagar Press, 23, Kolbat Lano, Bombay, and Published by Shah Kuvarji Anandaji, for Jain Dharma prasarak Sabha, Bhayanagar.
Page #3
--------------------------------------------------------------------------
________________ // प्रस्तावना॥ WERA%AA%* विदांकुर्वन्तु सन्तोऽध्यात्मरसास्वादलोलुपाः। इह खट्वध्यात्मरसिकानां मनःप्रीतये परोपकारपरायणान्तःकरणैः श्रीमद्यशोविजयाख्यैर्वाराणसीविषजनविजयार्जितोपाध्यायपदालङ्कृतैरयमध्यात्मसारनामा ग्रन्यो ग्रथितः। पूज्यपादा श्मे कदा कां नूमि स्वजन्मना पावितवन्तः काँस्काँश्च ग्रन्यान्निर्मापितवन्तो जव्यजनोपकारायेत्यादिसर्व तच्चरितमस्मत्प्रकटितश्रीयशोविजयग्रन्थमालायां सप्रपञ्चं प्रप|श्चितमिति नेह प्रपञ्चयतेऽस्मानिः पुनरुक्तिलीरुनिः। अध्यात्मविषये पूज्यपादानां कीहगात्मनैमध्यमासीदिति तत्कृतिरेवेयं स्वानुनवप्रतिपादिका कथयति, ययाऽज्यस्तया साद्यन्तया जव्यानां निःशङ्कमात्मज्ञानं जवति सा यदि हृदयस्था किं न करोति? __ ग्रन्थेऽत्र प्रबन्धसप्तकं प्रतिबर्ष प्रतिनाशालिन्जिः। तच्चानुक्रमेण चतुस्त्रिचतुस्त्रित्रिनिधिसङ्ख्याकेनाधिकारसन्दर्जेण संदृब्धं / प्रत्यधिकारं च विषयानुक्रमष्टीकाकाररेव ग्रन्थारम्ने सहेतुकं व्याख्यातः, अस्मानिरपि प्रस्तावनाप्रान्ते विषयानुक्रममारा संक्षिष्य दर्शितः, तथापि वाचकवृन्दज्ञानार्थ किञ्चिविस्तर्यते अध्यात्ममाहात्म्याधिकारे-लोगिनां कामिनीगीतमिव योगिनामध्यात्मरससुन्दरं काव्यं प्रीतिकर, किं चाध्यात्मशाद स्त्रास्वादसुखोदधेः पुरः कान्तारससुधास्वादसुखं बिन्छसदृशमेव, अध्यात्मोन्नवसन्तोषेण योगी नरेन्सुरेन्जादिन्योऽपि &% % % %
Page #4
--------------------------------------------------------------------------
________________ श्रध्यात्म सारः सटीका // 3 // RSSIOCROSAROKARORESCRECRACTICE श्रात्मानमधिकं मन्यते, विनाऽध्यात्ममन्यपाएिमत्यस्य वैयर्थ्य, अध्यात्मवतो दनमोहादिजयत्वं, उपजवानावः, कषाय प्रस्तावना. | विषयापारतत्र्य, कामचएमालकृतपीमापरिहारः, तृष्णावतीवेदः, हस्तादिचेष्टारूपविकारानावः, गुणरत्नप्राप्तिः, निरवधिरसलानः, दृष्टिनैमध्यं चोक्त्वाऽध्यात्मवर्जितशास्त्रस्य संसारवृद्धिकरत्वं प्रतिपादितम् / __अध्यात्मस्वरूपाधिकारे-शिष्यप्रश्नाध्यात्मशब्दस्यार्थः, चतुर्थगुणस्थानकादारज्य चतुर्दशगुणस्थानपर्यन्तमध्यात्म| सनावः, नवाजिनन्दिनोऽध्यात्म क्रियायाः प्रतिपक्ष्त्वं, नवाजिनन्दिनो लक्षणं, अध्यात्मगुणवृद्धिनिमित्ता क्रिया, उत्त रोत्तरक्रियाशुधित्वं, ज्ञानक्रिययोः शुद्धिः, निश्चयव्यवहारनयापेक्ष्याऽध्यात्मयोजना, व्याध्यात्मस्य नावाध्यात्महेतुत्वं, अध्यात्मदानयोग्यत्वं, अयोग्यस्य दाने हानिः, क्रियायास्त्रैविध्यं, व्यदीक्षाया अपि मोदावाप्तित्वं चेत्यादि सवि-12 स्तरं विस्तृतम् / ___ दम्नत्यागाधिकारे-दम्नस्य महानर्थकरत्वं, दम्नसनावे तपोव्रतादेवैफल्यं, दम्नस्य पुस्त्यजत्वं, दम्नवतोऽव्रतवृद्धिः, मोहस्य माहात्म्य, दम्जस्योपावकारिता, दम्नजीवनात्सुश्राध्यतायाः श्रेष्ठत्वं, निर्दम्जस्य गुणः, दम्नवतः कठिनकर्मबन्धः, दम्नत्यागोपदेशश्चेत्यादि प्ररूपितम् / जवस्वरूपचिन्ताधिकारे-संसारस्य जयङ्करसागरत्वाग्नित्वसूनास्थानत्वराक्षसत्वाटवीत्वमिथ्यारूपत्वबन्दिगृहत्वश्मशानतरुत्ववैषम्यसुखाजावत्वग्रीष्मकालत्वेन वर्णनं, संसारे स्वजनस्वार्थनिष्ठत्वं विश्वासघातित्वं ख्यादिकुटुम्बमोहेना
Page #5
--------------------------------------------------------------------------
________________ attro चरकुटुम्बादर्शनं सुखरूपत्वं च निरूपितं / संसारस्य महामोहराजरणमित्वं, मोहोन्मादत्वं, हृदयदाहहेतत्वं, सोरत्वं च, संसारश्रीत्यागादात्मश्रीप्राप्तिः सांसारिकसुखस्य निन्दा चेत्यादि नावितम् / / वैराग्यसंन्नवाधिकारे-वैराग्योत्पत्तौ हेतवः, विषयसौख्यन वैराग्यप्राप्तिनिषेधः, विषयासक्तचित्ते वैराग्यासंजवः, वैरा. ग्यप्राप्तेः प्रकारः प्रश्नोत्तरसहितः, चतुर्थपञ्चमगुणस्थानधये वैराग्यविचारः, नोगेऽपि कादाचित्का शुद्धिः, इन्जियजया| ईत्वं, वैराग्यस्यायुतत्वम् , वैराग्यविषयेऽन्यमतस्वमतसम्मतिश्चेत्यादि प्रपश्चितम् / / वैराग्यदाधिकारे-दुःखमोहज्ञानदेन वैराग्यस्य त्रैविध्य, प्रकारत्रयस्य लक्षणं फलं च, परदर्शनिनां मोहगर्नवै| राग्यसंनवः, ज्ञानगर्नवैराग्यस्य सूक्ष्मजावदर्शित्वं, ज्ञानगर्नवैराग्यधारणे उपदेशः, ज्ञानगर्नवैराग्यस्य पात्रं लक्षणानि च. ज्ञानगर्जवैराग्यस्योपादेयत्वं चेत्यादि ग्रथितम् / वैराग्यविषयाधिकारे-ज्ञानगर्नवैराग्यस्य विषयगुणान्यां विप्रकारत्वं, तत्र शब्दविषयवैराग्यं, रूपविषयवैराग्यं, गन्धविषयवैराग्यं, रसविषयवैराग्यं, स्पर्श विषयवैराग्यं, परलोकविषयवैराग्यं, देवसुखेषु मु:खस्वरूपत्वं, उत्कृष्टवैराग्यं, मोदेऽप्यलुब्धत्वं चेत्यादि कथितम् / ममतात्यागाधिकारे-निर्ममत्वं वैराग्यस्य कारणं, ममतासत्त्वे विषयत्यागस्य वैफल्यं गुणवृधेरप्यत्नावः, ममतावतः पशुतुष्ट्यत्वं, ममतोजेकत एव मात्रादिसम्बन्धः, ममताबीजात्संसारवटस्य विस्तारः, ममताप्रकारः, ममत्वेनैव पापकर्मप्र MUSMANASAMANACEAEMOREA
Page #6
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीका HARSSESASARAKAR वृत्तिः, ममत्वेनेहपरलोकपुःखावाप्तिः, ममतान्धत्वस्य वैलक्षण्यं, आत्मपुजलयोर्नेदः, तत्त्वजिज्ञासास्वरूपं, ममतात्यागो-|| |प्रस्तावना पायश्चेत्यादि दर्शितम् / __समतास्वीकाराधिकारे-समतायां ममतात्यागस्य कारणत्वं, समताखवणं, समतोत्पत्तिप्रकारः, समतायाः फलं, समतायाः कर्मनिर्जरां प्रति हेतुत्वं, अन्यदर्शनिनामपि समातायाः फलं, समताया शानकारणत्वं, समताऽजावे चारित्राला वोऽन्यफलानावश्च, समताप्रजावश्चेत्याद्युक्तम् / - सदनुष्ठानाधिकारे-विशुधानुष्ठानं प्रति समतायाः कारणत्वं, विषगरान्योऽन्यानुष्ठानतत्वमृतनामकं पञ्चप्रकारमनुष्ठानं, तत्राद्ययस्य व्याख्यानं तत्त्यागाईत्वं च, अन्योऽन्यानुष्ठान, श्रोघसंझालोकसंझयोर्खदणं, अन्योऽन्यानुष्ठानस्य परिहार्यत्वं तत्फलं, तक्षेत्वनुष्ठानं, चरमावर्तकालवर्णनं, अमृतानुष्ठानवर्णनं सलक्षणं, चरमानुष्ठानधिकस्य साधुत्वं, तत्रापि |पञ्चमस्य श्रेष्ठत्वं, श्राद्यत्रयस्यासाधुत्वं, सदनुष्ठानच्यस्येवाप्रवृत्त्यादिनेदचतुष्टयम् , श्वादेः फलप्रजाववर्णनं, श्वादियोद्र गरहितानां सूत्राद्यध्ययनेऽयोग्यत्वं चेत्यादि प्रोक्तम् / / ___ मन शुद्ध्यधिकारे-मनःशुझेरावश्यकता, रागादिदोषोत्पादने मनस एव कारणत्वं, मनसः कपित्वेन वर्णनं, मनोऽश्वस्यावशवर्तित्वं, मनसः पवनरूपकं, एवं हस्त्यग्निरूपकत्वेन मनोऽनियन्त्रितत्वं, मनसोऽनिग्रहेऽनर्थत्वप्राप्तिः, मनःशुधेरेव // 3 // लं प्रति कारणत्वं, मन शुधेर्माहात्म्य, मनःशुन्युपायश्चेत्यादि निगदितम् / यक्त्वप्रात्यधिकारे-सम्यक्त्वं विना मनःशुकर्मोहगर्जता, शुक्रियाया श्रपि विफलत्वं, धर्मकृत्यस्य सारः सम्य
Page #7
--------------------------------------------------------------------------
________________ Kbम्यक्त्वे सत्येवाहिंसादेः शुचत्वं, कपिलादिशास्त्रविहिताहिंसादिविचारः, तत्समताहिंसादिवर्णनं, बौद्धमतवर्णन तिद्विरोधश्च, एकान्तनित्यपक्षविचारस्तत्र च दूषणानि पूर्वोत्तरपदसहितं, एकान्तानित्यत्ववादस्तत्र च सपूर्वोत्तरपदं दूषAणानि, एकान्तनित्यानित्यपक्षयोः सत्यादीनामप्यसंजवः, स्याघादपहे सर्वेषां संनवः, अहिंसास्तुतिः, सम्यक्त्ववता कृताया अपि हिंसायाअहिंसात्वमन्यस्य चातयात्वं, हिंसाऽहिंसयोः फलं, जिनशासनस्य प्रामाण्यं चेत्यादि शासितम् / मिथ्यात्वत्यागाधिकारे-मिथ्यात्वपरिहारे सम्यक्त्वप्राप्तिः, मिथ्यात्वस्य नास्तित्वनित्यत्वादीनि षट् पदानि, मिथ्यात्वसंजवस्थानानि, निश्चयव्यवहारनययोः प्राधान्यविचारः, षट्पदमध्ये नास्तिकमतस्य सोपन्यासो निरासः, बौद्धमतवर्णनं, स्याहादस्वीकारोपदेशः, साडयमतविचारः, तत्र जगत्कर्तृत्ववादस्तन्निरासश्च, मोदानाववादविचारस्तत्खएमनं च, मोक्षाधिकारिजव्यत्ववर्णनं, कर्मपुजलवर्णनं, अनुमानेन मोक्षसिधिश्चेत्यादि सिद्धान्तितम् / असद्भहत्यागाधिकारे-कदाग्रहत्यागे सति मिथ्यात्वत्यागसंजवः, असदहिणोऽनर्थत्वं, तदाश्रयिणामप्यनर्थप्राप्तिः, तस्य कृष्णपदित्वं, असद्भहस्य कार्याणि उपदेशायोग्यत्वं क्रियाफल विनाशित्वं लाजहन्तृत्वं च, असदहिणः करनसादृश्यं काकसादृश्यं च, तस्य सूत्रार्थदानेऽयोग्यत्वं, असदहिणि गुणा अपि दोषतां यान्ति, तेन सह मैत्रीकरणेऽनर्थत्वप्राप्तिश्चेत्यादि प्रतिपादितम् / __ योगाधिकारे-कर्मज्ञानदेन योगस्य दैविध्यं, कर्मयोगस्य स्वरूपं, ज्ञानयोगस्य स्वरूपं, अप्रमत्तसाधूनां क्रियाकरणानियतत्वं, असङ्गक्रियाफलं, पिशाचस्य कुलवध्वाश्च दृष्टान्तेन क्रियाकरणस्य गुणहेतुत्वं, ज्ञानयुक्तक्रियाया मोदहेतुत्वं,
Page #8
--------------------------------------------------------------------------
________________ प्रस्तावना अध्यात्मसारः सटीकः // 4 // ज्ञानयोगस्यापि क्रियाऽविनानावित्वं, कर्मयोगस्य प्राथम्यं, अशुचकर्मयोगस्य फलं, सावद्यकर्मविचारः, कर्मनिष्कर्ममार्गवैचित्र्यं, ज्ञानयोगिस्वरूपं, ज्ञानयोगस्तुतिः, अन्यमतसाक्ष्यं, सर्वज्ञस्य सेव्यत्वं, दर्शनजेदस्य कारणं, झानिवर्णनं, ध्यानक्रियावर्णनं चेत्यादि वर्णितम् / ___ध्यानाधिकारे-ध्यानस्वरूपं, तत्रैविध्यं, एकालम्बनध्यानस्य कालमान, आर्तध्यानादिनेदचतुष्टयं, बार्तध्यानस्य चातुर्विध्यं, वार्तध्यानध्यायिनो वेश्यात्रिक, बार्तध्यानस्य लिङ्गानि स्वामी ध्यातारश्च, रौषध्यानस्वरूपं, तस्य लेश्यादिकं, |धमेध्यानस्य व्याख्या, तस्य प्रशस्तत्वं, तस्य ज्ञानदर्शनचारित्रवैराग्याख्याश्चतस्रो जावनाः, जावनाफलं, ध्यानोचितदेशः, कालघारं, श्रासनधारं, बालम्बनधारं तत्स्तुतिश्च, क्रममारं, ध्यातव्यकारं सविस्तरं, तत्रासापायविपाकसंस्थानसंइं चातुविध्यं तव्याख्या 'च, ध्यातृछारं, शुक्लध्यानस्य ध्याता, अनुप्रेक्षाधार, लेश्याफारं, फलधारं, शुक्लध्यानस्यालम्बनं, शुक्ध्यानस्य दाश्चत्वारस्तेषां स्वरूपं च, शुक्लध्यानस्य फलं, लेश्याहारं, लिङ्गकारं चेत्यादि व्याख्यातम् / ध्यानस्तुत्यधिकारे-ध्यानस्तुतिः, ध्यानस्य निघाहर्तृत्वगुणः, सकल क्रियासिद्धिगुणो निर्व्यथगुणश्च, ध्यानस्तुत्या नास्तिकनिराकरणं, ध्यानस्य प्रकाशतागुणः सौहार्दगुणश्च, सदनरूपेणातिथिपूजोपचाररूपेणात्मपरमात्मनोरजेदकारिगुणेनामृतत्वेन परमरसत्वेन च स्तुतिानस्येत्यादि विहितम् / आत्मनिश्चयाधिकारे-आत्मज्ञानप्राप्युपायकर्तव्यता, तत्फलं,श्रात्मन एकत्वज्ञानं,आत्मनि कर्मकृतविकृत्यारोपे जवन्त्रआत्मनः पर्यायाणां विचारः, देहादात्मनोनिन्नत्वं, इन्जियेच्यस्तविषयेभ्यश्चात्मनो जिन्नता, आत्मनः पुजवास्तिकायतो // 4 //
Page #9
--------------------------------------------------------------------------
________________ ALSEARCH धर्मास्तिकायत आकाशात्काखाच्च जिन्नता, अजीववर्णनं, व्यत्नावप्राणवर्णनं, पुण्यपापाच्यामात्मनः पृथक्त्वं, सुखरुखस्वरूपं, आत्मस्वरूपं, शब्दनयमतं, पर्यायास्तिकमतं, शजुसूत्रनयमतं, नैगमव्यवहारयोर्मतं, आश्रवसंवरान्यामात्मनो जिन्नत्वं, आत्मन एव जवमोक्ष्योर्हेतुत्वं, अतत्त्वज्ञानिनामनिमानफलं, आश्रवसंवरयोः स्वरूपं, निर्जरालणं, नावतपःस्वरूपं, बन्धलक्षणं, कर्मबन्धे ईश्वरस्याकाणरत्वं जीवस्य च कारणत्वं, मोदलणं, जावलिङ्गं, दिगम्बरमतखएमनं चेत्यादि व्याख्यातम् / जिनमतस्तुत्यधिकारे-जिनागमस्य समुषकहपवृक्षमेरुपर्वतसूर्यचन्डोपमया सर्वनयस्थानगुणेनापरानवनीयत्वगुणेन च स्तुतिः, स्वमतपरमतवादिनां चेष्टा, ग्रन्थकर्तृमानसस्य जिनागमे लीनत्वं, स्याफादरूपेण जिनागमस्य स्तुतिः, जिनमत षस्य फलं, जिनागमासक्तस्यान्यत्रारतित्वं चेत्यादि रचितम् / || श्रनुलवप्राप्त्यधिकारे-अनुवैकवेद्यरहस्यप्रादुर्जावः, चित्तस्य क्षिप्तमूढत्वादिपञ्चविधत्वं तवर्णनं तत्फलं च, विक्षि तमनसो विशेषत्वं तत्फलं च, बहिरात्मादिनेदाः, कर्तव्योपदेशश्चेत्याद्युपदिष्टम् / __ सञ्जनस्तुत्यधिकारे-सजानप्रार्थना, परोपकारवर्णनं, पुर्जनवर्णनं, खलसजनयोः परिणतिवैषम्यं, कविकृतौ प्राज्ञानामेवोत्सवत्वं स्वरूपबुद्धीनां त्वप्रमोदत्वं, अस्मात्प्रकरणात्सजनप्रमोदो उर्जनत्रासश्च, सतां यशोवर्णनं, कविजनेषु सजानर्जनयोरुपकारित्वं, सजानान् प्रति पुर्जनस्योपकारित्वं, सजानप्रार्थना, ग्रन्थकर्तृकृतस्वगुरुस्तुतिश्चेत्यादि निर्दिष्टम् / / अनेन दिग्दर्शनेनापि अध्यात्मज्ञान जिज्ञासवो ग्रन्थगौरवं कर्तुानित्वं च जोत्स्यन्त्येव / किंबहुना ? सर्वेष्वध्यात्मप्र BESSASSASSASSING
Page #10
--------------------------------------------------------------------------
________________ प्रस्तावना. अध्यात्मसारः सटीका तिपादकग्रन्थेष्वयमेवाध्यात्मसारः स्वारस्येनाध्येतॄणामात्मतत्त्वाधिकारिणां महोपकारक इति निःशङ्क ब्रूमः / न्यायवि. शारदैः शेमुषीप्राग्जारतिरस्कृतसुरगुरुनिरपि पूज्यपादैरेजिस्तत्त्वनिवर्कचेतोनिः सरखतया कोमलतया रसिकतया च गीर्वाणनाषा नाषिताऽत्र पद्यात्मके ग्रन्थे सर्वजनोपचिकीर्षुनिः, तथापि व्याकरणकाव्यतर्कादिवन्नायं सर्वप्राकृतजनोपकारी, न च सर्वेन्योऽविशेषेण देय इति ग्रन्थकारा एवाहुः षष्ठप्रबन्धे, तथाहि "गुह्याजुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् / न देयं स्वरूपबुद्धीनां ते ह्येतस्य विमम्बकाः // 15 // जनानामहपबुद्धीनां नैतत्तत्त्वं हितावहम् / निर्बलानां कुधार्तानां जोजनं चक्रिणो यथा // 13 // शानांशपुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुधमन्त्रपाठस्य फणिरत्नग्रहो यथा // 14 // " इत्यादि / गूढविषयस्यास्य ग्रन्थस्य टीकाऽजावेन न सम्यगुपकारित्वं नव्यानामिति सहृदयालुनिः पन्यासपदालङ्कृतैः श्रीगम्लीरविजयगणितिः शब्दलावोक्तिनाम्नी टीका झजुनाषया कृता यया सामान्यगीर्वाणा अप्यात्मज्ञानरसास्वादनाजो जवन्तीति पर्यालोच्यास्माभिः संसास्त्रिणा जेगलालशर्मणा शोधितः सटीकोऽयं ग्रन्थः सुश्रावकस्य जाणजिश्रेष्ठितनुजन्मनः त्रिनुवनदासनाम्नः श्रेष्ठिनः नः स्मरणार्थमेतत्सहोदरेण नरोत्तमदासश्रेष्ठीदत्तेन अव्यसाहाय्येन मुअणघारा प्रक-| तः / गीर्वाणज्ञानरहितानामप्युपकारहेतवे गुर्जरलाषानुवादः सटीकस्यास्य श्रेष्ठिनोऽस्यैव अन्यसाहाय्येन मुजाप्यतमालिः, स चाचिरेणैव प्रकाशितो प्रक्ष्यते / // 5 // 45
Page #11
--------------------------------------------------------------------------
________________ *STUSASHISH HASHASTISK दीकाकाराणामेषां जिनागमझातृत्वं सुप्रसिधमपि स्पष्टतया दृश्यतेऽनया टीकया तत्कृतया शान्तसुधारसटीकया ज्ञान स्टीकया नयकर्णिकाटीकया चेति न पिष्टपेषणं क्रियतेऽस्मानिः संक्षिप्तप्रस्तावनारुचिनिः। मुजापणेऽस्य मुषणयन्त्रस्य शोधकस्य वा स्खलितं यत्किञ्चिदृक्पथमागतं संशोध्य सहृदयैर्गुणग्राहिनिरध्यात्मामृतास्वादेन कृतार्थनीया ग्रन्थकाराष्टीकाकारा व्यसाहाय्यकारा वयं चेति प्रार्थना / तथास्तु / प्रकाशयित्री. संवत १एर श्रीजैनधर्मप्रसारकसना. माघशुदि. 15 जावनगर. CARSACAAAAAC
Page #12
--------------------------------------------------------------------------
________________ कम अध्यात्मसार: सटीका प्रबन्धः अधिकारःविषयः 1 मङ्गलम् .... अनिधेयम् अध्यात्ममहिमा 2 अध्यात्मस्वरूपम् 3 दंनत्यागः नवस्वरूपचिन्ता 1 वैराग्यसंजयः 2 वैराग्यलेदाः 3 वैराग्यविषयः 1 ममतात्यागः IATR2 समतास्वीकारः 3 सदनुष्ठानम् .... .... श्लोकाङ्कः ए६ 117 | ՍԵ एए 147 .... 140 169 // विषयानुक्रमः॥ श्लोकाङ्कः / प्रबन्धः अधिकारः विषयः मन शुधिः | 4 1 सम्यक्त्वप्राप्तिः 4 मिथ्यात्वत्यागः 25 53 3 असहत्यागः 55 75 76 102 5 1 योगः .... 1 36 2 शुन्नध्यानम् 3 ध्यानस्तुतिः 370 6 1 श्रात्मनिश्चयः .... जिनमतस्तुतिः | 1 अनुनवप्राप्तिः एए / 2 सङानस्तुतिः POSIGUSREISEN 25tMR HOECONGRECORK G3 16 // or .... ..... .... .... 1 106 3 पए 40.
Page #13
--------------------------------------------------------------------------
________________ श्रीगुरुभ्यो नमः। श्रह। // अध्यात्मसारः॥ EXISTIRREGUISTILISTASISK ।सटीकः। जयति वीरनाथस्य देशनामृततोयधिः। अध्यात्मशीकरैर्जन्तोषुष्कषायामयापहः // 1 // नौमि परोपकृन्मुख्यं यशोविजयवाचकम् / यदध्यात्मोपदेशेन मादृशोऽजनि तदचिः॥॥ नत्वा सर्वविदः सर्वान् श्रुताधारांश्च शारदाम् / क्रियतेऽध्यात्मसारेऽत्र व्याख्या गुरुप्रसादतः // 3 // श्रीयशोविजयवाचकवर्याः सप्ततिः प्रबन्धेरकविंशत्यधिकारैरेतच्छास्त्रं कृतवन्तः / तत्र प्रथमप्रबन्धे प्रथमाधिकारे ग्रन्यादौ विघ्नोपशान्तये मंगलमाचरणीयमिति पञ्चनिःश्लोकैः स्वानीष्टदेवतानमस्कारादिरूपं मंगलं कृतवन्तः। कृतमंगखेनाप्यनिधेयं वाच्यं इत्येकेन श्लोकेनानिधेयसूचनां कृतवन्तः / झापितानिधेयेनापि श्रोतुः संमुखत्वसंपादनाय शास्त्रमहिमा वक्तव्य इत्यष्टादशनिः श्लोकैरध्यात्ममहिमानमुक्तवन्तः / दर्शितमहिनापि अनिधेयस्वरूपं प्रतिपादनीयमिति हितीयेऽधिकारे एकोनत्रिंशता श्लोकैरध्यात्मस्वरूपमुक्तवन्तः। पुनश्च विज्ञाताध्यात्मस्वरूपेण दलत्यागो विधेय इति / वाविंशत्या श्लोकैर्दनत्यागाधिकारः तृतीयोऽकारि। त्यक्तदंजेन जवस्वरूपं चिन्तनीयमिति सप्तविंशत्या श्लोकैनव ACCIA
Page #14
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: अध्यात्म सार: सटीक स्वरूपचिन्तनाधिकारश्चतुर्थः / सम्यग्नावितनवस्वरूपस्य वैराग्यमुत्पद्यत इति दितीये प्रबन्धे पत्रिंशता श्लोकैर्वैराग्यसंजवः प्रथमोऽधिकारः / वैराग्यवनिर्वैराग्यनेदा झेया इति चतुश्चत्वारिंशता श्लोकैर्वैराग्यजेदाधिकारो दितीयः / विज्ञा तवैराग्यजेदेन वैराग्यविषयो ज्ञेय इति षड्विंशत्या श्लोकैवैराग्यविषयाधिकारस्तृतीयः / विज्ञातवैराग्यविषयैर्ममतात्यागो विधेय इति तृतीयप्रबन्धे सप्तविंशत्या श्लोकैर्ममतात्यागाधिकारः प्रथमः। ममतात्यागे सति समता नवतीत्यष्टाविंशत्या श्लोकैः समताधिकारो वितीयः / समतावतां सदनुष्ठानं नवतीति एकोनचत्वारिंशता श्लोकः सदनुष्ठानाधिकारस्तृतीयः। सदनुष्ठानान्मनःशुधिर्नवतीति पाविंशत्या श्लोकैर्मन शुद्ध्यधिकारश्चतुर्थः / मनःशुद्धिः सम्यक्त्ववतामेव सफला नवतीति चतुर्थप्रबन्धेऽष्टपञ्चाशता श्लोकैः सम्यक्त्वाधिकारः प्रथमः / सम्यक्त्वप्राप्तिर्मिथ्यात्वत्यागानवतीत्येकोननवत्या श्लोकैमिथ्यात्वत्यागाधिकारो वितीयः। मिथ्यात्वत्यागोऽप्यसहपरिहत्या स्यादिति एकविंशत्या श्लोकैरसगृहत्यागाधिकारस्तृतीयः / असद्हे त्यक्ते सति योगाधिकारी नवतीति पञ्चमप्रबन्धे त्र्यशीतिश्लोकोंगाधिकारः प्रथमः / योगाधिकारिणां शुलध्यानं जवतीति चतुरशीतिश्लोकैानाधिकारो वितीयः। ध्यानिनो ध्यानं स्तुवन्तीति चतुर्दशनिः श्लोकै ानस्तुत्यधिकारस्तृतीयः। ध्यानं स्तुवनिरात्मनिश्चयो विधीयत इति षष्ठे प्रबन्धे पश्चनवत्युत्तरशतश्लोकैरात्मनिश्चयाधिकारः प्रथमः। आत्मनिश्चयवति जिनमतस्तुतिः प्रवर्तत इति पञ्चदशनिः श्लोकैर्जिनमतस्तुत्यधिकारो वितीयः। जातं स्तुवतामनुलवो जवतीति सप्तमप्रबन्धे त्रिचत्वारिंशच्छोकैरनुनवाधिकारः प्रथमः। अनुजववान् सज्जनं स्तोतीति |
Page #15
--------------------------------------------------------------------------
________________ नाम निः श्लोकैः सजनस्तुत्यधिकारो द्वितीयः / इत्येवं महोपकारहेतोरस्य शास्त्रस्य शब्दलावोक्तिमात्रा व्याख्या प्रस्तूयते / तत्रादौ मंगलमाह- ऐन्छश्रेणिनतः श्रीमान्नन्दतान्नानिनन्दनः / उद्दधार युगादौ यो जगदज्ञानपंकतः॥१॥ ऐन्जेति-इन्जाः सौधर्मादिदेवलोकस्वामिनः सुरेशास्तेषामिमाः श्रेणयः पंक्तयस्तानि तो नमस्कृतः / श्रीमानिति | श्रीः केवलज्ञानप्रातिहार्यातिशयरूपा लक्ष्मीविद्यतेऽस्येति श्रीमान् / नानिनन्दन इति नालेः कुलकरस्य नन्दनो वंशविनूषणं वृषनस्वामी। नन्दतात् समृद्धिं प्राप्नुयात् / कोऽसौ ? यो युगादौ जगत् अज्ञानपंकत उद्दधार इति / यो नगवान् / युगादौ पुरा चिरंतनकाले / जगत् त्रिनुवनवर्तिनव्यवृन्दं / अज्ञानमबोधस्तदेव मालिन्यहेतुत्वात् पंक इव पंको मुर्गम-1 कर्दमः तस्मादज्ञानपंकतः / उद्दधार निष्काशितवान् / स नन्दतादित्यर्थः // 1 // श्रीशान्तिस्तान्तिजिम्न्याविनां मृगलाञ्चनः।गावः कुवलयोवासं कुर्वते यस्य निर्मलाः॥२॥ श्रीशान्तिरिति-श्रीशान्तिः श्रिया युतः शान्तिः षोडशोऽहन् / किंविशिष्टः ? मृगो हरिणः स एव लाञ्चनं चिह्न यस्य स मृगलाञ्चनश्चन्नः। अनेनालेदरूपकालंकारेण श्रीशान्तिजिनस्य गर्नावतारदिनादारज्य मारीप्रतिलोकसंतापसंहरणतश्चन्त्रेण सह संतापापहारित्वरूपं साधर्म्य दर्शितम् / प्रकाशकत्वेन तु जगवान् बहिरन्तःप्रकाशकत्वात् समधिकः। नविनां जवनं जवो मोक्षः सोऽस्ति प्राप्तव्यतया येषां ते नविनस्तेषां / तान्तिनित् तान्तिः खेदः संतापो वा तां जिनत्ति विदारयतीति तांतिनित् / नूयात् स्तात् / कोऽसौ ? यस्य शान्तिजिनचन्द्रस्य / निर्मला विमला दोषमताजावात् / गावो
Page #16
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: अध्यात्मसार: सटीकः TAGRAAGRAAA% वाचः, चन्पो रश्मयश्च / कुवलयोनासं कु: पृथ्वी तस्या वलयं ममखं, चन्द्रपके कुवलयानि कुमुदानि, तस्य तेषां वोडासं विकाशं / कुर्वते रचयन्ति / चन्घो रश्मिजिरिव नगवान् श्रीशान्तिनाथोऽमृतमयैरुपदेशवचोनिः कुवखयोखासक इत्यर्थः॥२॥ श्रीशवेयं जिनं स्तौमि जवनं यशसेव यः। मारुतेन मुखोत्थेन पाञ्चजन्यमपपुरत // 3 // श्रीशैवेयमिति-यो नगवान् / नुवनं त्रिलोकी / यशसा कीर्तिपुञ्जेन इव / मुखोत्थेन मुखपद्मोन्नवेन / मारुतेन पवनेन / पाञ्चजन्यं श्रीकृष्णशंखं / अपूपुरत् प्रपूरितवान् / तं श्रीशैवेयं शिवादेवीनन्दनं नेमिनाथं / जिनं रागाद्यान्तरारिव्रजजेतारं / स्तौमि स्तुतिविषयं करोमि इत्यक्षरार्थः / नावार्थस्तु-मुखादाविर्भूतपवनेन शंखं तथा पूरितवान् यथा | स्वयशसा त्रिनुवनं नृतवानित्यर्थः // 3 // जीयात्फणिफणप्रान्तसंक्रान्ततनुरेकदा / उझर्तुमिव विश्वानि श्रीपाश्वो बहुरूपनाक् // 4 // जीयादिति-श्रीपार्थो बहुरूपजाम् जीयादिति क्रियासंबन्धः। श्रिया युक्तः पार्श्वनायो बहूनि रूपाणि प्रतिबिंबजूतानि नजति यः स तथा / जीयात् सर्वोत्कर्षेण वर्तताम् / स कः? य एकदा कमगसुरकृतोपसर्गकाले / फणिफणप्रान्तसंक्रान्ततनुः फणिना प्रनुलक्त्योपसर्गनिवारणार्थमागतेन सर्परूपिणा धरणेन्जेण विहिता शिरसि त्राकारेण ये फणास्तेषां प्रान्तेष्वग्रजागेषु संक्रान्ता प्रतिबिंबिता तनुः शरीरं यस्य स तथाविधः सन् / विश्वानि त्रिजगन्ति / नर्त जीनिष्काशयितुं बहुरूपजाकू जात श्व खक्ष्यत इत्यर्थः // 4 //
Page #17
--------------------------------------------------------------------------
________________ CORRECORAKAR - जगदानन्दनः स्वामी जयति ज्ञातनन्दनः। उपजीवन्ति यहाचमद्यापि विबुधाः सुधाम् // 5 // जगदानन्दन इति-ज्ञातनन्दनो ज्ञातो ज्ञातवंश्यः प्रसिद्यो वा सिद्धार्थो नृपस्तस्य नन्दनः पुत्रो यः स तथा / स्वमैश्वर्य तुंक्त इति स्वामी सकलसत्त्वनायकः / जयति सर्वोपरि वर्तते / स कः? जगदानन्दनो जगत्रिनुवनवर्तिनव्यजन वृन्दमानन्दयति यथावस्थितसकलवस्तुस्वरूपदर्शनेन सकलसंशयविच्छेदाच्च सहर्ष करोति यः स तथा / यघाचं यस्या३ गमवाणीं / सुधां पीयूषं / विबुधा देवा विशिष्टपंमिता अपि / अद्याप्यधुनातनकालं यावत् / उपजीवन्ति उपजीविकया| श्राश्रयन्ति सेवन्त इत्यर्थः॥५॥ एतानन्यानपिजिनान्नमस्कृत्य गुरूनपि / अध्यात्मसारमधना प्रकटीकर्तुमत्सहे॥६॥ एतानिति-एतानुक्तपूर्वान् पलादीन् / अन्यानपि अजितादीन् जिनान् तीर्थकृतः / नमस्कृत्य नमस्कार विधाय / गुरूनपि धर्मोपदेशदायकादीन् नमस्कृत्य / अधुना इदानीं। अध्यात्मसारं आत्मानमधिकृत्य नवतीत्यध्यात्म शुधात्मस्वरूपश्रवणमनननिदिध्यासनरूपमिति यावत् / तस्य यः सारः परमार्थस्तं / प्रकटीकर्तुं स्फुटीकर्तुं / उत्सहे सोद्यमोऽस्मीत्यर्थः। अनेन श्लोकेनानिधेयसूचा कृता / तच्चानिधेयं करिष्यमाणाध्यात्मसाररूपं / संबन्धप्रयोजने च सुधीनिः स्वयमेवान्यूह्ये // 6 // नमस्कारानन्तरसूचितमभिधेयमेव शास्त्रमहिमधारा प्रपश्चयति शास्त्रात्परिचितां सम्यक संप्रदायाच्च धीमताम् / इहानुनवयोगाच्च प्रक्रियां कामपि ब्रुवे COMICROCOM
Page #18
--------------------------------------------------------------------------
________________ अध्यात्मसार: सटीकः शास्त्रादिति-इहाध्यात्मसारवक्तव्यतायां कामप्यनिर्वचनीयामत्यनुतां प्रक्रियां विविधाधिकाररूपां प्रकरणमिति प्रथमप्रबंधः यावत् / ब्रुवे कथयामि / किविशिष्टां? सम्यकपरिचितां सम्यक् सुप्रशस्तविधिना सुगुरुयोगेन वा परिचितां पुनः पुनः सेवितां / कस्मादित्यपेक्षायामाह-शास्त्रात् शास्ति शिक्ष्यति वक्ति वा सम्यग्दर्शनादिमुक्तिमार्ग त्रायते चाश्रवहेतुन्यो| मिथ्यात्वादिन्यः प्राणिगणमिति शास्त्रं जिनप्रवचनं तस्मात् / तथा धीमतां धीः प्रज्ञाप्रकर्षोऽस्ति येषां ते तथा तेषां धीमतां श्रीहरिनादिपूर्वसूरीणां / संप्रदायाच्च संप्रदायोऽविच्छिन्नपरंपरागतगुरुगम्याम्नायस्तस्मात् / तथाऽनुजवयोगाच्च अनुनूयते शास्त्रोक्तार्थश्रवणानन्तरं स्वविमर्शेन यथावस्थितवस्तुस्वरूपे प्रापितं परिपक्व विज्ञानमित्यनुलवस्तस्य योगः प्राप्तिस्तस्मादित्यर्थः॥७॥ किमर्थ कथमिवायं प्रयत्न इत्याशंकायामाह योगिनां प्रीतये पद्यमध्यात्मरसपेशलम् / नोगिनां जामिनीगीतं संगीतकमयं यथा // 7 // योगिनामिति-अध्यात्मरसपेशलं अध्यात्मगतो यो रसस्तेन पेशवं मनोहरं कोमलमिति यावत् / तथाजूतं पद्यं श्लोकरचनात्मकं शास्त्रं / योगिनां योगो ज्ञानादिको मोक्षसाधकव्यापारोऽस्ति येषामिति योगिनस्तेषां योगिनां / प्रीतये प्रीतिः। प्रमोदस्तस्यै नवति / केषां किमिव ? यथा संगीतकमयं जामिनीगीतं यथा येन प्रकारेण संगीतकं सवाद्यगीतनृत्यं कर्म | | तत्प्रचरं यत्र तत्संगीतकमयं / जामिन्यः स्त्रियस्तासां यजीतं गानं कामोद्दीपकतया जोगिनां नोगाः शब्दादिपञ्चविषयाः| पितया विद्यन्ते येषां ते तथा तेषां प्रीतये नवति / तेन प्रकारेणेदं शास्त्रं योगिनां प्रीतये नविष्यतीत्यर्थः // 7 // CARROCESCRCRACACARE
Page #19
--------------------------------------------------------------------------
________________ रसास्वादनं तयामशास्त्रास्वाद दविलासात्मकति वटप A नम्बध्यात्मशास्त्रस्य वैराग्यमयत्वात् रूक्ष्परिणामत्वेन सुखालाव एव तत्र प्रतीयते, तर्हि प्रीतये कुतः स्यादित्याशंकायामाह कान्ताधरसुधाखादायूनां यजायते सुखम्। बिन्दुः पार्श्वे तदध्यात्मशास्त्रावादसुखोदधेः॥ कान्तेति-यूनां तरुणानां / कान्ताधरसुधास्वादात् कान्ता कामिनी तस्या अधर श्रोष्ठस्तस्मिन् या सुधा नोगिजनमतं पीयूषं तस्या य श्रास्वादः पुनःपुनश्चुंबनक्रियाजनितप्रीत्यमृतरसास्वादनं तस्माद्यत् यावत्प्रमाणं सुखं सातरूपं जायते समुत्पद्यते, ते च तत्र स्वधिया यत् सुखं मन्यन्ते इति नावः। तत् सुखं / अध्यात्मशास्त्रास्वादसुखोदधेः अध्यात्मप्रतिपादकं यच्छास्त्रं ग्रन्थस्तस्यास्वादः पुनःपुनस्तक्तजावानां सततचिन्तनं तस्माजातं यत्परमानन्दविलासात्मकं सुखं तदेवातिप्राचुर्याच्चिरावस्थायित्वादक्षीणत्वात्स्वाधीनत्वाच्चोदधिः समुत्रस्तस्य पार्श्वे समीपे / बिन्फुर्जलकणः, तघन्नाति स्वपकालावस्थायित्वात् पराधीनत्वात् मुर्गतिबीजनूतत्वादित्यर्थः॥ ए॥ उक्तार्थमेव समर्थयन्नाह अध्यात्मशास्त्रसंनूतसंतोषसुखशालिनः। गणयन्ति न राजानं न श्रीदं नापि वासवम् // 1 // अध्यात्मशास्त्रेति-अध्यात्मस्वरूपप्रतिपादकं यच्छास्त्रं तस्मात् संजूत उत्पन्नः पठनादिकरणाजातः संतोषो खोजनिराकरणेन निरजिलापित्वं तदेव सुखं चेतसः स्थैर्ये निमग्नत्वं तेन शालन्ते शोजन्ते तेऽध्यात्मशास्त्रसंजूतसंतोषसुखशालिनो योगीश्वराः। राजानं नूपतिमैश्वर्यकाञ्चनादिशध्या समृद्यमपि सुखिन न गणयन्ति तस्यानेककार्यचिन्तनरिपुजयादिव्याकुलत्वेन संतप्तमनस्कत्वात् / तथा श्रियं सक्ष्मी ददातीति श्रीदः कुबेरस्तमपि न गणयन्ति, तस्यापि स्वनियंतृपारतंत्र्यात् / 52-5-CAKACK
Page #20
--------------------------------------------------------------------------
________________ प्रथमप्रबंध अध्यात्मसारः सटीकः // 4 // तथा वसवो देवा वशे सन्ति यस्य स वासवस्तं इन्द्रमपि रागादिविलुप्तसहजसुखतया विषयसुखातुरत्वात् सुखिनं न गणयन्ति / यत एवमतः संतोषवतामेव सुखं सिद्ध, संतोषश्चाध्यात्मिकेष्वेव निवसति, श्रतः सुखमूलमध्यात्ममित्यर्थः॥१०॥ अबाध्यात्मशास्त्रहीनः पंमितोऽपि न स्यादित्याह___यः किलाशिक्षिताध्यात्मशास्त्रः पामित्य मिच्छति / उरिक्षपत्यंगुली पंगुः स ख फललिप्सया 11 | यः किलेति यः कश्चिदनिर्दिष्टनामा / न शिक्षितं नान्यस्तं अध्यात्मशास्त्रं येन सोऽशिक्षिताध्यात्मशास्त्रः पुमान् / एवंविधः सन् पांमित्यमिति पंमा तत्त्वानुगा बुद्धिः संजाताऽस्येति पंमितो बुद्धिमान् तस्य नावः कर्म वा पांमित्यं नैपुण्यं श्च्छत्यनिलपति / स किलेत्येवमुत्प्रेक्ष्यते-यथा कश्चित् पंगुश्चरणहीनोऽपि / स्वर्दुफलखिप्सया स्वदेवखोके समुत्पन्नो यो दुर्वृदस्तस्य यानि फलानि तेषां या लिप्सा प्राप्तुमिच्छा तया स्वर्जुफललिप्सया / अंगुली हस्ताग्रजागं / उदि पति ऊर्ध्व प्रसारयति / अयं नावः-यथा नूस्थः पंगुः स्वर्गलोकस्थकल्पद्रुफललिप्सयांगुलीमूर्ध्व प्रसारयन्नपि तस्य हा फलप्राप्तेरसंजवस्तथाऽध्यात्मशास्त्रवर्जितस्यानुलवानावात् पामित्यफलासंनव इत्यर्थः // 11 // अथाध्यात्मवतो बुर्जयदलजयत्वमाह__दंजपर्वतदंनोलिः सौहार्दाम्बुधिचन्डमाः / अध्यात्मशास्त्रमुत्तालमोहजालवनानमः // 15 // दुन्नेति-लो नव्या इदमध्यात्मशास्त्रं / दनः कपटं स एव पर्वतः समुच्छितशिलासंचयस्तत्र दंगोलिर्वजं वर्तते, तसेदहेतुत्वात् / तथा सौहार्दीबुधिचन्द्रमाः सुहृन्मित्रं तनावः सौहार्द हितचिन्तनात् जगजानमैत्र्यं तदेवांबुधिः अप NAGARIKA // 4 //
Page #21
--------------------------------------------------------------------------
________________ *ARACHARAC-AAGAR रिमितत्वात् सागरस्तस्मिन् चन्द्रमास्तत्कझोलवर्धकत्वात् शशीव वर्तते, कापल्यानावात् सौजन्यसागरो वर्धत एवेत्यर्थः।। द तथा उत्तालमोहजालवनानलः उत्तालोऽत्युत्कटो पुर्नेद्यो यो मोहो मिथ्यात्वकषायवेदोदयादिपरिणामः स एव जालं8 वंशकुटी तस्य जस्मसात्करणे क्षपणे वा वनानलो दवाग्निरूपमेतच्चास्त्रं वर्तते, मोहविध्वंसकारित्वादित्यर्थः॥१२॥ अथाध्यात्मशास्त्रस्य सौराज्ये सर्वत्र समतां दर्शयति श्रध्वा धर्मस्य सुस्थः स्यात्पापचौरः पलायते। अध्यात्मशास्त्रसौराज्ये न स्यात्कश्चिउपप्लवः१३]8 अध्वेति-अध्यात्मशास्त्रमेव सौराज्यं सुष्ठ शोजनो राजा लूपस्तनावः कर्म वा सौराज्यं तस्मिन् तत्पूर्वकवतादिपाखने न्यायवति अध्यात्मशास्त्रे प्रधाने कृते सति / धर्मस्य मोक्साधकरत्नत्रयरूपस्य / अध्वा पन्थाः / सुखेन अस्मिन् |तिष्ठतीति सुस्थः सुखगमनयोग्योऽक्लिष्टः / स्यान्नवेत् / तथा पापचौरः पापमशुलकर्म रौषध्यानासूयादि तदेव चौरस्त-| स्करः। पलायते नश्यति / आध्यात्मिकाः प्रायः पापस्याकर्तार एव जवन्तीत्यर्थः / तथा कश्चिदप्युपप्लव उपञ्वोऽपि धर्मबाधको दंजादिन स्यात् / आध्यात्मिका धर्मबाधाहेतुकार्य न कुर्वन्त्येवेत्यर्थः // 13 // अथाध्यात्मशास्त्रबोधे प्राप्ते सति कषायविषयादिजनितक्लेशा अपि न स्युरित्याह येषामध्यात्मशास्त्रार्थतत्त्वं परिणतं हृदि / कषायविषयावेषक्लेशस्तेषां न कर्हि चित् // 14 // येषामिति-अध्यात्मशास्त्रार्थतत्त्वं अध्यात्मशास्त्रस्यार्थोऽन्निधेयजावो जीवस्य कषाययोगलेश्यादीनां हेयोपादेयझेयादिविजागबोधस्वरूपं तस्य यत्तत्त्वं परमार्थज्ञानं / येषां जव्यानां / हृदि मनसि / परिणतं मोहादिवेधुंयत्यागेनैकात्मतां
Page #22
--------------------------------------------------------------------------
________________ प्रथमप्रबंधः अध्यात्म सारः सटीकः // 5 // गतं / तेषामुत्तमाना / कषायविषयावेशक्लेशः कषायाः क्रोधादयः, विषयाः शब्दादिकाः, तेषामावेशः पौनःपुन्यनोदयप्रसंगस्तेन यः क्लेशो विवशता स न कर्दिचित् कदाचिदपि न स्यात् मनइन्धियनियंतृत्वादित्यर्थः॥१४॥ अथाध्यात्मबोधहीनाः कामविडंबनां प्राप्नुवन्तीत्याह निर्दयः कोमचंमालः पंमितानपि पीमयेत्। यदि नाध्यात्मशास्त्रार्थबोधयोधकृपा नवेत् // 15 // निर्दय इति-अध्यात्मशास्त्रार्थबोधयोधकृपा अध्यात्मशास्त्रस्यार्थो वाच्यस्तस्य यो बोधो ज्ञानं विवेको वा स एव योधः शरणागतरक्षणसमर्थः सुनटस्तस्य या कृपा प्रसन्नताप्राप्तिः सा यदि न नवेत् / तदा निर्दयः कामचंडालः निर्गता दया करुणा यस्मात्स तथा / कामस्तु प्रायः पुत्रादिसर्वघातहेतुकत्वेन निष्करुण एवास्तीति निर्दयविशेषणं दत्तं / कामो | मदनो वेदोदयजनितविकार इति यावत् / स एव चंमाखः श्वपाकः, अतिकोपनत्वात् क्रूरत्वात् नीचगामित्वाच्च चंमालोपमा / पंमितानपि पंडिता वेदव्याकरणतर्कादिशास्त्रवेत्तारः तानपि / पीमयेनिमंबयेत् , तहींतरेषां का वार्तेत्यर्थः॥१५॥ अथाध्यात्मबखेन तृष्णाजयः सुकरः स्यादित्याह विषवल्लीसमां तृष्णां वर्धमानां मनोवने / अध्यात्मशास्त्रदात्रेण च्छिन्दन्ति परमर्षयः // 16 // विषवल्लीति-विषवल्लीसमां विष्णाति प्राणान् वियोजयतीति विषं तस्य तद्रूपा वा वल्ली लता तया समा सदृशी प्रजूतमरणोत्पादकत्वात्तथा तां / तृष्णां गृधि / मनोवने मनोऽन्तःकरणं तदेव गंजीर विस्तीर्ण पुलंध्यत्वाचनमरण्यं तस्मिन् / // 5 //
Page #23
--------------------------------------------------------------------------
________________ COACARECRUARCLEAR वर्धमानां वृद्धिमुपगच्छन्तीं / परमर्षयः परमाश्च ते ऋषयश्च मुनीश्वराः / अध्यात्मशास्त्रदात्रेण अध्यात्मशास्त्रमेव दात्रं तपच्छेदकशस्त्रविशेषो लोकप्रसिद्धस्तेन / च्छिन्दन्ति निकृन्तन्ति, तस्य तृष्णादोषदर्शकत्वादित्यर्थः // 16 // अयाध्यात्मशास्त्रस्य कलौ मुर्खत्वमाह वने वेश्म धनं दौःस्थ्ये तेजो ध्वान्ते जलं मरौ। दुरापमाप्यते धन्यैः कलावध्यात्मवाड्मयम् 17 | वन इति-कलौ जीवानामतिक्लेशकारकत्वात् कलिः पञ्चमारकस्तस्मिन् / अध्यात्मवाङमयं अध्यात्मप्रतिपादकं यथाङमयं शास्त्रं तत् / पुरापं दुःखेनाप्यते लन्यते यत्तत्तथा / तथा सत्यपि धन्यै ग्यवभिः। श्राप्यते प्राप्यते / किमिव ? वने निर्मानुष्येऽरण्ये वेश्म सदनमिव / दौःस्थ्ये दुःखेन तिष्ठतीति दुःस्थो दरिजस्तस्य जावो दौःस्थ्य तस्मिन् धनमिव निधानमिव / ध्वान्ते तमसि तेजः प्रकाश इव / मरौ मरुस्थले जलमिव / उर्लजमपि जाग्यवशात्प्राप्यत इत्यर्थः॥१७॥ अथाध्यात्मबोधवर्जितानामन्यशास्त्राध्ययनादिकं कष्टमात्रफल मिति दर्शयन्नाह वेदान्यशास्त्रविक्लेशं रसमध्यात्मशास्त्रवित् / नाग्यजनोगमाप्नोति वहते चन्दनं खरः // 1 // वेदान्येति-वेदान्यशास्त्रवित् वेदा झग्वेदादयः अन्यशास्त्राणि च सांख्यमीमांसादीनि तानि वेत्ति जानाति यः स तथा पुरुषः क्वेशं तदध्ययनादिजन्यखेदमात्रमाप्नोति / यघा "अन्यशास्त्रवित् अन्यानि अध्यात्मशास्त्रव्यतिरिक्तानि शास्त्राणि सांख्यमीमांसादीनि वेत्ति जानातीति अन्यशास्त्रवित् , क्लेशं तदध्ययनादिजन्यखेदमात्रं, वेद अनुजवतीति"। न तु रसास्वादनाहादं / अध्यात्मशास्त्रवित्तु तमुक्तार्थानां हेयानां परिहारेण, उपादेयानां च स्वीकारेण यथावस्थि S
Page #24
--------------------------------------------------------------------------
________________ अध्यात्म- तवस्तुस्वम्पवेदनतः। रसं परमानन्दरूपं स्वर्गापवर्गफलं श्रामोति वेद वा / अत्र दृष्टान्तमाह-खरो गर्दनः / चन्दनं | प्रथमप्रबंधः सारः मलयाचलज / वहते स्वपृष्ठौ धारयति, न तु तत्सौरसास्वाद ललते / नाग्यवृत्तु जाग्यं सुकृतसंचयोदयं बिजति धारसटीका यतीति जाग्यनृत् स तु / जोगं सुगन्धादिजन्यास्वादं / आप्नोति प्रामोति // 10 // श्रथाध्यात्मशास्त्रवित् सहजतयैव वस्त्वावेदयतीति दर्शयन्नाह जुजास्फालनहस्तास्यविकाराजिनयाः परे। अध्यात्मशास्त्रविज्ञास्तु वदन्त्यविकृतेक्षणाः॥१॥ नुजेति-परेऽन्ये सांख्या दिवेत्तारः। नुजास्फासनहस्तास्यविकाराजिनया नुजयोर्बाहुर्दम्योरास्फालनमितस्ततश्चालन, हस्तयोः प्रसिघयोः श्रास्यस्य च मुखस्य विकारा विकृतकरणानि स्वानाविकरूपादन्यथाकरणानि, त एवाजिनया दृश्यपदार्थाकारज्ञापिकाः शरीरचेष्टा येषां ते तथाकारिणो जवन्ति / एवं कृतेऽपि तेषां वचो न श्रोतुश्चेतसि रसमुत्पादयति / तु पुनः। अध्यात्मशास्त्रविज्ञा अध्यात्मशास्त्रं विशेषेण जानन्ति ये ते तथा ।अविकृतेक्षणा अविकृते विरूपतामप्राप्ते दाक्षिणे नयने येषां ते तथा स्वजावस्था एवेति यावत् / वदन्ति कथयन्ति / तथापि तेषां वचः श्रोतुश्चेतसि परमानन्दरसमुत्पादयतीत्यर्थः॥ 1 // अध्यात्मशास्त्रावगाहनतो गुणरत्नानि प्राप्यन्त इत्याह.. अध्यात्मशास्त्रमाधिमथितादागमोदधेः / नूयांसि गुणरत्नानि प्राप्यन्ते विबुधैर्न किम् // 20 // 18 // 6 // -अध्यात्मेति-अध्यात्मशास्त्रमाधिमथितात् अध्यात्मशास्त्रमेव हेमार्मेिरुपर्वतस्तेन मथितो विलोमितोऽध्यात्मवा
Page #25
--------------------------------------------------------------------------
________________ CSERESSAGERIES सनम्वकमवगाहित इति यावत् तस्मात् श्रागमोदधेः। आगमः सिद्धान्तः स एवोदधिः समुपस्तस्मात् / नूयासि प्रचुराणि। गुणरत्नानि गुणाः सम्यग्दर्शनादयो निःस्पृहत्वादयो वा, त एव स्वजातिप्रधानतया रत्नानीव रत्नानि तानि तथा / विबुधैर्विशेषपंमितः किं न प्राप्यन्ते ? अपि तु प्राप्यन्ते खन्यन्त एवेत्यर्थः // 20 // अथाध्यात्मशास्त्ररसस्य निरवधिकत्वमाहरसो नोगावधिः कामे सनदये जोजनावधिः। अध्यात्मशास्त्रसेवायामसौ निरवधिः पुनः॥१॥ रस इति कामे मैथुनसेवने / रसः सुखप्रीत्यादिना मनोविनोदः। जोगावधिः लोगो मैथुनसेवा स एवावधिः पर्य-| न्तोऽर्धघटिकादिकालं यावदेव रसत्वेन तिष्ठति। तथा सन्नदये मोदकपायसादिप्रधानरसवत्यां / नोजनावधिः जेमनं | यावत् विघटिकादिकालं सरसत्वेन तिष्ठति / अध्यात्मशास्त्रसेवायां अध्यात्मशास्त्रस्य सेवनं पठनं विचारणं पौनःपुन्येन तत्स्मरणं च तस्यां पुनः यो रस आविर्तृतसहजानन्दः स निरवधिकः कालनियमरहितो मिथ्यात्वादिक्ष्येण केवलदायित्वात् अनन्त एव नवतीत्यर्थः // 21 // अथाध्यात्मशास्त्रस्य दृष्टिशोधकत्वगुणमाह___ कुतर्कग्रन्थसर्वखगर्वज्वर विकारिणी। एति दृग् निर्मलीनावमध्यात्मग्रन्थन्नेषजात् // 22 // कुतर्केति-कुतर्कग्रन्थसर्वस्वगर्वज्वरविकारिणी कुत्सितः सदोषतया पुष्टः तर्कः श्रुतं न्यायो विचारो वा येषु ते तथोक्ता ये ग्रन्यास्तेषां यत्सर्वस्वं सर्वार्थान्यासजनितबोधप्राप्तिधनं तेन यो गर्वो विद्यामदः स एव ज्वरो दृष्टिसंताप
Page #26
--------------------------------------------------------------------------
________________ प्रथमप्रबंध अध्यात्म सार: सटीक: कारिरोगविशेषः तेन विकारिणी विकारवती घूर्णायमाना मन्देति यावत् सा / दृग् दृष्टिः / निर्मलीजावं निर्विकारत्वं अध्यात्मग्रन्थलेषजात् अध्यात्मशास्त्रोक्तलावाञ्जनप्रक्षेपात् अन्यासविशेषात् / एति आगच्छति प्राप्नोति / तस्य मदापहारित्वादित्यर्थः॥२॥ अध्यात्मबोधं विना शास्त्रज्ञानमपि संसारवर्धकमित्याहधनिनां पुत्रदारादि यथा संसारवृक्षये। तथा पांडित्यहप्तानां शास्त्रमध्यात्मवर्जितम् // 13 // धनिनामिति-धनमस्त्येषामिति धनिनस्तेषां धनिनां गृहिणां / यथा येन प्रकारेण ममत्वादिना / पुत्रः सुतो दाराः स्त्रियस्ते आदयो यस्मिंस्तत् पुत्रदारादि / आदिपदात् धनचतुष्पदादिपरिग्रहस्य ग्रहणं / संसारवृधये संसरणं जन्ममरणादिना चतुर्गतिषु परित्रमणं संसारस्तस्य वृद्धिविस्तारस्तस्यै स्यात् / तथा तेनैव प्रकारेण / पामित्यदृप्तानां पंमितस्य नाव: पांडित्यं तेन दृप्ता गर्विताः सानिमानास्तेषां / अध्यात्मवर्जितं अध्यात्मशास्त्रबोधेन रहितं / शास्त्रं बहुतरग्रन्याध्ययनं / तदपि संसारवृधये जवतीत्यर्थः॥२३॥ उपसंहरन्नाहअध्येतव्यं तदध्यात्मशास्त्रं जाव्यं पुनः पुनः। अनुष्ठेयस्तदर्थश्च देयो योग्यस्य कस्यचित् // 11 // . // इत्यध्यात्मसारे माहात्म्याधिकारः॥१॥ अध्येतव्यमिति-तत्तस्मात् पूर्वोक्तहेतुसमूहात् / अध्यात्मशास्त्रं मुमुकुनिरध्येतव्यं पठनीयं / पुनः पुनः जाव्यं //
Page #27
--------------------------------------------------------------------------
________________ तदुक्ता जावाः पौनःपुन्येन चिन्तनीया विचार्याः / तथा तदर्थस्तमुक्तविधिव्यवहारोऽनुष्ठेय आचरणीयः / तथा कस्यचित् योग्यस्य पुंसः / देयो दातव्य इति // 24 // ॥इति शास्त्रमहिमाधिकारः // 1 // एवं शास्त्रमाहात्म्यमाकर्ण्य तजिज्ञासुः शिष्यः प्रश्नयन्नाहनगवन् किं तदध्यात्म यदित्थमुपवय॑ते / शृणु वत्स यथाशास्त्रं वर्णयामि पुरस्तव // 25 // जगवन्निति-जगो ज्ञानवैराग्यादिरूपमैश्वर्य विद्यतेऽस्येति लगवान् तत्संबोधने हे जगवन् पूज्य इति गुरोरामंत्रणं / तदध्यात्म तत्पूर्वोक्तमध्यात्म / किमिति प्रश्ने कि कोऽपि पदार्थः? उत कश्चिन्नावः क्रिया वा ? तच्च कीहकूस्वरूपं वर्तते ? यदध्यात्ममित्थमुपवय॑ते इत्यममुना प्रकारेण युष्मानिरुप सामीप्येनाश्चर्यजनकत्वेन च वर्ण्यते प्रशस्यते / इति शिष्यप्रश्नं श्रुत्वा गुरुराह-वत्स शृणु हे शिष्य सावधानमना नूत्वा समाकर्णय / तव पुरो यथाशास्त्रं वर्णयामि त्वदग्रे शास्त्र-18 मर्यादामनतिक्रम्य सिद्धान्तानुसारेणेति यावत् / वर्णयामि विस्तरेण कथयामीति // 25 // प्रतिज्ञातमेवाहगतमोहाधिकाराणामात्मानमधिकृत्य या / प्रवर्तते क्रिया शुझा तदध्यात्म जगुर्जिनाः // 6 // गतमोहेति-तमोहाधिकाराणां गतो मिथ्यात्वरूपो निवृत्तः, अन्यस्तु सम्यक्त्वादिप्राप्तिहेतुतो मन्दीनूतः मोहस्य | मोहनीयकर्मजन्यपरिणामस्याधिकारः सामर्थ्य जोगाशंसादिव्यामोहो यच्चप्रवृत्तिरज्ञानरूपो वा येषां ते तथा तेषां / REACROSAGARAASASS
Page #28
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: अध्यात्म सारः सटीकः // // आत्मानमधिकृत्य आत्मनः सहजस्वरूपनिष्पत्त्यभिप्राय अधिकृत्याश्रित्य / या शुधा सर्वज्ञोक्त्यनुसारिणी निर्दोषा मैत्रीप्रमोदकारुण्यमाध्यस्थ्यजावनापूर्विका क्रिया व्रतनियमपाखनदेवगुरुवन्दनावश्यकतपोदानादिकं कर्म / प्रवर्तते प्रकर्षण ज्ञानपूर्विका नव्यैः क्रियमाणा दृश्यते / तदेवात्मशुध्यनुयायि उक्तक्रियाज्ञानरूपं शुजपरिणामं / जिना अर्हन्तः। अध्यात्म जगुरुक्तवन्तः॥ 26 // एतदेव स्पष्टयतिसामायिकं यथा सर्वचारित्रेष्वनुवृत्तिमत् / अध्यात्म सर्वयोगेषु तथाऽनुगतमिष्यते // 7 // सामायिकमिति-नो वत्स / यथा येन प्रकारेण / सामायिक सामायिकाख्यं चारित्रं / सर्वचारित्रेष्वनुवृत्तिमत् सर्वाणि च तानि चारित्राणि च तेषु च्छेदोपस्थापनीयपरिहार विशुधिसूक्ष्मसंपराययथाख्यातसंयमेषु / अनुवृत्तिाप्तिः संयुक्ततेति यावत् सा विद्यतेऽस्येत्यनुवृत्तिमत् वर्तते / तेन विना सर्वत्र चारित्रानावः स्यात् / तथा तेनैव प्रकारेण / अध्यात्म पूर्वोक्तशुधपरिणतिप्रकाररूपान्तःकरणं / सर्वयोगेषु सर्वे च ते योगाश्चेति तेषु समस्तमोक्षसाधकज्ञानक्रियाव्यापारेषु / श्रनुगतं व्याप्तं संयुक्तं / इष्यते स्वीक्रियते तीर्थकरादिनिः / तधिना धर्मव्यापारः शिवसाधको न स्यादित्यर्थः॥२७॥ एतदेव स्पष्टयन्नाहअपुनर्बन्धकायावगुणस्थानं चतुर्दशम् / क्रमशुकिमती तावत् क्रियाऽध्यात्ममयी मता // 20 // शपुनर्बन्धकादिति-पुनर्जूयस्तीवजावेन पापकर्म न बध्नाति न करोति यः स तथा तस्मादपुनर्बन्धकात् मिथ्यात्वान SACROSASSARISUSTUS // 7 //
Page #29
--------------------------------------------------------------------------
________________ न्तानुबन्धिकषायोदयाजावत्वात्तीपापपरिणामानावात् चतुर्थगुणस्थानकादारन्य / यमुक्तं-"पावं न तिवन्नावा कुण न बहुं मन्नइ नवं घोरं / चियविषं च सेवइ सवत्थ वि अपुणबन्धो त्ति // 1 // " इत्युक्तलक्षणादस्मादारज्य यावचतुर्दशमयोगिकेवलिनामकं गुणस्थानं तावन्मुमुक्षुनिलेव्यैः क्रियमाणा / क्रमशुद्धिमती क्रमेण यथा यथा कषायहानिः स्यात् तथा तथा शुलशुजतरशुलतमपरिणामेन ज्ञानस्य विमखत्वेन विधिबहुमानेन उपरिउपरितनगुणस्थानारोहणेन परिपाट्या शुधिरौजवड्यं तफ्ती या सा तथोक्तवर्धमानपरिणामप्रकर्षवती या क्रिया प्रवर्तते सा सर्वा / अध्यात्ममयी अध्यात्मप्रचुरा तद्रूपत्वात् / मता प्रोक्ता जिनैरित्यर्थः // 20 // उक्तार्थस्य प्रतिपक्षमाहथाहारोपधिपूर्डिगौरवप्रतिबन्धतः। नवानिनन्दी यां कुर्यात् क्रियां साध्यात्मवैरिणी // 2 // आहारेति-आहारोपधिपूजर्षिगौरवप्रतिबन्धत आहारः सरसनोजनप्राप्यनिलाषः, उपधिः सहस्त्रपात्रादिवाना, पूजा नक्तिबहुमानपुरःसरं लक्तजनकृतसत्कारः, शधिः शिष्यादिपरिवारो वैक्रियतेजोलेश्यादिलब्धीनां प्राप्तिश्च, गौरवमनिमानः स्वोत्कर्षपरापकर्षमाहात्म्यवृद्धरिच्छारूपः, एतेषां पदानां इन्समासः, तेषां यः प्रतिबन्धः प्रापणनिश्चयः स तथा तस्मात् / नवानिनन्दी नवं सांसारिक विषयजन्यसुखमनिनन्दति प्रशंसतीति नवानिनन्दी नवप्रियः। यां तपोव्रतपालनादिकां क्रियामनुष्ठानं कुर्यात् करोति / साऽध्यात्मवैरिणी सा सर्वापि क्रिया संसारवृद्धिकारणत्वादध्यात्मस्या|त्मस्वरूपशुचिकारणस्य / वैरिणी विनाशकारिणी झयेत्यर्थः // 25 // MACARALASASARAM
Page #30
--------------------------------------------------------------------------
________________ RAA अध्यात्मजवानिनन्दिनो लक्षणमाह प्रथमप्रबंधः सारः कुलो लोजरतिर्दीनो मत्सरी जयवान् शवः।अझो जवानिनन्दी स्यात् निष्फलारंजसंगतः॥३०॥ सटीकः कुछ इति-दुषस्तुच्चप्रकृतिः अपस्यार्थे बहुहानिकारकः / लोजरतिर्लोनेऽप्राप्तधनविषयादिप्रापणे परधनकलत्रादिग्रहणे च रतिः प्रीतिर्यस्य स खोजरतिः / दीनः परसुखं दृष्ट्वा मुखी दैन्यवान् वा / मत्सरी मत्सरः परसंपदसहन विद्यते यस्य स तथा / जयवान् तपादौ शरीरदौर्बट्यादिकष्टाद्विनेति यः स तथा / शगे मायी। अज्ञो जीवाधनजिशोऽश्रद्धावान् / निष्फलारंजसंगतः निष्फलो निष्प्रयोजन आरंजोऽनुचितादररूपो जीवहिंसादिकरणरूपो वा तस्मिन् संगतो निःशूकतया प्रवृत्तो यः स तथा / जवाजिनन्दी स्यात् ईदृगूलक्षणो जवानिनन्दी जवति, तत्कृता क्रियाऽध्यादात्मवैरिणी शेया, शुलपरिणामाजावात् इत्यर्थः // 30 // अस्यापि प्रतिपदमाह४ शान्तो दान्तः सदा गुप्तो मोक्षार्थी विश्ववत्सलः। निदनां यां क्रियां कुर्यात् साध्यात्मगुणवृक्ष्ये // 31 // | __ शान्त इति-शान्तोऽन्तवृत्त्या कषायोदयरोधनतः। दान्तो मनइन्डियदमनतः / सदा सर्वकालं न त्वेकदा / गुप्तो मनोवाकायाशुनप्रवृत्तिनिवारणतः। मोक्षार्थी सकलकर्मक्ष्यान्निजस्वरूपेऽवस्थानं मोदस्तस्यार्थी कामी यः स तथा। विश्ववत्सलो विश्वे त्रिजगजान्तुषु वत्सलो हितकारको यः स तथा / एवंविधगुणयुक्तो यामाहारव्यवहारशुझ्यावश्यकाद्यनुष्ठानरूपां / निर्दैनां निर्गतो दंलो मायाजालप्रपञ्चो यस्याः सकाशात्सा तथा तां एतादृशीं क्रियां कुर्यात् / अयं 8
Page #31
--------------------------------------------------------------------------
________________ जावः-उक्तलक्षणः पुमान् नियोजामेव क्रियां करोतीति / साऽध्यात्मगुणवृष्ये सा सर्वापि क्रियाऽध्यात्मरूपा ये गुणा निःस्पृहत्वादयस्तेषां वृष्ये नवतीति // 31 // उक्तलक्षणस्यैव क्रियोत्तरोत्तरसालदा स्यादित्येकादशविधगुणश्रेणीनिः श्लोकत्रयेण प्राहश्रत एव जनः पृच्छोत्पन्नसंज्ञः पिपृच्छिषुः / साधुपार्श्वे जिगमिषुर्धर्म पृच्छन् क्रियास्थितः॥३॥ अत इति-श्रत एवोक्तकारणात् गुणवतो निर्दनक्रियाऽध्यात्मगुणवृध्ये इत्यनिधानात् / जनो नव्यप्राण।। पृच्छगेत्पन्नसंज्ञः पृच्छगयै उत्पन्ना प्रवृत्ता संज्ञा बुधिः किंरूपं धर्मवस्त्वेवंरूपा यस्य स तथा तादृशोऽपरेच्योऽनुत्पन्नसंज्ञेच्योऽसंख्यगुणनिर्जरां बनते, एवमुत्तरोत्तरमसंख्यगुणनिर्जरासंबन्धो शेयः / तथा पिपृधिषुः प्रष्टुमिच्छतीति पिपृच्छिषति, पिपृच्छिषतीत्येवंशीलः पिपृच्चिषुः धर्मस्वरूपं ज्ञातुमिच्छः सोऽपि / साधुपाचे जिगमिषुः साधवो मुनयस्तेषां पार्वे समीपे गन्तुमिच्छतीत्येवंशीलो जिगमिषुः सोऽपि / धर्म पृच्छन् क्रियास्थितः धर्मस्य स्वरूपजेदलक्षणं पृच्छन् प्रश्नविषयीकुर्वन् क्रियायां प्रश्नीकृतधर्मनिर्धारणरूपायां स्थितो वर्तमानः सोऽपि इति // 3 // | प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनम् / श्राको यतिश्च त्रिविधोऽनन्तांशदपकस्तथा // 33 // प्रतिपित्सुरिति-प्रतिपत्तुमिच्छतीति प्रतिपित्सुः स्वीकर्तुमिच्नुः सोऽपि / पूर्व प्रतिपन्नश्च दर्शनं सृजन यश्च पूर्वमतीतकाले दर्शनं सम्यक्त्वं प्रतिपन्नः प्राप्तः स तदर्शनं सृजन् (योऽवाप्तसम्यक्त्वग्रहणपरिणामस्तजिघृकुरन्यस्तदू सृजन कुर्वन् प्रतिपत्तिमिति शेषः। तथा पूर्व प्राक्तनकाखे दर्शनं दर्शनप्रतिज्ञा प्रतिपन्न श्राश्रितो य एते)श्रमादरेण शंकादिनिरासेन
Page #32
--------------------------------------------------------------------------
________________ अध्यारम सारः सटीकः RESEARSAARCANCE च दर्शने विमलतां संपादयन् असंख्यगुणनिर्जरां पूर्वोक्तावस्थापेक्ष्या क्रमशः खजते इति सम्यक्त्वश्रेणी प्रथमा / श्रायो| प्रथमप्रबंधः देशविरत इति वितीया / यतिः सर्वविरत इति तृतीया / एतास्तिस्रः औपशमिकदायोपशमिकनावमाश्रित्योक्ताः। तथा 6 त्रिविधोऽनन्तांशपकः त्रिविधोऽविरतो देशविरतः सर्वविरतश्च, अनन्तांशस्य अनन्तानुबन्धिक्रोधादिकषायचतुष्कस्य पकः तेषां सत्तातो निष्ठापक इत्यर्थः, इति चतुर्थी, श्यं अनन्तानुबन्धिपणकक्षायिकनावमाश्रित्य ज्ञेया इति // 33 // दृग्मोहदपको मोहशमकः शान्तमोहकः / दपकः दीपमोहश्च जिनोऽयोगी च केवली // 34 // __ दृग्मोहेति-दृग्मोहपको इग्मोहस्य मिथ्यात्वमिश्रसम्यक्त्वमोहनीयपुंजत्रयस्य पकः तेषां सत्तावियोजक इति 6 पञ्चमी / एते थे (चतुर्थी पञ्चमी च) श्रेण्यनारूढस्य / मोहशमको मोहस्य घादशकषायनवनोकषायलक्षणचारित्रमोहनी-|| यस्योपशमक उदयनिरोधकारी नवमदशमगुणस्थानस्थायीति षष्ठी / शान्तमोहकः शान्त उदयाजावं नीतो मोहः सम-| ग्रचारित्रमोहनीयकर्म येन स तथा एकादशगुणस्थानस्थायीति सप्तमी। तथा पकश्चारित्रमोहनीयस्य सत्तां कृपयन् नवमदशमगुणस्थानस्थायीति अष्टमी। क्षीणमोहश्च क्षीणः सत्तातो विनाशितो मोहश्चारित्रमोहनीयकर्म येन स तथा बादशगुणस्थानवतीति नवमी। जिनो वीतरागादिः सयोगिकेवलीति दशमी। अयोगिकेवली च निरुघसकलशुजाशुजमनोवाक्कायव्यापारश्चतुर्दशगुणस्थानीति एकादशी / इति // 34 // उक्तगुणश्रेणीनां फलितार्थमाह // 10 // यथाक्रमममी प्रोक्ता असंख्यगुणनिर्जराः। यतितव्यमतोऽध्यात्मवृक्ष्ये कलयापि हि // 35 //
Page #33
--------------------------------------------------------------------------
________________ यथाक्रममिति यथाक्रम पूर्वोक्तपरिपाटीमनतिक्रम्य / श्रमी सम्यग्दृष्टयादयः / असंख्यगुणनिर्जरा असंख्यो गुणः पूर्वस्मात् पूर्वस्मात् यथोत्तरमगण्यो गुणकारो यस्याः साऽसंख्यगुणा, एतादृशी निर्जरा कर्मपरिशाटना येषां तेऽसंख्य* गुणनिर्जराः / प्रोक्ताः कथिताः तीर्थकरगणधरादिभिः / अतोऽस्माघेतोः / हि निश्चयेन / अध्यात्मवृष्ट्ये यथात्मशुऽर्वघिनवति तथा / कलयापि कलाऽन्यासो वारंवार शिक्षणाय प्रवृत्तिः तयापि / यतितव्यं यत्नः कार्यः / अयं नावार्थःयद्यपि शुधनावप्राप्तिर्न जाता तदापि ज्ञानक्रिययोः शोधनाय निर्ममतामाध्यस्थ्यादिना आवश्यकप्रत्युपेक्षणाध्ययनाध्यापनध्यानन्नावनादिषु प्रवृत्तिर्विधेयेत्यर्थः // 35 // उक्तार्थमेव समर्थयन्नाहज्ञानं शुरूं क्रिया शुभेत्यंशौ छाविह संगतौ / चक्रे महारथस्येव पदाविव पतत्रिणः // 36 // ज्ञानमिति-ज्ञानं बोधपरिणतिः। शुई संशयविपर्यासानध्यवसायजिनवचनविरुचारूपणादिदोषरहितं / तथा शुझाद निदानाशंसापरापकर्षनिन्दादिदोषरहिता क्रिया साधुश्राधसमग्रसामाचारीव्यवहारः / इत्येतौ कावपि प्रोक्तज्ञानक्रियारूपौ। अंशाववयवौ / इहाध्यात्मस्वरूपे / संगतौ संयुक्तौ एकात्मतां गतौ वर्तेते, न तु पृथक् / कुतः ? यतो प्योर्मध्ये एकतराजावेऽपरस्याप्यनावो वेदितव्यः, तदध्यात्ममपि न नवति, असंपूर्णागत्वात् , जिनप्रवचने केवलेनैकेन ज्ञानेन क्रियया वा मोदसाधकत्वाननिधानात् / यन्न मोक्षसाधकं तन्नाध्यात्म अनात्माश्रयत्वात् / अतो ज्ञानक्रियायुक्तमेवाध्यात्म नवतीत्यर्थः / उक्तमर्थ दृष्टान्तेन साधयति-महारथस्य चक्रे श्व महान् युधादिक्रियासमों रथः स्यन्दनस्तस्य REISLISTASAASAKKA%*%**
Page #34
--------------------------------------------------------------------------
________________ अध्यात्म चक्रे रथांगघयमिव / अयं जावः-यथा महारथश्चक्रष्येन युक्तो वाञ्चितस्थानप्राप्त्यादिकार्यसाधको नवति तथा नैकेन प्रथमप्रबंधः सार: नचक्रेण / तथा पतत्रिणः खगस्य पक्षाविव / यूथा परिणः पदयुगलयुक्तस्यैव गगनगमनादिक्रिया स्यात् / तथैव शुद्धसटीका ज्ञानक्रियान्यां मोक्षसाधकमध्यात्म स्यादित्यर्थः // 36 // अथ पञ्चनिः श्लोकैनिश्चयव्यवहारनयाच्यामध्यात्मायोजनां दर्शयन्नाह। तत्पश्चमगुणस्थानादारन्यैवैतदिच्छति / निश्चयो व्यवहारस्तु पूर्वमप्युपचारतः // 3 // तदिति-निश्चयः शब्दादिको निश्चयनयः। तत्पूर्वोक्तमेतदध्यात्म कर्मतापन्नं ज्ञानक्रियारूपत्वात् / पञ्चमगुणस्थानादारज्य / एवेत्यवधारणे / तेन पूर्वगुणस्थानेषु नेच्छतीति नावः / इच्चत्यजिलपति / यतस्तत्र सझानस्य सत्प्रत्याख्यानक्रियया युक्तत्वात् तयोरेकात्मकत्वमध्यात्म स्यादिति / व्यवहारस्तु नैगमादिको व्यवहारनयः पुनः / उपचारत 8 उपचारः कर्मव्याधिचिकित्साजूतायाश्चैत्यवन्दनादिक्रियाया विलोकनं तस्मात् / पूर्वमपि इच्छति चतुर्थादिगुणस्थानेवपि मन्यते / स्थितपदस्तु शुध्या आशंसादिदोषवर्जितया प्रत्याख्यानरूपयाऽप्रत्याख्यानरूपया वा क्रियया युक्तं सज्ज्ञानमध्यात्ममेव, तयोरात्मानमाश्रित्य प्रवृत्तत्वात् / अशुद्धयोस्तु तयोः कर्ता यदि कदाग्रहवर्जितो धर्मप्रियः स्यात्तदाऽध्यात्ममन्यासेऽवतरतीतरथा तु नेत्यर्थः॥ 37 // नन्वविरतिमति चतुर्थगुषस्थानकेऽध्यात्म केन न्यायेनेच्छति जवानित्याशंक्याहचतुर्थेऽपि गुणस्थाने शुश्रूषाद्या क्रियोचिता। अप्राप्तवर्णजूषाणां रजताजूषणं यथा // 3 // ारा गह 269
Page #35
--------------------------------------------------------------------------
________________ RECESSAGARLASSAMASALMS चतुर्थेऽपीति-चतुर्थेऽपि चतुर्णा संख्यापूरकं चतुर्थ तस्मिन्नपि / गुणस्थाने गुणानां सज्ज्ञानादीनां स्थानं नाजनं तस्मिन् / चिताऽविरतसम्यग्दृष्टियोग्या / शुश्रूषाद्या शुश्रूषा देवगुरूपासना तत्त्वश्रवणेच्छा वा सा आद्या आदिर्यस्याः सा तथा / श्रादिपदाधिनयवैयावृत्तिदानप्रासादप्रतिमानिर्मापणादयो ग्राह्याः। तद्रूपा क्रिया कर्तव्यता / अस्त्येवेति शेषः। ततः सिद्धं तत्राप्यध्यात्म, ज्ञानक्रिययोः संजवात् / अत्र दृष्टान्तमाह-यथा येन प्रकारेण / अप्राप्तस्वर्णजूषाणां अप्राप्ता अलब्धा स्वर्णजूषा कनकाजरणं यैस्ते तथा तेषां पुरुषाणां / रजतानूषणं रजतं रूप्यं तन्मयमाजूषणमलंकारोऽपि नूषणं |जवति, तत् श्रप्राप्तसत्प्रत्याख्यानक्रियावतां शुश्रूषाद्या उचिता क्रियाऽध्यात्ममयी शेयेत्यर्थः // 30 // अप्राप्तजैनमार्गप्रवेशस्यापुनर्बन्धकस्य कस्यचित् अव्याध्यात्म नावाध्यात्महेतुर्नवतीत्याह| अपुनर्बन्धकस्यापि या क्रिया शमसंयुता। चित्रा दर्शननेदेन धर्मविनदयाय सा // 3 // अपुनर्बन्धकस्येति-अपुनर्बन्धकस्यापि न पुन'यस्तीत्राध्यवसायेन पापकर्म बध्नाति यः स तथा तस्यापि / अत्रापुनरानुबन्धकश्चरमपुजलपरावर्तवर्ती मार्गानुसारी संजाव्यते, सम्यग्दृष्टिस्तु न संजवति, यतोऽग्रे वक्ष्यमाणार्थसंबन्धः सम्यग्दृष्टेन घटते, अतो मार्गानुसारिणः या शमसंयुता क्रिया याऽनेकैर्धर्मार्थिन्तिः क्रियमाणा दृश्यते शमेनान्तरवृत्तिदमनेन संयुक्ता अन्वयव्यतिरेकालोचनेन संयुक्ता वा क्रिया कर्तव्यता / दर्शननेदेन दर्शनानां सांख्यबौघकणादादिमतानां जेदः क्रियाव्यवहारे जिन्नता तेन चित्राऽनेकविधा पश्चान्यादिरूपा वर्तते / सापि क्रिया। धर्मविघ्नयाय धर्म EARCAN
Page #36
--------------------------------------------------------------------------
________________ यस्मात् / यद्यपि अस्मिको य श्राशयोऽध्या धातुविशेषः अशुभम अधिगच्छति / अध्यात्म- मोक्षसाधनवतां मुख्य सम्यक्त्वप्राप्तिरूपे यो विघ्नो व्याघातकारी क्लिष्टरागादिस्तस्य क्ष्याय विनाशाय जवति / अतो- प्रथमप्रबंधः सारः स्या अपि क्रियाया जाव्यध्यात्महेतुता शेयेत्यर्थः॥ 35 // सटीकः ननु सा क्रियाऽशुधाऽसर्वज्ञोपदिष्टत्वात् व्यभिचारिणी, अतो धर्मविघ्नक्याय कथं नवेदित्याशंक्याह॥१२॥ अशुझापि हि शुझायाः क्रियाहेतुः सदाशयात् / तानं रसानुवेधेन स्वर्णत्वमधिगच्छति॥४०॥ अशुभेति-हि यस्मात् / यद्यपि अशुचाऽसर्वज्ञोक्ता सावद्या सदोषा तथापि साऽपुनरानुबन्धकस्वीकृता क्रिया / सदाशयात् सन् समीचीनो मोदानिलाषात्मको य श्राशयोऽध्यवसायः कर्तुः सुपरिणामः तस्मात् / शुधायाः सर्वज्ञप्रदणीतक्रियाया हेतुः प्राप्तिकारणं भवति / अत्र दृष्टान्तमाह-तानं धातुविशेषः अशुझमपि / रसानुवेधेन रसेन सिपा रदादिनाऽनुवेधोऽन्तर्नेदनं तेन ताम्रानुगतजलस्य शोषणेनेत्यर्थः / स्वर्णत्वं काञ्चनजावं / अधिगच्छति प्राप्नोति / तत् सदाशयरसासिक्ताऽशुधापि क्रिया शुक्रियाया हेतुः स्यादित्यर्थः // 40 // एतदेव पूर्वाचार्याचरणेन समर्थयति श्रतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि / व्यसम्यक्त्वमारोप्य ददते धीरबुझयः॥४१॥ श्रत इति-अतोऽस्माऽक्तकारणात् सदाशयसंबन्धात् अशुधा क्रिया शुक्रियाया हेतुः संपद्यते इत्युक्तत्वात् / G|मार्गप्रवेशाय मार्गो जिनोक्तरत्नत्रयरूपात्मकः तस्मिन् प्रवेशाय शुझानक्रियादर्शनेच्छया हृदि परिस्फूत्यर्थ, तस्मिन् प्रवृत्त्यर्थं वा, यतो मुनिभिः क्रियमाणकार्यमाणरत्नत्रयव्यवहारविलोकनतो रुचिकारा हृदि प्रवेशायेत्यर्थः / व्यसम्य
Page #37
--------------------------------------------------------------------------
________________ क्त्वमारोप्य व्येण ग्रन्थिनेदालावेन यत्सम्यक्त्वं सुदेवगुरुधर्मश्रधानलक्षणं तत् स्वरूपकथनादिना श्रारोप्य बुझ्या ग्राहयित्वा / मिथ्यादृशामपि मिथ्या विपरीता दृष्टिवस्तुग्रहणपरिणतिर्येषां ते तथा तेषामपि विद्यमान मिथ्यात्ववतामपि / व्रतंदीदा।धीरबुध्यःधीराऽदोच्या बुधिर्मतिर्येषां तेतथा। ददते श्रार्यरक्तिसूरयश्व सोमदेवादीनां प्रयच्छन्तीत्यर्थः॥४१॥ का योग्यताऽवलोक्येत्यारेकायामाहयो बुद्धा जवनैमुएयं धीरः स्याद्रतपालने / स योग्यो नावनेदस्तु उर्लयो नोपयुज्यते // 4 // य इति यः कश्चिन्नब्यो नवनैर्गुण्यं नवः संसारस्तस्य नैगुण्यं सुखादिगुणशून्यत्वेनासारत्वं / बुवा ज्ञात्वा साधूपदेशश्रवणादिना / व्रतपालने व्रतानां प्राणातिपातविरमणादिमहाव्रतानां पालने परिरक्षणे / धीरो निश्चलः समर्थः / स्यान्नवेत् / स योग्यो दीक्षादानस्योचितो शेयः। तु पुनः नावनेदो नावस्य गुणस्थानानुरूपपरिणामस्य जेदोऽस्य ग्रन्थिनेदो जातो न वेति प्रकारो ज्ञातुं / पुर्खयो मुखेन सदयितुं शक्यो वर्तते। अतो नोपयुज्यते इष्टसाधने नानुकूलो दृश्यत इत्यर्थः॥४॥ उक्तानंगीकरणे दूषणमाहनो चेन्नावापरिज्ञानात् सिध्यसिछिपराहतेः। दीक्षादानेन नव्यानां मार्गोच्छेदःप्रसज्यते // 43 // नो चेदिति-चेद्यदि पूर्वोक्तं नमादिपरिणतिवन्तं दीदादानेन नाजियते निषिध्यते तदा नावापरिज्ञानात् जावस्य गुणस्थानानुरूपपरिणामस्यापरिज्ञानमनवगमनं तस्मातोः नव्यानां दीदादानेऽनाहते सतीत्यर्थः / सिध्यसिद्धि
Page #38
--------------------------------------------------------------------------
________________ अध्यात्मसार: सटीकः // 13 // CORAGGIOSASHARA पराहतेः सिद्धिश्चतुर्थादिगुणस्थाननिर्धारणं, असिधिःप्रथमादिगुणस्थाननिर्धारणं तयोः पराहतिः तिरस्कारप्रतिबन्धः उद्म प्रथमप्रबंध: स्थत्वेन व्याघातो वा स्फुटीकरणाजाव इति यावत् तस्याः सकाशात् उन्नयेषां व्रतदाननिषेधसंजवे सति / मार्गोच्छेदो| |मार्गस्य सर्वधर्मपत्रस्य उच्छेदो विलोपः। प्रसज्यते नविष्यति // 3 // अयोक्तार्थमेव स्पष्टयन्नाहअशुझानादरेऽज्यासायोगान्नो दर्शनाद्यपि / सिद्धयेन्निसर्गज मुक्त्वा तदप्यान्यासिकं यतः // 4 // अशुऽति-अशुधो मिथ्यादृष्टयादिस्तस्यानादरो व्रतदाने परित्यागः स तथा तस्मिन् कृते सति / अभ्यासायोगादन्यसनं प्रतिदिनं धर्मकृत्येषु प्रवर्तनं तस्यायोगोऽप्राप्तिः स तथा तस्मात् / निसर्गजं निसर्गः स्वजावोऽनुपदेशस्तस्माजातं समुद्भूतं यत्तत्तथा नैसगिकं सम्यक्त्वमिति यावत् / मुक्त्वा परित्यज्य शेष दर्शनाद्यपि दर्शनमधिगमसम्यक्त्वं तदादि यस्य तदपि / श्रादिपदात् श्रुतप्राप्तिरपि नो सिध्येत् न निष्पद्येत, तर्हि देशविरत्यादीनां तु का कथा ? ते तु सुतरां न जवेयुः।कुतः? यतो यस्मात् तदपि अधिगमदर्शनादिकमपि।जीवस्य आन्यासिकमन्यासेन जवमान्यासिकं अनेकनवसेवाजन्यं वर्तत इत्यर्थः॥४॥ उक्तार्थस्य साफट्यमाह // 13 // शुजमार्गानुरागेणाशगनां या तु शुद्धता / गुणवत्परतंत्राणां सा न क्वापि विहन्यते // 45 // KI शुघमार्गेति-शुधमार्गानुरागेण शुधः सर्वज्ञोपदिष्टो मार्गों मुक्तिवर्म तस्मिन् योऽनुरागः प्रीत्यानुसरणं तेन मार्गा
Page #39
--------------------------------------------------------------------------
________________ नुसारिणामिति जावः। अशगनां अशग श्रमायिनस्तेषां / गुणवत्परतंत्राणा गुणवन्तो बहुश्रुतास्तेषां परतंत्रा अधीनतायुक्तास्तेषां / या शुद्धता या मिथ्यात्वकषायादीनां मन्दतापादनरूपा विमलतेत्यर्थः / सा तु क्वापि कस्मिंश्चिदपिदर्शने न विहन्यते न विरुध्यते, तर्हि जिनमतप्रवृत्तानां धर्मप्रियजनानां किमुच्यत इत्यर्थः॥४५॥ पूर्व ज्ञानं दर्शितं संप्रति क्रियां विशेषयन्नाह| विषयात्मानुबन्धैर्हि त्रिधा शुद्धं यथोत्तरम् / ब्रुवते कर्म तत्रायं मुक्त्यर्थ पतनायपि // 46 // विषयेति-हि निश्चयेन / विषयात्मानुबन्धैः विषयोऽग्निजलपर्वतादिस्तस्मिन्मोक्षार्थे पतनादिकरणं तविषयकर्म विष| यक्रिया / कर्मशब्दोऽत्र प्रत्येकमनिसंबध्यते / श्रात्मना स्वयमेव विकहिपतं स्वस्वमतानुसारेण लोकसंझया मिथ्यादृशां यमनियमादिकरणीयं आत्मकर्म / अनुबन्धेन चात्मस्वरूपानुकूलेन शान्तवृत्त्या तत्त्वानुगतं तपःशीलशुलध्यानादिकर|पमनुबन्धकर्म / त्रिधा त्रिप्रकारमुक्तकर्म सर्वत्र खोके वर्तते / तत्र यथोत्तरं शुद्धं उक्तक्रमेण पूर्वस्मात् पूर्वस्मादुत्तरमुत्तरं शुद्ध दोषहानिमपेक्ष्य विमलं नवतीत्यर्थः / तत्राद्यं विषयकर्म / पतनाद्यपि पर्वतादिन्यः प्रपतनादिकमपि / मुक्त्यर्थ ब्रुवते तन्मतानुसारिणः // 46 // वितीयं कर्माह थज्ञानिनां द्वितीयं तु लोकदृष्टया यमादिकम् / तृतीयं शान्तवृत्त्या तत्तत्त्वसंवेदनानुगम् // 4 // अज्ञानिनामिति-दितीयं पूर्वश्लोकोक्तक्रमसंख्यावशात् वितीयमात्मकर्म / खोकदृष्टया लोकः कुप्रवचनं परिव्राज XERRASKUSA KRISLUSAUS
Page #40
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीका // 14 // कादिजनो वा तस्य या दृष्टिदर्शनं मतमिति यावत् तया / यमादिकं यम्यते निवर्त्यते श्रारंजादिन्यो यावजीवमात्मा प्रथमप्रबंध: येन स आदिर्यत्र कर्मणि तत्तथा / आदिपदानियमध्यानासनादि ज्ञेयं / तदात्मकर्म / अज्ञानिनां कुत्सितं ज्ञानमज्ञानं ज्ञानफलवर्जितकुबोधस्तदस्ति येषां ते तथा तेषां नवति / तृतीयं तु कर्म शान्तवृत्त्या शान्ता विषयकषायविरहिता वृत्ति-2 मनइन्जियवर्तना सा तथा तया। तत्त्वसंवेदनानुगं तत्त्वं साध्यमात्मस्वरूपनिष्पादनं मोदादि तस्य यत्संवेदनं सम्यक् यथैव स्थितं तथैव वेदनं ज्ञानं तस्यानुगतं तदनुकूलतया फलेन साध्ये व्याप्तं यत्तत्तथा। तदनुबन्धकर्म नवतीत्यर्थः // 4 // अथैतेषां फलमाह श्राद्यान्नाझानबाहुल्यान्मोक्षबाधकबाधनम् / सन्नावाशयलेशनोचितं जन्म परे जगुः // 4 // | श्राद्यादिति-अज्ञानबाहुट्यात् अज्ञानमबोधस्तस्य बाहुट्यमतिप्राचुर्य यत्र तत्तथा तस्मात् / श्राद्यात् प्रथमात् विषयकर्मणः सकाशात्।मोदबाधकबाधनं सकलकर्मदयो मोदस्तस्य ये बाधका व्याघातकारिणो रागादयस्तेषां बाधनं विनाशः। नेति न जवति / सन्नावाशयलेशन सन् समीचीनो जावो वैराग्यादिस्तस्य य आशयः परिणामस्तस्य देशोंऽशस्तेन / उचितं तदाशयानुरूपं जन्म व्यन्तरनृपादिनवप्राप्तिः नवति इति परेऽन्ये सूरयो जगुरुक्तवन्तः // 4 // | द्वितीयादोषहानिः स्यात् काचिन्मंडकचूर्णवत् / श्रात्यन्तिकी तृतीयात्तु गुरुलाघवचिन्तया॥ए| // 14 // वितीयादिति-दितीयादात्मकर्मणः सकाशात् / काचित् स्वल्पा / मंडूकचूर्णवत् मंडूको दईरस्तस्य यचूर्ण सूक्ष्मतनुदोदास्तपत् तदनुरूपा / दोषहानिर्दोषा रागादयस्तेषां हानियूनता / स्याजायेत / यथा मंडूकचूर्णतो बहवो दर्डरा
Page #41
--------------------------------------------------------------------------
________________ जवन्ति तथाऽनेनापि रागादिहान्योपार्जितपापानुबन्धिपुण्येन महर्षिकत्वं प्राप्य मदादिकरणेन पुनर्बह्वी दोषवृद्धिः स्यात् इत्यर्थः / तृतीयात्तु अनुबन्धकर्मणः पुनः / गुरुलाघवचिन्तया गुरुगौरवं गुणवृधिर्यथा नवति, लाघवं च स्वहप-18 दोषत्वं यथा स्यात्तथाऽहं कुर्वे इति चिन्तया विचारण्या अनुष्ठानकरणात् / श्रात्यन्तिकी निःसत्ताका दोषहानिर्भवति। यस्यां प्रवृत्तौ गुणवृधिरधिका नवति, दोषस्तु क्वचिदपः स्यात्तस्यां प्रवर्तते, न तु विपर्यये इति गुरुलाघवविचारण्या प्रवृत्त इत्यर्थः॥४ए॥ तृतीयकर्मणः सकाशान्न केवलैव दोषहानिः, किंतु मार्गबीजमप्यारोपयतीत्याहअपि खरूपतः शुझा क्रिया तस्माहिशुचिकृत् / मौनीन्द्रव्यवहारेण मार्गबीजं दृढादरात्॥५०॥ अपीति-मौनी व्यवहारेण मुनीन्यो जिनेश्वरस्तस्य तेन प्रणीतो वा यो व्यवहारो मोक्षसाधक क्रियासमाचारस्तेन / यो विशुद्धिकरणाय प्रवृत्तः स्यात् तस्य स्वरूपतः स्वरूपं स्वन्नावः क्रियाकारदशनं वा तस्मात् / शुधा निर्मला निर्दोषा सर्वजीवानां सुखावहा या क्रिया सा प्राप्ता जवति / अपिः पुनरर्थे / सा क्रिया विशुचिकृत् श्रात्मनः शुद्धिकारिणी जवति / तस्मात् कारणात् / दृढादरात् दृढोऽतिशयित आदरः क्रियायां बहुमानस्तस्मात् / मार्गबीजं मार्गस्य रत्नत्रयरूपस्य बीजमिव बीजं सम्यक्त्वलानरूपं जवतीत्यर्थः // 50 // अथ ये अव्यदीक्षामवगणयन्ति तान् शिक्ष्यति / यघोक्तार्थमेव दृढयन्नाहगुर्वाशापारतंत्र्येण ऽव्यदीदाग्रहादपि / वीर्योझासक्रमात्प्राप्ता बहवः परमं पदम् // 51 // RICHOSAHIHIROSACEASX4
Page #42
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: श्रध्यात्मसारः सटीका PERHASISHASHASHGAGE गुर्वाशेति-गुर्वाापारतंत्र्येण गुरूणां श्रुतवृशानां आज्ञा निर्देशस्तस्या यत्पारतंत्र्यं वशवर्तित्वं तेन हेतुना / व्यदीदाग्रहादपि अव्येण षष्ठगुणस्थानपरिणामाप्राप्तेन यद्दीक्षाया ग्रहो ग्रहणं रजोहरणादिसाधुलिंगधारणं तस्मादपि / तथा वीर्योबासक्रमात् वीर्यस्यान्तर्गतरुचिरूपस्य क्रियायां पराक्रमस्य वा नचासो वृद्धिस्तस्य क्रम उत्तरोत्तरशुद्धित्वापादनं तस्मात् / बहवो जव्याः। परमं पदं श्रत्युत्कृष्टानन्दमयं मोदं / प्राप्ता गताः। यान्ति च महाविदेहादिग्वित्यर्थः // 51 // अथ श्लोकान्यामुपसंहरन्नाहअध्यात्माच्यासकालेऽपि क्रिया काप्येवमस्ति हि। शुजौघसंज्ञानुगतं ज्ञानमप्यस्ति किंचन॥५॥ अध्यात्मान्यासकालेऽपीति-अध्यात्मप्राप्तरल्यासः सामीप्यं तद्पो यः काल एकपुजलपरावर्तपरिणामावशिष्टसंसारकाल इति जावः / यदैकपुजलपरावर्तपरिणामसंसारो जीवस्यावतिष्ठते तदैवात्माभिमुखी चेतना जवति, नान्यदा / कुतः? अनेकपुजलपरावर्तावशिष्टे संसारे हि दीर्घदौर्गत्यजाक्त्वात् / एवं तस्मिन् सत्यपि।हि निश्चयेन / कापि प्रियत्नावेन सुदेवगुरुनमस्करणादिरूपाऽनिर्दिष्टा / क्रियाऽस्ति / तथा शुनौघसंज्ञानुगतं शुना सुन्दरा ओघेन सामान्येन संज्ञा धमोजिवाषपरिणतिस्तां अनुगतं तदनुरूपं तस्यां व्याप्तं वा / किंचनांशमात्रं ज्ञानमप्यस्ति // 5 // श्रतो ज्ञानकियारूपमध्यात्म व्यवतिष्ठते / एतत्प्रवर्धमानं स्यान्निर्दजाचारशालिनाम् // 53 // ॥इत्यध्यात्मस्वरूपाधिकारः॥२॥ अत इति-अतः पूर्वोक्तस्वरूपहेतुतः।ज्ञानक्रियारूपं ज्ञानं च क्रिया च ज्ञानक्रिये ते एव रूपमात्मा यस्य तत्तथा। SARANSISTOSTAGS
Page #43
--------------------------------------------------------------------------
________________ अध्यात्म पूर्व यत्त्वया पृष्टं तत् / व्यवतिष्ठते विषयान्तरपरिहारेण ज्ञानक्रियारूपे स्वस्थाने व्यवस्थितं नवति / एतदनन्तरोक्तस्वरूपमध्यात्म / निर्दलाचारशालिनां निर्गतो दंनः कपटं यस्मात् स चासावाचारो धर्मव्यवहारस्तेन शालन्ते शोजन्ते ये ते तथा तेषां / प्रवर्धमानं स्यादित्यर्थः॥ 53 // // इत्यध्यात्मस्वरूपाधिकारः // 2 // निर्दलस्याध्यात्म प्रवर्धमानं नवतीत्युक्तमतोऽधिकारपरिसमाप्तिं यावइंजकृताननन् दर्शयन्नध्यात्मकामिनिर्दलो निराकार्य इत्याह दंनो मुक्तिलतावह्निर्दजो राहुः क्रियाविधौ / दौर्जाग्यकारणं दंनो दंनोऽध्यात्मसुखार्गला // 5 | दंन इति-नोः साधो! त्वमेवं महानर्थकर दंनं निराकुरु / कोऽसौ ? यो दंलो मायावित्वं / मुक्तिलतावह्निः मुक्तिः संकलकर्मनिवृत्तिः सैव खता सर्वसौख्यफलदा सुरतरुशाखा तस्या दहने वह्निर्हताशनरूपो वर्तते / तथा क्रियाविधौ [क्रिया धर्मकर्तव्यता सैव विधुश्चन्छस्तस्मिन् राहुरूपोऽस्ति, तस्य मालिन्यहेतुत्वात् / तथा दौाग्यकारणं उर्जगस्य नावो दौर्जाग्यं सर्वजनानिष्टत्वं तस्य कारणं साधनं वर्तते, दंनी सर्वस्यानिष्टो जवतीत्यर्थः। तथा दंलः पूर्वोक्तः। अध्यात्मसुखार्गला अध्यात्मानुगतं यत्सुखमानन्दस्तन्निरोधनेऽर्गलारूपः, तन्निरोधकत्वात् / अत्र पदे पदे दनशब्दग्रहणं तस्यातिपुष्टताख्यापनार्थम् / यमुक्तम्-“मायाशीलः पुरुषो यद्यपि न करोति कश्चिदपराधम् / सर्प श्वाविश्वासो जवति तथाप्यात्मदोषहतः॥१॥" इत्यर्थः॥ 54 // दंनो ज्ञानाजिदंनोलिर्दनः कामानले हविः / व्यसनानां सुहृदंलो दंजश्चौरो व्रतश्रियः // 55 //
Page #44
--------------------------------------------------------------------------
________________ अध्यात्म AS- G सारः सटीकः // 16 // ASUSISAHAASLAS दल इति-दंनो मायित्वं ज्ञानमेवानिः पर्वतस्तस्यातिदूरवर्तिवस्तुदर्शनहेतुत्वेनामित्वौपम्यं / तस्य विनाशने दंनो प्रथमप्रबंध: खिर्वज्र, ज्ञानोदयनिवारकत्वात् / तथा दनः कामानले कामः कन्दर्पः स एवानलो वह्निः सर्वेषां महासंतापकारणत्वात् तस्मिन् / हविघृतं, तत्संवर्धकत्वात् / तथा दंलो व्यसनानां कष्टानां सुहृन्मित्रं स्थानदः, सर्वकष्टोत्पत्तिकारणत्वात् / तथा दनो व्रतश्रियः व्रतानि महाव्रतादीनि तद्रूपा या श्रीर्खदमीस्तस्याश्चौरस्तस्करः, व्रतशोजनाहरणसमर्थत्वात् इत्यर्थः / अत्रा-18 पि पदे पदे दंलग्रहणस्य हेतुः पूर्ववत् // 25 // | देनेन व्रतमास्थाय यो वाञ्छति परं पदम् / लोहनावं समारुह्य सोऽब्धेः पारं यियासति // 56 // | देनेनेति-दनेन स्वदोषाबादनस्वन्नावेन / व्रतं दीक्षां / आस्थाय स्वोदरजरणाद्यर्थ स्वीकृत्य / यः कश्चित् / परं पदं 8 प्रकृष्टं स्थानं मुक्तिलक्षणं / वाति प्राप्तुमिन्छति / सोऽज्ञः / लोहनावमारुह्य लोहोऽयःमिस्तस्य या नौः प्रवहणं तां समारुह्य समुपविश्येति यावत् / श्रब्धः समुपस्य / पारं परतीरं / यियासति यातुमिच्छति / यथा लोहनावारूढस्य जलधितीरप्राप्त्यसंजवस्तथा दंनेन व्रतग्रहणेऽपि जवाब्धितीरप्राप्तेरसंजव एवेत्यर्थः // 56 // . | किं व्रतेन तपोनिर्वा देनश्चेन्न निराकृतः। किमादर्शन किं दीपैर्यद्यांध्यं न दृशोर्गतम् // 5 // किं व्रतेनेति-चेद्यदि / येन व्रतेन दंनो न निराकृतो हजेहान्न निष्कासितस्तर्हि तेन व्रतेन दीक्षादिपालनेन किं को गुणो खब्धः? न कोऽपीत्यर्थः / वाऽथवा / तपोनिश्चतुर्थषष्ठाष्टमादिभिरपि किं लब्धं ? न किमपीत्यर्थः / दृष्टान्तमाह-| यदि दृशोनयनयोरांध्यमदर्शनत्वं न गतं न नष्टं तदादर्शन दर्पणेन दीपैः प्रदीपैर्वा किं फलं न किमपीत्यर्थः // 57 // CRECAUSACROCESS // 16 //
Page #45
--------------------------------------------------------------------------
________________ __ केशलोचधराशय्या निदाब्रह्मवतादिकम् / देनेन दृष्यते सर्व त्रासेनेव महामणिः // 5 // केशलोचेति-केशा मूर्धजास्तेषां लोच उत्पाटनं, धरा नूस्तस्यां शय्या शयनं, शिक्षा करणकारापणादिनिर्नवनिः। प्रकाविशुद्धाहारस्य ग्रहणं, ब्रह्मव्रतादिकं ब्रह्मचर्यादिकं / आदिपदान्निःपरिग्रहतापरीषहोपसर्गादिसहनं ग्राह्य / एते सर्वे मोक्षसाधकधर्माः / दलेन मायित्वेन / दृष्यन्ते निष्फलाः क्रियन्ते / केन क व ? त्रासेन रत्नजातौ काकपदादिदोषविशेषेण महामणिरिव महार्घ्यरत्नमिव / यथा त्रासेन मणिर्मूट्यं न बनते तथा दंलेन क्रिया फलं न बनत इत्यर्थः // 5 // सुत्यजं रसलापट्यं सुत्यजं देहनूषणम् / सुत्यजाः कामनोगाश्च पुस्त्यजं दजसेवनम् // एए॥ सुत्यजमिति-लोः साधो रसलापव्यं रसाः सुस्वादनीया घृतदीरादयस्तेषु यशापय्यमत्यासक्तिस्तत् / सुत्यजं सुखेनानायासेन त्यक्तुं परिहर्तुं शक्यं वर्तते / तथा देहजूषणं देहः शरीरं तस्य यद्भूषणं स्नानभंगारादिनाऽलंकरणं तदपि सुत्यजं / तथा कामजोगाः कामा अतिशयेन मनोहरा जोगाः शब्दादिपञ्चविषयविलासास्तेऽपि सुत्यजाः। परंतु दंलसेवनं दंजस्य केनचित्स्वार्थेन स्वदोषाच्छादनस्य यत्सेवनं रचनं तत् मुस्त्यजं कष्टेन परिहरणीयं जवतीत्यर्थः // एए॥ तुला यत्संप्रधार्य दनं कुर्वन्ति तदाहस्वदोषनिहवो लोकः पूजा स्याजौरवं तथा। श्यतैव कदर्थ्यन्ते दंन्नेन बत बालिशाः // 6 // स्वदोषेति-स्वदोष निवः स्वकीया दोषा अनाचारविशेषास्तानिहते स्वार्थरक्षणायापलपति यः स तथाविधो लोको जन एवं संप्रधारयति-पूजा स्यात् दंजेन गुणित्वख्यातिस्तया च मम जक्तलोकेन्यः पूजा पात्राहारादिना सत्कारः
Page #46
--------------------------------------------------------------------------
________________ KAISA अध्यात्म-18 स्यात् / यतः पूजा हि गुणवत एव जवति / तथा मम गौरवं जनेषु महत्त्व महापुरुषपंक्तिषु प्रतिष्ठा वा स्यानवेत् / प्रथमप्रवधः सार: दश्यतैव एतावन्मात्रेणैव लानेन तुष्टाः सन्तो बाखिशा मूर्खशिरोमणयः / बतेति खेदे / दंन कदर्थ्यन्ते श्रात्मान सटीकः विबयन्तीत्यर्थः॥६॥ दंजवतामव्रतवृधिमाहअसतीनां यथा शीलमशीलस्यैव वृद्धये / दंनेनाव्रतवृष्ट्यर्थ व्रतं वेषजृतां तथा // 61 // असतीनामिति-यथा येन प्रकारेण / श्रसतीनां न सत्योऽसत्यस्तासां / शीलं लोकलजादिना परिवारादिरोधतो वा मैथुनवर्जनं / अशीलस्य तीवमैथुनानिलापस्यैव वृध्ये वृद्ध्यर्थ जवति / तथा तेनैव प्रकारेण / दजेन दोषावादनस्वनावेन / वेषनृतां गृहीतसाधुमुघाणां / व्रतं दीक्षापाखनं / अव्रतवृद्ध्यर्थमविरतिप्रचुरताय जवतीति // 61 // अर्थतेषां दंनेऽतिश्रयां दर्शयन्नाहजानाना अपि दंजस्य स्फुरितं बालिशा जनाः। तत्रैव धृतविश्वासाः प्रस्खलन्ति पदे पदे // 6 // जानाना इति-अहो बाखिशा मूर्खशेखराः / जनाः प्राणिनः। दंजस्य मायाचारस्य / स्फुरितं विचेष्टितं तेन भूयो || नूयो दत्तविम्बनामिति यावत् / जानाना अपि स्वबुध्या विदन्तोऽपि / तत्रैव खलवृत्तौ / धृतविश्वासा धृतो विहितो विश्वासः सुखदोऽस्तीति श्रद्धा यैस्ते तथाविधाः सन्तः / पदे पदे स्थाने स्थाने प्रस्खलन्ति भ्रष्टधर्मा इत्यपमानादिना तिरस्करणीया जवन्तीत्यर्थः॥६॥ SAMSMEMADARS CHIRISH
Page #47
--------------------------------------------------------------------------
________________ LOSOSASSOOSOGROGG मोहस्थाश्चर्यकारिमहिमानमाह अहो मोहस्य माहात्म्यं दीदां जागवतीमपि / दन्नेन यहियुपन्ति कालेनेव रूपकम् // 3 // अहो इति-अहो महदाश्चर्य / मोहस्य मोहनीयकर्मणः। माहात्म्यं प्रत्नावः कीदृगू वर्तते ? यनागवतीमपि जगवनिरईत्परमेश्वरैरुपदिष्टा तामपि / दीदां प्रव्रज्यां। दंलेन मायावित्वेन / विद्युपन्ति नाशयन्ति / मूर्खा इति शेषः / केन किमिव ? कहालेन मषीकूर्चकेन / रूपकं चित्रमिवेति // 63 // अब्जे हिमं तनौ रोगो वने वह्निर्दिने निशा / ग्रन्थे मौख्यं कलिः सौख्ये धर्मे दंन उपप्लवाः॥६॥ अन इति-श्रापो जलानि तासु जातमनं कमलं तस्मिन् / हिमं तुषारः। यथा उपप्लव उपत्रवो वर्तते / एवं सर्वत्रोपप्लवशब्देन सह संबन्धो योज्यः / तनौ शरीरे रोगो व्याधिः / वने तरुगणे वहिरग्निः / दिनेऽहनि निशा रात्रिः। ग्रन्थे शास्त्रे मौयं मूर्खस्य नावो जम्मतित्वं / सुखस्य जावः सौख्यं तस्मिन् कलिः परस्परं काहः / तथा धर्म धर्मफलप्राप्तौ दंलो मायित्वं / एते उपप्लवा उपजवा जवन्ति विनाशहेतवो जवन्तीत्यर्थः // 6 // श्रारंजप्रवृत्तेरपि दंनस्य हेयत्वमावेदयतिहै। अत एव न यो धर्तुं मूलोत्तरगुणानलम् / युक्ता सुश्राखता तस्य न तु दंनेन जीवनम् // 65 // अत एवेति-श्रत एवास्मादेव कारणात् दंन धर्मो न जवतीति शास्त्रसिधान्तात् / यो मुनिः। मूखोत्तरगुणान् मूखनूता धर्मतरोः स्कन्धनूता ये पञ्चमहावता उत्तरजूताश्च मूलगुणवृधिकारका ये गुणा धर्मतरोः शाखादिरूपाः पिंड-2
Page #48
--------------------------------------------------------------------------
________________ S अध्यात्मसारः सटीकः // 10 // IGURASAASAASAHAR विशुध्यादिका गुणास्तान् / धतु परिपालयितुं / नावं न समर्थः / तस्य नरस्य / सुश्राघता सुष्टु शोजना दो प्रथमप्रबंध: पवर्जिता श्राधता देशविरतित्वं / युक्ता योग्याऽस्ति / तु पुनः / दंजेन कपटवृत्त्या स्वदोषाचादनेन / जीवनमाजी-17 विकाकरणं / न युक्तं नाहमित्यर्थः। व्रष्टचारित्राच्छाघधर्मों युक्त इत्यर्थः॥ 65 // नन्वेवं व्रतपालनाशक्तेन सर्वेणापि दीक्षा परिहार्या स्यात् , नेति ब्रूमः, तदेवाहपरिहर्तुं न यो लिंगमप्यलं दृढरागवान् / संविज्ञपाक्षिकः स स्यान्निदैनः साधुसेवकः॥६६॥ परिहर्तुमिति-यो जनो मुनिरूपः। दृढरागवान् जिने जिनशासने च बहुजक्तिमान् / लिंगं मुनिवेष / परिहर्तु | त्यक्तुं / नालं न शक्नुयात् प्रख्यातत्वादिना शासनापन्नाजनाजीतेः। स मुनिः। निर्दलो दंजरहितो नूत्वा / साधुसेवकः साधूनां विशिष्टसंयमवतां सेवकः। संविझपाक्षिकः संविज्ञा मोक्षमार्गसमुद्यतविहारास्तेषां पक्षो गुणधर्मप्ररूपणं यस्यास्ति स संविझपादिकः / स्यात् नवेत् / यो खजातः शासनापत्राजनाजीतेर्वा मुनिवेष परिहर्तुमसमर्थस्तेन साधुषु स्वस्वरूपनिवेदनपूर्वकं साधुसेवाकारिणा संविझपाक्षिकेण नवितव्यमित्यतो न सर्वेषां वेषपरिहारापत्तिरित्यर्थः // 66 // पूर्वोक्तस्य गुणलानं दर्शयतिनिर्दजस्यावसन्नस्याप्यस्य शुद्धार्थनाषिणः / निर्जरां यतना दत्ते स्वरूपापि गुणरागिणः // 6 // // 10 // निर्दनस्येति-निर्दनस्य मायाप्रपञ्चवर्जितस्य / अवसन्नस्यापि मन्द क्रियोद्यमस्यापि / अस्य पूर्वोक्तगुणरागिणः संवि
Page #49
--------------------------------------------------------------------------
________________ UGG CLASSES पाक्षिकस्य / शुार्थना पिणो यथार्थमुनिगुणप्ररूपकस्य / स्वपापि यतना स्तोकोपि व्रतपाखनप्रयत्नः / निर्जरा कर्महानि / दत्ते प्रयन्वति करोतीति यावत् / निजत्वादित्यर्थः // 6 // उक्तव्यतिरेके दोषमाहव्रतनारासहत्वं ये विदन्तोऽप्यात्मनः स्फुटम्। दलायतित्वमाख्यान्ति तेषां नामापि पाप्मने // 6 // व्रतनारेति-ब्रतानि पञ्चमहाव्रतानि तेषां नारो व्यक्षेत्रकाखजावानुसारेण निरतिचारतया पाखनं तस्मिन् असहस्वमसमर्थत्वं / ये केचन शगः / श्रात्मनः स्वस्य / स्फुटं प्रकटतया। विदन्तोऽपि जानाना अपि / दलान्मायामाश्रित्य / यतित्वं मुनित्वं स्वस्य / श्राख्यान्ति साधव एव वयमिति वदन्ति / तेषां भ्रष्टचारित्राणां दंजिनां / नामापि नामोच्चारणमपि / दूरेऽस्तु वन्दनस्तुतिसेवनादीत्यपेरर्थः / पाप्मने पापाय नवतीत्यर्थः॥ 6 // कुर्वते येन यतनां सम्यकालोचितामपि / तैरहो यतिनाम्नैव दांजिकैर्वच्यते जगत् // ६ए॥ कुर्वत इति-ये साधुवेषधारिणो दांनिकाः।सम्यकालोचितां सम्यक् शोजनां काले पञ्चमारकादिके वयसि च उचितां योग्यामपि / यतनां संयमक्रियां व्रतपरिरक्षणमिति यावत् / न कुर्वते न पालयन्ति / अहो महदाश्चर्य नीराजकं पश्य / यत्तैःनिकैः कपटवनिः / यतिनाम्नैव साधुनाममात्रेणैव / जगत् जव्यजनसमूहः / वश्चयते विप्रतार्यते श्रशनवसनादिधनहरणेन लुट्यत इत्यर्थः॥६५॥ বে---কেন
Page #50
--------------------------------------------------------------------------
________________ प्रथमप्रबंध अध्यात्मसार: सटीकः // 1 // धर्मीतिख्यातिलोनेन प्रछादितनिजाश्रवः / तृणाय मन्यते विश्व हीनोऽपि धृतकतवः // 70 // धर्मीति-एष साधुः। धर्मी धर्मस्त्यागादिकोऽस्ति यस्य स तथा इतिख्यातिलोजेन धर्मवानित्येवंप्रकारा या ख्यातिर्जने प्रसिधिस्तस्या यो खोजस्तपक्षणे प्रीतिस्तेन / प्रजादितनिजाश्रवः प्रयत्नेनाबादितःविहितो निजः स्वकीय पाश्रवो दोषवृन्दो येन स तथा ।हीनोऽपि गुणैर्वर्जितोऽपि, श्रास्तां गुणवानित्यपेरर्थः / धृतकैतवा धृतं सुखदायितया हृदि निवेशितं कैतवं कपटित्वं येन स तथाविधः सन् / विश्व जगजानं / तृणाय मन्यते तृणप्रायं गणयतीत्यर्थः॥३०॥ श्रात्मोत्कर्षात्ततो दंनी परेषां चापवादतः। बध्नाति कग्निं कर्म बाधकं योगजन्मनः // 7 // श्रात्मोत्कर्षादिति-ततस्तदनन्तरं जगजानतृणगणनानन्तरं धर्मित्वप्रसिद्ध्यनन्तरं वा जाताजिमानात् / दंनी कपटप्रियः। श्रारमोत्कर्षात् श्रात्मनः स्वस्योत्कर्षों गुणित्वख्यातिस्तस्मात् / च पुनः / परेषामात्मव्यतिरिक्तानां सर्वेषां गुणि|नामपि / अपवादतोऽपवदनं निन्दनं तस्मात् / उक्तहेतुष्यात् योगजन्मनो योगो ज्ञानादिगुणप्राप्तिसंबन्धस्तस्य जन्म उत्पत्तिस्तस्य / अथवा योगा अत्रैव शास्त्रेऽग्रे वक्ष्यमाणा वायोगादयस्तेषां जन्म तस्य / बाधकं निवारकं / कठिन महातपोनिषुर्जेयं नरकादिप्राप्तियोग्यं / कर्म पापमशुलं / बध्नाति श्रात्मप्रदेशैः सह संदधातीत्यर्थः // 11 // श्रात्मार्थिना ततस्त्याज्यो दंनोऽनर्थ निबन्धनम् / शुद्धिः स्याहजुनूतस्येत्यागमे प्रतिपादितम् // 2 // श्रआत्मार्थिनेति-ततस्तस्मात् कारणात् दंजवान् घनकग्निं मुष्कर्म बनातीत्यतो हेतोः / श्रात्मार्थिना श्रात्मनः स्व
Page #51
--------------------------------------------------------------------------
________________ SLOGA SASASI स्वरूपस्य अर्थः प्रयोजनमस्त्यस्येति तथा तेनात्मस्वरूपेब्रुना। अनर्थनिबन्धनं अनर्था मायिनामप्यनिष्टा नरकादिकुःखोपवास्तेषां निबन्धनं कारणं / दंनो मायावृत्तिः / त्याज्यः परिहार्यः / कुतः 1 जुजूतस्य यथार्थ सरलाशयस्य / शुधिः पापकर्मक्षयः / स्यानवेत् / इत्येवं / आगमे सिधान्ते / प्रतिपादितमुक्तं / इति // 12 // आगमोक्तमेवाह| जिनैर्नानुमतं किंचिन्निषिडं वा न सर्वथा / कार्ये जाव्यमदनेनेत्येषाा पारमेश्वरी // 3 // जिनैरिति-जिनैस्तीर्थकृतिः। किञ्चित् किश्चनमात्रमपि कार्य अहिंसादिकं / सर्वथा सर्वप्रकारेणैकान्तेनेति यावत् / / नानुमतं इदं कर्तव्यमेवेति नानुज्ञातं / वाऽथवा / किञ्चिदपि आधाकर्मादिकं / न निषिचं सर्वथैकान्तेन न निवारितं | एतन्नैव कर्तव्यमित्येकान्तेन नोक्तं / तर्हि जिनैः किं निर्दिष्टमित्याह-कार्ये कर्तव्ये समुत्पन्ने सति, तदा निषिधमनुज्ञातं वा कुर्वता / श्रदंलेन सरलाशयेन जाव्यं कपट नाचरितव्यं / इत्येषाऽनन्तरोक्तप्रकारा / पारमेश्वरी परमेश्वराणां जिनेश्वराणां संबन्धिनी / श्राज्ञा श्रागमोक्तवाणी वर्तत इत्यर्थः॥ 3 // अथ श्लोकषयेन परमार्थकथनपूर्वकमुपसंहरतिअध्यात्मरतचित्तानां दंनः खल्पोऽपि नोचितः। निलेशोऽपि पोतस्य सिन्धुं खंघयतामिव // 4 // अध्यात्मरतचित्तानामिति-अध्यात्मविषये रतमासक्तं चित्तं मनो येषां ते तथा तेषां / दंनः कपटं / स्वस्पोऽपि
Page #52
--------------------------------------------------------------------------
________________ अध्यात्म सार: सटीका CRACROREA सुतरामतिशयेनाहपः स्तोकः सोऽपि / नोचितो ना) जवति, कर्तुमिति शेषः। तत्र दृष्टान्तमाह-सिन्धुं समुझाखंघयताम- प्रथमप्रबंधः तिक्रम्य गष्ठतां / पोतस्य प्रवहणस्य / विखेशोऽपि श्व स्वल्पविषमपि यथा / यथा समुत्रमुत्तरता किंचिलिषवदपि प्रवहणं जखधौ निमकानहेतुर्भवति तथाऽध्यात्मविषये स्वरूपोऽपिदंन श्रात्ममाखिन्यं समुत्पाद्य जवपाताय जवतीत्यर्थ॥७॥ ___दनलेशोऽपि महल्यादेः स्त्रीत्वानर्थ निवन्धनम् / अतस्तत्परिहाराय यतितव्यं महात्मना॥ 5 // // इति दंनत्यागाधिकारः // 3 // दंजखेशोऽपीति-दंनस्य शनवृत्तेर्लेशोऽप्यंशमात्रोऽपि / मङ्ख्यादेः मलीनाथजीवो महाबखनृपः स श्रादिर्यस्य स . श्रादिशब्देन पीठमहापीउप्रनृतयो ग्राह्याः तथा तस्य / स्त्रीत्वानर्थनिबन्धनं स्त्रीत्वं स्त्रीगोत्रबन्धस्तदेवानिष्टत्वादनर्थः पारवश्यहेतुत्वात् , तस्य निबन्धनं कारणं जातं / अतोऽस्माद्दर्शितहानिकारणात् / महात्मना शिष्टेन धर्मफलमिलता जनेनेति यावत् / तत्परिहाराय तस्य दंजस्य परिहारस्त्यागस्तस्मै / यतितव्यं उद्यमपरेण जाव्यं / यत उक्तम्-"पृष्ठतः सेवयेदक जठरेण हुताशनम् / स्वामिनं सर्वनावेन परखोकममायया // 1 // तनोजनं यद्गुरुदत्तशेष सा प्राज्ञता या न करोति पापम् / तत्सौहृदं यत् क्रियते परोदे दंविना यः क्रियते स धर्मः॥॥" इति // 15 // // इति दलत्यागाधिकारः॥३॥
Page #53
--------------------------------------------------------------------------
________________ अनन्तराधिकारेऽध्यात्मजन्मजूमिजूता दलत्यागरूपा शुधिरुका / तस्यां जातायां सत्यां नवस्वरूपस्य यथार्थप्रतिलासः स्यादिति जवस्वरूपचिन्तनमाह तदेवं निर्दनाचरणपटुना चेतसि जव-खरूपं संचिन्त्यं क्षणमपि समाधाय सुधिया। श्यं चिन्ताऽध्यात्मप्रसरसरसीनीरलहरी, सतां वैराग्यास्थाप्रियपवनपीना सुखकृते // 6 // तदेवमिति-तत्तस्मात् ज्ञातदनदोषत्वात् / निर्दलाचरणपटुना निर्दैनं दंजरहितं यधर्मस्याचरणं सेवनं तस्मिन् पटुनिपुणः कुशल इति यावत् यः स तथा तेन / सुधिया सुष्टु शोजनमात्महितं ध्यायति विचारयति यः स तथा तेन / एवं वक्ष्यमाणप्रकारेण / क्षणमपि स्तोककालमपि। मुहूर्तादिप्रजूतकालं यावञ्चिन्तयितुमसमर्थेन क्षणमपि चिन्तनीयमिति झापयितुमपिशब्दः। जवस्वरूपं नवस्य चतुर्गतिरूपसंसारस्य स्वरूपं जन्मजरा विपदादिमयं / चेतसि मनसि / समाधाय सं सम्यक्प्रकारेणाधाय स्थापयित्वा विचारेण गृहीत्वा / संचिन्त्यं सम्यक् सूक्ष्मालोचनेन विनावनीयं / इयं चिन्ताऽनन्तरसूचिता जवस्वरूपात्मिका विचारणा / अध्यात्मप्रसरसरसीनीरखहरी अध्यात्मानुगतो यः प्रसर उन्नवो विस्तारो वा तत्पत्तिरिति जावः / स एव सरसी खध्वी तटाकी तस्या नीरलहरी जलतरंगरूपा वर्तते / कस्मै ? सुखकृते परमझानानन्दोत्पत्तये / केषां? सतां महापुरुषाणां / कथंजूता? वैराग्यास्थाप्रियपवनपीना विरागस्य जावो वैराग्यं संसारौदासीन्यं तस्य या श्रास्था चिरस्थायिस्थैर्य तद्रूपो यः प्रियो रुचिरः पवनो मरुत्तेन पीना पुष्टा सती सुखदा जवतीत्यर्थः॥ 6 //
Page #54
--------------------------------------------------------------------------
________________ प्रथमप्रबधः श्रध्यास्म सार: सटीक MARA अयं संसारो महालयंकरसमुञोऽस्तीति चिन्तनीयमित्याहइतः कामौर्वाग्निवलति परितो पुःसह इतः, पतन्ति ग्रावाणो विषयगिरिकूटाहिघटिताः। इतः क्रोधावर्तो विकृतितटिनीसंगमकृतः, समुझे संसारे तदिह न नयं कस्य जवति // 7 // श्त इति-हे प्राणिन् तत्तस्मादनन्तरवक्ष्यमाण जयस्य विद्यमानत्वात् / इहास्मिन् संसारे जवरूपे समुफे सागरे तोयधाविव कस्य जयं न जवति? अपि तु सर्वस्य विवेकिनो नवतीत्यर्थः। कीदृशे तस्मिन् ? इत एकतो यदा दृशौ प्रसारयामस्तदा / दुःसहो दुःखेन सह्यत इति तथा / कामौर्वाग्निः कामो मदनः स एवौर्वाग्निर्वमवानलः / परितः सर्वतश्चतुदिनु / ज्वलति दीप्तः सन् दहति / यथा समुझे वडवानलो जलशोषणादिना संतापहेतुस्तथा नवे परमशमसुखशोषणः कामो वर्तत इत्यर्थः। इतोऽन्यतः। विषयगिरिकूटाविघटिताः विषयाः शब्दादिपञ्चविधास्त एव पुर्खध्यत्वेन गिरयः पर्वतास्तेषां यः कूटः शृंगं विषयोफेक इति यावत् तस्माविघटितात्रुटिता विश्लिष्टा इति यावत् / ग्रावाणो महापाषाणखमा दृढासक्तिरूपाः। पतन्ति व्याघातहेतवो जवन्ति / यथा समुझे गन्तां पतत्पर्वतप्रस्तरा भनेकोपज्वहेतवस्तथा संसारपरतीरे व्रजतां विषया व्याघातहेतवो नवन्ति, विषयिणां जवस्य पुर्खध्यत्वात् / तथा इतोऽन्यत्र प्रदेशे। विकृतितटिनीसंगमकृतो विकृतिर्विकारः स्वजावत्याग इति यावत् सैव तटिनी नदी तस्या यः संगमः संश्लेषस्तेन कृतो निष्पादितः। क्रोधावर्तः क्रोधः कोपस्तद्रूपो यथावर्तो जलनमःपुनः पुनस्तदावेशः स विद्यते / यथा समुझे नद्यावर्तः प्रयाणजंगकृत् तथा| नवतीरगमने क्रोधोदयो विघ्नकृत् शेयः / जवे निवसतां तु क्रोधो जवत्येव / श्रत एनिवस्य जयंकरतेत्यर्थः // 7 // // 1 //
Page #55
--------------------------------------------------------------------------
________________ जवोऽग्निरेवेत्याहप्रियाज्वाला यत्रोहमति रतिसंतापतरखा, कटाक्षान् धूमौघान् कुवलयदलश्यामलरुचीन् / / अथांगान्यंगाराः कृतबहुविकाराश्च विषया, दहन्त्यस्मिन् वह्रौ नववपुषि शर्म क्व सुलनम् // 18 प्रियाज्वालेति-हे श्रात्मन् अस्मिन् दृश्यमाने / जववपुषि जवः संसारः स एव वपुः शरीरं यस्य स तथा तस्मिन् / वहौ हुतनुजि संसाररूपेऽग्नावित्यर्थः / शर्म सुखं / क्व कुत्र / सुखनं सुखेन खन्यत इति तथाऽस्ति ? न कुत्रचिदि. त्यर्थः। यत्र नववह्नौ / रतिसंतापतरखा रतिर्नोगालिसाषः सैव संतापो महत्युष्णता तेन तरसा चपला विस्तीर्णा वा। प्रियाज्वाला प्रिया प्रमदा स्त्री सैव ज्वाला उन्नतोर्ध्वशिखा, विकारप्राचुर्योत्पादकत्वेन ज्वालोपमा / कुवलयदूखश्यामलरुचीन कुवलयानि श्यामकमलानि तेषां यानि दलानि पत्राणि तत् श्यामला कृष्णा रुचिः कान्तिर्येषां ते तथा तान् / कटाक्षान् स्त्रीणां विकूणितनेत्रप्रान्तान् तद्रूपानिति यावत् / धूमौघान् धूमस्याग्निविकारस्यौघान् समूहान् / उघमति मुञ्चति श्रान्ध्यं करोतीत्यर्थः स्त्रीहक्सौन्दर्यमोहिता आन्ध्यं लजन्त एवातः कटाक्षाणां धूमोपमा। अथानन्तरं / कृतबहुविकाराश्च कृतो विहित उत्पादितो बहुविधो विकारो यैस्ते तथा / विषयाः पूर्वोक्ता इष्टानिष्टशब्दादयः तद्रूपाः / अंगारा निर्धूमाग्नयः। अंगानि श्रोत्रादीन्जियगणरूपदेहावयवान् / दहन्ति जस्मीकुर्वन्ति इति // 10 // संसारः सूनास्थानमेवेत्याहगले दत्वा पाशं तनयवनितानेहघटितं, निपीड्यन्ते यत्र प्रकृतिकृपणाः प्राणिपशवः। SASURA
Page #56
--------------------------------------------------------------------------
________________ प्रथमप्रबंधः अध्यात्म सारः सटीकः नितान्तं पुःखार्ता विषमविषयैर्घातकनटै-नवः सूनास्थानं तदहह महासाध्वसकरम् // // गल इति-हे जीव तत्तस्मात् वक्ष्यमाणस्वरूपतः। अहह असमंजसं महाऽघटितमिति यावत् / जनः संसारः स एव / महासाध्वसकर सूनास्थानं महत् साध्वसं जयं करोतीति महासाध्वसकरं सूनाया हिंसायाः स्थानमाश्रयजूतं वर्तते। यत्र सूनास्थाने / तनयवनितास्नेहघटितं तनयः पुत्रो वनिता च स्त्री तयोर्यः स्नेहो रागस्तेन तंतुसमूहजूतेन घटितं रचितं। पाशं निविमरड / गले ग्रीवायां / दत्वा क्षिप्त्वा बद्धेति यावत् / प्रकृतिकृपणाः प्रकृत्या स्वजावेन कृपणास्तुला दाना वा, असारेऽपि पदार्थे बचनिविममोहत्वात् / प्राणिपशवः प्राणिन एव जीवा एव पशवोऽजैमकादिजन्तवः / नितान्तमतिशयेन / दुःखार्ता सुखैर्नानाविधपीमाजिरार्ताः पीमिताः सन्तः / विषमविषयविषमा अतिजयंकरपुःखफखदा विषयाः पूर्वोक्तास्तैः तद्रूपैः / घातकटैःनन्ति विनाशं कुर्वन्तीति घातकास्ते च ते नटाश्चेति समासः तैः कनिः। पीड्यन्ते व्यापाद्यन्ते बहुन्निर्जन्ममरणैरित्यर्थः // ७ए / जवो राक्षस एवेति चिन्तनीयमित्याहअविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं, कषायव्यालौघं क्षिपति विषयोस्थीनि च गये / महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो, न विश्वासार्होऽयं भवति जवनक्तंचर इति // अविद्यायामिति-जोःप्राणिन् अयं वक्ष्यमाणस्वरूपः। जवनक्तंचरो जव एव नकं रात्रौ चरति चमतीति नकंचरो LOCAGAR // 15 //
Page #57
--------------------------------------------------------------------------
________________ कार्यात कापायवतामेव नवाजुदेणंद कपायव्याखौ RESTAURUSISUS: Ostoster राक्षसो वर्तते, राजरंकादिसर्वस्य जनकत्वात् / इति श्रतो हेतोः। विश्वासार्हो विश्वासःप्रतीतिस्तस्य योग्यःन जवति। कुतः१ यतः अविद्यायां न विद्याऽविद्या तस्यामज्ञानदशारूपायां / रात्रौ निशायां / चरति स्वेष्ठया भ्रमति / दुष्टानामन्धकार एवेष्टसाधकः, श्रतोऽज्ञानरूपरात्रिचरत्वमुक्तं / तथा मूर्ध्नि मस्तके / विषममनुसार्यविषवेगं / कषायव्यालौघं कषायाः क्रोधादयस्त एव व्याला नुजंगमास्तेषामोघं समूहं / वहते धरति / कषायवतामेव नवो दुःखदः। तथा विषयास्थीनि विषयाः पूर्वोक्तास्तद्पाण्यस्थीनि कीकसमालाः। गले ग्रीवायां / दिपति परिदधाति / विषयप्रियाणामेव जवो गखे पतितः। तथा महादोषान् महान्तश्च ते दोषाश्च जीवहिंसामहारंजपरदारगमनादिका नरकादिप्राप्तिफखास्तान् तद्रूपान् / दन्तान् दशनान् / प्रकटयति विकृतरूपदर्शनाय मुखं विदार्य दर्शयतीत्यर्थः / कथंजूतः सः? वक्रस्मरमुखः वक्र विकृताकारं जयानकमिति यावत् विषमस्वजावत्वात् , स्मरः कंदर्पः स एव मुखं वदनं यस्य सः / श्रनदयाद्यनाचाराचरणे काम एव मुख्यहेतुरिति तस्य मुखोपमा / तथोक्तरूपो नवनिशाचरो विश्वासार्हो न भवतीत्यर्थः॥०॥ जवो जयंकराऽटवीति चिन्तनीयमित्याहजना लब्ध्वा धर्मअविणलवनिदां कथमपि, प्रयान्तो वामादीस्तनविषमपुर्गस्थितिकृता / विबुंट्यन्ते यस्यां कुसुमशरनिदेन बखिना, नवाटव्यां नास्यामुचितमसहायस्य गमनम् // 1 // जना इति–नो विवेकिन् अस्यां वक्ष्यमाणस्वरूपायां / जवाटव्यां नव एवाटवी नूरिफुःखोपज्वश्वापदादिव्याघातमयत्वादरण्यं तस्यां / असहायस्य श्रुतसुकृतादिसार्थविरहितस्य / गमनं प्रयाणकरणं / उचितं न सुखकृन्न जवति / /
Page #58
--------------------------------------------------------------------------
________________ 26 अध्यात्मसारः सटीकः // 13 // 498A-% A4% AR कुत? यतः यस्यां जवाटव्यां / जना नव्याः। कथमपि महता कष्टेन तपोदानशीखपरीषदादिकष्टकरणेन / धर्मविणल- प्रथमच वनिक्षां धर्मो व्रतपालनादिः स एव विणं धनं तस्य खवोऽशस्तद्रूपां निदां कांचित्कदाचित् / खब्ध्वा प्राप्य / प्रयान्तः प्रयाणं कुर्वन्तः सन्तः / वामादीस्तनविषमर्गस्थितिकृता वामे मनोहरे अक्षिणी नेत्रे यस्याः सा वामाक्षी स्त्री तस्याः स्तन एव विषमो जेतुमशक्यो मुर्गः प्राकारस्तस्मिन् स्थितिर्निवासस्तं करोतीति स तथा तेन / बखिना समर्थेन / कुसुमशरजिलेन कुसुमानि पुष्पाणि तान्येव शरा बाणा यस्य स काम इति यावत् स चासौ निलो म्लेचस्तेन / विलुंव्यन्से विशेषेण धर्मधनरहिताः क्रियन्ते / अत्रोपनयः स्वधियाऽन्यूह्यः / अत्र संसारे मुमुगुणा कंदर्पत्नीतेन समुदाय एव विहर्तव्यमिति सूचितम् / इति // 1 // संसारः कूटघटनात्मकत्वेन मिथ्यारूपोऽस्तीति चिन्तनीयमित्याह| धनं मे गेहं मे मम सुतकलत्रादिकमतो, विपर्यासादासादितविततःखा अपि मुहुः। जना यस्मिन् मिथ्यासुखमदभृतः कूटघटना-मयोऽयं संसारस्तदिद न विवेकी प्रसजति // 2 // धनमिति-श्रयं दृश्यमानः / संसारो जवः / कूटघटनामयः कूटोऽयथार्थो वस्तुस्वजावप्रसादकः कृत्रिमन्नावस्तस्य या घटना रचना स्वरूपनिष्पत्तिरिति यावत् / तन्मयस्तद्रूपोऽस्ति / तत्तस्मात्कारणात् / विवेकी विवेकस्तत्त्वातत्त्ववि-IN चारोऽस्ति यस्य स तथा / इहास्मिन् नववासे / न प्रसजति नासतो नवति / इह व ? यस्मिन् संसारे। जना मनुष्याः / धनं एतद्रविणं / मे ममास्ति / गेहं एतत्सदनं / मे मम वर्तते / एतत् सुतकलत्रादिकं सुतः पुत्रः कलत्रं च स्त्री दा MI-K
Page #59
--------------------------------------------------------------------------
________________ CHINCREASEARC दिकं / श्रादिपदादश्वादिकं गृह्यते / मम विद्यते / श्रत उक्तरूपात् / विपर्यासात् बुद्धिवपरीत्यात् / मुहुर्जूयो नूयः। श्रासादितविततदुःखा श्रासादितानि प्राप्तानि विततानि विस्तीर्णानि दुःखानि कष्टानि यैस्ते तथाविधाः सन्तः। तथापि मिथ्यासुखमदनृतो मिथ्याऽसदविद्यमानं स्वविकटपसंकहिपतं मृगतृष्णावदसत्यमिति यावत् तादृशं यत्सुखं सातलक्षणं तेन यो मदः सुखित्वानिमानस्तं बिन्नति धारयन्ति येते तथाविधाः सन्तो जवे वसन्ति / श्रसुखेऽपि ममतावशतः 4 सुखत्वेन ब्रान्ता इत्यर्थः॥२॥ जवो बन्दिगृहमिति जावनीयमित्याह| प्रियानेहो यस्मिन्निगडसदृशो यामिकनटो-पमः स्वीयो वर्गो धनमनिनवंबन्धनमिव / मदामेध्यापूर्ण व्यसनबिलसंसर्गविषम, जवः कारागेहं तदिह न रतिः कापि विकुषाम् // 3 // प्रियास्त्रेदशति-तत्ततो वक्ष्यमाणहेतोः।नवः संसार तद्रूपं। कारागेहं कारायै कृतापराधानां निरोधनार्थ गेहमागारं। अथवा कारैव गेहं / अस्तीति हे प्राणिन् त्वं जानीहि / तत्तत एव / इहास्मिन् नवे / विपुषां विधांसः कृत्याकृत्यविवेकपंमि तास्तेषां / वापि कुत्रापि / रतिः प्रमोदः। न जवति / इह कीदृशे? यस्मिन् नवकारागृहे / प्रियास्नेहः प्रिया वजना ततस्यां यः स्नेहो रागः सः। निगमसदृशो निगमो बन्धनश्रृंखला तेन सदृशस्तुस्यो नवति, ततः पलायितुं न शक्नोति इति प्रियास्नेहस्य निगमोपमा। तथा स्वीयो वर्ग आत्मीयो वर्गः पुत्रादिपरिवारः। यामिकनटोपमः यामे प्रहरे रक्षकतया ते जाग्रतस्तिष्ठन्ति ये ते यामिकास्त एव जटाः सुजटास्त एवोपमा यस्य स तथा / परिवारेण वेष्टितत्वान्न निर्गन्तुं शक्नो-15 CARA-PRASAAR
Page #60
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः // 24 // तीति यामिकनटोपमा / तथा धनं वित्तं / अजिनवं श्रपूर्व / बन्धनमिव रज्वादिनियंत्रणमिव जवति / धनाशाबछः प्रथमप्रबंधः पुमान् कृतापराधबन्दिवन्नवनवं परानवं खजत इति अजिनवबन्धनोपमा / तथा मदामेध्यापूर्ण मदो धनयौवनादिसमुत्थोऽनिमानः स एवामध्यमपवित्रं मलादि तेनापूर्ण नृतं / मदनृतामपकीर्तिपुर्गन्धो जवत्येव / तथा व्यसनबिखसंसर्गविषमं व्यसनानि महाकष्टानि धनपुत्रादिवियोगरोगादिजनितानि तान्येव विखानि सर्पादिनिवासरंध्राणि तेषां यः संसर्गः प्रचुरता तेन विषमं दारुणं जीतिदमित्यर्थः॥ 3 // संसारः स्मशानमस्तीति चिन्तनीयमित्याह__ महाक्रोधो गृध्रोऽनुपरतिशृगालीव चपला, स्मरोलूको यत्र प्रकटकटुशब्दः प्रचरति / प्रदीप्तः शोकोनिस्ततमपयशोजस्म परितः,स्मशानं संसारस्तदनिरमणीयत्वमिह किम् // 4 // __महाक्रोध इति-तत्ततो वक्ष्यमाणकारणसमूहतः / श्रयं दृश्यमानः। संसारो जववासः। स्मशानं प्रेतवनं शेयः / तत इह संसारस्मशाने / अनिरमणीयत्वं मनसो रमणीयत्वोत्पादकत्वं / किमिति किंनामकं वस्त्वस्ति न किमपीत्यर्थः। कीदग्रूपे तस्मिन् ? यत्र नवप्रेतवने ।महाक्रोधो महाननन्तानुबन्धी यः उत्पन्नः सन्नकार्यमकृत्वा न निवर्तते स क्रोधः कोपस्तदुपः। गृध्रो मांसाहारिपक्षिविशेषो वर्तते / स्वपरयो रुधिरमांसयोर्विखश्चनहेतुत्वात्तथोपमा / तथा चपला जहणे खौट्यवती। अनुपरतिशृगालीव श्रनुपरतिरविरतिः सैव शृगाखीव जंबूकीव / अविरतेः सर्वजदित्वेन तिर्यक्स्वन्नावत्वा- // 24 // त्तथोपमा / बनमीतीति शेषः / तथा स्मरोखूकः स्मरो मदनविकारः स एवोखूको घूकः / प्रकटकटुशब्दः प्रकटाः प्रकटी-1 643
Page #61
--------------------------------------------------------------------------
________________ *GUSTUSSES कृताः कटुकाः कटुकरसोपेता विवेकिश्रवणकुःखदत्वात् शब्दा श्राराटिध्वनयो येन स तथाविधः। प्रचरति स्वेच्छया मति, कामस्य दिवान्ध विस्वाचारित्वेन तपमा / तथा शोकाग्निः शोक इष्टवियोगादिजनितश्चित्तोफेगः स एवानिर्दुताशनः / प्रदीप्तः प्रज्वलितो वर्तते / शोकस्य संतापस्वजावत्वादनलोपमा / तथा परितः सर्वतः / ततं विस्तीर्ण / अपयशोऽपकीर्ति ष्टा ख्यातिरिति यावत् तद्रूपं जस्म रक्षापुञ्जसमूहो वर्तते / अपयशसोऽसारत्वान्मालिन्यकारित्वाच्च जस्मोपमा, तच्च जवे निवसतां नवत्येवेत्यर्थः // 4 // श्रयं वो विषतरुरिति जावनीयमित्याहधनाशा यछायाप्यतिविषममूर्गप्रणयिनी, विलासो नारीणां गुरुविकृतये यत्सुमरसः / फलास्वादो यस्य प्रसरनरकव्याधिनिवह-स्तदास्था नो युक्ता जवविषतरावत्र सुधियाम् // 5 // धनाशेति-जो जव्याः। तत्तस्माषक्ष्यमाणहतोः / अत्र नवविषतरौ अस्मिन् जव एव विषतरुर्विषवृक्षः, महामूर्गेत्पादकत्वात् प्राणापहारित्वाच्च विषोपमा तस्मिन् / सुधियां सदिवेकवतां / आस्था विश्वासः / नो युक्ता कर्तुमुचिता न नवति / किंविशिष्टे तस्मिन् ? धनाशा धनप्राप्ती या श्राशाऽत्याकांक्षा तद्रूपा / यच्छायापि यस्य नवविषतरोः गया आतपानावः सापि, वृक्षस्तु दूरेऽस्तु इत्यपेरर्थः। कीदृशी? अतिविषममूर्गप्रणयिनी अतिशयेन विषमाऽनिवार्यवेगा यात मूर्ग चैतन्य विलुप्तिः तस्याःप्रणयिनी प्रापयित्रीधनस्य विवेकापहारित्वेन आशातृष्णाविश्रामदत्वेन च विषतरुवायोपमा। तथा नारीणां स्त्रीणां / विलासो हावनावभंगारादिचेष्टा तद्रूपो यस्य विषतरोःसुमरसः पुष्पपरागः सोऽपि / गुरुविकृतये MOSAMACAAAAAAA
Page #62
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: अध्यात्म गुवी सर्वतो महती या विकृतिर्महामोहबन्धोदयसंपादको विकारस्तस्यै स्यात् / युवतिविलासस्य महापापबन्धकत्वात् / / सार तथा यस्य विषतरोः। फसास्वादः फलजक्षणस्वादिष्टता / प्रसरनरकव्याधिनिवहः प्रसरा विस्तीर्णाः / पाठान्तरे प्रखरा सटीका अतिकर्कशाः। असह्यनरकसंबन्धिनो व्याधयो दशविधवेदनादिजनितपीडास्तेषां निवहो राशिर्वर्तते / सांसारिकसुखरं जितानामस्मिन् नवे व्याधयो जवान्तरे च नरकवासो नवत्येवेत्यर्थः॥५॥ सर्वत्र जवस्य वैषम्यमेवास्तीति चिन्तनीयमित्याह| क्वचित्प्राज्यं राज्यं क्वचन धनलेशोऽप्यसुलनः, क्वचिजातिस्फातिःक्वचिदपि च नीचत्वकुयशः। क्वचिहावण्यश्रीरतिशयवती क्वापि न वपुः-स्वरूपं वैषम्यं रतिकरमिदं कस्य नु नवे // 6 // क्वचिदिति-नु इति वितर्के हे चेतन स्वमनसि वितर्कयेत्यर्थः। जवे संसारे / इदं वक्ष्यमाणं / वैषम्यं विषममसदृशं |तन्नावो वैषम्यं / कस्य सकर्णस्य पुंसः। रतिकरं प्रीतिजनक स्यात् 1 न कस्यापीत्यर्थः। कीदृग्वैषम्यमित्याह-प्राणिनां जीवत्वे तुह्येऽपि क्वचित् कस्मिंश्चित् प्राणिनि जन्मनि वा / प्राज्यं श्रतिप्रौढं / राज्यं मंझलाधिपतित्वं दृश्यते / तथा स्वचन कस्मिंश्चिजीवे जन्मनि वा / धनलेशोऽपि काञ्चनादिवित्तस्यांशमात्रमपि / श्रास्तां प्रऋतं धनमित्यपेरर्थः / असु. खजो पुर्खनो दृश्यते / तथा क्वचिजातिस्फातिः कस्मिंश्चिजीवे जन्मनि वा जातिरुत्तमकुखजन्मप्राप्तिस्तत्र स्फातिः पूजादसत्कारादिवृद्धिः दृश्यते / तथा क्वचिदपि च कस्मिंश्चिजीवे जन्मनि वा / नीचत्वकुयशः नीचत्वेन शूजादिनीचकुलो त्पन्नत्वेन कुयशोऽपकीर्तिः दृश्यते / तथा क्वचित् कुत्रचिजीवे जन्मनि वा / लावण्यश्रीलावण्यस्य देहसौन्दर्यस्य श्रीः शिजीवे जन्म किस्मिंश्चित माणिनि जतिजनक स्यात् / न के // 25 //
Page #63
--------------------------------------------------------------------------
________________ शोला / अतिशयवती चेतश्चमत्कारकारिणी दृश्यते / तथा क्वापि कुत्रचिजीवे जन्मनि वा, नारकतिर्यकु पुण्यहीनमनुष्यदेवादावपि / वपुःस्वरूपं वपुषः शरीरस्य स्वरूपं सौन्दर्य न दृश्यते / इति जवस्वरूपवैषम्यं वर्तते / अतस्तत्र न केनापि प्रीतिरुत्पाद्येत्यर्थः // 6 // संसारे निवसतां सुखं नास्तीति चिन्तनीयमित्याहश्होदामः कामः खनति परिपन्थी गुणमही-मविश्रामः पार्श्वस्थितकुपरिणामस्य कलहः / बिलान्यन्तः कामन्मदफणनृतां पामरमतं, वदामः किंनाम प्रकटनवधामस्थितिसुखम् // 7 // हेति–पामरैरज्ञाततत्त्वैर्जनैर्मतं बहुमानेन स्वीकृतं प्रकटलवधामस्थितिसुखं प्रकटं स्पष्टनामोच्चारणपूर्वकं नव एव धाम सदनं तस्मिन् या स्थितिःप्राणनृतां निवासस्तस्यां यत्सुखमानन्दस्तत् / किंनाम केन नाम्ना / वदामः कथयामः। न किमपि सुखतया पश्याम इत्यर्थः / यत इह जवसद्मनि / उद्दामो दमितुमशक्य उचत इति यावत् एवंविधः कामो निर्मर्यादतया स्त्रीसेवारूपः। परिपन्थी शत्रुस्तस्करो वा गुणमहीं गुणानां रत्नत्रयरूपाणां महीव मही नूमिः समतादिशुधपरिणतिरूपा तां / खनति विदारयति / कामस्य समताविनाशहेतुत्वात् , कामेच्छरेव च नवे तिष्ठति / तथा यत्र जवगेहे। पार्श्वस्थितकुपरिणामस्य पार्श्वस्थितः प्रातिवेश्मिको यः कुपरिणामो निन्द्यपरिणतिस्तस्य / अविश्रामो विश्रामरहितो निरन्तर इति यावत् / कलहो वाग्युचक्लेशो वर्तते / कुपरिणामस्य क्लेशकारकत्वात् / तथाऽन्तः नवगेहान्यन्तरे मन-| कलाAAAAAARCH
Page #64
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: अध्यात्मसारः सटीकः // 26 // सीति यावत् / क्रामन्मदफणनृतां क्रामन्तः संचरन्तो ये मदाः सुजात्यादिप्राप्तिजनिता अनिमानविशेषास्त एव फणनृतः सर्पास्तेषां / बिलानि रंध्राणि दृश्यन्ते / अनिमानस्य विनाशहेतुत्वात् सर्पोपमा / इति // 7 // लवो ग्रीष्मकाल श्व जयंकरतया चिन्तनीय इत्याहतृषार्ताः खिद्यन्ते विषयविवशा यत्र नविनः, करालक्रोधार्कालमसरसि शोषं गतवति / स्मरस्वेदक्लेदग्लपितगुणमेदस्यनुदिनं, नवग्रीष्मे नीष्मे किमिह शरणं तापहरणम् // 7 // तृषार्ता इति-लो नव्याः। इहास्मिन् / जीष्मे जयंकरे / नवग्रीष्मे नव एव ग्रीष्मो निदाघर्तुस्तस्मिन् / कथंजूते ? अनुदिनं दिनं दिन प्रति / स्मरस्वेदक्लेदग्लपितगुणमेदसि स्मरः कामविकारः स एव स्वेदः प्रस्वेदः रागात्वेनात्मनि | कर्मरजःस्थितिहेतुत्वात् , तेन यः क्लेदो देहाता तेन ग्लपितानि दौर्बध्यं प्रापितानि गुणरूपाणि मेदांसि धर्मतनुधातवो येन तस्मिन् ईदृशे नवग्रीष्मे / तापहरणं तापो मननगजो नानुखरकिरणोद्भुतश्च संतापस्तस्य यत् हरणं निवारणं / किं किनामकं वस्तु / शरणं आश्रयोऽस्ति ? न किमपि शरणमस्तीत्यर्थः। यत्र नवग्रीष्मे / करालक्रोधार्कात् करालोऽत्युग्रो नयानको उर्गतिहेतुत्वात् यः क्रोधः कोपः स एवार्कः स्वपरयोः संतापकारकत्वात् सूर्यस्तस्मात् / शमसरसि शमः शान्तवृत्तिः स एव सरो जलाशयः संतापहरणसमर्थत्वात् तस्मिन् / शोषं गतवति शान्तरसजलाजा प्राप्ते सति / विषयविवशा विषयाः पूर्वोक्तास्तैर्विवशाः पराधीनाः। विनो मुक्तिगमनयोग्या जीवाः। तृषार्ताः तृपया उदन्यया बार्ताः सुतरां नाबाधिताः सन्तः। खिद्यन्ते क्लिश्यन्ते / शमरसानावेन तृष्णापूर्तरजावात् तृषिता एव नियन्त इत्यर्थः॥०॥ // 16 //
Page #65
--------------------------------------------------------------------------
________________ RASHISHAAAAAAAAAAAAA लवे सर्वेऽपि स्वार्थप्रतिबद्धाः स्वजना नवन्तीति चिन्तनीयतयाहपिता माता जाताऽप्यनिलषितसिझावनिमतो, गुणग्रामझाता न खलु धनदाता च धनवान् / जनाः खार्थस्फातावनिशमवदाताशयनृतः, प्रमाता कः ख्याताविह जवसुखस्यास्तु रसिकः // पितेति-हे प्राणिन हास्यां जवसुखस्य ख्यातौ जवस्य मनुष्यादिजन्मनो यरसुखमानन्दस्तस्य ख्यातिःप्रसिधिवर्णनं वा तस्यां / कः पुमान् / प्रमाता प्रकर्षण मिनोति इयत्तामवधारयति यः स तथा / रसिको रसज्ञः समुत्साहपरः। अस्तु जवतु।। अपि तु न कोऽपि, तस्यानियतस्वनाषत्वेन प्रमातुमशक्यत्वात् / इह क्व? यत्र नवे पिता जनकः / माता जननी / त्रातापि बन्धुरपि / अनिसषितसिधौ अनितषितस्य स्वेष्टार्थस्य सिधिनिष्पत्तिस्तस्यां सत्यां / अनिमतो मान्यो जवति, नान्यथा / गुणग्रामज्ञाता गुणाः पूर्वकृतोपकारादयस्तेषां यो ग्रामो राशिस्तस्य ज्ञाता वेत्ता / खलु निश्चयेन / ममायं रिकृतोपकारकोऽस्तीति जानानोऽपि / धनवान् समृशोऽपि। धनदाता धनस्य दानेन प्रत्युपकारकर्ता न भवति / यतो जना मनुष्याः / स्वार्थस्फातौ स्वार्थस्य स्वप्रयोजनस्य स्फातिवृधिस्तस्यां / अनिशं दिवानिशं / अवदाताशयतोऽवदात उज्वखोऽतिगाढतर इति यावत् श्राशयः परिणामस्तं बिज्रति धारयन्ति ये ते तथा जवन्ति, स्वार्थसिधावेव वर्धमानपरिणामा न तु प्रत्युपकारकारिणो जवन्तीत्यर्थः // ए॥ KAACHAR
Page #66
--------------------------------------------------------------------------
________________ प्रथमप्रबंध: अध्यात्म सारः सरीकः ES RESEARCRAAAAAA अयं नवो विश्वासघातकोऽस्तीति जावनीयतयाहपणैः प्राणैर्ग्रहात्यहह महति स्वार्थ श्ह यान् , त्यजत्युच्चैलॊकस्तृणवदघृणस्तानपरथा। विषं वान्ते वक्त्रेऽमृतमिति च विश्वासहतिक-जवादित्युठेगो यदि नगदितैः किं तदधिकैः॥ए॥ पणैरिति-अहहेति खेदे / जोः प्राणिन् / इति विश्वासहतिकृतवात् इत्येवमनन्तरवक्ष्यमाणप्रकारेण विश्वासः श्रया प्रतीतिरिति यावत् तस्य हतिर्विनाशस्तां करोतीति विश्वासहतिकृत् स चासौ नवः संसारस्तस्मात् / यदि यदा / तवास्मन उगो वैराग्यमौदासीन्यमिति यावत् / न जातः / तदा तदधिकैस्तस्माघश्यमाणस्वरूपादधिकैः। गदितैः कथनैः। किं फलं नवेत्, न किमपीत्यर्थः / इतीति किं ? हास्मिन् नवे / लोको जनः / महति स्वार्थे प्रजूते प्रयोजने समुत्पन्ने सति / यान् स्वजनादिपदार्थान् / पर्बहुन्निः स्तुतिप्रकारैर्धनैर्वा प्राणैश्चासुनिरायुरिन्जियादिभिः कृत्वा धनं जीवितं च दत्वेत्यर्थः / गृह्णाति स्वीकरोति / तानेव स्वजनादिपदार्थान् / अपरथा स्वार्थसिम्य नावे / नरतिशयेन / अघृणो निस्तृपः सन् / तृणवत् पादलपतृणवत् / त्यजति परिहरति / अतः स्वान्ते मनसि तस्य लोकस्येत्यर्थः। विर्ष हाखाहर / तथा वक्त्रे तस्यैव मुखे / अमृतं सुधा वर्तते / स्वार्थनिष्ठ एव सांसारिको जनो मनसा सर्वस्यानिष्टचिन्तकत्वात् हदि [विषजूदेव, मुखे तु मिष्टनाषित्वादमृतभृदित्यर्थः॥ ए.॥ नवजवनस्य वैषम्यं चिन्तनीयमित्याहदृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितै-रमीनिः खिन्नः स्याद् घनधननिधीनामपि गुणी / H5 //
Page #67
--------------------------------------------------------------------------
________________ उपायैः स्तुत्यायैरपनयति रोषं कथमपी-त्यहो मोहस्यैवं नवनवनवैषम्यघटना // 1 // दृशामिति-अहो आश्चर्यकारिणी। मोहस्य मोहनीयकर्मणः तत्कृतेत्यर्थः / एवं वक्ष्यमाणरूपा / नवनवनवैषम्यघटना नव एव जवनं गृहं तस्य विषमो दारुणस्तनावो वैषम्यं तस्य तद्रूपा वा घटना रचना / इति एवंविधा वर्तते / / इतीति किं ? यतो गुणी गुणाः कलाविज्ञान विवेकादयः सन्ति अस्येति गुणी सोऽपि, किमुत निर्धन इत्यपिशब्दार्थः / घनधननिधीनां घनः प्रचुरोधनस्य काञ्चनादेनिधिर्निधानं लांमागारं येषां तेषां कान्तः प्रसन्नैईर्षमनोहरैर्वा / दृशां चक्षुषां / प्रान्तैः पर्यन्तैः कटारिति यावत् / विलोकितः सन्निति शेषः / मुदमानन्दं / कखयति प्रामोति / तथाऽमीनिः पूर्वोक्तैः धनवतां दृशां प्रान्तैरेव / कोपकलितैः क्रोधेन युक्तः। खिन्नो दुःखितः। स्यानवेत् / तथा च सति कथमपि महता कष्टेन। स्तुत्यायैः स्तुतिस्तस्य महिमवर्णनं समर्थो जवानत्युदारप्रकृतिनवान् इत्यादिकथनं सा श्राद्या येषां ते तथा तैः। श्रादिशब्देन प्रणत्यादयो ग्राह्याः। उपायैः साधनैः। तस्य रोष कोपं / अपनयति निवारयति / इति // 1 // ख्यादिबाह्यकुटुंबमोहितानामान्तरकुटुंबदर्शनमपि न स्यादिति चिन्तनीयतयाहप्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरति-विवेकाख्यस्तातः परिणतिरनिन्द्या च जननी। विशुधस्य खस्य स्फुरति हि कुटुंबं स्फुटमिदं, नवे तन्नो दृष्टं तदपि बत संयोगसुखधीः॥ ए॥ प्रियेति-लोः प्राणिन् / विशुषस्य विशेषेण शुधस्य पापकर्ममखवर्जितस्य / स्वस्यात्मनः। हि निश्चयेन / इदं रश्य-18 ACARECRACCASANASAMAC%
Page #68
--------------------------------------------------------------------------
________________ अध्यात्मसार प्रथमप्रबंध: सटीका // 30 // COCHOCHOSHARRAPHICS मान। कुटुंब परिवारः। स्फुट प्रकटतया। स्फुरति विकसति आविर्जवतीत्यर्थः।तत् कुटुंबं / नवेऽनादिसंसारे / नो इष्टं न विलोकितावयेति शेषः। बतेति खेदे / तदपि एवमान्तरकुटुंबे वर्तमानेऽपि / संयोगसुखधीः संयोगःस्त्रीपुत्रादिसंबन्धस्तस्मिन सुखधीः सुखवती बुद्धिःप्राणिगणस्य वर्तत इति शेषः। किंतदान्तरकुटुंबमित्याह-श्हान्तरकुटुंबे प्रेक्षा तत्त्वातत्वविचारवती बुद्धिः सैव प्रिया प्राणवसनाऽस्ति, पुःखविनाशिनीत्वात् / तथा विनयो विनीताचारो नबनाव इति यावत् स एव / पुत्रो नन्दनो ज्ञेयः, ज्ञानादिसंपद्धधिकारकत्वात् / तथा गुणरतिर्गुणेषु सम्यक्त्वादिषु या रतिः प्रीतिः सैष / पुत्री दुहिता वर्तते, परमानन्दोत्सवहेतुत्वात् / तथा विवेकाख्यः विवेकः कृत्याकृत्यादिपरीक्षाविचारः स एवाख्याऽनिधानं यस्य स एव तातो जनको विद्यते, श्रापन्नयस्त्रायकत्वात् / चः पुनरर्थे / अनिन्द्या अनिन्दनीया सर्वेषां हितहेतुत्वात् प्रशस्या / शुजा परिणतिः प्रकृतिः सैव जननी माताऽस्ति, परिपाखनसमर्थत्वात् / एतादृशमान्तरकुटुंब संयोगसुखधीनामदृश्यमेवेत्यर्थः॥ ए॥ जवे सर्वत्र दुःखमेवास्तीति चिम्तनीयतयाहपुरा प्रेमारंजे तदनु तदविछेदघटने, तज्छेदे फुःखान्यथ कठिनचेता विषहते। विपाकादापाका हितकलशवत्तापबहुलात् , जनो यस्मिन्नस्मिन् क्वचिदपि सुखं हंत न नवे // 3 // पुरेति–दे जीव अस्मिन् प्रत्यक्षदृश्यमाने / नवे संसारे / हन्तेति खेदे / क्वचिदपि कुत्रापि / सुखं शान्तिः / नास्ति / कथंजूते नवे ? यस्मिन् नवे / जनः प्राणी। पुरा प्रेमनिष्पत्तेः पूर्व / प्रेमारंजे प्रेम प्रीतिस्तस्य य आरंजः प्रथमतयोत्पा // 30 //
Page #69
--------------------------------------------------------------------------
________________ हा विनाशे मा किवत् / भापासतापधुःखं प्रा दनं तस्मिन् / दुःखानि नानाविधानि तन्निमित्तप्रयासकरणादिकष्टानि / विषहते विशेषेण सहते अनुलवति / एवं सर्वत्र क्रियासंबन्धो योजनीयः। तदनु प्रेमोत्पत्त्यनन्तरं / तदविच्छेदघटने तस्य प्रेम्णोऽविच्छेदोऽविनाशः स्थैर्य मिति यावत् तस्य घटने तन्मनोऽनुकूखवर्तने दुःखानि विषहते / प्रतिकूखवर्तने प्रेमोछेदसंभवात् / अथानन्तरं तऽच्छेदे तस्य प्रेम्ण छच्छेदे विनाशे सति / कठिनचेताः कग्नि कोरं चेतो मानसं यस्य स तथाविधः सन् / तापबहुलात् संतापबाहुट्यात् फुःखानि | विषहते / किंवत् ? थापाकाहितकाशवत् थापाकः कुंजकारस्य मृत्पात्रपचनस्थानं तस्मिन्नाहितः स्थापितो यः कलशो घटस्तछत् इहैव जन्मनि संतापपुःखं प्रामोतीत्यर्थः। तथा विपाकात् प्रेमपरिणामतः कृतकर्मोदयफखतो नवान्तरे नरकादौ पुःखानि विषहत इत्यर्थः॥ ए३ // श्रयं भवो महामोहनृपरणनूमिरिति चिन्तनीयमित्याह__ मृगादीबाणै रिद हि निहतं धर्मकटकं, विलिप्ता हृदेशा इह च बहुलै रागरुधिरैः। ज्रमन्त्यूल क्रूरा व्यसनशतगृध्राश्च तदियं, महामोहदोणीरमणरणनूमिः खलु नवः // ए४ // मृगाक्षीति-जवः संसारः / खलुशब्दोऽवधारणे / तत्तस्मात् वक्ष्यमाणसाधर्म्यात् / श्यं दृश्यमाना रखक्षणवती। महामोहदोषीरमणरणनूमिः महान्मिथ्यात्वकामादिरूपो मोहोमोहनीयकर्म स एव दोणी पृथ्वी तस्या रमणो जर्ता महीपतिरिति यावत् तस्य यत् रणं युद्धं तस्मै तत्संबन्धिनी वा नूमिः स्थली, वर्तते इति शेषः।मोहमध्ये मदनस्यैव प्राधान्यमतस्तत्पुरःसरं वर्षयति-मृगादीहरबाणैः मृगो हरिणस्तस्याक्षिणी श्वाक्षिणी यासां तास्तासां दृशो नेत्राणि तद्रूपा ये बाणा SARAN
Page #70
--------------------------------------------------------------------------
________________ श्रध्यात्म सार: सटीक नाराचास्तैः / हास्यां जवरणमौ / धर्मकटकं धर्मों ब्रह्मव्रतादिकस्तस्य कटकं परानीकजयहेतुजूतशुलजावनादिसैन्यं / प्रथमवधः निहतं नितरां समूलं हतं विनाशितं / ततः किं जातं ? बहुलैरतिप्रचुरैः / रागरुधिरै रागो वनिताद्यनिष्वंगरूपपरिणामस्तपैः शोणितैः। हृद्देशा हृन्मानसं तस्य देशाः प्रदेशाः। विलिप्ता रक्ता जाताः, रागरूपरुधिरप्रवाहैः पूरिता इत्यर्थः। तथा क्रूरा रोषस्वजावाः / व्यसनशतगृध्रा व्यसनानि कष्टानि तेषां शतानि शतसंख्यापरिमाणं तद्रूपा ये गध्राः मांसाहा-18 रिपक्षिविशेषाः / ऊर्व उपर्युपरि मस्तकादिके। ब्रमन्स्यटन्ति / इति // ए॥ जवे प्राणिनामपूर्व ग्रहिखत्वं वर्तत इति चिन्तनीयतयाहहसन्ति क्रीमन्ति क्षणमथ च खियन्ति बहुधा, रुदन्ति क्रन्दन्ति क्षणमथ विवादं विदधते। पलायन्ते मोदं दधति परिनृत्यन्ति विवशा, नवे मोहोन्मादं कमपि तनुनाजः परिगताः ॥ए॥ हसन्तीति-नवे संसारे / तनुलाजः प्राणिनः / कमपि वक्तुमशक्यस्वरूपमपूर्वमिति यावत् / मोहोन्मादं मोहेन य उन्मादो मत्तता तं / परिगताः प्राप्ताः सन्तः। दृश्यन्त इति शेषः / किं कुर्वन्तीत्याह-विवशाः पराधीना मोहाधीनाः सन्त इति यावत् / क्षणं स्तोककालं हसन्ति सनिमित्तं निनिमित्तं वा विकसितमुखकपोखनेत्रा भवन्ति / श्रथ क्षणं क्रीमन्ति कामक्रीमादिविनोदिनो जवन्ति / अथानन्तरं क्षएं बहुधा खिद्यन्ति नानाविधमनोवाकायारतिनिः दैन्ययुक्ता जवन्ति / हणं रुदन्ति रोदनं कुर्वन्ति / क्षणं क्रन्दन्ति निरन्तरमनुपातेन बृहत्तरशब्देन पूरकारं कुर्वन्ति / अथानन्तरं क्षणं विवादं धनादिनिमित्तं कलहं। विदधते रचयन्ति / क्षणं पसायन्ते सजयमितस्ततो नश्यन्ति / क्षणं मोदं दधति // 3 //
Page #71
--------------------------------------------------------------------------
________________ ECRORSCOREGARCARE सहर्षा जवन्ति / क्षणं परिनृत्यन्ति नाटकं कुर्वन्ति / एवमुक्तचेष्टावन्तः किं ग्रहिता न जवन्ति / जवन्त्येवेत्यर्थः॥५॥ जवस्तत्त्वष्टीनां हृदयदाहहेतुरिति चिन्तनीयतयाहथपूर्णा विद्येव प्रकटखलमैत्रीव कुनय-प्रणालीवास्थाने विधववनितायौवन मिव / थनिष्णाते पत्यौ मृगदृश श्व स्नेहलहरी, नवक्रीमा बीमा दहति हृदयं तात्विकशाम // 6 // अपूर्णेति-तात्त्विकाशां तत्वे वस्तुपरमार्थे दृग् दृष्टिदर्शनं वर्तते येषां ते तथा तेषां / जवक्रीमा जवे या क्रीमा जलाशयादिषु घनितादिन्तिः सह विनोदचेष्टा सैव। बीमा खड्जा तमुत्पादकत्वात् / हृदयं मनः।दहति ज्वालयति, खेदयुक्तं करोतीत्यर्थः / किमिव ? अपूर्णा न पूर्णाऽधीता पठिता या विद्या ज्ञानाच्यासः सेव यथा पंमितसदसि दहति, वादिपराजितो जातसंतापश्चिन्तयति धिग्मां किं मया कृतं यत्तदा पूर्ण नाधीतमिति / एवं नवक्रीमा संसारविलासोऽपि वयःपरिणामे वैराग्यादिप्राप्तौ वा हृदयसंतापदा जवति / तथा प्रकटखखमैत्रीव प्रकटा स्पष्टतयैव ज्ञाता खखस्य मायाविनो या मित्रस्य जावो मैत्री सेव यथा मित्रस्य खखत्वे ज्ञाते दाहो नवति तथा जवक्रीमाया नैर्गुण्ये ज्ञाते संतापो नवत्येथेत्यर्थः / तथा श्रास्थाने सत्सलायां / कुनयप्रणाखीव कुस्सितो निन्द्यो नयो न्यायस्तस्य तद्पा वा प्रणाली परंपराप्रवृत्तिः | सेव / यथा सजनसनायामन्याये जाते संतापो जवति तथाऽन्यायरूपा जवक्रीमापि संतापकारिणीत्यर्थः। तथा विधववनितायौवनमिव विगतो विनष्टो धवो जर्ता यस्याः सा चासौ वनिता च स्त्री तस्या यद्यौवनं तारुण्यं तदिष / यथा विधवातारुण्यं प्रतिक्षणं संतापजनक वर्तते तथा जवक्रीमापि प्रतिक्षणं संतापदा जवतीत्यर्थः। तथाऽनिष्णातेऽनिपुणे KARAEKACKS
Page #72
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः // 30 // मूर्ख इति यावत् तादृशे / पत्यौ नर्तरि / मृगशः मृगस्येव दृशौ नयने यस्याः सा तस्याः स्त्रियाः। नेहखहरीव स्नेहात प्रवमवधः प्रेम तेन तस्य वा या खहरी तरंगः सेव / यथा मूखें नर्तरि विदग्धायाः स्त्रियाः प्रेमकटाक्षा विफखास्तथा विफखन्नवक्रीमा तात्त्विकदृशां हृदयं दहतीत्यर्थः // ए६॥ अथ संसारसंबन्धाः सर्वे मिथ्या सन्तीत्याहप्रनाते संजाते नवति वितथा स्वापकलना, द्विचन्मज्ञानं वा तिमिरविरहे निर्मसदृशाम् / तथा मिथ्यारूपः स्फुरति विदिते तत्त्व विषये, नवोऽयं साधूनामुपरत विकल्पस्थिरधियाम् ॥ए॥ | प्रजात इति-हे जव्य तत्त्वविषये तत्त्वमारमादेः पारमार्थिकमसाधारणं खक्षणं तस्य यो विषयः स्वसत्ताधारेऽवस्थितिस्थानं तस्मिन् / विदिते यथास्थिततया ज्ञाते सति / उपरतविकल्पस्थिरधियां उपरता निवृत्ताः शान्ता इति यावत् विकल्पा ममतासंबन्धिसंकल्पा येषां अत एव स्थिरा स्वात्मारामे निश्चखा धीवुछिर्येषां ते तथा तेषां / साधूनां साधवो मोक्षसाधनैकनिष्ठा मुनयस्तेषां / श्रयमुक्तस्वरूपो जवः संसारः। तथा वक्ष्यमाणप्रकारेण / मिथ्यारूप: मिथ्याऽविद्यमानसंबन्धं रूपं स्वरूपं यस्य स तथा / स्फुरति प्रतिजासते / तथा कथं यथा प्रजाते संजाते प्रजातः प्रत्यूषकाखस्तस्मिन् सं सम्यकप्रकारेण सूर्योदयादिना जाते सति / स्वापकखना स्वापः शयनं स्वप्नवती निशा तस्य या कखना स्वमगतपदार्थदर्शनवती मतिः सा / वितथा विपर्ययरूपाऽविद्यमानेव / जवति नासते / वाऽथवा तिमिरविरहे तिमिरो नेत्ररोगविशे- 4 // 30 // पस्तस्य विरहो वियोगः स तथा तस्मिन् सति / निर्मसदृशां निर्मले विमखे दृशौ चक्षुषी येषां ते तथा तेषां / विचन्छ KRAHASIAT निर्मात नासखमवती जात मना" मियाsal
Page #73
--------------------------------------------------------------------------
________________ RECESSORSCIENCESCALEN ज्ञानं घौ चन्छौ प्रतिनासेते यस्मिन् ज्ञाने तत्तथा तत् संसारस्वरूपमविद्यमानमिव जासते, यतः संबन्धाः सर्वेऽपि कर्मजन्या एव नवन्ति, न तु परमार्थेन कोऽप्यस्तीत्यर्थः // 7 // श्रथ प्रन्थकारः स्वस्य पूर्वापरावस्थान्यां संसारासारतां दर्शयन्नाह-- प्रियावाणीवीणाशयनतनुसंवाधनसुखै-नवोऽयं पीयूषैटित इति पूर्व मतिरजूत् अकस्मादस्माकं परिकलिततत्त्वोपनिषदा-मिदानीमेतस्मिन्न रतिरपि तु खात्मनि रतिः // ए // प्रियेति-पूर्व पुरा नवस्वरूपानवबोधकाखे / अस्माकमस्मच्चित्ते / इति इत्थंप्रकारा / मतिबुद्धिः। अनूदासीत् / इतीति किमित्याह-अयं मनुष्यादिगतिरूपो नवः संसारः / प्रियावाणीवीणाशयनतनुसंबाधनसुखैः प्रियाः सुरूपस्नेहवत्त्वेन वसलाः स्त्रियः, वाणी विलासमनोहरा लखितवाक्पचतिः, वीणा तंत्र्या दिवाद्यध्वनिः, शयनं शय्या, तनुसंबाधनं तनुः शरीरं तस्याः सुरनितैलादितिः स्नानोपस्करैः संमर्दनादिकरणं, तेषां इन्धः, तैः एलिः पदार्यानि सुखानि तैस्तद्रपैः / सुखशब्दस्य प्रत्येकं संबन्धः, इन्धान्ते श्रूयमाणत्वात् / पीयूषैरमृतैः। घटितो रचितोऽस्ति इति पूर्व मतिरनूदित्यर्थः / तुः| पुनरर्थे / इदानीं तु संप्रतिकाले तु / अकस्मात् सहसाऽतर्कितं / परिकलिततत्त्वोपनिषदां परिकलिता स्फुरिता प्राप्तेति यावत् तत्त्वस्य संसारपरमार्थस्य ब्रह्मस्वरूपस्य वोपनिषद् ज्ञानरहस्य यैस्तेषामस्माकं / एतस्मिन् नवे / रतिः प्रीतिः नोत्प. द्यते / अपि तु स्वात्मन्येव रतिः प्रीतिः समुत्पद्यत इत्यर्थः // ए॥ ACCOCCASSOCCARRCCCESCR-CA
Page #74
--------------------------------------------------------------------------
________________ प्रथमप्रबंध अध्यात्मसार: सटीकः // 31 // 3,998898-99%%%%%%% उक्तार्थमेव स्पष्टयन्नाहदधानाः काठिन्यं निरवधिकमाविद्यकजव-प्रपञ्चाः पञ्चालीकुचकलशवन्नातिरतिदाः। गलत्यवानाचे प्रसृमररुचावात्मनि विधी, चिदानन्दस्यन्दः सहज इतितेच्योऽस्तु विरतिः॥ए॥ दधाना इति-श्राविद्यकजवप्रपञ्चाः न विद्याऽविद्याऽज्ञानदशा तस्यां नवा अविद्यकास्त एवाविद्यका ये जवप्रपञ्चा नवसंबन्धिनः प्रपञ्चा मातृपितृप्रतिसंबन्धविस्तारास्ते तथा। निरवधिक निःसीमममर्यादकमिति यावत् / काविन्यं कठोरत्वं सुगाढनिर्नेद्यस्वरूपत्वमिति यावत् / दधाना बित्राणाः। तथाप्यस्माकं पञ्चालीकुचकलशवत् पञ्चाली काष्ठपाषाणादिनिः रचिता पुत्तलिका तस्याः कुचौ स्तनौ तावेव कलशौ तत् / न रतिदाः प्रीतिदायिनो न लवन्ति / कस्मिन् सतीत्याहअज्ञानानेऽझानं घ्रान्तिकानं तदेवानं घनपटलं तस्मिन् / गलति विनाशं गति सति / तथा प्रसूमररुचौ प्रसृमरा विस्तारवती रुचिः कान्तिर्यस्य स तस्मिन् / श्रात्मनि जीवे / तद्रपे विधौ चन्छे समुदिते सति।चिदानन्दस्यन्दः चिज्ज्ञानं | तेन तस्य वा य आनन्द आहादस्तस्य यः स्यन्दः प्रस्रवः सः। सहजः स्वाजाविको जायते / इत्यस्मातोः / तेन्यो जवप्रपञ्चेन्यः। विरतिनिवृत्तिः। अस्तु जवतु / इति // एए॥ सांसारिकश्रीत्यागिनामान्तरश्रीखाजः स्यादित्याहजवे या राज्यश्रीगजतुरगगोसंग्रहकृता, न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि / ***RARASSIS सहजः स्वायत सति। चिट पतु / इति // * // 31 // %*
Page #75
--------------------------------------------------------------------------
________________ LOCALCRECORRECACAS बहिर्याःप्रेयस्यःकिमु मनसि ता नात्मरतयस्ततः स्वाधीनं कस्त्यजति सुखमिलत्यथ परम् // 10 // जव इति–नवे देवमनुष्यजन्मनि / गजतुरगगोसंग्रहकृता गजा हस्तिनः, तुरगा वाजिनः, गावो धेनवो वृषनाश्च, एतेषां यः संग्रहः समूहस्तेन कृता निष्पादिता / या श्रूयमाणा दृश्यमाना च / राज्यश्री राज्यलक्ष्मीः / सा पूर्वोक्ता / किमिति प्रश्ने / ज्ञानध्यानप्रशमजनिता ज्ञानजनिता ध्यानजनिताप्रशमजनिता च। तत्र ज्ञानजनिता श्रुतान्यासादिगजगजनायुक्ता, ध्यानजनिता धर्म्यशुक्लघादशनावनातुरंगतरंगसमुन्वलिता, प्रशमजनिता च प्रकृष्टशान्तिस्थैर्यललितगतिगोवृषनशोनिता। किं योगिनां योगवतां राज्यलक्ष्मीत्यागिनामिति यावत्। स्वमनसि न नवति ? अपितु नवत्येवेत्यर्थः। तथा बहिर्मनुष्यादिराज्ये / या रूपाद्यनिमानवत्यः। प्रेयस्यः प्रियप्रमदाः सन्ति / ताः। किमु वितर्कयामि। योगिनां मनसि हृदये। आत्मरतयः श्रात्मा सकलकर्ममलवर्जितजीवस्वरूपस्तस्मिन् या रतयः प्रीतिकबोलमालास्ताः किं शच्यादिन्योऽधिकप्रमोददा न सन्ति ? सन्त्येवेत्यर्थः / ततस्तस्मात् / ईदृक् स्वाधीनं स्ववशं सुखं / कः सकर्णः / त्यजति परिहरति / अथ | च परमस्वाधीनमिति ? नेवतीत्यर्थः॥१०॥ अथ सांसारिकसुखस्य निन्द्यत्वमाहपराधीनं शर्म दयि विषयकांदौघमलिनं, नवे नीतिस्थानं तदपि कुमतिस्तत्र रमते / बुधास्तु स्वाधीनेऽदयिणि करणौत्सुक्यरहिते, निलीनास्तिष्ठन्ति प्रगसितजयाध्यात्मिकसुखे॥१०॥ पराधीनमिति-लवे संसारे / यधर्म सर्वदेवमनुजानां सुखं विद्यते / तत्सर्वं पराधीनं परेषां कुसुमचन्दनखाद्यख्या
Page #76
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीकः // 3 // SOCIOCESSORIES दिपदार्थानामधीनं वशवर्ति विद्यते / तथा क्षयि यो विनाशोऽस्ति अस्य तत्तथा / तथा विषयकांदोघमलिनं विषयाः प्रथमप्रबंधा शब्दरूपगन्धरसस्पर्शास्तेषां या कांक्षा अजिलापास्तासां य श्रोधः समूहस्तेन मलिनमपवित्रं / तथा जीतिस्थानं नीतिः स्वपरजातितो जयं तस्याः स्थानं निवासनूतं / तदपि एवं सत्यपि / कुमतिर्बुधिः संसारिजन्तुः। तत्र तस्मिन्नुक्तरूपे सुखे / रमते प्रमोदं जजते / तुः पुनरर्थे / बुधास्तु पंमितास्तु / स्वाधीने स्वस्यात्मनोऽधीने स्वजावोन्नवत्वादात्मवशवर्तिनि / तथाऽदयिणि न विद्यते यो विनाशोऽस्य श्रात्मप्रनवत्वात् तस्मिन् / तथा करणौत्सुक्यरहिते करणानि इन्धियमनांसि तत्कृतं यदौत्सुक्यं विषयानिखापौत्कंठ्यं तेन रहितं वर्जितं तस्मिन् / एतादृशे प्रगलितनयाध्यात्मिकसुखे प्रगलितं सुदूरतरमुदिप्तं नयं त्रासो यस्मात्तद्रपमाध्यात्मिकमात्मनिष्ठं यत्सुखं प्रमोदस्तस्मिन्।निलीना नितरां लीना मग्नास्तिष्ठन्ति सर्वदा आसते इत्यर्थः अथोपसंहरन्नाह__ तदेतनाषन्ते जगदलयदानं खलु नव-स्वरूपानुध्यानं शमसुखनिदानं कृतधियः।। स्थिरीजूते यस्मिन् विधुकिरणकर्पूर विमला, यशःश्रीःप्रौढा स्याजिनसमयतत्त्व स्थिति विदाम्॥१०॥ ॥इति नवस्वरूपचिन्ताधिकारश्चतुर्थः॥४॥ // इति श्रीमहोपाध्यायकट्याणविजयगणिशिष्यमुख्यपंमितश्रीलानविजयगणिशिष्यमुख्यपमितश्रीजितविजयगणिसतीर्थ्यतिखकपमितश्रीनय विजयगणिचरणकमलचञ्चरीकेण पंमितश्रीपद्मविजयगणिसहोदरेण पंमितश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे प्रथमः प्रबन्धः॥१॥
Page #77
--------------------------------------------------------------------------
________________ RRRRRRRRRRRESS तदेतदिति-तत्तस्मात्पूर्वोक्तनवस्वरूपचिन्तनात् / खलु निश्चयेन / कृतधियः कृता ज्ञानध्यानसंयमादिना विमलसूमबोधवत्तया निष्पादिता धीर्बुधियैस्ते तथाजूताः सन्तः / जवस्वरूपानुध्यानं जवः संसारस्तस्य यत् स्वरूपं स्वन्नाव-18 स्तस्य यदनुध्यानं चिन्तनं विचारणमिति यावत् तत् नवस्वरूपानुध्यानं / ध्यातॄणां शमसुखनिदानं शमः सर्वविपरहितत्वेन शान्तस्वजावस्तन्मयं यत्सुखमानन्दस्तस्य निदानं मूलकारणं / तथा जगदलयदानं जगतां त्रिनुवनवर्तिप्राणिनामनयं जयाजावस्तस्य दानं वितरणरूपं / नाषन्ते नवस्वरूपध्यानज्ञातारः प्रवदन्ति / तस्य किं फलं ? तदाह-यस्मिन् नवस्वरूपानुध्याने / स्थिरीजूते मनसि निश्चलतां गते सति / विधुकिरणकर्पूरविमला विधुश्चन्मस्तस्य ये किरणा रश्मयः, कर्पूरश्च घनसारस्ततिमला निर्मला या / यशःश्रीः यशो मोक्षः कीर्तिश्च तस्य तद्रूपा वा या श्रीः लक्ष्मी सा / जिनसमयतत्त्वस्थितिविदां जिनाः सर्वविदोऽर्हन्तस्तेषां यः समयः सिधान्तस्तस्मिन् तस्य वा यानि तत्त्वानि जीवादिनवपदार्थप्रतिपादकवाक्यानि तेषां या स्थितिः स्याहादशैट्या पदार्थस्वरूपे प्रतिनिवेशस्तां विदन्ति जानन्ति ये ते तथा तेषां / प्रौढा प्रवर्धमाना / स्याजायते / अत्र श्लोके 'यशःपदेन यशोविजय' इति का स्वनामसूचना कृता वेदितव्या इत्यर्थः॥१०॥ सो क्वार्थगंजीरवाणीयं सुमन्दधीरहं क्व च / गुरुप्रसादतः सद्यः प्रबन्धः प्रथमोऽजनि॥१॥ इति श्रीतपागवगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुखिहा पंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दनावोक्किटीकायां प्रथमः प्रबन्धः॥१॥
Page #78
--------------------------------------------------------------------------
________________ वितीयप्रवं. अध्यात्मसार: सटीका // 33 // ॥अथ द्वितीयः प्रबन्धः॥२॥ उक्तः प्रथमप्रबन्धः। अथ द्वितीयः प्रारज्यते / तस्य चायमजिसंबन्धः-प्रथमप्रबन्धे शास्त्रमहिमाऽध्यात्मस्वरूपं निर्दलाचरणं नवस्वरूपचिन्तनं चोक्तं / तत्कुर्वतां वैराग्यं नवतीत्यत इह वैराग्यजेदा उच्यन्ते / इत्यनेन संवन्धेनायातस्यास्यायं प्रथमः श्लोकः लवस्वरूपविज्ञानाद्वेषान्नैमुएयदृष्टिजात् / तदिहोछेदरूपं जाग्वैराग्यमुपजायते // 1 // जवस्वरूपेति-नवः संसारस्तस्य यत्स्वरूपं स्वजावस्तस्य विज्ञानं विशिष्टबोधस्तस्मात् / तथा नैर्गुण्यदृष्टिजात् निर्गुणस्य जावो नैर्गुण्यं नवे वसतां जीवानामात्मपक्षे न कोऽप्यणुमात्रोऽपि गुणो दृश्यते शोफजातस्थूलतावत् व्यर्थारूंबरनृत् इत्येवंरूपा या दृष्टिदर्शनं तस्याः सकाशाजातस्तस्मात् / षात् षः सांसारिके सुखेऽरुचिस्तस्मात् / तदिबोच्छेदरूपं तस्य नवसंबन्धिसुखस्येबाऽनिलाषस्तस्या उच्छेदो निवृत्तिरौदासीन्यमिति यावत् तद्रूपं / वैराग्यं विरक्तत्वं / प्राक् शीघ्रं / उपजायते समुत्पद्यते / इति विहेतुकं वैराग्यजन्मेत्यर्थः॥१॥ उक्तप्रकारतोऽन्यथा ये वैराग्यं प्रवदन्ति तान्निषेधयन्नाहसिध्या विषयसौख्यस्य वैराग्यं वर्णयन्ति ये / मतं न युज्यते तेषां यावदाप्रसिद्धितः॥२॥ सिद्धयेति-ये केचनानिर्दिष्टनामानो जोगलंपटाः। विषयसौख्यस्य विषयाः पूर्वोक्तास्तेषां यत्सुखस्य नावः सौख्यं तस्य / सिद्ध्या सिफिनिष्पत्तिोंगेहा तृप्तिरिति यावत् तया / वैराग्यं विरक्तत्वप्राप्तिं / वर्णयन्ति कथयन्ति / तेषां मतं ANSACAAAAAAA // 33 //
Page #79
--------------------------------------------------------------------------
________________ RRRRRRRRR सिद्धान्तो न युज्यते न्याययुक्त्या युक्तं न नासते / कुतः? यावदर्थाप्रसिद्धितः यावदों यावविषयी विषये प्रवृत्तिप्रयोजनवान् विद्यते तावन्न प्रसिद्धिनिष्पत्तिः / कामानिलापतृप्तेरिति शेषः / तस्माघेतोर्न संघटत इत्यर्थः // 2 // अत्राह-न युज्यत इति कथमुच्यते ? यतश्चिरकालपर्यन्तं मनोझनोगं नुानस्य मनइन्धियाणि विषयेच्यो निवर्तन्ते, तृप्तिनवनात्, ततः सुतरां वैराग्यं नविष्यत्यतः संघटमानमेवेदं / तदसत् इत्यसत्त्वमेव स्पष्टयन्नाह। श्रप्राप्तत्वज्रमाच्चैरवाप्तेष्वप्यनन्तशः। कामनोगेष मूढानां समीहा नोपशाम्यति // 3 // अप्राप्तत्वज्रमादिति-मूढानां मूढा अज्ञातपरमार्था मोहोदयेन व्याकुलाः कामाविष्टचित्ता इति यावत् तेषां / अनन्तशो जीवस्यानादित्वेन गतकालस्यानन्तत्वेन च जन्ममरणप्राचुर्यात्सर्वत्रोत्पन्नपूर्वत्वादनन्तवारं पूर्व अवाप्तेषु प्राप्तेषु नुक्केषु वा / कामनोगेषु कामौ शब्दरूपे नोगाश्च गन्धरसस्पर्शाः। अथवा कामा मनोहरा नदारा इति यावत् जोगाः| कान्ताविलासाः। अश्रवा कामस्य नोगास्तेषु / उच्चैरतिशयेन / अप्राप्तत्वज्रमात् न प्राप्ता अप्राप्तास्तन्नावस्तत्त्वमपूर्वत्वं अधुनैव मया लब्धा न तु पूर्व श्तीव नासमानाः तस्य तद्रूपो वा यो नमो ब्रान्तिस्तस्मात् / समीहा तेष्वनीष्टत्वमतिपूर्विकातितृष्णा / नोपशाम्यति उपशान्ति नैव गल्तीत्यर्थः // 3 // उक्तार्थमेवाहविषयैः दीयते कामो नेन्धनैरिव पावकः / प्रत्युत प्रोससक्ति—य एवोपवर्धते // 4 // विषयैरिति-कामो वेदोदयजनितमदनविकारः / विषयैः जोगैः / न हीयते न हीयते निवृत्तिं न यातीत्यर्थः। ESEARCH SEASOS%
Page #80
--------------------------------------------------------------------------
________________ वितीयप्र. अध्यात्म सारः सटीकः // 34 // सल्सन किंवत् ? इन्धनैः काष्ठैः। पावकोऽग्निःश्व यथा तृप्तिं नैति तथा विषयी जीवोऽपि लोगैः तृप्तिं नैति / प्रत्युत वैपरीत्य-| वृत्त्या यथा यथा विषयान् जुंक्ते तथा तथा वैराग्यविमुखतया इति यावत् / प्रोबसन्चक्तिः प्रोबसन्ती प्रकृष्टतया विस्तार | यान्ती शक्तिर्नोगेष्ठा यस्य स कामः। नूयः पुनः पुनः। उपवर्धते एव उप सामीप्येन वर्धमानावस्थो जवत्येवेत्यर्थः // एतदेव स्पष्टयन्नाह| सौम्यत्वमिव सिंहानां पन्नगानामिव दमा। विषयेषु प्रवृत्तानां वैराग्यं खलु पुर्वचम् // 5 // | सौम्यत्वमिति-खलु निश्चयेन / विषयेषु शब्दादिलोगेषु / प्रवृत्तानांतदासेवनासक्तचित्तानां / वैराग्यमुक्तस्वरूपं / उर्वचं मुखेन वक्तु शक्यं पुर्खनवचनं वा ज्ञेयं, तथाजूतस्य वैराग्यप्राप्त्यसंजवात् / किमिवेत्याह-सिंहानां व्याघ्राणां सौम्यत्वमिव शान्तप्रकृतिरय सिंह इतीव / तथा पन्नगानां सर्पाणां / क्षमेव यथा क्षमावानयं सर्प इतीव / यथा सिंहस्य सौम्यत्वं पन्नगस्य च क्षमाऽघटमाना वर्तते तथा विषयजोगप्रवृत्तानां वैराग्यप्राप्तिरघटमानेत्यर्थः // 5 // एतदेवाहअकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति / अपथ्यमपरित्यज्य स रोगोछेदमिछति // 6 // अकृत्वेति यः कश्चित् कामासक्तः / विषयत्यागं विषयाः पूर्वोक्तास्तेषां यस्त्यागः परिहारस्तं / अकृत्वाऽविधाय / वैराग्यं विरक्तत्वं / दिधीर्षति धर्तुमिति वैराग्यधारणं कर्तुमिचतीति यावत् / सोऽज्ञः। अपथ्यं रोगिहितं पथ्यमनुकूलजोजनादिकं तन्निन्नमहितकरमपथ्यं / अपरित्यज्य रसलंपटस्तखंजानः रोगोछेदं रोगाणां 5ष्टसन्निपातादीनामुळेदं विनाशं / // 34 //
Page #81
--------------------------------------------------------------------------
________________ श्वत्यजिवषति / यथा अपथ्यसेवी रोगी अझत्वाघोगोछेदोपायमजानानो रोगमुक्तो न जवति तथाऽयमपि जोगासक्तो / वैराग्यप्राप्युपायमजानानः संसारान्न प्रमुच्यत इत्यर्थः // 6 // - अथ विषयासक्तचित्ते वैराग्यस्थितिरेव न लवतीत्याह| न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलम् / अयोधन श्वोत्तप्ते निपतन् बिन्ऽरंजसः॥७॥ न चित्त इति-विषयासक्ते विषयेषु पूर्वोक्तेषु शासक्तं गाढतरगृधियुक्तं तस्मिन् / चित्ते मनसि / वैराग्यं विरागत्वं / स्थातुं मुहूर्तादिकालं यावत् स्थिरीजवितुमपि / नालं न समर्थ नवति, तर्हि दीर्घकालं वैराग्यस्थितेः का वार्ता ? किमिव ? उत्तप्ते उत्पाबद्दयेनाग्निना तापितो धमितो यः स तथा तस्मिन् / अयोधनेऽयो लोहस्तन्मयो यो घनोऽयस्कारोपकरणं तस्मिन् / अंजसो जलस्य / बिन्छुः कणः निपतन्निव / यथोत्तप्तेऽयोधने पतितः सन् जलबिन्दुः कालविलंबं विनव शुष्यति तपैराग्यजनकवचनमपि विषयासक्तचित्ते न तिष्ठतीत्यर्थः॥७॥ पुनरपि विषयासक्तचित्ते वैराग्यासंजवमेवाह| यदीनः स्यात् कुहरात्रौ फलं यद्यवकेशिनि / तदा विषयसंसगिचित्ते वैराग्यसंक्रमः॥७॥ __ यदीति-विषयसंसर्गिचित्ते विषयाः कामजोगास्तेषां संसर्गः परिचयः स विद्यते येषां ते विषयसंसर्गिणः तेषां यच्चित्तं तस्मिन् / वैराग्यसंक्रमो वैराग्यवासनाया अवतारः प्रवेश इति यावत् / तदा तस्मिन् सति स्यात् / यदि यदा कस्मिंश्चिदिसंजवितकाले कदाचित् / कुहूरात्रौ कुहूरप्राप्तेन्दुकलासंयोगाऽमावास्या तस्या रात्रौ निशायां / इन्दुश्चन्त्रोदयः / स्यान IMGAGALASSAGARCACAN राज्य जलस्य / विन्मुः कण नित तथा तस्मिन् / अयोधनेऽयका वैराग्यस्थितेः का वागत्वं
Page #82
--------------------------------------------------------------------------
________________ श्रध्यात्मसारः सटीका // 35 // SCSCORCAMSTOCADACROSK वेत् / तथा यदि यदा / अवकेशिनि वंध्यवृदे। फलं फखसंयोगः स्यात् / एतदसंजवितसंलवे सति विषयसंसर्गिचित्ते ६हितीयप्रवं. वैराग्यमपि स्यादित्यर्थः॥७॥ तर्हि वैराग्यनिष्पत्तिः कथं नवेदित्याशंकायामाहजवहेतुषु तद्वेषाद्विषयेष्वप्रवृत्तितः / वैराग्यं स्यान्निराबाधं जवनैमुएयदर्शनात् // ए॥ नवहेतुम्विति-तबैराग्यं जीवानां / नवहेतुषु जवो जन्मादिरूपस्तस्य हेतवस्तऽनवकारणानि मिथ्यात्वाविरतिकषाययोगाः तेषु / येषादरुचिनावात् / तथा विषयेषु कामेषु / अप्रवृत्तितः न प्रवर्तनमप्रवृत्तिस्तस्याः सकाशात् / तथा नव नैर्गुण्यदर्शनात् नवस्य यन्नैर्गुण्यं निर्गुणत्वनासुखकारित्वं तस्य यद्दर्शनं ज्ञानचक्षुषा विलोकनं तस्मात् / उक्तत्रिविधहे8 तुसमूहात् / निराबाधं निर्गता बाबाधा व्याघातो यस्मात्तत्तथानूतं / वैराग्यं स्यानवेदिति // ए॥ एतत्वा शिष्य श्राहचतुर्थेऽपि गुणस्थाने नन्वेवं तत्प्रसज्यते / युक्तं खलु प्रमातॄणां नवनैर्गुण्यदर्शनम् // 10 // चतुर्थेऽपीति-नन्विति शंकायां हे पूज्य एवं सति नवनर्गुण्यात वैराग्यप्रतिपादने सति / जोगप्रवृत्तिवति चतुर्थेऽपि 4 अविरतसम्यग्दृष्टिनाम्नि गुणस्थानेऽपि / तत् वैराग्यं / प्रसज्यते / तत्समापत्तिः स्यात् / कुतः? यतः खलु निश्चयेन / प्रमाणां प्रमान्ति प्रमाणयन्ति यथावस्थितेयत्तावधारणेन वेदयन्ति वस्तुस्वरूपं ये ते प्रमातारो ज्ञानिनस्तेषां / जवनैर्गु %3D 35 //
Page #83
--------------------------------------------------------------------------
________________ एयदर्शनं संसारनिर्गुणताविलोकनं / युक्तं घटमानमस्ति / अतश्चतुर्थगुणस्थानिनां प्रमातृत्वान्नवनैर्गुण्यदर्शनं समस्त्येवातस्तत्रापि वैराग्यसंजवः समासक्त इत्यर्थः॥ 10 // उक्तशंकायाः समाधानमाहसत्यं चारित्रमोहस्य महिमा कोऽप्ययं खलु / यदन्यहेतुयोगेऽपि फलायोगोऽत्र दृश्यते // 11 // सत्यमिति-जो वत्स सत्यं तवोक्तमिति शेषः / तेनोक्तहेतुना तत्रापि वैराग्यमस्ति / परं तु यदेते लोगप्रवृत्ताः सन्ति तत्र हेतुरयं वक्ष्यमाणलक्षणः खलु कोऽप्यपूर्वो विलक्षणो वा / चारित्रमोहस्य चारित्रप्राप्तिप्रतिबन्धको यो मोहो वादशकषायनवनोकषायलणस्तस्य महिमा प्रत्नावो वर्तते / यद्यस्मात् कारणात् / अत्र चतुर्थगुणस्थाने / अन्यहेतुयोगेऽपि अन्यस्याः प्रकृत्यपेक्ष्या निवृत्तयों हेतुः कारणं ज्ञानरूपं तस्य यो योगः संबन्धः प्राप्तिरिति यावत् तस्मिन् सत्यपि नवनैर्गुण्यदर्शनरूपहेतुसत्त्वेऽपीत्यर्थः / फलायोगः फलस्य ज्ञानकायनोगादिनिवृत्तेरयोगोऽप्राप्तिदृश्यते / तस्मात्कारणात् तं चारित्रमोहमहिमानं जानीहि / चारित्रमोहोदयादेव तत्र जोगप्रवृत्तिरस्ति अतः पूर्ण वैराग्यं तत्र नास्तीत्यर्थः॥११॥ एवं नवनैर्गुण्यनोगप्रवृत्त्योः सत्योरपि तत्र क्वचिरैराग्यमप्यस्तीत्याहदशाविशेषे तत्रापि न चेदं नास्ति सर्वथा / स्वव्यापारहृतासंगं तथा च स्तवनाषितम् // 15 // दशाविशेष इतिः-जो वत्स तत्रापि चतुर्थगुणस्थानेऽपि / इदं वैराग्यं / सर्वथा मूखतोऽपि / नास्ति न विद्यत इति | न। किं तु तत्रापि दशाविशेषे दशा कर्महानिजन्या स्वयोग्यबोधावस्था तस्या यो विशेषः स्वस्वावरणहान्यपेक्ष्या बोध ACANCER- CRECACCE
Page #84
--------------------------------------------------------------------------
________________ अध्यात्म- तारतम्यं तस्मिन् सति / स्वव्यापारहतासंगं स्वकीयो विषयादिलवहेतूनां हेयतया श्रद्धानज्ञानाद्यात्मको व्यापारश्चैत्यव-हितीयप्रबं. सारः लन्दनाद्यात्मिका क्रिया च तेन हृतो न्यूनतां नीत श्रासंग आसक्तिरूपः परिचयोऽजिलापतीव्रता च यत्र तत्तथाविधं वैरासटीका ग्यमस्ति / तथा चोक्तप्रकारमेव स्तवनाषितं स्तवे पदैकदेशे पदसमुदायोपचारात् वीतरागस्तवे श्रीहेमचन्त्रसूरिनिर्जाषितं कथितमस्ति इत्यर्थः॥१॥ // 36 // यन्नाषितं तदेवाहयदा मरुन्नरेन्ऽश्रीस्त्वया नाथोपजुज्यते / यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते // 13 // rl यदेति-हे नाथ हे श्रीवीतराग / यदा यस्मिन् काले पूर्वजन्मसु / मरुन्नरेन्श्रीः मरुतो देवा नराश्च पुरुषास्तेषामिन्त्रा देवेन्चक्रवर्त्यादयस्तेषां संबन्धिनी या श्रीलक्ष्मीः संपत् / यत्र येषु वज्रनानचक्रिसर्वार्थसिद्धिकसुरादिलवेषु श्रीऋषजस्य यावत् नन्दनप्राणतसुरादिपूर्वनवेषु श्रीवीरस्येत्यर्थः। त्वया स्वामिना / जपनुज्यते उपत्नोगेनास्वाद्यते / |तदापि तस्मिन् कालेऽपि / नामेति प्रसिधौ / हे स्वामिन् तत्र तेषु जवेषु / ते तव / रतिर्विलासात्मिका सापि श्रूयमा-14 पापि विरक्तत्वं वैराग्ययुक्तत्वमेवासीत् तर्हि अईजन्मनि किमुच्यते / अनेन च गृहवासेऽहतां चतुर्थगुणस्थानित्वेऽपि वैराग्यमुक्तं इत्यर्थः // 13 // अत्रैव विशेष दर्शयति // 36 // जवेला यस्य विछिन्ना प्रवृत्तिः कर्मजावजा / रतिस्तस्य विरक्तस्य सर्वत्र शुनवेद्यतः // 14 //
Page #85
--------------------------------------------------------------------------
________________ नवेति-यस्य मोक्षानिलाषिणः ।जवेला नवे उत्तमजन्मनोगऋध्यादिप्राप्तिवति या श्वा यद्यहं देवादिः स्यां तदा जव्यमित्येवंरूपा कामना सा। विचिन्ना इतो जवात् कदा मे मोदो नावीत्येवंरूपया विपदेवया तिरोहिता निवृत्तेति यावत् / तस्य नोगारंलेषु या काचन प्रवृत्तिः प्रवर्तनं दृश्यते सा कर्मलावजा कर्मण एकविंशतिविधमोहनीयस्य विविधवेदनीयस्य च नाव उदयस्तस्मात् जाता तत्कृता तथा विधा नवति / न त्वज्ञानजन्यन्त्रमानोगसुखमेव सार इति धीवतीति / ननु लोगारंनेषु प्रवृत्तिनवतु परं तेषु तस्य प्रेम कथं स्यात् / तत्राह-तस्य विरक्तस्य रतिःप्रीतिर्या नवति सा। सर्वत्र सर्वेषु नोगजोगांगेषु रतिस्थानेषु / शुनवेद्यतः शुनवेद्यः सातवेदनीयकर्मण उदयस्ततो नवति तत्प्रमोदादितयैव वेद्यत इत्यर्थः॥१४॥ नवत्वेवं कर्मवशप्रवृत्त्यादि परं तस्य शुद्धिः कथं तिष्ठतीत्याहश्रतश्चादेपकझानात् कान्तायां जोगसन्निधौ / न शकिप्रदयो यस्माकारिजमिदं वचः॥१५॥ श्रत इति-नो वत्स / अतोऽस्मात् कथ्यमानादाक्षेपकज्ञानात् आलिपति इहामुत्र आत्मानं हेयेच्यस्तिरस्करणीयतया संपादयतीत्यापकं तपं यज्ज्ञानं तस्मात् हेयोपादेययथार्थस्वरूपदर्शकज्ञानात् हेतोः / कान्तायां कामिन्यां समीपस्थायां नुक्तायां वा सत्यां। जोगसन्निधौ जोगाः खाद्यपेयाद्याः सुललितविलासाश्च तेषां यःसन्निधिः समीपता तस्मिन् सत्यपि / शुझिप्रत्यः शुद्धिः सम्यग्दृशांशुजनावनादिन्जिः कर्ममलापकर्षस्तस्या यःप्रक्ष्यः सर्वश्रा विनाशनजवति शुधेः सर्वथा विनाशो न स्यात् / कुतः? यस्मादिदं वक्ष्यमाणं / हारिजहरिलमसूरियोक्तं वचो वाण्युपदेशो वर्तत इत्यर्थः // 15 //
Page #86
--------------------------------------------------------------------------
________________ अध्यात्मसार: सटीकः // 37 // CARKAASEARCCC एतदेवाह धान्यां सामितीयप्रपं. मायांजस्तत्त्वतः पश्यन्ननुहिमस्ततो पुतम् / तन्मध्ये न प्रयात्येव यथा व्याघातवर्जितः // 16 // मायांज इति यथा येन प्रकारेण कश्चित् सपुण्यः / व्याघातवर्जितः व्याघातोऽजले जखत्वबुद्धिरूपो व्यामोहस्तेन | वर्जितो यः स तथा / तत्त्वतः परमार्थतः। मायांना मायेन्मजालकर्तव्यता तयाऽसदपि दर्शितं यदंनः पानीयं तत् / / पश्यन् जानानः सन् / अत एव ततो मायांजसः। अनुपिनो न नविग्नो व्याकुलो यः स तथा दुतं शीघ्रं / तन्मध्ये तस्मिन् कृत्रिमजलप्रवाहपूरे / एव निश्चयेन / न प्रयाति जलक्रीमादिविनोदार्थ न प्रविशतीत्यर्थः // 16 // नोगान् खरूपतः पश्यंस्तथा मायोदकोपमान्। जुञ्जानोऽपि ह्यसंगः सन् प्रयात्येव परं पदम् // 17 // जोगानिति तथा तेनैव प्रकारेण / सदृष्टिः भोगान् शब्दादिकान् / मायोदकोपमान् इन्द्रजालकृतजलसदृशान् / स्वरूपतस्तेषां विनश्वरस्वनावतो उरन्तजवन्त्रमणफलदानतो मुखरूपांश्च / पश्यन् परमार्थदृष्टया विलोकयन् / असंगः तेष्वलिप्तो गाढासक्तिवर्जितः सन् / हि निश्चयेन / नुञ्जानोऽपि सेवमानोऽपि / प्राकृतसंयमो जरतादिवलुजनावनया लब्धकेवलः, श्तरस्तु प्राप्तसर्वसंयमः। परंपरया परं पदं मुक्तिस्थानं / प्रयात्येव प्रकर्षेण गवत्येवेति // 17 // _ एवं चतुर्थपञ्चमगुणस्थानिना नोगप्रवृत्तिर्यादृशी नवति तादृशी दर्शिता, व्यतिरिक्तेषु त्वाहनोगतत्त्वस्य नु पुनर्न नवोदधिलंघनम् / मायोदकहढावेशात्तेन यातीह कः पथा // 17 // // 37 // जोगतत्त्वस्येति-नुर्वितर्के। जो वत्स स्वचेतसि तर्कय पुनर्व्यतिरेकं शृणु / नोगतत्त्वस्य नोगा एव तत्त्वं जन्मादेः
Page #87
--------------------------------------------------------------------------
________________ HAMARCANECRACY सारो यस्य मनसि वर्तते स तथा तस्य / मायोदकदृढावेशात् इन्जालजलेषु गाढजलत्वाग्रहात् / नवोदधिलंघनं जव एवोदधिः समुस्तस्य लंघनमतिक्रमणं / न जवति न सुकरं जवति / अत इह मनुष्यलोके। तेन कुत्सितेन पथा मार्गेण / कः इष्टस्थानं याति, न कश्चिदित्यर्थः / तेन कुमार्गेण नोगतत्त्वः पुमान् सजतिस्थानं न प्राप्नोतीत्यर्थः // 17 // अथ ध्योर्व्यक्तिमाह| स तत्रैव नवोद्विग्नो यथा तिष्ठत्यसंशयम् / मोक्षमार्गेऽपि हि तथा जोगजंबालमोहितः // 15 // __ स तत्रेति–स परमार्थदर्शी पुमान् / यथा येन प्रकारेण / तत्रैव गृहवास एव जोगक्रियासु प्रवर्तमानोऽपि / असंशयं संशयरहितं यथा नवति तथा / नवोदिनो नवाउदिन उदासीनः। तिष्ठति निवासं करोति / तथा तघदेव / हि निश्चयेन / नोगतत्त्वः पुमान् मोक्षमार्गेऽपि स्वीकृतसंयमेऽपि धृतमुनिवेषेऽपीति यावत् / नोगजंबालमोहितः लोगो नोगतृष्णा स एव जंबाखः शेवासः समुज्वेखावृधिर्वा तेन तस्मिन् वा मोहितो व्याकुलः संयमोचिन इति यावत् / श्रान्तः सन् तिष्ठति आस्त इति // 1 // यो जोगी स नविग्नः कथं स्यादित्याह। धर्मशक्तिं न हन्त्यत्र नोगयोगो बलीयसीम् / हन्ति दीपापहो वायुज्वलनं न दवानलम् // 2 // धर्मशक्तिमिति-अत्र सम्यग्दृष्टिजने / जोगयोगो नोगानां संयोगः / बलीयसी प्रौढां प्रचुरतावतीमिति यावत् / धर्मशक्तिं श्रद्धासंयुक्तवैराग्यपरिणतिं / न हन्ति न विनाशयति / उक्तमर्थ दृष्टान्तेन समर्थयति-दीपापहो प्रदीपमप AAAAAAACROCKS
Page #88
--------------------------------------------------------------------------
________________ छाध्यात्मसारः सटीका // 30 // WORSHI SASA हन्ति विध्यापयति यः स तथा / वायुः पवनः / दीपमेव हन्तीत्यर्थः। न पुनर्बलनं वायुसंस्पर्शतः प्रज्वलनस्वजावं दवा-Ile नलं वनाग्निं हन्ति / लोगसंयोगोऽष्ट्पां धर्मशक्तिं हम्ति न तु प्रचुरामित्यर्थः // 20 // उतार्थमेव स्पष्टयतिबध्यते बाढमासक्तो यथा श्लेष्मणि मदिका / शुष्कगोलवदश्लिष्टो विषयेन्यो न बध्यते // 1 // 18 बध्यत इति लो वत्स बाढमासक्तो बाढमतिशयेनासको विषयविपाकाननित्वेन जोगपिपासादितः विषयैर्हेतुजूतैः पापकर्मणेति शेषः / बध्यते संश्लिष्टो नवति / यथा श्लेष्मणि श्लेष्मा मुखादिनिर्गतकफपिमो घ्राणनिसृष्टमलस्तस्मिन् / मक्षिकावत् / अयं नावः-मक्षिकातुट्योऽझो लोगी श्लेष्मतुह्ये घनस्निग्धपुर्नेद्यकर्मणि बध्यत इत्यर्थः। विषयेभ्यः परिकामदारुणेन्यः / अश्लिष्टः विनिवृत्तवासनाबलेन नोगतृष्णाया मन्दतापादनादन्तरात्मनाऽनासक्तः सन् / न बध्यते पापकर्मनिविमरज्वेति शेषः। किंवत् ? शुष्कगोलवत् यथा शुष्कमृत्पिमो नित्त्यादौ स्पृष्टोऽपि पृथक् तिष्ठति / अयं जावार्थः-यः शुष्कमृत्मिसदृशो विषयविपाकझो रूक्ष्परिणामी जीवः, तस्य मोक्षप्राप्तिव्याघातहेतुः कर्मबन्धो न जवति, किं तु वेदोदयस्पर्शनेन किंचित्प्रदेशोदयादियोग्य एव कर्मबन्धो जवतीत्यर्थः // 21 // - तर्हि विपाकज्ञानवतां जोगा अहेया इत्यापतितं तन्नेत्याहदोषनिरोधार्थमनिवृत्तिरपि क्वचित / निवृत्तिरिव नो पुष्टा योगानुनवशालिनाम् // 22 // बहुदोषेति-जो जव्य क्वचित् कस्मिंश्चिदेव प्राणिनि / बहुदोषनिरोधार्थ बहवो नूयांसो ये दोषा नोगकर्मोदयतो
Page #89
--------------------------------------------------------------------------
________________ NAGARCARA व्रतगंगाशाविराधनार्तध्यानादयोऽतिचारास्तेषां यो निरोधोऽनुन्नवस्तस्मै / अनिवृत्तिरपि जोगप्रवृत्तिरपि / योगानुनवशालिनां योगा ज्ञानादिमोक्षसाधकव्यापारास्तेषां योऽनुजवः परिपक्वविज्ञानं तेन शालन्ते शोजन्त इति तेषां / निवृत्तिरिवत्यागवृत्तिरिव / नो मुष्टा अपुष्टतया प्रमाणीकृतास्ति, बहुदोषनिवृत्तिपरत्वात्, न तु सर्वत्रेत्युक्तदोषाजाव इत्यर्थः // 2 // ननु जोगे कथं दोषहानिरित्याकांक्षायामाहयस्मिन्निषेव्यमाणेऽपि यस्याशुद्धिः कदाचन / तेनैव तस्य शुद्धिः स्यात्कदाचिदिति हि श्रुतिः॥३॥18 ___ यस्मिन्निति-यस्य कस्यचित् सुदृशः। यस्मिन् कामादिके। निषेव्यमाणे नितरामुपनुज्यमाने / कदाचनाशाततत्त्वकाले अत्यासक्त्या / अशुद्धिरात्मनि दोषवृद्धिः स्यात् / सन्निपातज्वरे घृतनुक्तिवत् / कदाचिन्निवृत्त्यजिमुखकाले / तेनैव रूक्षपरिणामिकजोगेनैव / तस्य विरक्तचित्तस्य / शुचिर्दोषहानिः स्यात् / पित्तज्वरे घृतवदिति / जोगफलकर्मपणहेतुत्वात् / हि पूर्वोक्तप्रकारा श्रुतिर्बहुश्रुतोक्तिर्वर्तत इति // 23 // अस्यैव रहस्यमाहहै। विषयाणां ततो बन्धजनने नियमोऽस्ति न / अज्ञानिनां ततो बन्धों ज्ञानिनां तु न कर्हि चित् // 2 // विषयाणामिति-तत उक्तहेतुसमुहतः। यत् विषयाणां जोगानां / बन्धजनने कर्मबन्धोत्पादने / नियम एकान्तपक्षः। नास्ति न विद्यते / ततो विषयत्नोगतः / अज्ञानिनामझातलवस्वरूपफलानां यौवनोन्मत्तानां मिथ्यादृशामेव / बन्धो क्लिष्टबन्धो नवति / तु पुनः / ज्ञानिनां मुक्तविषयसुखतृष्णास्वजावानां / कहिंचित् कदाचिदपि क्लिष्टबन्धो न स्यात् / अत्र HAARARAANHOSARARAS
Page #90
--------------------------------------------------------------------------
________________ श्रध्यात्म सार: सटीकः // 3 // LOCOCCASSAUTOCOCCASS बन्धनिषेधो नरकादिप्रायोग्यकर्मणा समवसेयो न तु देवमनुजगतिप्रायोग्यानां / तेषां तु षष्ठसप्तमगुणस्थानवतामप्युक्तत्वात्तीय ततश्चतुर्थगुणस्थानिनः किमुच्यत इत्यर्थः // 24 // उतार्थमेव विशदीकुर्वन्नाह__ सेवतेऽसेवमानोऽपि सेवमानो न सेवते / कोऽपि पारजनो न स्यायन् परजनानपि // 25 // __ सेवत इति-असेवमानोऽपि प्रव्यदीक्षाग्रहणतः ख्याद्यन्नावतः साक्षात्कायादिना मैथुनादिकमसेवमानोऽनुञ्जानोऽपि। सेवते कश्चिन्मोही मनसा वाचार्तध्यानेन च सेवनाफलं कर्मबन्धं बजते तंमुलीयमत्स्यवत् / सेवमानो नुञ्जानोऽपि / कश्चिग्रहवासं तीर्थकरादिवत् न सेवते, त्यक्तुकामत्वात् पापबन्धानावाच्च / यथा कोऽपि केनचिछेतुना परजनान् स्वकुटुंबव्यतिरिक्तान् श्रयन् नजन तैः सह निवसन्नपि / पारजनः परजन एव पारजनो न स्यात् परकीयो न जवति / एवं विरक्तो जोगं नुञ्जानोऽपि धर्मे कृतप्रकृष्टप्रतिबन्धत्वात् / पापकर्मबन्धकारी न नवति, मोही तु गुणेषु वसन्नपि नोगे |कृतप्रतिवन्धत्वात् पुण्यकर्मबन्धकारी न जवतीत्यर्थः // 25 // पुण्यफलोपत्नोगे वैराग्यं दर्शयन्नाहअत एव महापुण्यविपाकोपहितश्रियाम् / गर्नादारज्य वैराग्यं नोत्तमानां विहन्यते // 26 // अत एवेति-अत एव पूर्वोक्तहेतुत एव / महापुण्यविपाकोपहितश्रियां महच्च तत्पुण्यं च महापुण्यं शोजनाचरणसं // 3 चितशुजकर्म तस्य यो विपाकः स्थितिपाकेन फलोदयस्तेनोपहिता करतले प्राप्ता श्रीलक्ष्मीर्येषां ते तथा तेषामुत्तमानां //
Page #91
--------------------------------------------------------------------------
________________ तीर्थकृच्चक्रवादीनां / गर्नादारज्य गर्नावतारदिनादारज्य पुरस्कृत्य थाकेवलोत्पत्ति / वैराग्यमासक्तिपरिहाररूपविरक्तत्वं नविहन्यते विरक्तचित्तत्वं न विघटत इत्यर्थः // 26 // तत्र युक्तपक्षमाह श्लोकघयेन| विषयेच्या प्रशान्तानामश्रान्तं विमुखीकृतैः / करणैश्चारुवैराग्यमेष राजपथः किल // 27 // विषयेच्य इति–प्रशान्तानां प्रकर्षण शान्तानां कषायोदयनिरोधत उपशमं प्राप्तानां नव्यानामिति यावत् / विषयेच्यो विषयपञ्चकरागादिन्यो विमुखीकृतैः पराङ्मुखीकृतैः निवृत्तैरिति यावत् / तथाजूतैः करणैरिन्जियः / अश्रान्तं न श्रान्तमश्रान्तं विरामरहितं निरन्तरमिति यावत् / चारुवैराग्यं चारु मनोहरमदूषितमिति यावत् वैराग्यं जवति / किलेति| |सत्ये / एषोऽनन्तरोदितः। राजपथो राजमार्गो निरुपत्रवः प्रसिधमार्गोऽस्तीत्यर्थः // 27 // __ स्वयं निवर्तमानैस्तैरनुदी”रयंत्रितैः / तृप्तैनिवतां तत्स्यादसावेकपदी मता // 20 // स्वयमिति-यत्तु ज्ञानवतां सदिवेकवतां सम्यग्दृशां / स्वयं स्वजावेन / निवर्तमानः स्वस्वविषयेष्वधावमानैः / अनुदीः विषयेष्वनुनितैः / अयंत्रितैः अनिरुद्धः। तृप्तः पूर्णाजिलाषत्वादनातुरैः स्वानाविकप्रवृत्तिमन्निः। ईदृशैः तैरिन्जियः तपैराग्यं स्यानवेत्।असौ एतबैराग्यं / एकपदी संकटा रथ्या।मता कंचित्प्राणिविशेषमपदय कथिता पूर्वसूरिनिरित्यर्थः॥२॥ एतदेव विपदबोधनेन विशदयन्नाहबसेन प्रेर्यमाणानि करणानि वनेनवत् / न जातु वशतां यान्ति प्रत्युतानर्थवृक्ष्ये // // ASTEAEDESCHISA SAX
Page #92
--------------------------------------------------------------------------
________________ CP वितीयप्रबं. बलेनेति-बलं यौवनायुद्भूतविकारविशेषः संपादितनोगानिमानवृत्तिरूपं तेन / प्रेर्यमाणानि बलानियोगेन व्रतादिके अध्यात्मसारः जोगे वा नियोज्यमानानीत्यर्थः / करणानीन्छियाणि / जनस्येति शेषः / जातु कदाचिदपि / वशतां वशवर्तित्वं / न सटका 4 यान्ति न प्राप्नुवन्ति / वनेनवत् वनहस्तिवत् / प्रत्युतानर्थवृश्ये स्वेष्टधारणातोऽन्यात्वेन प्रवर्तमाना येऽना रोगा॥४ // दातरौषध्यानादयस्तेषां या वृद्धिरुपचयपरंपरा तस्यै स्यात् / स्वानाविकत्वेन प्रवृत्तानि तादृशानि न नवन्तीत्यर्थः // 5 // अस्यैव फलमाहपश्यन्ति लजया नीचैईर्ष्यानं च प्रयुञ्जते / आत्मानं धार्मिकाजासाः क्षिपन्ति नरकावटे // 30 // पश्यन्तीति-धार्मिकाजासा धर्मे व्रतादिके कुशला धार्मिकास्त श्वानासन्ते दृश्यन्त इति बहिराजासमात्रेण धार्मिका अन्तस्तु जिन्ना एतादृशा जनाः। बकाया व्रतपालनेऽसमर्थत्वेन हवलोजादिना गृहीतदीदत्वेन च तनंगादिके च जनितया हिया। नीचैनतग्रीवा अधोदृष्ट्या / पश्यन्ति विलोकयन्ति / धानं 5ष्टमार्तरोनादिकं ध्यानं प्रणिधानं / प्रयुञ्जते कुर्वन्ति / ते चात्मानं नरकावटे नरको दुर्गतिविशेषः स एवावटोऽतिबंध्यगतस्तस्मिन् / क्षिपन्ति पातयन्तीति // 30 // अन्जियजयाईत्वं दर्शयन्नाहवञ्चनं करणानां तरिक्तः कर्तुमर्हति / सनाव विनियोगेन सदा स्वान्यविजागवित् // 31 // वञ्चनमिति-यः सदा सर्वकाले, न तु कदाचित् / स्वान्यविजागवित् स्वस्यात्मनो जीवस्वरूपस्य अन्येषां च पुजलदेहादीनां यो विनागो जमत्वचेतनत्वादिलेदः पृथक्सत्तावत्त्वमिति यावत्तं वेत्ति जानाति यः स तथा। तरिक्तः तत // 40 //
Page #93
--------------------------------------------------------------------------
________________ इन्धियविषयत्नोगतो विरक्को विमुखपरिणामी तथाविधो जव्यः / सन्नावविनियोगेन सन् समीचीनो जावः परिणाम इदमेव ममात्मनो हितं तत इदमेव मत्कर्तव्यमितोऽन्यत्सर्व हेयमस्तीत्यवधारणं तस्य विनियोग उपयोगस्तेन / करणानामिन्द्रियाणां / वञ्चनं स्वस्वविषयेच्यो विप्रतारणं / कर्तु विधातुं / अर्हति योग्यो जवति // 31 // . अथ वैराग्यस्यानुतत्वमाहप्रवृत्तेर्वा निवृत्तेर्वा न संकल्पो न च श्रमः। विकारो हीयतेऽदाणामिति वैराग्यमन्नतम् // 32 // / प्रवृत्तेरिति-यत्र वैराग्ये प्रवृत्तेः कामादिहेतुके विषये प्रवृत्तिहेतोः / संकटपोऽध्यवसायः समुत्थानरूपविकटपो न | जवेत् / वाऽथवा / निवृत्तेर्विषयेन्य इन्जियनिरोधहेतोः ।श्रमः क्लेशो न च स्यात् / तथाऽक्षाणामिप्रियाणां विकारो हीयतेऽटपोऽपतरः क्रमशो वर्धमानशुलपरिणाममात्रेणैव नवति / इत्येवं प्रकारं / वैराग्यमनुतं सुचेतसां चेतसि चमकारकर वर्तते / यत्र गृहिवैराग्येऽनित एव जोगप्रवृत्तिर्जवति, निःप्रयासेनैव विषयेन्यो निवृत्तिरुत्पद्यते, इन्ज्यिविकारश्च यथोत्तरं दीयते, तरैराग्यमञ्जतमित्यर्थः // 3 // असंकहिपताऽपि प्रवृत्तिः कथं वैराग्यबाधका न नवतीत्याशंका परिहरन्नाहदारुयंत्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः / योगिनो नैव बाधायै शानिनो लोकवर्तिनः // 33 // दारुयंत्रेति-शानिनो ज्ञानमविपर्यस्तत्वेन जवस्वरूपविषयविपाकादिज्ञापकं मतिश्रुतादिरूपं विद्यते यस्य सज्ञानी तस्य। लोकवर्तिनो गृहवासरूपलोके वर्तमानस्य / योगिनः प्राप्तेबायोगादिधर्मस्य / प्रवृत्तयः विषयप्रवर्तनप्रवाहाः / दारुयंत्रस्थ-|
Page #94
--------------------------------------------------------------------------
________________ सावितीयप्रबं. श्रध्यात्म सारः सटीकः // 41 // पाञ्चालीनृत्यतुझ्या दारु काष्ठं तन्मयं यद्यंत्रं दवरकादिसंचारमयी रन्ध्ररचना तस्मिन् स्थिता या पाञ्चाली पुत्तलिका तस्या यन्नृत्यं नर्तनं तेन तुट्याः समाना जासन्ते / अतः सत्यपि प्रवृत्तिः बाधायै धर्महतये नैव जवन्ति / श्रयं नावः यथा पाश्चाट्या नर्तनं परतंत्रमेव, न स्वेचया न चासक्त्या, तथा योगिनः प्रवृत्तयोऽप्यासक्तिवर्जिता कर्मजावजा जवन्तीत्यर्थः॥ 33 // अथास्मिन् वैराग्येऽन्यमतसंमतिं दर्शयन्नाहश्यं च योगमायेति प्रकटं गीयते परैः / लोकानुग्रहहेतुत्वान्नास्यामपि च खूषणम् // 34 // श्यमिति-श्यमनन्तरोक्ता जोगप्रवृत्तौ वैराग्यदशा / परैरन्यदर्शनिलिः / योगमाया योगो ज्ञानादिलानरूपो धर्मः स एव माया प्रजावविशेषरूपा खीला / इत्येवं नाना / प्रकटं स्पष्टतया / गीयते प्रोच्यते / लोकानुग्रहहेतुत्वात् लोका मनुष्यादिजीवास्तेषां योऽनुग्रहो धर्ममहिमश्रवणतश्चेतसश्चमत्कारोनवं धर्माभिमुख्यं तस्य हेतुः कारणं तनावस्तत्त्वं तस्मात् / अस्यामपि योगमायायामुक्तौ / दूषणं न भवति / यत नक्तं तैः-" सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया / मायाविरचिते खोके चरेन्यस्य कलेवरम् // 1 // " इत्यर्थः // 34 // अस्यैव जिनागमसंमति दर्शयन्नाहसिकान्ते श्रूयते चेयमपवादपदेष्वपि / मृगपर्षत्परित्रासनिरासफलसंगता // 35 // सिद्धान्त इति-श्यं पूर्वोक्तसमग्रदेशना / अपवादपदेष्वपि अपवादः कारणिको विशेष विधिस्तस्य यानि पदानि OSOS // 41 //
Page #95
--------------------------------------------------------------------------
________________ वाक्यानि तेष्वपि / दूरे श्रास्तामुत्सर्गेऽपवादपदेष्वपि / मृगपर्षत्परित्रासनिरासफखसंगता मृगा श्व मृगास्तुलसत्त्वा अबुधा अप्राप्तसूक्ष्म विचारसारा इति यावत् तेषां या पर्षत् सजा तस्या यः परित्रासोऽधिकृतधर्मत्यागरूपस्तेन हेतुना यो निरासो दूरीनवनं स एव फलं तेन संगता उक्तपर्षदि समाना अज्ञसनास्वनुचितेति यावत् तथाविधा सिद्धान्ते जिनागमे ललितविस्तरादौ / श्रूयते समाकर्ण्यते / यमुक्तं-"शुपदेशना हि कुषसत्त्वमृगयूथसंत्रासनसिंहनादः" / तथा च-"अप्रशान्त मतौ शास्त्रसन्नावप्रतिपादनम् / दोषायानिनवोदीर्णे शमनीयमिव ज्वरे " // 1 // अनेनेति प्रतिपादितं-यैवंविधा शुपदेशनाऽपमतावपवादेनापि न देया फलाजावादित्यर्थः // 35 // अयोपसंहरतिऔदासीन्यफसे झाने परिपाकमुपेयुषि / चतुर्थेऽपि गुणस्थाने तबैराग्यं व्यवस्थितम् // 36 // | ॥इति वैराग्यसंनवाधिकारः॥ __ औदासीन्यफल इति-औदासीन्यफले उदासो माध्यस्थ्यपरिणामी तनाव औदासीन्यं सांसारिके सुखे दुःखे चोपेकावत्त्वं तदेव फलं साध्यं यस्य तत्तथा तस्मिन् / ज्ञाने बोधे / परिपाक यथावस्थितवस्तुग्रहणे नैपुण्यनिश्चितत्वं / उपेयुषि प्राप्ते सति / चतुर्थेऽपि गुणस्थानेऽविरतसम्यग्दृष्टिजनेऽपि / तपैराग्यं पूर्वोक्तं विरक्तत्वं / व्यवस्थितं विधिना प्रतिष्ठितमित्यर्थः // 36 // // इति वैराग्योन्नवाधिकारः॥
Page #96
--------------------------------------------------------------------------
________________ वित्तीयप्र. अध्यात्म अयोक्तवैराग्यस्य नेदानाहसारः तवैराग्यं स्मृतं पुःखमोहझानान्वयात्रिधा / तत्रायं विषयप्राप्तेः संसारोछेगलक्षणम् // 37 // सटीका तवैराग्यमिति--तदनन्तरोक्तं वैराग्यं जीवानां / मुःखमोहज्ञानान्वयात् फुःखं उर्सनाजीविकादिरूपं, मोहोऽसर्वप्र-| // 4 // जीतविपरीतवस्तुस्वरूपानिधायककुशास्त्रसंस्कारतः संनूतो मतिव्यामोहोऽज्ञानमिति यावत् , ज्ञानं सर्वज्ञोक्तानुसारेण यथास्थितजीवादिपदार्थसार्थस्वरूपावधारणावान् बोधः, एतेषां योऽन्वयः संबन्धस्तस्मात् / त्रिधा त्रिप्रकारं पुःखान्वितं मोहान्वितं ज्ञानान्वितं च / स्मृतं पूर्वसूरिभिः कथितं / तत्र तस्मिन् त्रिविधे वैराग्ये / आद्यं उक्तसंख्याक्रमवशात्प्रथम दुःखगर्जितं / विषयाप्राप्तेः विषयाः स्वेष्टान्नपानस्त्रीधनादयस्तेषामप्राप्तिरलाजस्तस्याः सकाशात् / संसारोपेगलवणं संसाराहवासात् य उगः खेदः स एव खदणं स्वरूपं यस्य तत्तथाविधं जवतीत्यर्थः // 37 // अथ पडिः श्लोकैरेतदेवाह| अत्रांगमनसोः खेदो ज्ञानमाप्यायकं न यत् / निजानीप्सितलाने च विनिपातोऽपि जायते // 3 // अत्रेति-अत्र दुःखान्वये वैराग्ये / अंगमनसोः अंगं शरीरं मनश्च चित्तं तयोः / खेदः क्रमेण कुत्तटक्वान्त्यादिस्वकुदाटुंबनिर्वहनचिन्तादिजनितः संतापः स एवात्रास्य विरक्तत्वकारणमस्ति / तथा यच्च वैराग्यस्य आप्यायकं तृप्तिकारक पोषकमिति यावत् / ज्ञानं सद्बोधो न विद्यते / तथा चः पुनरर्थे / निजानीप्सितलाले निजं स्वकीयं यदलीप्सितं प्राप्नु // 4 //
Page #97
--------------------------------------------------------------------------
________________ मिष्टमपेक्षितधनादिकं तस्य लालः केनाप्युपायप्रयोगेण प्राप्तिस्तस्मिन् सति / विनिपातोऽपि व्रतगिरिशिखरतोऽधः प्रपतनमुत्प्रव्रजनं वाऽपि / जायते जवतीति // 30 // उःखाहिरक्ता प्रागेवेठन्ति प्रत्यागतेः पदम् / अधीरा श्व संग्रामे प्रविशन्तो वनादिकम् // 3 // | मुखादिति-दुःखारिक्ता श्राजीविकादिषुःखत नविग्नाः सन्तो दीक्षां गृह्णन्तः सन्तः। प्रागेव दीक्षाग्रहणकालात् पूर्वमेव / प्रत्यागतेः पुनर्गृहं प्रतिनिवर्तनस्य / पदं स्थानं / श्वन्त्यनिलषन्ति / अयं नावः-प्रव्रज्यायां यदि सुखं नविष्यति तदा तां मुक्त्वा पुनर्गृहमागमिष्यामः, तदा चामुकेनोपायेन निर्वाहं करिष्याम इत्येवमिछन्ति / कथमिव? यथा संग्रामे युद्धे / प्रविशन्तः प्रवेशं कुर्वाणाः / अधीराः कातराः पुरुषाः। वनादिकं गहनवनगंजीरगर्तगिरिगुहादिकं श्चन्ति, 4 पराजिता वयमत्र स्थास्यामस्तछदित्यर्थः॥ ३ए। नत्प्रव्रजने य आजीविकोपायश्चिन्तितस्तस्य फलमाहशुष्कतर्कादिकं किश्चिद्यकादिकमप्यहो। पठन्ति ते शमनदीं न तु सिकान्तपतिम् // 40 // शुष्केति-अहो महदाश्चर्यं यदेते दृष्टगृहवासःखाः सुखदां जिनोदितां दीदां प्राप्तास्तथापि / ते सुखविरक्ताः। शमनदीं शान्तरसतरंगिणीं / सिद्धान्तपञ्चति जिनागमशैलीं। न पठन्ति नाधीयते / तु पुनः / आजीविकाथै शुष्कतर्कादिक शुष्क श्रात्महितसज्झानसमतारसेन वर्जितः तर्कः न्यायप्रतिपादकशास्त्रं तदादि / श्रादिपदाध्याकरणकाव्यादिकं ग्राह्यं / तथा किञ्चित् स्तोकं / वैद्यकादिक वैद्यकं निषास्त्रं, आदिपदाज्योतिर्मत्रतंत्रादिकं पठन्तीत्यर्थः॥४०॥ / सिमानासन वर्जित निपटास
Page #98
--------------------------------------------------------------------------
________________ प्तिीय अध्यात्म सार: सटीका // 43 // यदि दीक्षायामेव तिष्ठन्ति तथापि ते वक्ष्यमाणरूपा एव जवन्तीत्याहग्रन्थपल्लवबोधेन गर्वोष्माणं च बिचति / तत्त्वं ते नैव गन्ति प्रशमामृतनिर्करम् // 1 // ___ ग्रन्थेति-ग्रन्थपल्लवबोधेन ग्रन्या धर्मादिप्रतिपादकशास्त्राणि तेषां पल्लवा खवाः कियविजागा इति यावत् तेषां यो बोधोऽन्यासस्तेन हेतुभूतेन / ते मुःखगर्जितविरक्ताः / गर्वोष्माणं गर्वः पांमित्यदर्पः स एवोष्मा धर्म श्रातप इति यावत् तं, बिन्नति धारयन्ति / परं ते प्रशमामृतनिर्करं प्रशमो मनसः शान्तिस्वजावः क्षान्तिर्वा स एवामृतं सुधा तस्य निर्फरः शुभमनोगिरिशिखरनिर्गतशान्तरसजलप्रवाहो यस्मिन् तद्रूपं वा / तत्त्वं वस्तुस्वरूपसारं / नैव गवन्ति कोऽहं किंस्वरूपः कथं जातोऽस्माकं जव इत्येवंरूपं नैव निर्धारयन्तीत्यर्थः॥४१॥ वेषमात्रभृतोऽप्येते गृहस्थान्नातिशेरते। न प्रर्वोत्थायिनो यस्मान्नापि पश्चान्निपातिनः // 42 // वेषमात्रेति-वेषमात्रनृतोऽपि वेषो रजोहरणादिसाधुनेपथ्यं स एव तन्मात्र केवलं बिन्नति धारयन्तीति वेषमात्रनृतः साधुवेषमात्रधारिणोऽपि / एते मनुष्यलोके दृश्यमाना दु:खगर्जितविरक्ता धर्महीनाः। गृहस्थाशहिजनात् / नातिशेरते |नाधिका नवन्ति / कुतः ? यस्मात् कारणात् / ते पूर्वोत्थायिनः पूर्व मोक्षानिलाषितया व्रतग्रहणायोस्थिता उद्यताः। न | जाताः। तथा पश्चान्निपातिनः ये पूर्वमुद्यतविहारेण व्रतं प्रपाट्य ततः पतितास्ते पश्चान्निपातिनः एतादृशा अपिन जाताः। अतो गृहिन्योऽधिकास्ते न नवन्तीत्यर्थः॥४॥ दुःखगर्न वैराग्यमुपसंहरन्नाहगृहेऽन्नमात्रदौर्लन्यं सन्यन्ते मोदका व्रते / वैराग्यस्यायमर्थो हि फुःखगर्जस्य लक्षणम् // 3 // // 43 //
Page #99
--------------------------------------------------------------------------
________________ -X-SCANCE गृह इति–वैराग्यस्य सुःखविरक्तानां वैराग्यस्य / अर्थः प्रयोजनं परमार्थो वा / अयं वक्ष्यमाण एवास्ति / कोऽसौ ? हि निश्चयेन / गृहे गृहवासे / अन्नमात्रदौर्खन्यं अन्नमात्रस्य घृतव्यञ्जनादिवर्जितस्य केवलौदनस्यापि दुःखेन खन्यते यत्तत् पुर्ख तस्य जावो दौर्लन्यं वर्तते / तथा व्रते दीक्षायां / मोदका खड्काः। खन्यन्ते प्राप्यन्ते / अतः प्रव्रजाम द इत्येवं / मुःखगर्जस्य लक्षणं ज्ञेयं / एतरैराग्यं अध्यात्मकामिनिस्त्याज्यमित्यर्थः // 4 // अथाष्टनिः श्लोकैर्मोहगर्न वैराग्यमाह___ कुशास्त्राच्याससंनूतं जवनैमुएयदर्शनात् / मोहगर्न तु वैराग्यं मतं बालतपस्विनाम् // // I कुशास्त्रेति-कुशास्त्राच्याससंजूतं कुत्सितानि सद्भूतलावापहृतिपराण्यसद्भूतनावोनावकान्यसझोपदिष्टानि यानि शास्त्राणि तेषामन्यासोऽध्ययनश्रवणयोः परिशीलनं तेन संनूतमुत्पन्नं / जवनैर्गुण्यदर्शनात् नवस्य गृहवासस्य जन्मादि-| रूपसंसारस्य च नैर्गुण्यं सुखादिगुणराहित्यं तस्य दर्शनं विलोकनं तस्माजातं / तुः पुनरर्थे / बालतपस्विनां बाला श्व बाला अप्राप्तपरमार्था ये तपस्विनः पश्चान्यादितपसि निरतास्तेषां / मतं सैः प्रमाणीकृतं तत् मोहगर्नमझानसंबई वैराग्यं भवतीत्यर्थः॥ 4 // पूर्वश्लोके परदर्शनिनां मोहगर्न वैराग्यमुक्तं, अथ स्वदर्शनिनां तदर्शयतिसिकान्तमुपजीव्यापि ये विरुद्धार्थनाषिणः। तेषामप्येतदेवेष्टं कुर्वतामपि पुष्करम् // 45 // | सिधान्तमिति-ये केऽपि कदाग्रग्रहग्रस्ताः। सिद्धान्तं जिनागमशास्त्रं तत् उपजीव्यापि आश्रित्यापि / विरुधार्थ LCCAC%ACA-CA
Page #100
--------------------------------------------------------------------------
________________ अध्यात्मसार: सटीकः // 44 // नाषिणः कश्चित्स्वार्थ मनसि कृत्वा ये जिनवचनमन्यथाऽन्निधायिनः सन्तो व्यवहरन्तीति शेषः / तेषामपि निह्नवादी सावितीय नामपि / एतदेवेष्टं एतघ्याख्यायमानं मोहान्वयि वैराग्य मिष्टं प्रमाणीकृतं / किंविशिष्टानां तेषां ? पुष्करं सुखेन कर्तु शक्यमत्युग्रतपस्यादिकं कुर्वतामपि समाचरतामपि, एतदेव लवति, न तु ज्ञानगर्नमित्यर्थः॥४५॥ ननु जिनोक्तक्रियावतां जीवदयादिशुलपरिणामे मोहगर्जितं कथं नवेदित्याशंक्याहसंसारमोचकादीनामिवैतेषां न तात्त्विकः / शुजोपिपरिणामो यजाता नाझारुचिस्थितिः॥४६॥ संसारेति-नो वत्स / एतेषां निवादीनां / शुनोऽपि जीवदयादिरूपः सुन्दरोऽपि / परिणामश्चित्तवृत्तिः / संसारमो|चकादीनामिव संसारात् वर्तमानजन्मकुःखात् प्राणवियोजनेन मोचयन्ति कुदिशूलादिरहितमश्वादिकं कुर्वन्ति ये यव-15 नादिकास्ते तथा तेषामिव यथा तेषां करुणाकरुणा, तथा निवादीनामपि ।न तात्त्विको न पारमार्थिकः। कुत एवं ? यद्यस्मात् / तेषां आझारुचिस्थितिः आज्ञा सर्वस्य हितकारिणां जिनेश्वराणामविरुघागमस्तस्मिन् रुचिः प्रीतिर्विश्वास इति यावत् तस्या या स्थितिरास्था स्थैर्य वा / न जाता नोत्पन्ना, स्वविकल्पविकहिपते एव स्थायित्वात् जीवदयादिपरिणामस्तु लोकेन्यः पूजादिप्रार्थनाहेतुकत्वात् इत्यर्थः॥४६॥ अमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवलम् / अन्तर्निलीनविषमज्वरानुनवसंनिजः॥४॥ ॥वधा अमीषामिति-अमी प्रत्यक्षोण दृश्यमाना निह्नवाद्युत्सूत्रनाषिणस्तेषां / प्रशमोऽपि बाह्येन्जियविषयकषायनिवृत्तिरूपा| है शान्तिरपि / केवलं संसारहान्यादिनिरपेक्षत्वेन / उच्चैरतिशयेन / दोषपोषाय दोषा मुर्खनबोधित्वमिथ्यात्वजन्ममरणा
Page #101
--------------------------------------------------------------------------
________________ दयस्तेषां पोषाय वृश्य शेयः। सकीहगित्याह-अन्तर्निलीनविषमज्वरानुन्नवसन्निनः अन्तः शरीरमध्येऽस्थिमांसादिषु नि. तरामतिशयेन लीनो व्याप्तो विषमो वैद्यौषधादिन्निरसाध्यो ज्वरोरोगविशेषस्तस्य योऽनुन्नवोऽनावि वो बहिरप्रकटन मिति यावत् तेन सन्निनः सदृशः। स यथा शरीरधातुशोषकस्तथा पूर्वोक्तप्रशमोऽपि मोक्षानुयायिरसिकताशोषक इत्यर्थः 7 श्लोकचतुष्कणास्य लक्षणान्याह| कुशास्त्रार्थेषु ददत्वं शास्त्रार्थेषु विपर्ययः / स्वछन्दता कुतर्कश्च गुणवत्संस्तवोज्नम् // 4 // __कुशास्त्रार्थेविति-कुशास्त्रार्थेषु कुशास्त्राणि पूर्वोक्तानि तेषां येऽर्था वाच्यास्तेषु / ददत्वं कौशलं / तथा शास्त्राथेषु शास्त्राणि सर्वज्ञोक्तानि तेषामर्थाः प्रतिपाद्यनावास्तेषु / विपर्ययः पूर्वस्मारपरीत्यमननिझतेति यावत् / तथा स्वचन्दता गुरोराज्ञामुपेक्ष्य स्वेच्छया यथा तथा प्रवर्तनं / तथा कुतर्कश्च कुतर्ककरणं यथा-नानीश्वरं जगत् कार्यत्वात् घटवदिति / तथा गुणवत्संस्तवोज्नं गुणाः सज्ज्ञानसम्यक्त्वविरक्त्यादयः सन्ति येषां तेषां यः संस्तवः परिचयः संगतिरिति यावत् तस्योऊनं त्यजनं // 4 // आत्मोत्कर्षः परमोहः कलहो दंनजीवनम् / आश्रवाबादनं शक्त्युबंधनेन क्रियादरः // 4 // श्रात्मोत्कर्ष इति तथा आत्मनः स्वस्योत्कर्षों महागुणवत्त्वख्यापनं / तथा परमोहः परेषामात्मव्यतिरिक्तजनानां जोहो घातहान्यादिकरणं / तथा कलहो निष्कारणं यदा तदा येन तेन सार्ध वाग्युचकरणं / तथा दंनजीवनं दंलेन स्वदोषाचादनेन जीवनमाजीविकाकरणं / तथा आश्रवान्बादनं श्राश्रवा व्रतजंगाद्यपराधविशेषास्तेषामाबादनं गुर्वादेर
Page #102
--------------------------------------------------------------------------
________________ अध्यात्म-IC नालोचनं / तथा शक्त्युलंघनेन शक्तिः स्वसामर्थ्य तस्या उलंघनं स्वाडंबरदर्शनार्थ योग्यताऽविलोकनं तेन / क्रिया दाकन तन / क्रिया-काहितीयप्रबं. सार: दरः क्रियायाः स्वीकरणं जनरञ्जनार्थमेव कष्टस्वीकरणमित्यर्थः // ए॥ सटीका गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः। अनुबंधाद्यचिन्ता च प्रणिधानस्य विच्युतिः॥५०॥ // 4 // गुणानुरागेति-तथा गुणानुरागवैधुर्य गुणानुरागो गुणप्रीतिगुणग्राहित्वमिति यावत् तस्य वैधुर्य त्यजनं गुणषेण विजान्वेषणमित्यर्थः। तथा उपकारस्य परकृतहितस्य / विस्मृतिविस्मरणं कृतघ्नत्वमिति यावत् / तथाऽनुबन्धाद्यचिन्ता ६च अनुबन्ध श्वापूर्वकदोषासेवनजन्यकुष्कर्मतो जाविजन्मान्तरीयविपाकदुर्लजबोध्यादेरचिन्तनमनालोच्याकार्यकरणं / तथा प्रणिधानस्य विच्युतिः प्रणिधानं वैराग्यादिधर्मकृत्येषु सोपयोगमनस्त्वेनैकाम्यं तस्य विच्युतिर्विनाशोऽकरणमित्यर्थः श्रद्धामृत्वमौहत्यमधैर्यमविवेकिता। वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली // 51 // श्रक्षेति-तथा श्रधामृफुत्वं श्रधा धर्मे धर्मफले चास्तिक्यं तस्यां मृत्वमदृढत्वमनिश्चलत्वमिति यावत् / तथा औछत्यं चपलस्वजावत्वमविनीतत्वं च / तथाऽधैर्य विपत्स्वस्थैर्य / तथाऽविवेकिता कार्याकार्ययोर्निर्विचारता / इयमनन्तरोक्तश्लोकचतुष्टयदर्शितान्तिीयस्य मोहगर्जस्य वैराग्यस्य लक्षणावली लक्षणश्रेणिः स्मृता कथिता जिनादिनिरित्यथैः५१ अथ तृतीयं ज्ञानगर्ने वैराग्यमाह-- ज्ञानगर्न तु वैराग्यं सम्यक्तत्त्वपरिछिदः / स्याहादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः // 55 // // 4 // ज्ञानगर्जमिति--तुः पुनरर्थे / ज्ञानगर्न ज्ञान गर्नेऽन्ताप्तत्वेन परिणतं यस्य तत्तथानूतं / वैराग्यं जवति / कस्ये SARAKAAAAACANKAR
Page #103
--------------------------------------------------------------------------
________________ %AC त्यपेक्षायामाह-सम्यक्तत्त्वपरिलिदः सम्यक् यथावस्थितं तत्त्वं जीवादिपदार्थसार्थरूपं परिविनत्ति इयत्तावधारणसमर्थेन ज्ञानेन प्रमाणयति जानातीति यावत् तस्य / स्याहादिनः स्यादित्यव्ययं वस्तुनो नित्यानित्याद्यनन्तधर्मात्मकत्वद्योतकं, तेन वस्तु वदति प्ररूपयतीत्येवंशीलो यः स स्याहादी तस्य / शिवोपायस्पर्शिनः शिवो मोक्षस्तस्य ये उपायाः सम्य ग्दर्शनशानचारित्रगोचरा व्यवहारास्तान् स्पृशति अङ्गीकारपूर्वक परिपालयति यः स तथा तस्य / एतादृशस्य तत्त्वदसर्शिनः तत्त्वं सकलकर्मोपाधिवर्जितं ब्रह्मस्वरूपिणमात्मानं पश्यतीत्येवंशीलः यः स तथा तस्य एवंविधदृष्टिमतो जीवस्य गर्न वैराग्यं नवताधवर्जितं ब्रह्मस्वरूपिणमा कारपूर्वकं परिपालयति यः / %CAR मीमांसामांसला यस्य स्वपरागमगोचरा / बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्जमुदञ्चति // 53 // मीमांसेति-यस्य योगिनः / मीमांसा तत्त्वविचारणा तया मांसला पुष्टा विशालतावती माध्यस्थ्यजावगरिष्ठेति यावत् / स्वपरागमगोचरा स्वागमो जैनसिधान्तः परागमश्च कपिलादिशास्त्रं तौ घावपि गोचरौ शेयतया रमणस्थली यस्याः सा तथाविधा। बुधिर्मतिः। स्यानवेत् / तस्यैवंविधस्य / ज्ञानगर्ने तृतीयं वैराग्यं / उदञ्चति उत्तरोत्तरं प्रवर्धमानं नवतीत्यर्थः॥ 53 // व्यतिरेकेण स्पष्टयन्नाहन स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि / नासौ निश्चयसंशुद्धं सारं प्राप्नोति कर्मणः // 54 // नेति-यस्य मुनेः / स्वान्यशास्त्रव्यापारे स्व इति स्वमतशास्त्राणि अन्यमिति अन्यमतशास्त्राणि तयोर्विषये यो
Page #104
--------------------------------------------------------------------------
________________ अध्यात्म सार सटीकः // 46 // व्यापारः पठनं तदर्थालोचनोद्यमश्च तस्मिन् / प्राधान्यं मुख्यत्वं न नवेत् स्वपरशास्त्रजन्यज्ञानप्राधान्यवर्जित इत्यर्थः।। वितीयपन, तथा कर्मणि प्रत्युपेक्षणादिक्रियायां प्राधान्यमुद्यमप्राचुर्य स्यात् / असौ एवं विधो मुनिः / कर्मणः चरणकरणसप्ततिरूपायाः क्रियायाः। निश्चयसंशुद्धं निश्चयेन परमार्थेन सं सम्यकप्रकारेण शुद्ध विमलं दोषकलंकविमुक्तमोक्षानुयायितायुक्तं | यथा स्यात्तथेति यावत् / तथाविधं सारं क्रियायाः साफट्यं अतिदृढत्वं च / न प्रामोति न खजत इत्यर्थः / अत्रोच्यते सूत्रप्रमाणं-"चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा / चरणकरणस्स य सारं निलयसुचन याणंति"॥१॥इति॥५॥ इह ज्ञानगर्ने वैराग्ये सूदमनावावलोकनकर्तृज्ञानमन्वयत्वेन विवक्षितं, न तु स्थूलदृष्टित्वरूपं, तत्त्वन्यत्रापि नवेदतो |विंशत्या श्लोकैः सूदमनावदर्शित्वमाहसम्यक्त्वमौनयोः सूत्रे गतप्रत्यागते यतः। नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि // 55 // - सम्यक्त्वेति-यतो यस्मात्। सूत्रे श्रीमदाचारांगे। सम्यक्त्वमौनयोः सम्यक्त्वं यथावस्थितवीतरागोक्तजीवादिसकलझेयजावानां प्रमाणनयनिक्षेपव्यदेवजावैः यथैव हेयज्ञेयोपादेयतया ज्ञातं तथैव कर्तु श्राकारक, इदं कारकसम्यक्त्वं अत्र विवदितं, मुने वो मौनं च श्राश्रवादिसर्वहेयेच्यो निवृत्तिनावः, तयोर्षयोः / गतप्रत्यागते गते च ते प्रत्यागते चेति गतप्रत्यागते परस्परं संबछे सम्यक्त्वमौनयोरितरेतरव्याप्ती जवतः / अयं जावः-सर्वहेयेच्यो निवृत्तिनावो मौनं * दा॥४६॥ तच्च पारमार्थिकं श्रद्धानपूर्वकमेव भवतीत्यतः सम्यक्त्वात्मके श्रद्धाने सत्येव जवति, सम्यत्वं च यथैवाहनिः प्रतिपादितं तथैव मौननावे कृते सति नवति,अतःसति सम्यक्त्वे मौनं सति च मौने सम्यक्त्वमिति। नियमः सम्यक्त्वमौनयोर्नियतसं
Page #105
--------------------------------------------------------------------------
________________ HABARUC बन्धो दर्शितः / तस्मायुक्तनियमप्रदर्शनतः / क्रियायाः सारं साफट्यकारणमेकं सम्यक्त्वमेव तस्मिन् शुभे सति शुध-17 चारित्रं नवत्येवेत्यर्थः। यश्क्तमाचारांगे-"जं सम्मं ति पासह,तं मोणं ति पासह,जमोणंति पासह, तंसम्मं ति पासहति५५४ उतार्थ विशदयन्नाहअनाश्रवफलं ज्ञानमव्युत्थानमनाश्रवः। सम्यक्त्वं तदजिव्यक्तिरित्येकत्वविनिश्चयः॥५६॥ अनावफलमिति-ज्ञानंबोधः। अनाश्रयफलं न आश्रवोऽनाश्रवोऽनिनवकर्मबन्धानावः स एव फलं कार्यमस्येति। ततो यदाश्रवनिरोधकं न जवति तज्ज्ञानमपि कथं नवेत् ,अतोऽनाश्रवफलं ज्ञानमेव सम्यक्त्वं जानीहि। अनाश्रवो जीवस्य निराश्रवित्वं अव्युत्थानं आत्मस्वन्नावविरुष्पेषु नावेषु गमनं रागादिसंस्कारोनवनमित्यर्थः व्युत्थानं, न व्युत्थानमव्युत्थानं, आत्मनो हितोपयोगतायामेव प्रवृत्तिरनाश्रवत्वं तस्मिन् सति मौनत्वमेव, तदेव च सम्यक्त्वं सज्ज्ञानं / तदजिव्यक्तिः तयोरनाश्रवफलज्ञानाव्युत्थानयोरभिव्यक्तिरुत्पत्तिरावि व इति यावत् सैव सम्यक्त्वं / इति ज्ञानफलमनावोऽनाश्रवश्च सम्यक्त्वमित्येवं योरपि अनाश्रवस्वनावत्वात् / एकत्वविनिश्चयः। अत्रायं नावः-यदात्मानं प्रति निराश्रवत्वोत्पादकं तदू ज्ञानं, यजुत्पन्ननिराश्रवत्वं तच्चारित्रं, तच्चात्मनो हितोपयोगिता, सैव जीवस्य सम्यक्त्वाभिव्यक्तिः -18 त्येवमुक्तप्रकारेण सम्यग्दर्शनशानचारित्राणामेकत्वनिर्धारणं कार्य, परस्परसमावेशादित्यर्थः॥५६॥ बहिर्निवृत्तिमात्रं स्याचारित्राघ्यावहारिकात् / अन्तःप्रवृत्तिसारं तु सम्यक्प्रज्ञानमेव हि // // बहिरिति-व्यावहारिकात् व्यवहारे जनानां चर्मचकुर्जन्यज्ञानव्यापारे दृश्यमानत्वेन जवं यत्तत्तथा तस्मात् / चा COCOCOCCASSACRECRC A REERRORE
Page #106
--------------------------------------------------------------------------
________________ श्रध्यात्मसारः सटीकः // 7 // RANCHORSEARCAGRA रित्रात् क्रियात्मकसंयमात् / बहिर्निवृत्तिमात्रं बाह्यस्य बालादिविलोकनीयस्य जीववधादिधनांगनादिसंबन्धस्य निवृत्ति-18 वितीयप्रबं. त मात्रमुज्जनमात्रमेव / स्यान्नवेत् , न पुनरन्तरातरौऽध्यानादिकं निवारयेत् / तु पुनः। अन्तःप्रवृत्तिसारं अन्तरन्यन्तरे / या प्रवृत्तिः शुलधर्मध्यानसऽपयोगादिवर्तनं तया सारं श्रेष्ठफलप्रदायकं / हि निश्चयेन / सम्यक्प्रज्ञानमेव सम्यग् जिनोदितं प्रकर्षानमेवैकं नवतीत्यर्थः // 17 // | एकान्तेन हि षट्कायश्रझानेपि न शुद्धता / संपूर्णपर्ययालाजाद् यन्न याथात्म्य निश्चयः // 5 // | एकान्तेनेति-हि निश्चयेन / एकान्तेन सर्वथा नयान्तरादेशनिरपेक्षतया / षट्कायश्रयानेऽपि षट्संख्याकानां कायानां पृथिव्यादिजीवानां श्रद्धानेपि "एते जीवा एव सन्ति, न हन्तव्या एव ते" इत्येवं श्रद्धानेऽपि स्वीकृतेऽपि, किं पुनरश्रयाने इत्यपिशब्दार्थः / शुद्धता आत्मनश्चारित्रस्य च विमलता न नवति, सम्यक्त्वस्याशुश्चत्वात् / कुतः ? यद्यतः। संपूर्णपर्ययालानात् संपूर्णाः स्वपरसंवन्धेन समग्रा ये पर्ययाः पदार्थराशेरुत्पादव्ययध्रौव्यजन्या विशेषधर्मास्तेषां योऽलाभो ज्ञानविषयेऽप्राप्तिः तेषामझानमिति यावत् तस्मात् / याथात्म्यविनिश्चयः यथैवात्मा स्वपरसर्वपर्ययांशसंमीलनतो वस्तुस्वरूपस्य संपूर्णतानिष्पत्तिस्तन्नावो याथात्म्यं तस्य विनिश्चयो निर्धारतया स्वरूपेयत्तावधारणं / न नवति ज्ञानं विना न निष्पद्यत इत्यर्थः॥ 5 // पूर्वोक्तार्थ स्पष्टयन्नाह // 7 // यावन्तः पर्यया वाचां यावन्तश्चार्थपर्ययाः / सांप्रतानागतातीतास्तावद्रव्यं किलैककम् // 5 // RSSERVISASSES
Page #107
--------------------------------------------------------------------------
________________ यावन्त इति-यावन्तो यावत्संख्यापरिमाणाः / वाचो वाण्यः वाड्मयानीति यावत् तासां / पर्ययाः पर्यायाः समग्रवाच्यराशिवाचकाः शब्दप्रकारा वस्तुनो नामन्नेदा इति यावत् / यथा-जीवस्य जीवो जन्तुर्जन्यो जन्मी शरीरी शरीरतृत् शरीरजाक् शरीरधारी शरीरवान् देही देहत्तृत् देहलाम् देहधारी देहवान् तनुमान् तनुजाक् तनुधरोऽसुमानसुनृदसुजाक् प्राणी प्राणनृत् प्राणजाक् चेतनश्चिद्धत् चिद्घनश्चिदानन्दश्चिपिलासी विवेत्ता ज्ञाता ज्ञानी अष्टा इत्यादयो वाच्यधर्मवाचका वचनपर्यायाः। तथा यावन्तो यावत्संख्यापरिमाणाः ।अर्थपर्यया अर्थस्य जीवादिसर्वपदार्थस्य पर्याया उत्पादव्ययध्रौव्यस्वनावकृता नरनारकत्वबालत्वतरुणत्वस्त्रीपुंस्त्वप्राइमूर्खत्वादयो विशेषधर्मप्रकाराः पूर्वपूर्वव्ययेनोत्तरोत्तरस्वजावत्वेनोत्पन्ना इत्यर्थः / तेऽपि सांप्रतानागतातीताः सांप्रता संप्रतिकाले वर्तमाना अनुनूयमानाः, अनागता नाविनः, अतीता नूतकालवर्तिनोऽनादिकालेन बनूवुः। किलेति सत्ये / तावत् तत्परिमाणाः / सर्ववचनसर्वार्थपर्यायसंख्यापरिमाणांशसंमीलनेन / एककमेकमेव एककं / अव्यं सर्वांशसंपूर्णजीवाद्येकवस्तु जवति स्वस्वरूपेण सिद्धं नवतीति दिगित्यर्थः // 5 // उतार्थस्यैव सिद्ध्यर्थमाहदास्यात्सर्वमयमित्येवं युक्तं स्वपरपर्ययैः / अनुवृत्तिकृतं स्वत्वं परत्वं व्यतिरेकजम् // 6 // स्यादिति-इत्यनया पूर्वदर्शितया दिशा / एवमुक्तवदयमाणप्रकारेण / स्वपरपर्ययैः स्व इति स्वकीयैः जीवस्याणोऽव्यतिरिक्तस्य (स्वस्य), पर इति परकीयैः श्रात्मव्यतिरिक्तजीवाजीवादिपदार्थानां पूर्वापरवर्तनारूपैः पर्ययैः धर्मप्रकारैः।
Page #108
--------------------------------------------------------------------------
________________ धितीयपर्व अध्यात्मसारः सटीका सल्ल // 4 // युक्तं संबछमेकं व्यमेकमेव जीवादि।सर्वमयं सर्वपदार्थेषु व्याप्तं। स्यानवेत्, ते सर्वे चैकस्मिन् व्याप्ता जवन्ति / नन्वेवमैक्ये |सति यत्परत्वं तत् स्वत्वमेव स्यात्, तथा च सति परत्वान्नाव इत्याशंकानिवृत्तये आह-लो वत्स अनुवृत्तिकृतं स्वत्वं अनुवृत्तिाप्तिरन्वयोऽनादिप्रवाहेण या या वर्तना स्वस्मिन् संबन्धवतीति यावत् तया कृतं निष्पादितं स्वत्वं स्वपर्यायत्वं ज्ञेयं नवति / यथा जीवे नारकत्वादिकं संयुक्तमजूत तत् स्वत्वं बोध्यं / व्यतिरेकजं परत्वं व्यतिरेकेण व्यावृत्तिमुखेन असंबन्धवत्त्वेन यजातं निष्पन्नं तत् परत्वं परजावत्वं बोध्यं जवति / यथा जीवस्य देहाही अनादितोऽनन्तनेदनिन्ना वर्णगन्धरसस्पर्शाः पुजलजन्यत्वेन परकीयाः स्वत्वत्यागेन वर्तन्ते तत्परत्वं बोध्यं / अत्रायं जावार्थः-अनुवृत्तिव्यावृत्तिधौं स्वस्मिन् संबधौ स्वकीयो नवतः यथा श्रायतमृत्वादिस्वधर्मव्याप्तिमान् पटः काठिन्यबुध्नोन्नतत्वादिघटधर्मेन्यः स्वयमेव व्यावृत्तियुक्तोऽस्तीत्यतः सिद्धं स्वव्यावृत्तिरेव परत्वमित्यर्थः॥६॥ उतार्थमेव विशदीकुर्वन्नाहये नाम परपर्यायाः स्वास्तित्वायोगतो मताः / स्वकीया श्रप्यमी त्यागस्वपर्याय विशेषणात् // 61 // ये नामेति-नामेति प्रसिधौ / ये पूर्वप्रदर्शितस्वरूपाः / परपर्यायाः परपर्यायत्वव्यपदेशेनोक्ताः / स्वास्तित्वायोगतो मताः स्वस्मिन्नात्मनि स्वस्यात्मनो वा यदस्तित्वं विद्यमानत्वं तस्य योऽयोगोऽसंबन्धस्तस्मात् मताः कथिताः सन्ति / / अमी अपि तेऽपि परपर्यायाः। त्यागस्वपर्यायविशेषणात् त्यागो वर्जनं व्यतिरेको वा स एव तद्रूप इति यावत् स्वपर्यायस्तस्य विशेषणं त्यागरूपस्वपर्यायत्वेन व्यपदेशनं तस्मात् स्वकीयाः स्वपर्याया शेयाः। यथा घटस्य स्वत्वत्यागविशेषण // 4 //
Page #109
--------------------------------------------------------------------------
________________ मितादात्म्य प्रवर्तनविशमा मुनिपुण ROSECRECORRECIM रूपः पटः तस्माघ्यावृत्तत्वात् घटस्य पटोऽपि स्वत्यागपर्यायत्वेन स्वकीय एवेत्यर्थः / अयं जाव:-ये स्वसंबन्धत्वेन | |त्यक्ताः सन्ति तेषु यस्त्यागः स तु स्वकीयोऽतः स्वत्यागस्वनावेन परपर्यायाः स्वकीयाः त्यागरूपसंबन्धेन स्वस्मिन संबछा अतस्तेऽपि स्वपर्याया इत्यर्थः॥६१॥ ननु परपर्यायाषां स्वस्मिन्ननेदसंबन्धो न दृश्यते तर्हि कथं स्वत्वं वक्तुं शक्यमित्याशंकां परिहरन्नाहअतादात्म्येऽपि संबन्धव्यवहारोपयोगतः / तेषां स्वत्वं धनस्येव व्यज्यते सूक्ष्मया धिया // 6 // अतादात्म्येऽपीति-यद्यपि परपर्यायाणां स्वस्मिन् अतादात्म्येऽपि स एव जीवादिः परमाएवादिर्वा आत्मा स्वरूपं यस्य स तदात्मा तनावस्तादात्म्यं, न तादात्म्यमतादात्म्यं तस्मिन् अतद्रूपत्वे सत्यपि परपर्यायाणां / संबन्धव्यवहारोपयोगतः संबन्धः अन्नेदरूपसंसर्गः तद्रूपो यो व्यवहारः प्रवर्तन विशेषः स एव तस्य वा उपयोगः प्रयोजनं कार्यमिति यावत् तस्मात् / तेषां परपर्यायाणां / स्वत्वं स्वस्वरूपत्वं / सूक्षया धिया सुनिपुण्या सूमनावग्राहिण्या बुध्ध्या / व्यज्यते प्रकटतया दृश्यते / श्व यथा धनिनां विषये धनस्य संबन्धो दृश्यते तथेत्यर्थः // 6 // अथैकत्वं पृथक्त्वं च पर्यायाणां साधूदाहरणेनैकाधारे दशयन्नाहपर्यायाः स्युर्मुनेनिदृष्टिचारित्रगोचराः। यथा जिन्ना अपि तथोपयोगास्तुनो ह्यमी // 3 // पर्याया इति-यथा येन प्रसिधानत्वादिनेदेन / मुनेः साधोः / ज्ञानदृष्टिचारित्रगोचरा ज्ञान सामान्य विशेषात्मक.१ अत्र यो दृश्यमानो भेदोऽस्ति सोऽस्तित्वेन, स्वत्वसंबन्धस्तु नास्तित्वेन ज्ञेयः / परेषां नास्तिता स्वस्मिन्नभेदेन संबद्धास्तीति ज्ञेयम्, AAAAACARAL
Page #110
--------------------------------------------------------------------------
________________ अध्यात्म सार: सटीका // ए॥ वस्तुग्राहिबोधः / अत्र दर्शनमपि ज्ञानत्वेनैव विवक्षितमतो न पृथगुक्तं / दृष्टिश्च जिनोक्तिषु रुच्यात्मकं सम्यग्दर्शनं / / ताहितीयप्रब चारित्रं च परजावत्यागपरिणतिरूपा विरतिः, तान्येव गोचरो विषयः प्रवर्तनस्थलं वा येषां ते तथाविधा ज्ञानदर्शनचारित्रविषया इत्यर्थः / पर्याया ज्ञानादीनां विषये या आत्मनो रसिकता तस्या ये केवलिबुध्ध्या कहिपता निर्विजागा अंशा इति यावत् / निन्ना ज्ञानादिविजागेन प्रस्फुटिता अन्या इति यावत् / स्युनवेयुः / तथापि एवं सत्यपि / हि निश्चयेन / तथा तेन प्रकारेण ज्ञानाद्येकतमस्य मुख्योपयोगत्वप्रकारेण एकस्यैव ज्ञानादेरन्यतमस्य वस्तुनोऽमी जवन्ति / उपयोगाऽपयोगस्यानिन्नत्वात् इत्यर्थः॥ 63 // यदि त्रयाणामेकस्मिन्ननेदो न स्वीक्रियते तदा बाधकमाहनो चेदनावसंबन्धान्वेषणे का गतिर्नवेत् / श्राधारप्रतियोगित्वे विष्ठे न हि पृथग्योः // 6 // नो चेदिति चेद्यदि परत्वेन व्यपदिष्टाः कथंचिदपि स्यकीया न नवेयुस्तहि / अनावसंबन्धान्वेषणे न लावो विद्यमानता अनावस्तस्य यः संबन्धः संयोगस्तस्य यदन्वेषणं गवेषणं तस्मिन् / का गतिः क आश्रयः। नवेत् स्यात् / यथा| घटानावसंबन्धो घटे तावन्न तिष्ठेत् , तस्य जावाधारत्वात् , घटानवगाढजूतलेऽपि यदि न तिष्ठति तर्हि स क नुतिष्ठतु। अतोऽजावस्य स्थितिं दर्शयति-आधारप्रतियोगित्वे आधारो नूतलादिः प्रतियोगी च घटादिस्तनावस्तत्त्वं तस्मिन् / दिष्ठे पयोर्विषये तिष्ठतीति विष्ठं तस्मिन् सति। संबन्धो प्योराधारप्रतियोगिनोः पृथग् जिन्नोन हि तिष्ठति, श्राधारे घटाऽजावतया प्रतियोगिनि च घटाऽजावस्याऽजावतया इति प्योर्विषयेऽस्ति, संबन्धस्य विष्ठत्वात् इत्यर्थः // 6 // // 4 //
Page #111
--------------------------------------------------------------------------
________________ अथोक्तार्थे सिद्धान्तसंमतिं दर्शयन् स्वपरपर्ययैर्वस्तुन ऐक्यं स्पष्टयतिखान्यपर्यायसंश्लेषात् सूत्रेऽप्येवं निदर्शितम् / सर्वमेकं विदन् वेद सर्व झानं तथैककम् // 65 // | स्वान्येति-स्वान्यपर्यायसंश्लेषात् स्वस्यात्मनोऽन्येषां चात्मव्यतिरिक्तानां ये पर्यायास्तेषां यः संश्लेषः परस्परमिश्रणं तस्मात् / एवममुना प्रकारेण / सूत्रे जगवत्यंगे। निदर्शितमुपदिष्टं / किमुपदिष्टमित्याह-एक जीवादिषव्यं / विदन् परिपूर्ण जानन् / सर्व निर्विशेष वस्तु / वेद जानाति / तथा प्रकारान्तरे / सर्व विदन्नेव / एक जीवादिकं परिपूर्ण ज्ञानं वेद जानाति / तच्चेदं सर्वस्य निर्विशेषवस्तुनो ज्ञाता एककं जीवादिकं परिपूर्ण जानाति, न त्वन्यथा,अनुवृत्तिव्यावृत्ति|परिझानाजावात् / तच्च सूत्रमिदं-"जे एगं जाणइ से सवं जाण / जे सर्व जाण से एगं जाण" इत्यर्थः // 6 // अथोक्तज्ञानस्य प्राप्तिप्रकारमाह- . आसत्तिपाटवान्यासस्वकार्यादिनिराश्रयन् / पर्यायमेकमप्यर्थं वेत्ति नावाद्धोऽखिलम् // 66 // आसत्तीति-आसत्तिपाटवान्यासस्वकार्यादिन्तिः श्रासत्तिः प्रकृतार्थसंबन्धज्ञानाय निरन्तरमनुकूलबोधकारकाच्या| सेन संसर्गीकरणं, पाटवं च सुतीक्ष्णमतित्वेन जिनवचनबोधजनितचातुर्य श्रन्यासश्च गुरोर्मुखादाकर्णितेऽर्थे पुनः पुनर्युक्ताहै युक्तविचारणं, स्वकार्य च तस्य वस्तुनो यत्स्वार्थ क्रियाकारित्वं अथवा यस्माद्यत् स्वकार्य सिध्यति तन्निर्धारणं, तदादि निः। आदिपदात् हेतुसंबन्धप्रमाणादिनिः / एकमपि पर्यायं वस्तुधर्म / श्राश्रयन् विधिना धारयन् चिन्तयन् वा / / बुधः पंमितः। नावात् शुभचेतःपरिणामात् / अखिलं समस्तमर्थ पदार्थसाथै / वेत्ति विजानातीति // 66 // जिनवचनवारवं अथवा / भात विजाना
Page #112
--------------------------------------------------------------------------
________________ हितीयपर्क अध्यात्मसार: सटीका // 50 // SSC+%ARA ननु बद्मस्थस्य समग्रपर्याया ग्राह्या न जवन्ति, तर्हि तस्य संपूर्णार्थबोधः कया युक्त्या नवेदित्याहअन्तरा केवलज्ञानं प्रतिव्यक्तिर्न यद्यपि / क्वापि ग्रहणमेकांशहारं चातिप्रसक्तिमत् // 6 // अन्तरेति यद्यपि यदापि / केवलज्ञानं करामलकवत्सर्वनावावनासिनिरावरणानं / अन्तरा विना। अन्यैर्मतिश्रुतादिन्जिनिः / प्रतिव्यक्तिः पर्यायं पर्यायं प्रति या व्यक्तिर्नेदेन प्रकाशनं बोधनं कथनं वा सा न नवति / अयं जावःकेवलज्ञानं विना शेषाणि मत्यादीनि ज्ञानानि एकैकं पर्यायं न जानन्तीति / च पुनः। क्वापि कस्मिंश्चिविषये / एकांशघारं एकांश एकपर्यायः स एव कारं मुखमुपायो वा यस्मिंस्तत् / तथाविधं ग्रहणं ज्ञानं नवति, तदपि वृद्मस्थानां अतिप्रसक्तिमत् बहुपर्यायप्रसक्तियुक्तं यथा जीवधर्माधर्मगगनेष्वरूपत्वमणौ च रूपत्वं नवति इति // 67 // अनेकान्तागमश्रका तथाप्यस्खलिता सदा / सम्यग्दृशस्तयैव स्यात्संपूर्णार्थ विवेचनम् // 6 // अनेकान्तेति-तथापि एवं सत्यपि / सम्यग्दृशः सम्यग्दृष्टिमतः पुरुषस्य / अनेकान्तागमश्रका न एकेन सर्वथा नित्यत्वादिना पक्षण अन्तयति निर्धारयति पदार्थमित्यनेकान्त इत्येवंजूतो य आगमः सिद्धान्तस्तस्मिन् या श्रया शुधवासना सा / सदा सर्वकालं / अस्खलिताऽखंमिता निरतिचारेति यावत् अस्ति / तस्य सुदृष्टिमतः तयैव अनेकान्तागमश्रध्यैव / संपूर्णार्थविवेचनं याथार्थ्येन वस्तुस्वरूपावधारणं / स्यानवेत् इति // 6 // उतार्थमेव विशदयन्नाहआगमार्थोपनयनाज्ज्ञानं प्राइस्य सर्वगम् / कार्यादेर्व्यवहारस्तु नियतोलेखशेखरः // 6 // // 10 //
Page #113
--------------------------------------------------------------------------
________________ SAUSAS श्रागमेति-आगमार्थोपनयनात् श्रागमा जिनोक्तसिद्धान्तास्तेषु प्रोक्ता येऽर्थाजावास्तेषां यउपनयनं पूर्वापरश्रुतार्थसंबन्धस्य स्मृतियुक्तबोधतयाश्रयणं तस्मात्तध्यानादिति यावत् / प्राज्ञस्य बुद्धिमतः / सर्वगं सर्वत्र सूक्ष्मस्थूलादिषु जावेषु गति प्राप्नोति तत् सर्वगं / ज्ञानं स्यात् / सामान्येनागमोक्तार्थाश्रयणात् सर्वगं ज्ञानं श्रधात्मको बोधः स्यादित्यर्थः / तु पुनः / कार्यादेः कार्य कर्तव्यं परोपदेशादि क्रियेति यावत् तदादि यत्र तपोविहारादौ तत्तथा तस्य / व्यवहारः प्रवर्तनं / स तु तस्य प्राइस्य / नियतोश्लेखशेखरः अवश्यकर्तव्यत्वेन आगमनिर्दिष्टो य उल्लेखः कथनविशेषः स एव शेखरः प्रवरः प्रवृत्तिमतामिति शेयमित्यर्थः॥ ६ए॥ अथ शिष्यं शिक्ष्यन्नाहतदेकान्तेन यः कश्चिहिरक्तस्यापि कुग्रहः / शास्त्रार्थवाधनात्सोऽयं जैनाजासस्य पापकृत् // 70 // तदेकान्तेनेति-लोः शिष्य तत्तस्मामुक्तपरमार्थविचारणात् / यो वक्ष्यमाणस्वरूपः कदाग्रहः / कश्चित् क्रियाविषयो ज्ञानविषयो वा / विरक्तस्यापि वैराग्यवतोऽपि, तर्हि स्नेहरागादिग्रस्तानां तु किमुच्यते इत्यपेरर्थः / एकान्तेन सर्वथा क्रि. याप्राधान्यपक्षण सर्वथा ज्ञानप्राधान्यपक्षण वा / कुग्रहः कदाग्रहो हवनावो नवेत् / सोऽयं पूर्व निर्दिष्टैकान्तकदाग्रहः ।पापकृत् जन्मनि जन्मनि पापस्य तत्फलस्य व दुःखस्य कारणं नवति / कुतः ? शास्त्रार्थबाधनात् शास्त्रोक्तार्थस्य बाधनं 4 विनाशनं तस्मात् / कस्य ? जैनालासस्य लोकोत्तरमिथ्यात्वयुक्तत्वात् परमार्थेनाजैनोऽपि जैन श्वानासते दृश्यत इति है जैनानासस्तस्य प्रवर्तते, न तु शुधजनस्य, कदाग्रहित्वे सति जैनत्वाजावादित्यर्थः // 70 // SISKOS
Page #114
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः // 51 // शिक्षामेवाह वितीयप्रव. उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये / झाने कर्मणि वाऽयं चेन्न तदा झानगर्नता // 1 // उत्सर्ग ति-उत्सर्गे सामान्यतः साधुसमाचारमार्गे। अत्र सर्वे वाशब्दा विकटपार्थाः।अपवादे अपवादो विशेषः कारणिकः साधुसमाचारस्तस्मिन् / व्यवहारे व्यवहारो ज्ञानदर्शनचारित्रविषये प्रवर्तनात्मको वस्तुन उत्पादादिरूपो वा तस्मिन् / अथेति विकटपार्थः / निश्चये निश्चयो जीवस्य परमनिरञ्जनजावमयशुमसत्तावलंबनं व्यत्वमात्राश्रयणं, अथवा श्रान्तरीयो ध्यानादिरूपः तस्मिन् / झाने ज्ञानमेव सकलकार्यसाधकं सत्यं, किं क्रिययेति तस्मिन् / कर्मणि कर्म क्रिया तदेव / सकलार्थसाधकं किं ज्ञानेनेत्येवंरूपं तस्मिन् / अयं कदाग्रहः। चेद्यदि जवेत्तदा ज्ञानगलता ज्ञानगर्न वैराग्यं न जवति किं तर्हि ? मोहगर्नमेव नवेदिति // 1 // शिक्षामेवाह___ नयेषु स्वार्थसत्येषु मोघेषु परचालने / माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्जता // 7 // | नयेष्विति-स्वार्थसत्येषु स्वकीयो योऽर्थः पक्षस्तस्मिन् सत्या यथार्थस्वसिद्धान्ततत्त्वप्रतिपादकास्तेषु / तथा परचालने परेषां विवक्षितनयादन्येषां नयानां यच्चालनं पक्षविचारणं तस्मिन् / मोघेषु निरर्थकेषु अयथार्थेष्विति यावत् / एवंविधेषु नयेषु नैगमादिषु / यदि यदा / माध्यस्थ्यं मध्यस्थोऽपक्षपाती तत्त्वपरीक्षाकृदिति यावत् तस्य जावः कम वा माध्यस्थ्यं / नायातं नशीक्षितं / तदा ज्ञानगर्जता न तस्मिन् वैराग्ये ज्ञानसंयुक्तता न जवति, मोहगर्जितमेव तदित्यर्थः // 7 //
Page #115
--------------------------------------------------------------------------
________________ AHORARI ___ पुनः शिक्षयतिखागमेऽन्यागमार्थानां शतस्येव पराईके। नावतारबुधत्वं चेन्न तदा शानगर्जता // 3 // स्वागम इति-स्वागमे जिनागमशास्त्रे गतानां अन्यागमार्थानां अन्येषां जैनव्यतिरिक्तानां ये आगमास्तेषां संबन्धिनो येऽर्था जावास्तेषां परशास्त्रजावानामित्यर्थः / परार्धके परार्ध संख्याविशेषो लौकिके चरमांकराशिस्तस्मिन् शतस्य शतपरिमाणस्य इव स्तोकत्वं वर्तते / तेषां स्तोकानामपि परसमयनावानां चेद्यदि नावतारबुधत्वं अवतारणं परसमयत्वेन स्वसमययोजनं तस्मिन् यद्धत्वं पांमित्यं तन्न नवति / तदा ज्ञानगर्नता न तपैराग्यं ज्ञानसंबळ न नवति किं तु मोहगर्नमेवेत्यर्थः // 3 // पुनः शिक्षयतिथाइयागमिकार्थानां यौक्तिकानां च युक्तितः / न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्नता // 4 // आइयेति-आगमिकार्थानां आगमिका आगममात्रेण ग्राह्या अहेतुलावेन ग्राह्या इति यावत् एवं विधा येऽर्था नव्याजव्यत्वादयो जावास्तेषां / आइया आज्ञा जिनोपदेशस्तया। स्थाने स्वस्वजावे। योजकत्वं योजयति संयुक्तकरणं करोति यः स योजकः तनावस्तत्त्वं / चेद्यदि न जवति / तथा च पुनः / यौक्तिकानां युक्तिर्हेतुदृष्टान्तादिस्तया ग्राह्या ये सांसारिकत्वसकर्मत्वानादित्वादयो जावास्तेषां / युक्तितः हेत्वादेः / स्थाने योजकत्वं यथार्थस्थाने निवेशकत्वं नायातं / न तदा झानगर्नता तस्य वैराग्यस्य ज्ञानसंबधता न लवतीत्यर्थः // 7 //
Page #116
--------------------------------------------------------------------------
________________ अदितीयप्रब CAMERARIOS श्रध्यात्म अथास्य योग्यं पात्रं दर्शयतिसारः गीतार्थस्यैव वैराग्यं ज्ञानगर्न ततः स्थितम् / उपचारादगीतस्याप्यजीष्टं तस्य निश्रया // 5 // सटीकः गीतार्थस्येति-तत उक्तहेतुराशेः / ज्ञानगर्न पूर्वोक्तस्वरूपं वैराग्यं / गीतार्थस्यैव गीतं सूत्रमर्थश्च व्याख्यानं तौ धौ // 5 // वेत्ति यः स तथा तस्य / एवोऽवधारणे / तेन नागीतार्थस्येत्यर्थः। स्थितमुक्तस्वविषये प्रतिष्ठितं / तथा अगीतस्यापि अगीतार्थस्यापि / उपचारात् उपचारो व्यवहारोऽपेक्षा च तस्मात् / तस्य गीतार्थस्य / निश्रया नितरां तदाशाप्रधानत्वेन आश्रयणं निश्रा तया / अनीष्टं प्रमाण मापतुषादीनामिवेत्यर्थः॥ 15 // अथ श्लोकचतुष्टयेनास्यैव लक्षणान्याहदसूदमे दिका च माध्यस्थ्यं सर्वत्र हितचिन्तनम् / क्रियायामादरो नूयान् धर्मे लोकस्य योजनम् // 6 // चेष्टा परस्य वृत्तान्ते मूकान्धबधिरोपमा / उत्साहः स्वगुणाच्यासे पुःस्थस्येव धनार्जने // 7 // मदनोन्मादवमनं मदसंमर्दमर्दनम् / असूयातन्तुविछेदः समतामृतमजानम् // // स्वजावान्नैव चलनं चिदानन्दमयात् सदा / वैराग्यस्य तृतीयस्य स्मृतेयं लक्षणावली // 7 // | सूमेदिकेति-सूक्ष्मा नैपुण्येन ग्राह्या ये निगोदानाद्यनन्तत्वजव्याजव्यत्वादयो जावास्तेषां इदिका दृक् सा सूनेदिका सूक्ष्मदृष्टिः / तथा माध्यस्थ्यं मध्ये तत्त्वपरीक्षायामपनपातित्वेन रागषयोरन्तराले तिष्ठतीति मध्यस्थस्तनावो // 22 //
Page #117
--------------------------------------------------------------------------
________________ माध्यस्थ्यं / तथा सर्वत्र सर्वस्मिन् प्राणिवर्गे / हितचिन्तनं हितस्य चिन्तनं कल्याणसुखवृधिनिस्तारप्राप्त्यादिनावनाकरणं / तथा क्रियायां संयमादिव्यापारे / नूयान् प्रचुरतरः / श्रादरो हृदि बहुमानपूर्वकोद्यमवत्त्वं / तथा लोकस्य अप्राप्तधर्मधनजनस्य / धर्मे जिनोदिते सम्यक्त्वादिरूपे / योजनमुपदेशादिना प्रापणम् // 76 // / चेष्टेति तथा परस्यात्मव्यतिरिक्तस्य सर्वस्य / वृत्तान्ते सांसारिकप्रवर्तने / मूकान्धबधिरोपमा मूकवदजपनं, अन्ध| वदविलोकनं, बधिरवदश्रवणं, तपमा / चेष्टा प्रवृत्तिः / तथा स्वगुणान्यासे स्वस्यात्मनो ये गुणा ज्ञानादयो विनयध्यानवैयावृत्तिलावनादयश्च तेषां योऽन्यासः पौनःपुन्येन कर्तव्यता तस्मिन् / उत्साह उत्कंग हर्षपूर्वकोद्यम इति यावत् / कस्य कस्मिन्निव ? :स्थस्य फुःखेन तिष्ठतीति दुःस्थो निर्धनस्तस्य / धनार्जने विणोपार्जने श्व / यथा निर्धनस्य धनार्जने उद्यमो नवति तथा वैराग्यवतः स्वगुणाच्यासे उद्यमो नवतीत्यर्थः॥ 7 // __ मदनेति-तथा मदनः कंदर्पस्तेनोत्पादितो य उन्मादो विवशत्वं तस्य यमनं हृत्कुदेरुबर्दनं कामविकारवर्जनमित्यर्थः। तथा मदसंमर्दमर्दनं मदा जातिकुलैश्वर्यतपोबलबुधिश्रीश्रुतोन्नवा दस्तेषां यः संमर्दोऽतिशयितसंकीर्णता तस्य यन्मर्दनं मूलतः संचूरणं / तथाऽसूयातन्तुविच्छेदः असूया गुणेषु वेषस्तस्या ये तन्तवः संतानपरंपरास्तेषां यो विश्वेदोsश्रवाऽसूया एव तन्तुः सूत्रं तस्य विच्छेदो विनाशो हृदयस्थलान्निर्वासनमिति यावत् / तथा समतामृतमजानं समता सर्वप्राणिषु तुट्यदृष्टिता सैवामृतं सुधा तस्मिन् मजनं निमग्नत्वं // 70 // स्वजावादिति–तथा सदा सर्वदा / चिदानन्दमयात् चिज्ज्ञानं तस्य तपो वा आनन्दः सकलपन्धवर्जितसहजाहा
Page #118
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीका // 23 // दस्तेन प्रचुरस्तन्मयस्तस्मात् / स्वजावात् स्वस्वरूपात् / न चलनं अपतनपरिणामत्वं / तृतीयस्य ज्ञानगर्जस्य / वैरा- 1 तीय ग्यस्य उक्तस्वरूपस्य / श्यं श्लोकचतुष्टयोक्ता / लक्षणावली लक्ष्यन्ते गम्यन्ते हजतं वैराग्यं यैस्तानि खंदाणानि तेषां र श्रावली श्रेणिः / स्मृता कथिता / मयाऽन्यैश्चेत्यर्थः॥ ए॥ पूर्वोक्तवैराग्यत्रिके उपादेयादिविजागं दर्शयतिझानगर्नमिहादेयं योस्तु स्वोपमर्दतः। उपयोगः कदाचित्स्यान्निजाध्यात्मप्रसादतः // 7 // // इति वैराग्यदाधिकारः॥२॥ झानगर्नमिति-इह वैराग्यत्रिके / मुमुक्षुतिःझानगर्न वैराग्यतृतीयजेदं / श्रादेयं स्वीकार्य नवति / योईःखगर्नमोहगर्जयोः / तुः पुनरर्थे तस्य च व्यवहितः संबन्धः / स्वोपमर्दतः स्वस्य मुखमोहगर्जपरिणामस्य य उपमर्दो विनाशस्तेन परिणामान्तरस्योत्पादनं तस्मात् हतोः / निजाध्यात्मप्रसादतः निजाध्यात्म स्वकीयमनःपरिणतिः स्वानुनवो वा तस्य प्रसादःशुलता तस्मात् / कदाचित् कस्मिंश्चिद्रव्यक्षेत्रकालज्जावादौ ।उपयोगःइष्टकार्यकारित्वं तान्यां स्यान्नवेदित्यर्थः 70 ॥इति वैराग्यानेदाधिकारः॥ अनन्तराधिकारे वैराग्यजेदा दर्शितास्तेषु च ज्ञानगर्जमुपादेयतयोक्तमतोऽस्यैव वैविध्यं दर्शयन्नाहविषयेषु गुणेषु च द्विधा नुवि वैराग्यमिदं प्रवर्तते।अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्हितीयकम् || // 53 // विषयेष्विति-जुवि पृथिव्यां / विधा दिप्रकारं / इदं पूर्वोक्तं ज्ञानगर्न / वैराग्यं विरक्तत्वं / प्रवर्तते / तत्र विषयेषु /
Page #119
--------------------------------------------------------------------------
________________ विषयाः शब्दादयः पञ्चविधा इहपरलोकगतास्तेषु उपश्लिष्टेषु यन्निःस्पृहत्वं तत्तेषु वर्तते / च पुनः / गुणेषु गुणास्तपःप्रजावात् समुत्पन्नाश्चारणपुलाकामौषध्यादिलब्धिरूपास्तेषु सत्सु यन्निर्मदत्वं तत्तेषु वर्तते / तयोः प्रथम उक्तसंख्याक्रमवशतो विषयवैराग्यं / अपरं अप्रधान, विषयेषु विरक्तत्वं सामान्यपुंसामपि निन्द्यत्वेन सुकरमतोऽप्रधानं / तथा वितीयकं गुणवैराग्यं / परं प्रधानं, तषियस्य महतामपि पूज्यत्वेन पुर्निवाररागहेतुत्वात् / अध्यात्मबुधैरध्यात्मपंमितः / प्रकीर्तितं प्रकर्षेण वर्णितमित्यर्थः // 1 // तयोर्मध्यात्प्रथमतो विषयेषु वैराग्यमाह विषया जपलंजगोचरा अपि चानुश्रविका विकारिणः / न जवन्ति विरक्तचेतसां विषधारेव सुधासु मज्जाताम् // 2 // विषया इति-उपखंजगोचरा उपलंज इन्जियाणां ग्रहणयोग्यदेशे प्राप्तिः स एव गोचरो विषय श्राश्रयो येषां इहलोकवर्तिवर्तमानकालिकविषयाणां ते तथा / च पुनः / अनुश्रविका अनु गुरुमुखोच्चारतः पश्चादागमे श्रुताः स्वर्गादि8/गता अतीतानागतकालीना इंचक्रवादिसंबन्धिनः। विषयाः प्रागुक्ताः / विरक्तचेतसां विरक्तं यथास्थितविषयविपाकज्ञानाउदासीनतां गतं चेतो मनो येषां ते तथा तेषां / विकारिणो विकारोत्पादकाः स्वजावस्यान्यथा कारिण इति यावत् / न जवन्ति ज्ञातज्ञेयत्वात्तेषु उजयेषु निःकुतूहलत्वात् न जायन्ते / केषां किमिव ? सुधासु मजतां सुधाः पीयूषसमूहस्तासु मजातां निमग्नानां विषधारेव विषं गरलं तस्य धारा सन्ततपतनं सा इव / यथाऽमृतकुंके निमग्नानामुपरि SARREARCRARSACREAK
Page #120
--------------------------------------------------------------------------
________________ तामितीयमर्ष. अध्यात्म सार: सटीका // 24 // पतितापि विषधारा विषवेगव्याप्तिसामर्थ्यानावान्निष्फला जवति तथा विरक्तचेतसा इन्जियविषये भागता विषया अपि विकारोत्पादनसामर्थ्यानावान्निष्फला जवन्तीत्यर्थः॥ // तेषामेव श्लोकत्रयेण शब्दविषयपरिहारवृत्तिं दर्शयन्नाह सुविशालरसालमञ्जरीविचरत्कोकिलकाकलीनरैः / किम माद्यति योगिनां मनो निभृतानाहतनादसादरम् // 3 // सुविशाखेति-सुतरां विशालो विस्तीर्णो यो रसाल अाम्रतरुस्तस्मिन् या मञ्जर्यः सूक्ष्मपसवांकुररूपा वनर्यस्तासु विचरत्सविलासगतिरितस्ततो नमन् यः कोकिलः परतृत् तेन कृता ये काकलीजराः कलमधुरकुहुकुहुध्वनिपरंपराः तैः। नितानाहतनादसादरं निनृत एकाग्रसमाधौ निश्चलः अनाहतो निरन्तरं ब्रह्मघारे श्रूयमाणो यो नाद ओंकाराद्युल्लेखात्मको ध्वनिस्तस्मिन् सादरं सबहुमानप्रेमपरं / ईदृशं योगिनां विरक्तानां मनश्चित्तं किमु माद्यति किं सानन्दं भवति ? अपि तु नैव माद्यतीत्यर्थः // 3 // रमणीमृउपाणिकंकणक्वणनाकर्णनपूर्णघूर्णनाः / अनुभूतिनटीस्फुटीकृतप्रियसंगीतरता न योगिनः / रमणीति-अनुतिनटीस्फुटीकृतप्रियसंगीतरता अनुजवनमनुनूतिः हृदयागतब्रह्मस्वरूपादिदर्शकं ज्ञानं सैव नटी सर्वनृत्यकलाकुशला नर्तकी तया स्फुटीकृतं स्पष्टतया प्रकटीकृतं प्रियसंगीतं प्रियं श्रवणहृदयसुखदं संगीतमिव संगीत // 4 //
Page #121
--------------------------------------------------------------------------
________________ नृत्यवादिनविशिष्टश्रवणमनोनयनविनोददायिनी क्रिया तस्मिन् रता लयं प्राप्ताः / योगिनो मुनीश्वराः / रमणीमृापाणिकंकणक्वणनाकर्णनपूर्णघूर्णना रमण्यो रम्यरूपा नवयौवनाः स्त्रियस्तासां ये मृदवः कोमक्षाः पाणयो हस्तास्तेषु यानि कंकणानि स्वर्णादिमयरत्नादिजटितानि वलयानि तेषां यत् क्वणनं श्रवणसुखदो रणरणकध्वनिस्तस्याकर्णनं श्रवणं तेन पूर्ण परिपूर्ण घर्णनं घोलनं श्रुतिरन्ध्रमूलपर्यन्तेषु तध्वनेमणं इति यावत् येषां ते तथाविधाः सन्तोऽपि / रता न जवन्तिअनुजूतिनेटीसंगीतरतत्वादासक्ता न जवन्तीत्यर्थः // 4 // स्खलनाय न शुद्धचेतसां ललनापञ्चमचारुघोलना। यदियं समतापदावलीमधुरालापरतेन रोचते // ___ स्खलनायेति-शुमचेतसां शुद्धं रागादिदोषमलाजावादिमलं तो मनो येषां तेषां / खलनापञ्चमचारुघोलना ललन्ति क्रीमयन्तीति ललनाः स्त्रियस्तानिः पञ्चमस्वरेण तारमधुरेण कृता या चार्वी मनोहरा घोलनाऽमन्दनादमूर्चना सा / स्खलनाय धर्मध्यानबाधनाय न नवति / कुतः? यद्यस्मात् / समतापदावलीमधुरालापरते समता सर्वप्राणिषु तुट्यवृत्तिता तस्याः स्वरूपफलादिप्रतिपादकत्वेनोत्पादकानि यानि पदानि शास्त्रवाक्यानि तेषां या श्रावली श्रेणिस्तस्या यो मधुरो मिष्टः शान्तरसगरिष्ठ इति यावत् आलापो ध्वनिस्तस्मिन् रतिश्चेतसःप्रीतिर्यस्य तस्य योगिनः। श्यं खलनापंचमचारुघोलना / न रोचते रुचिकरा न लवतीति // 5 // अथ श्लोकत्रयेण रूपविषये विरक्तत्ववृत्तिं दर्शयतिसततं क्षयि शुक्रशोणितप्रजवं रूपमपि प्रियं न हि। अविनाशिनिसर्गनिर्मलप्रथमानखकरूपदर्शिनाम् ||
Page #122
--------------------------------------------------------------------------
________________ 841 वितीयप्रबं. अध्यात्म सार: सर्ट का // 5 // सततमिति-अविनाशिनिसर्गनिर्मलप्रथमानस्वकरूपदर्शिनां विनाशोऽस्यास्तीति विनाशि, न विनाशि अविनाशि रोगादिविनाशहेतुनिरपरानवनीयत्वादनाद्यनन्तत्वाच्च, तथा निसर्गेणात्मनः सहजस्वजावेन निर्मलं कर्मपंकमलानावात्पसावित्रं पंकादितिः स्प्रष्टुमशक्यत्वाङलादिनिरशोधनीयत्वाच्च, तथा प्रथमानं विस्तीर्ण, ईग्विशेषणविशिष्टं यत् स्वकं| श्रात्मीयमनुत्पादनीयं रूपं सुन्दराकृतिस्तत् पश्यन्ति निर्मलज्ञानचक्षुषा विलोकयन्ति ये ते तथा तेषां योगिनां / सततं | निरन्तरं प्रतिक्षणमिति यावत् / यि विनाशशीलं यहेतुनी रोगादिनिरुपद्रुतत्वात् / तथा शुक्रशोणितप्रनवं शुक्र |पितुर्यि शोणितं मातुरातवं तान्यां प्रनवः समुत्पत्तिर्यस्य तत्तथाविधाशुचिसंजूतत्वादनादेयं / रूपमपि मनोहराकृतिरपि स्वरूपदर्शिनां / प्रियं प्रीतिदं / न हि निश्चयेन न जवतीत्यर्थः // 6 // परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचकुषः। न हि रूपमिदं मुदे यथा निरपायानुनवैकगोचरः॥॥ परदृश्यमिति-यथा येन प्रकारेण निरपायानुनवैकगोचरः निरपायो निर्गतोऽनावं प्राप्तोऽपायो वियोगो यस्मात्स तथा तस्य स्वरूपत्वात् अनुलवस्य प्रागुक्तस्यैवैकोऽक्तिीयो गोचरो विषयो दृश्यपरैरदृश्यत्वादहरणीय इति यावत् / योगिनां यथेदं पूर्वदर्शितलक्षणं रूपं स्वकीयरूपं मुदे प्रमोदाय जवति / तथा खलु निश्चयेन / यत् रूपं / अपायसंकुलं अपाया जूरिशो ये वियोगाः पापकष्टादिहेतवो वा तैः संकुलं संकीर्ण नृतमिति यावत् / तथा परदृश्यं परैः पारदारिकादिन्निदृश्यं दर्शनीयं हरणीयमिति यावत् / चर्मचकुषः चर्म त्वक् तन्मयं यच्चकुर्नेत्रं तस्य यो विषयो ग्राह्यं इदं रूपं मुदे न भवतीत्यर्थः॥॥
Page #123
--------------------------------------------------------------------------
________________ गतिवित्रमहास्यचेष्टितैर्ललनानामिह मोदते बुधः।सुकृताजिपविष्वमीषु नो विरतानां प्रसरन्ति दृष्टयः॥ ___ गतीति-इह रूपविषये / खलनानां स्त्रीणां / गतिविनमहास्यचेष्टितैः गतिः सुललितपादविन्यासो राजहंसादिवत् , विनमः स्फारशंगारामंबरादिः शरीरसंस्काररूपो विलासः, हास्यं मुखनेत्रादिविकासः, चेष्टितं चूत्देपकटादादिदृष्ट्यंगोपांगप्रकटनं, तेषां उन्के कृते तैः। श्रबुधोऽजन्तुः / मोदते सहर्षो नवति / श्रमीषु ललनासु लक्षणया तच्चेष्टादिषु च / किंविशिष्टासु ? सुकृतापिविषु सुकृतं शोजनमात्महितरूपं कृतं धर्माराधनं सुखहेतु शुनकर्म वा तदेव योनिईसाध्यत्वेन मुरारोहः पर्वतस्तस्य विनाशने पविषु वज्ररूपासु / विरतानां निवृत्तकामानां मुनीनां / दृष्टयश्चभ्रूषि / न प्रसरन्ति समीपेऽपि न गचन्तीत्यर्थः॥6॥ अथ श्लोकछयेन गन्धविषये निवृत्तिं दर्शयति न मुदे मृगनानिमलिकालवलीचन्दनचन्छसौरजम् / विषां निरुपाधिबाधितस्मरशीलेन सुगन्धिवर्मणा ॥जए॥ नेति--विषां विदन्ति यथार्थनावेन स्वस्वरूपं जानन्ति ये ते विधांसस्तेषां / निरुपाधिबाधितस्मरशीलेन निरुपाधि निर्गत उपाधिः सकलक्लेशसमूहो यस्मात्तत् , तथा बाधितः स्मरः कंदर्पो यस्मिंस्तत् बाधितस्मरं / ततो निरुपाधि च तद्बाधितस्मरं चेति कर्मधारयः / तच्च तन्हीलं च तेन समग्रशुधाचारेण ब्रह्मचर्येण वा / सुगन्धिवर्मणां सुरजीकृतशरीराणां / मृगनानिमलिकालवलीचन्दनचन्छसौरनं मृगो हरिणस्तस्य नानिः खक्षणया तजाता या सा मृगनालिः
Page #124
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः // 56 // SACROCOCCARROCEREAL कस्तूरिका, मल्लिका मालतीपुष्पाणि, बबली सुरन्निलताविशेषः, चन्दनो मलयगिरिजः, चन्घो घनसारकर्पूरः, तेषां / वितीय सौरने सुरभिः सुगन्धस्तद्भावः सौरनं। मुदे आनन्दाय न नवति इति॥ ए॥ कस्मान्मुदे न नवतीत्याहउपयोगमुपैति यच्चिरं हरते यन्न विनावमारुतः।न ततःखलु शीलसौरनादपरस्मिन्निह युज्यते रतिःए। उपयोगमिति-यत् नक्तरूपं शीलसौरनं / चिरं प्रजूततमकालपर्यन्तं / उपयोगो जोगव्यवहारस्तं / उपैति उपयोगाय आयाति, निर्दोषशुखाचारजातसौर नस्याश्यत्वात् / तथा यत् शीलसौरनं / विनावमारुतः विपरीत श्रात्मनो हिते विपक्षनूतो यो जावो जीवस्य रागादिपरिणामः स एव मारुतो वायुः सः / न हरते कुसुमसौरनमिव देशान्तरं नेतुं न शक्नोति शुलाचाराचरणजनितसौरजस्यात्मस्वरूपमयत्वात् विनावेन हर्तुमशक्यत्वात् / ततस्तस्मात् शीलसौरत्नात् शीलं | शुजाचाराचरणरतशुधपरिणामो ब्रह्मचर्यं च तदेव सकलगुणपरिमलमयत्वात् सौरनं सुरलि कुंकुमं तस्मात् / इह जगति। अपरस्मिन् अपायवति मलिकादिसौरने / रतिः प्रमोदः / कर्तुं न युज्यते युक्तियुक्तं न दृश्यते / खलु निश्चयेन // ए.॥ अथ त्रिनिः श्लोकै रसविषये निवृत्तिं दर्शयति // 6 // मधुरैर्न रसैरधीरता कचनाध्यात्मसुधाविहां सताम् ।अरसैः कुसुमैरिवालिनांप्रसरत्पद्मपरागमोदिनाम् मधुरैरिति--अध्यात्मसुधाविहां अध्यात्म सज्ज्ञान क्रियात्मकात्मानुयायिनी परिणतिः तपा या सुधा पीयूषं तां विहन्त्यास्वादयन्ति येते तथा तेषां / सतां साधुपुरुषाणां / मधुर्मिष्टैः पयोदधिसितोपलादिनिः। रसैः स्वादनीयैः /
Page #125
--------------------------------------------------------------------------
________________ वचन कस्मिंश्चित्देत्रकालादौ / अधीरता लौट्यमातुरतेति यावत् / न जायते / केषां कैरिव 1 प्रसरत्पद्मपरागमोदिनां प्रसरतां विकास गवतां पद्मानां कमलानां ये परागाः परिमल नरितपुष्परजांसि तैर्मोदन्ते श्रानन्दोत्कर्ष प्राप्नुवन्ति ये ते तथा तेषां / अलिनां चमराणां / अरसैः न विद्यते रसः स्वादनीयमकरन्दो येषु तैस्तथाविधैः / कुसुमैरिव पुष्पैरिव / यथा पद्मरागतृप्ता नृमरा नीरसकुसुमास्वादने समातुरा न जवन्ति तथाध्यात्मसुधास्वादतृप्ता मुनिवरा मुग्धादिमधुररसास्वादनेऽनासक्तास्तिष्ठन्तीत्यर्थः॥१॥ तेषां रसेष्वनादर एव नवतीत्याह विषमायतिनिर्नु किं रसैः स्फुटमापातसुखैर्विकारिजिः। नवमेऽनवमे रसे मनो यदि मग्नं सतताविकारिणि // ए॥ विषमेति-यदि सतताविकारिणि सततमनारतं सर्वदेति यावत् विकारी न नवतीत्यविकारी परिणतिफलेऽदृश्यमानविकारत्वात् तस्मिन् ईदृशे / अनवमे दोषवर्जिते / नवमे नवसंख्याके / रसे रसाधिराजे शान्तरसे / मनश्चित्तं / मग्नं लयप्राप्तं नवेत् / तदा नु वितर्के। विषमायतिनिः विषमा नयानका दु:सहा वा श्रायतिर्नुक्त्युत्तरकालो येषां ते तथा तैः / स्फुटं स्पष्टं / आपातसुखैः आपातो जोगावसरस्तावन्मात्रं सुखं येषु ते तथा तैः / तथा विकारिजिः विकारं परिणतिविपर्यास देहविपर्यासं च कुर्वन्ति ये ते तथा तैः / रसैः दीरादिनिः / किमिति किं प्रयोजनमात्मनः सिध्यति ? न किमपीत्यर्थः / शान्तरसास्वादनादितरे सर्वेऽपि रसा निःप्रयोजना इति नावः // ए॥
Page #126
--------------------------------------------------------------------------
________________ श्रध्यात्मसारः सटीका रसविषयेऽविरतानां विरतानां च परिणतिविनागं दर्शयति-- क्तिीयप्रबं. मधुरं रसमाप्य निःपते सनातो रसलोनिनां जलम् / परिजाव्य विपाकसाध्वसं विरतानां तु ततो दृशोर्जलम् // ए३ // मधुरमिति-मधुरं मनोझं / रसं क्षीरादिकं / आप्य लब्ध्वा / रसलोनिनां रसे पूर्वोक्ते लोनो लालसाऽस्ति येषां तेषां / रसनातो जिह्वातः / जलं लालारूपं पानीयं / निःपतेत् करति / तु पुनः। विरतानां विषयेन्यो विरमणं प्राप्तानां / ततो रसात् / विपाकसाध्वसं विपास्तन्निमित्तबञ्चकर्मणां परिणामः फलोदय इति यावत् तस्माद्यत् साध्वसं जयं तत् / परित्नाव्य विचिन्त्य / दृशोश्चतुर्युग्मतो जलमश्रुतोयं / पतेत् करतीत्यर्थः // ए३ // अथ त्रिनिः श्लोकैः स्पर्शविषये विरतिं दर्शयतिश्ह ये गुणपुष्पपूरिते धृतिपत्नीमुपगुह्य शेरते। विमले सुविकल्पतरूपके क्व बहिःस्पर्शरता जवन्तु ते ए४|| इहेति-इह लोके / ये योगीश्वराः / गुणपुष्पपूरिते गुणाः सज्झानश्रधादान्तिसन्तोषादयस्त एव पुष्पाणि कुसुमानि तैः पूरिते पुष्पप्रकररचनया रचिते / विमले दोषमलवर्जिते / सुविकटपतटपके सुष्टु शोजनो यो विकपः संकल्पः शुन्नाध्यवसाय इति यावत् स एव तापकं पश्यंकस्तस्मिन् / धृतिपत्नी धृतिः संतुष्टचित्तता व्रतस्थैर्य वा सैव पत्नी पतति रति जीवप्रदेशेन्यः पापराशियस्याः प्राप्तिसकाशात् सा पत्नीव पत्नी वखना तां। उपगुह्य समाविंग्य / शेरते शयनं कुर्वन्ति।
Page #127
--------------------------------------------------------------------------
________________ st ते मुनीश्वराः। बहिःस्पर्शरता बाह्यशयनांगनाजलपुष्पवचन्दनादिगतः स्पर्शनं स्पर्शः परस्परासिंगनं तस्मिन् रताः प्रीताः / व जवन्तु केति महानादरपरत्वात् न कुत्रापि नवन्तीत्यर्थः॥ ए॥ हृदि निर्वृतिमेव विव्रतां न मुदे चन्दनलेपनाविधिः। विमलत्वमुपेयुषां सदा सलिलनानकलापि निष्फला // एए॥ हृदीति-हृदि मनसि / निर्वृतिं मोक्षसुखं परजाववर्जनरूपां सुस्थिति वा / एवोऽवधारणे तेन तामेवैकां / बिज्रतां एकाग्रत्वेन धारयतां मुनीनां / चन्दनलेपनाविधिः चन्दनस्य लक्षणया तद्रवस्य या विलेपना गात्राच्यञ्जनं तस्याः तपो दवा यो विधिः क्रियाव्यवस्थितिः सः। मुदे आनन्दवृश्ये न जवति / तथा सदा सर्वदा / विमलत्वं तपःसंयमशुजन्नाव नादिनिर्विगतकर्ममलत्वं / उपयुषां प्राप्तानां / सलिलस्नानकलापि सलिलेन जलेन यत्स्वानं मकानं तस्याःया कला तरिक्रयाकौशलं सापि / निष्फला व्यर्था नवति, आत्मगतमलशोधने सलिलस्यासामर्थ्यादित्यर्थः॥ ए॥ अस्मिन्नेव लोगिनां योगिनां च परिणतिविजागं दर्शयतिगणयन्ति जनुः स्वमर्थवत्सुरतोहाससुखेन जोगिनः।मदनाहिविषोनमूनामयतुल्यं तु तदेव योगिनः __गणयन्तीति-नोगिनो नोगा अंगनाद्युपत्नोगक्रियाः प्रियाः सन्ति येषां ते तथाविधाः लोकाः / सुरतोझाससुखेन सुरतं मैथुनसेवनं तेन य उदास श्राहादस्तपं यत्सुखं शर्म तेन / स्वं स्वकीयं / जनुर्जन्म / अर्थवत्सफलं / गणयन्ति o rico
Page #128
--------------------------------------------------------------------------
________________ A अध्यात्मसारः सटीक // 2 // CCALCCAUSA हृदि मन्यन्ते / तु पुनः। तदेव पूर्वोक्तं नोगसुखं योगिनो मुनीश्वराः / मदनाहिविषोग्रमूर्जनामयतुट्यं मदनः कामः स3 हितीप्रप्रब. एवाहिः सर्पस्तस्य यषिं गरलं तेन या जग्राऽत्युत्कटा मूर्चना सर्वत्र शरीरे विषवेगप्रसरः सैवामयो व्याधिस्तेन तुझ्यंत सदृशं / गणयन्तीत्यर्थः॥ ए६॥ ऐहलौकिकविषयेषु वैराग्यमुक्तं, अश्र पारलौकिकेषु तदाह तदिमे विषयाः किलैहिका न मुदे केऽपि विरक्तचेतसाम् / परलोकसुखेऽपि निःस्पृहाः परमानन्दरसालसा अमी // ए॥ तदिति-तत्तस्मात् पूर्वोक्तप्रकारेण विरक्तपरिणामत्वात् / इमे पूर्वोक्ताः। विषयाः शब्दादिकाः। ऐहिका मनुष्यलोकसंबन्धिनः। केऽपि चक्रवादिमहर्डिसबन्धिनोऽपि / किलेति सत्येन / विरक्तचेतसां विरागवृत्तिमतां मुनीनां / मुदे || प्रमोदाय न जवन्ति / कुत एवमित्याह-अमी एते योगिनः / परमानन्दसुखालसाः परमः सर्वोत्कृष्टः, सर्वैः स्वांशैः परिपूर्णत्वात् स्वान्नाविकत्वाच्च, स चासावानन्दः स्वब्रह्मस्वरूपानुजवजनित शाहादस्तदात्मको यो रसः परमनिवृतिरूपसंतुष्टिस्तेन थालसा था समन्ताक्षसन्ते विराजन्ते ये ते / यहा अलसा अन्यत्र विषये मन्दादराः / तथाविधाः सन्तः। परलोकसुखेऽपि परेषां मनुष्यलोकापेक्ष्याऽन्येषां देवेन्मादीनां यो लोको निवासस्थानं ततं यत्सुखं शर्म तस्मिन्नपि / / // 20 // निःस्पृहा निरनिवाषिणः नवन्तीत्यर्थः॥ ए॥ CARRIACARRRRRRORS
Page #129
--------------------------------------------------------------------------
________________ ते देवानपि सुखित्वेन न गणयन्तीत्याह मदमोह विषादमत्सरज्वरबाधाविधुराः सुरा अपि / विषमिश्रितपायसान्नवत सुखमेतेष्वपि नैति रम्यताम् / ए॥ मदमोहेति-सुरा अपि देवा अपि मदमोहविषादमत्सरज्वरवाधाविधुराः मदो महा समुद्भूतगर्वोन्मादः, मोहश्च विमानाचरणसुरांगनादिषु मूर्ग आसक्तिरिति यावत् , विषादश्च स्वतो महार्षिकैः कृतोऽपमानादिजः खेदः इतरमहर्द्धिद दर्शनजन्यं दैन्यं वा, मत्सरश्च परसंपदसहनपरिणामः, तैर्जातो यो ज्वरो दाहविशेषः स एव तस्य वा बाधा पीडा तया5 विधुरा व्याकुलाः सन्तः / एतेष्वपि पूर्वोक्तविषयेष्वपि / सुखं सातरूपं / विषमिश्रितपायसान्नवत् विषेण गरेण मिश्रितमेकीकृतं यत् पयो मुग्धं तेन निष्पन्नं यदन्नं पायसान्नं रेयी तत्तत्तुट्यं वर्तते, यथा विषमिश्रितपायसान्नं नुक्तं सत् जीवितहरं भवति तद्देवसुखमपि धर्मजीवनहरं नवति, जन्मादिपरत्वादिति जावः / ईदृशं सुखं रम्यतां रमणीयतां / |नैति न प्राप्नोति इति // ए॥ देवसुखेषु दुःखस्वरूपं दर्शयन्नाह रमणीविरदेण वह्निना बहुबाष्पानिलदी पितेन यत् / त्रिदशैर्दिवि कुःखमाप्यते घटते तत्र कथं सुखस्थितिः॥ एए //
Page #130
--------------------------------------------------------------------------
________________ वितीयप्रबं. श्रध्यात्म सार: सटीकः // एए॥ रमणी विरहेणेति-बहुबाष्पानिलदीपितेन बहवोऽतिप्रचुरा ये बाष्पा नेत्रयोरश्रुजलप्रवाहास्त एव येऽनिला वायुकसोखास्तैर्दीपितेन संज्वालितेन / रमणीविरहेण रमण्यः सुरांगनास्तासांतानि, यो विरहो वियोगस्तेन तड्पण / वह्निनाग्निना / यत् यत्प्रकारं / त्रिदशैर्देवैः / दिवि देवलोके / दुःखं कष्टं / श्राप्यते प्राप्यते / तत्र तस्मिन् देवलोके देवेषु वा / 4 सुखस्थितिः सुखस्य प्रमोदस्य स्थितिर्निवासः / कथं केन प्रकारेण / घटते युक्तियुक्तं स्यात् / नैव घटत इत्यर्थः // एए॥ उक्तःखमेव स्पष्टयति प्रथमानविमानसंपदां च्यवनस्यापि दिवो विचिन्तनात् / हृदयं न हि यहिदीयते युसदा तत्कुलिशाणुनिर्मितम् // 10 // प्रथमानेति-दिवो देवलोकात् / च्यवनस्य च्यवनं देवजवात्पतनं गत्यन्तरगमन मिति यावत् तस्य / विचिन्तनात् विशेषेण स्मरणात् / प्रथमानविमानसंपदां प्रथमाना विस्तारं गता विमानादिरूपा संपलदमीर्येषां ते तेषां / धुसदां देवानां / हृदयमुरःस्थलं हि निश्चयेन / यत् यस्मात् न विदीयते न विद्यते विधा न जवतीति यावत्। तत्तस्मात् ।धुसदा हृदयं / कुखिशाणुनिर्मितं वज्रपरमाणुनिः रचितमिति मन्ये / तादृशेन दुःखेन मनुष्याणां मरणं दृश्यते एव, देवानां तु न दृश्यते अतो धुसदा हृदयं वज्रतुट्यं कुर्नेद्यमुक्तमित्यर्थः // 10 // // एए।
Page #131
--------------------------------------------------------------------------
________________ अथ श्लोकष्येनानुत्कृष्टं वैराग्यमुपसंहरन्नुत्कृष्टं वक्तुमुपदिपति विषयेषु रतिः शिवार्थिनो न गतिष्वस्ति किलाखिलास्वपि / घननन्दनचन्दनार्थिनो गिरिजूमिष्वपरमेष्विव // 11 // विषयेष्विति--शिवार्थिनः शिवो मोदस्तस्यार्थी अनिलाषी तस्य / किलेति सत्ये। अखिलासु समस्तासु अपि, नत्वेकस्यां / गतिषु मनुष्यादिलवरूपासु / विषयेषु कामनोगादिषु रतिरजिलाषात्मिका प्रीतिः / नास्ति न विद्यते / कस्य केष्विवेत्याह-घननन्दनचन्दनार्थिनो घनं कहपवृदादिसमूहसंकीर्ण यन्नन्दनाख्यं वनं मेरुगिरिस्थं तस्मिन् वर्तमानं यच्चन्दनं तस्यार्थी अनिलाषी तस्य / गिरिनमिषु सामान्यपर्वतस्थलीषु / अपरमेषु अन्यवृक्षषु / न रतिःन संतोषो नवति। तथा शिवार्थिनोऽपि विषयेषु रतिर्न जवतीत्यर्थः॥११॥ इति शुङमतिस्थिरीकृतापरवैराग्यरसस्य योगिनः ।स्वगुणेषु वितृष्णतावहं परवैराग्यमपि प्रवर्तते 102 इतीति-इत्युक्तप्रकारेण / शुद्धमतिस्थिरीकृतापरवैराग्यरसस्य शुधा जोगाशंसादिदोषरहिता यामतिर्बुधिस्तया स्थिरीकृतो निश्चलीकृतो योऽपरस्यानुत्कृष्टस्य वैराग्यस्य रसः शान्ताकारपरिणामस्य स्थायित्नावो येन स तस्य ।योगिनो मुनेः। स्वगुणेषु स्वस्य तपोज्ञानसंयमादिरूपा ये गुणास्तै निता ये लब्ध्यादिप्रजावास्तेऽपि स्वगुणा एव भवन्ति कार्यकारणयो RAMALEOSAK KICA
Page #132
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः - // 60 // रजेदात् तेषु / वितृष्णतावहं विगता विनष्टा तृष्णा यस्मिन् स वितृष्णस्तनावस्तत्ता तां विरक्तत्वमिति यावत् वहति वितीयप्रबं. प्रापयति यत्तत्तथा लब्ध्यादिस्वगुणेषु निःस्पृहत्वप्रापकमिति नावः / एतादृशं परवैराग्यमपि परं प्रधानं यषैराग्यं विरकत्वं तदपि प्रवर्तते समुत्पद्यते इति // 10 // परवैराग्यमेव वर्णयति| विपुलर्डिपुलाकचारणप्रबलाशीविषमुख्यलब्धयः।न मदाय विरक्तचेतसामनुषंगोपनताः पलालवत्॥ विपुलेति-अनुषंगोपनता अनुपंगोऽन्यस्योद्देशेऽनिश्चितस्येतरस्य निष्पत्तिः, यथा धान्यार्थ प्रवृत्तायां कृषिक्रियायामनिलितानां तुपपलालादीनां निष्पत्तिः, तथा मोदोदेशेन प्रवर्तमानायां ज्ञानतपःसंयमक्रियायां सत्यां लब्ध्याधुभवोऽनुषंगः। तेनोपनताः प्राप्ताः। विपुलपिलाकचारणप्रबलाशीविषमुख्यलब्धयःविपुला विस्तीर्ण शद्धिः सकलमनोजावविलोकनसमयों शक्तिरूपा संपपिलपिःविपुलमतिमनःपर्यवः, पुलाकब्धिश्च यया चक्रवर्तिसैन्यमपि चूर्णांकतु सामथ्र्य जवात, चारपलब्धिश्च यया संख्यातीतकोटियोजनानि यावजगनमार्गेण गन्तुं प्रत्यागन्तुं च सामर्थ्य जवति, प्रबलाशीविषा चल प्रवलाऽत्युग्रा श्राशी दंष्ट्रा तस्यां विषमिव विषं विद्यते यस्यां सा तथा शापमात्रप्रदानतो व्यापादनसमर्थेति यावत् ता| मुख्या यासु ताश्च ता लब्धयश्च तथोक्ताः, मुख्यशब्देन सूचिता आमशीपध्यादयो ग्राह्याः / विरक्तचेतसां मुनीनां / / 60 // मदाय उन्मादाय / न जवन्ति / कृषौ पलालवत् तुत्वावधारणात्तविधेयं कार्य न कुर्वन्तीत्यर्थः // 103 //
Page #133
--------------------------------------------------------------------------
________________ ACCEMARCR A उक्तार्थमेव विशदयन्नाह कलितातिशयोऽपि कोऽपि नो विबुधानां मदकृणव्रजः। श्रधिकं न विदन्त्यमी यतो निजजावे समुदश्चति स्वतः // 104 // कलितेति--कलितातिशयोऽपि कलितो विदितः प्राप्तो वाऽतिशयो जनमनोऽत्यञ्जतचमत्कारकारी प्रजावो यस्य सोऽपि कोऽपि अनिर्दिष्टनामा / गुणवजः गुणानां पूर्वोक्तानां व्रजो राशिः। विबुधानां विशिष्टप्राज्ञानां / मदकृत् मदं स्वोत्कर्ष करोति यः स तथाविधः / नो न भवति / कुतः ? यतो यस्मात् कारणात् / निजजावे स्वकीयात्मस्वरूपस्वजावे / समु-18| दश्चति तपःसंयमादितिः प्रकर्ष व्रजति सति / अमी विरक्ताः / स्वगुणव्रज स्वतोऽधिकं आत्मस्वजावलाजात्समधिकं / न विदन्ति न जानन्ति आत्मस्वरूपमात्रमेव संशोधयन्तीत्यर्थः॥ 104 // अत एव ते मोक्षेऽपि लुब्धा न जवन्तीत्याहहृदये न शिवेऽपि लुब्धता सदनुष्ठानमसंगमंगति। पुरुषस्य दशेयमिष्यते सहजानन्दतरंगसंगता॥१०॥ हृदय इति-तेषां विरक्तानां हृदये मनसि / शिवेऽपि शिवः सकलकर्मबन्धनादिनिर्मुक्तिोद इति यावत् तस्मिन्नपि / आस्तां देवसुखाद्यजिलाप इत्यपिशब्दार्थः / लुब्धताऽत्यासक्तिः। न विद्यते / किमर्थ तर्हि ते तत्साधकानुष्ठानं कुर्वन्तीत्याह-तेषां यत्सदनुष्ठानं आसक्तिवर्जितस्वानाविकतया सक्रियापरिपालनं तदपि / असंगमसंगतां / अंगति प्रामोति / करACHAR
Page #134
--------------------------------------------------------------------------
________________ 44 वितीयप्रद अध्यात्म परप्रेरणामातुरतां चानपेक्ष्य सहजतया कर्तव्यविधानं मुमुहूणां कर्तव्यमेवेदमित्यर्थः / पुरुषस्यात्मनः / श्यं पूर्वोक्ता / सार: हैदशाऽवस्था / सहजानन्दतरंगसंगता सहात्मना साधं अनादितो जातो निष्पन्नोऽकृत्रिम इति यावत् य आनन्दः साक्षासटीक केवलिना दृष्टं शर्म तस्य तरंगैरूमिनिः संगता एकीनावेन प्राप्ता / इष्यते प्रोच्यतेऽहंदादिनिरित्यर्थः // 105 // उपसंहरन्नाहइति यस्य महामतेर्नवेदिद वैराग्यविलासभृन्मनः। उपयन्ति वरीतुमुच्चकैस्तमुदारप्रकृतिं यशःश्रियः // इति वैराग्य विषयाधिकारः // इति श्रीमहामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपंमितश्रीलालविजयगणिशिष्यमुख्यपंमितश्रीजितविजयगणिसतीर्थ्यतिलकपंमितश्रीनयविजयगणिचरणकमलसेविना पंमितश्रीपद्मविजयगणिस होदरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे हितीयः प्रबन्धः॥२॥ इतीति–इत्युक्तप्रकारेण / इह विश्वे / यस्य महामतेः महती मोक्षसौख्ये मतिर्बुधिर्यस्य स तस्य योगिनः / वैराग्यविखासजृन्मनः वैराग्यस्य ये विखासा उत्तरोत्तरवर्धमानपरिणामोमासरूपास्तैर्चतं पूर्ण मनश्चित्तं / जवेत् स्यात् / तमुक्तविशेषणविशिष्टं / उदारप्रकृति प्रशस्तस्वजावं योगिनं / यशःश्रियःमोदलदम्यः। उच्चकैरत्युत्कंगवत्यः सत्यः।वरीतुं स्वीकतुं। उपयन्ति समीपं प्राप्नुवन्ति स्पृहयन्तीति यावत् / यश इति पदेन स्वनाम सूचितं ग्रन्थकर्तृनिः॥१०६॥ ॥इति वैराग्यविषयाधिकारः॥ RANCE // 61 //
Page #135
--------------------------------------------------------------------------
________________ सश्लदणोत्तुंगार्थस्कन्धप्रबन्धक्तिीयसुरशाखी / पुरारोहोऽप्यारूढो मया खंसिना गुर्वनुग्रहतः॥१॥ इति श्रीतपागलगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपादांजोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दलावोक्तिटीकायां वितीयःप्रबन्धः५ LOCARROREGACARASHARMA // श्रथ तृतीयः प्रबन्धः॥ उको वितीयप्रबन्धः। अथ तृतीय श्रारज्यते / तस्य चायमनिसंबन्धः-इह दितीयप्रबन्धे संजवतो ददर्शनतो विषयदर्शनतश्च वैराग्यमुक्तं, तच्च ममतायां निराकृतायां सत्यां स्थिरत्वमवगाहते, अतस्तस्य स्थैर्यसंपादनाय तृतीये ममतानिराकरणमनिधीयते, इत्यनेन संबन्धेनायातस्यास्यायं प्रथमः श्लोकः निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते / परित्यजेत्ततः प्राज्ञो ममतामत्यनर्थदाम् // 1 // / निर्ममस्येति-वैराग्यं विरक्तत्वं / निर्ममस्यैव निर्गतापनष्टा ममता धनपरिकरशरीरगृहादिषु ममत्वबुद्धिर्यस्य स तस्यैव / / एवोऽवधारणे / स्थिरत्वं स्थायित्नावत्वं / अवगाहते प्रविशति स्थायित्वेन स्थानं करोति / ततो वैराग्यस्थायित्वातोकृते / प्राको विचक्षण श्रात्महितज्ञाता इति यावत् / अत्यनर्थदां अतिप्रजूता इहलोकपरलोकगता येऽनर्था अः
Page #136
--------------------------------------------------------------------------
________________ | तृतीयप्रब अध्यात्मसारः सटीकः // 6 // RAISAIS LAGOSUSEGA निष्टोपवाः प्राणान्तादिकरणानि कष्टानीति यावत् तान् ददाति या सा तथा तां / ममतां मामकमिदं धनादिकमहमस्य स्वामीत्यात्मिक परिणतिं / परित्यजेत् परि सर्वतो मूलात्त्यजेत् परिहरेदित्यर्थः॥१॥ विद्यमानायां ममतायां त्यागोऽकिंचित्करो जवेदित्याहविषयैः किं परित्यक्तैर्जागर्ति ममता यदि / त्यागात्कञ्चकमात्रस्य जुजगो न हि निर्विषः // 2 // | विषयैरिति-यदि हृदये ममता पूर्वोक्ता / जागर्ति स्फुरणायमानास्ति / तदा परित्यक्तैः दीक्षाग्रहणादिना दूरीकृतैः। विषयैः शब्दादिनोगैः किमिति किंनामकं कार्य सिध्यति, न किमपीत्यर्थः / अत्र दृष्टान्तमाह-कशुकमात्रस्य निर्मोकमात्रस्य / त्यागात्परिहारात् / हि निश्चयेन / नुजग उरगो निर्विषो विषरहितो न स्यात् / तविषयमात्रत्यागात् ममतावान् त्यागी न नवतीत्यर्थः // // ममतायां विद्यमानायां गुणवृधिरपि न भवतीत्याहकष्टेन हि गुणग्राम प्रगुणीकुरुते मुनिः। ममताराक्षसी सर्व जदयत्येकहेलया // 3 // कष्टेनेति-हि स्फुटं / मुनिः साधुः / कष्टेन चिरकालं यावत्तपोव्रतेन्जियदमनादिपरिश्रमेण / गुणग्रामं गुणाः पूर्वोतास्तेषां ग्रामः समूहस्तं / प्रगुणीकुरुते सजीकुरुते उपार्जयतीति यावत् / तं सर्व चिरकालसञ्चितं गुणग्रामं / ममतारा सी ममता प्रागुक्ता सैव रासी रुधिरामिषशोषणी पलादी / एकहेलया एकाऽदितीया या हेला श्वा गाढममत्वाजिलापरूपा तया / जयति ग्रसतीति // 3 // // 6 //
Page #137
--------------------------------------------------------------------------
________________ ममतावशवर्ती पशुप्रायो नवतीत्याहजन्तुकान्तं पशूकृत्य जागविद्यौषधीबलात् / उपायबहनिः पत्नी ममता कीमयत्यहो॥४॥ 'जन्तुकान्तमिति--अहो महत्कष्टं / ममता प्रागुक्ता तद्रूपा पत्नी पतति यया वशीकृतः प्राणी मुसहे सुगतिकष्टे सा पत्नी कान्ता / अविद्यौषधीबलात् अविद्या ममतोत्पत्तेर्मूलकारणत्वादशानं सैवौषधी सप्रजावं लतामूलं तस्या यदलं सा-1 मर्थ्य तस्मात् / द्राक् शीघ्रमनायासेनेति यावत् / जन्तुकान्तं तस्याः स्थित्याधारवाजीवर्तारं / पशूकृत्य अपशु पशुं टू यथासंपद्यमानं कृत्वा सर्वनक्षिणं गम्यागम्यगामिनं विवेकशून्यं तिर्यग्रूपं निर्मायेत्यर्थः / बहुन्निः प्रचुरैरुपायैः क्रीमनप्रकारैरिव विमबनधारा क्रीमयति रमयति, शीघ्रमेवारणादिकमानयेत्यादिवललाप्रेरणया ममतावशो सानन्दं धावतीत्यर्थः। आत्मस्वजावे ममत्वहेतुवस्तुनः संबन्धानावेऽपि ममतावशस्तं पश्यतीत्याह-- एकः परनवे याति जायते चैक एव हि / ममतोकतः सर्व संबन्धं कलयत्यथ // 5 // __ एक इति–एको धनपरिकरादिवर्जितोऽसहायः सन् सर्वोऽपि संसारी जीवः / परनवे जन्मान्तरे / याति गवति / / च पुनः / एक एव विगतसर्वसंबन्धोऽद्वितीय एव / जायते मनुष्यत्वादित्वेन समुत्पद्यते / इत्येवं जानानोऽपि / हि स्फुटं। ममतोजेकतः ममताया य उजेकोऽतिशयिता वृधिस्तस्मात् / सर्व मातृपितृलार्यापुत्रादिरूपं / संबन्धं संयोग / कलयति अविद्यमानमपि विद्यमानमिव पश्यतीत्यर्थः // 5 //
Page #138
--------------------------------------------------------------------------
________________ अध्यात्मसदृष्टान्तं ममताप्रसरं दर्शयति तृतीयप्रबं. सारः व्याप्नोति महती भूमिं वटवीजाद्यथा वटः / तथैकममतावीजात् प्रपञ्चस्यापि कल्पना // 6 // सटीकः व्यामोतीति यथा येन प्रकारेण / वटवीजात् एकस्माघटतरुफलान्ततिसूक्ष्मकणात् / वटो वटवृदः / महतीमति // 63 // प्रजूतां / नूमि पृथ्वीं / व्याप्नोति स्वशाखाप्रशाखापादारोपणैर्निरुणधि / तथा तेनैव वटदृष्टान्तप्रकारेण / एकममताबीजात् एकस्मान्ममतारूपबीजाऊन्माद्यंकुरकारणात् / प्रपञ्चस्यापि संबन्धप्रसरनरस्यापि / कट्पना रचना सर्वापिनवतीति 64 अथ ममतायाः प्रकारं दर्शयतिमाता पिता मे त्राता मे नगिनी वबजा च मे / पुत्राः सुता मे मित्राणि ज्ञातयः संस्तुताश्च मे // 7 // मातेति-इयं मे मम माता जननी वर्तते / अयं मे पिता जनकोऽस्ति / अयं मे त्राता सहोदरोऽस्ति / श्यं मे नगिनी। 6 सहोदरास्ति / श्यं मे ववना नार्याऽस्ति / इमे मे पुत्रास्तनयाः सन्ति / इयं मे सुता पुत्री जवति / एते मम मित्राणि स-18 खायः सन्ति। एते मम ज्ञातयः सजातीया वर्तन्ते।इमे च मे संस्तुताः पूर्वपरिचिताः सन्ति / इत्येवं ममताप्रकारा जवन्तीत्यर्थः। PI इत्येवं ममताव्याधिं वर्धमानं प्रतिक्षणम् / जनः शक्नोति नोछेत्तुं विना ज्ञानमहौषधम् // // IP // 63 // | इत्येवमिति-इत्येवं दर्शितक्रमेण ममत्वोदयेन सर्वत्र पदार्थसार्थे संबन्धरचनया / क्षणं झएं प्रतीति प्रतिक्षणं / वर्ध-18 |मानं वृष्टिं प्रामुवन्तं / ममताव्याधि ममतैव व्याधिः कुष्टादिको महारोगः तं / जनः प्राणिगणः / ज्ञानमहौषधं ज्ञानं वस्तु RAJASALMERACOCOCCA
Page #139
--------------------------------------------------------------------------
________________ नो मूखत श्रारज्य अन्तं यावत् यथावस्थितस्वरूपदशी बोधस्तदेव महत् अनेकप्रजावयुक्तत्वात् कर्मरोगहरणसमर्थत्वाच्च 4 बृहत् औषधमिवौषधं तत् विना तर्जयित्वा / चेत्तुं विनाशितुं / न शक्नोति न समर्थो नवतीत्यर्थः // 7 // _ ममतैव पापकर्मसु प्रवर्तयतीत्याहममत्वेनैव निःशंकमारंजादौ प्रवर्तते। कालाकालसमुत्थायी धनलोनेन धावति // ए॥ ममत्वेनेति-ममत्वेनैव एवोऽवधारणे तेनान्यहेतुपरिहारेण केवलं ममत्वेनैव ममैते स्त्रीपुत्रादयोऽतस्तेषां निर्वाहो मया कर्तव्य एतावन्मात्रपरिणामेन / आरंजादौ आरंजो मुर्गतिहेतुः कृषिवाणिज्यादिकरणेन जीवहिंसानृतचौर्यादिपापव्यापारः स आदिर्यस्य तस्मिन् / आदिशब्दादनर्थदंडाकार्यादयो ग्राह्याः। निःशंक निर्गता शंका यस्मिन् कर्मणि यथा स्यात्तथा पापबन्धमनपेक्ष्येति यावत् / प्रवर्तते तत्परो नवति / तथा धनलोजेन प्रविणकांदया। कालाकालसमुत्थायी कालो दिवसस्य दितीयप्रहरादिर्युवावस्थादिर्वा, अकालश्च रात्र्यादिरूपो वालवृद्धावस्थादिरूपो वा तस्मिन्नुत्तिष्ठते उत्थायोत्थाय यातीत्येवंशीलो यः स तथाजूतः सन् धावति देशान्तरे महारण्यसमुजादि प्रवंध्य गन्तीत्यर्थः // ए॥ ममताकरणेऽपि न तेन्योऽस्य स्वार्थसिद्धिरित्याहखयं येषां च पोषाय खिद्यते ममतावशः। इहामुत्र च ते न स्युस्त्राणाय शरणाय वा // 10 // स्वयमिति--चः पुनरर्थे / ममतावशो ममत्वेन वशीकृतोऽक्षः। येषां पुत्रादीनां / पोषाय परिपालनकृते / स्वयमात्मना। खिद्यते परां कष्टपरंपरां सहते / च पुनः। ते पुत्रादयः / इहामुत्र इहेति अस्मिन् जन्मनि अमुत्र च जन्मान्तरे / त्राणाय
Page #140
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीकः // 6 // सCHODNESSNESS केनचिदैवयोगेन प्राप्तान्यो विपन्नयः परिरक्षणाय / न स्युन जवन्ति / वाऽथवा / शरणाय स्वास्थ्यप्रापणाय न लवन्ति / तृतीयप्रब. |एवं जानन्नपि ममतावश क्विश्यत इत्यर्थः // 10 // ममतावतामिहामुत्र च पुःखमेव नवतीत्याहममत्वेन बहूँबोकान् पुष्णात्येकोर्जितैर्धनैः / सोढा नरकफुःखानां तीवाणामेक एव तु // 11 // ममत्वेनेति-ममत्वेन ममैते पुत्रादय इति परिणतिमात्रनिमित्तेन / एकः सहायवर्जितः / अर्जितैः प्रनूतपापाचरणेन |स्वयमुपार्जितैः / धनैः प्रजूतवित्तैः / बहून् स्वाश्रितान् अतिप्रजूतान् / लोकान् सुतवनितादिजनान् / पुष्णाति नर्तव्यत-12 याऽशनवसनादिना क्लेशसहनेन च पोषयति / एवं ममतावशेन पापानि कुर्वन् बहून् जरति इत्यर्थः / तु पुनः / परत्र गतस्तु तेन पापराशिना तीव्राणां घनकर्कशानां / नरकःखानां नरका रत्नप्रनादिपृथ्वीष्वन्तर्वतीनि पापवतां यातनास्थानानि तेषु यानि दुःखानि असह्यशीतातपकुत्तटक्रकचासिपत्रदारणवैतरणीकुंजीपाकादिजनितानि कृवाणि तेषां / सोढा जोक्ता / एक एव स्वयं पापकतैव नवति, न तु तस्य पुत्रादिः सहायतां याति / इत्येवं सर्वपुःखदा ममता हिताथिनिः परिहरणीयेत्यर्थः // 11 // अथ ममतान्धजात्यन्धयोर्वैलवण्यमाह // 65 // ममतान्धो हि यन्नास्ति तत्पश्यति न पश्यति / जात्यन्धस्तु यदस्त्येतभेद इत्यनयोर्महान् // 15 // ममतान्ध इति-हिः संमेलो नव्याः पश्यत यदयं ममतान्धो ममता पूर्वोक्ता तयाऽन्धो विगतविवेकचक्षुः सः /
Page #141
--------------------------------------------------------------------------
________________ | यन्नास्ति त्रिनुवनेऽप्यविद्यमानं परवस्तुषु ममत्वादिसंबन्धमवस्तुरूपं / तदपि पश्यति मिथ्यात्वोदयवशात् कुदेवगुरुधर्मेषु / सुदेवगुरुधर्मत्वमिव, पुंश्चलीषु स्वजार्यासु च सतीत्वमिव ममतान्धः पुमान् अविद्यमानान् सर्वान् संबन्धान विद्यमानतया विलोकयति / तु पुनः / जात्यन्धः जन्मान्धः / यत् विद्यमानं घटादिकं वस्त्वस्ति। एतत् एतावन्मात्रमेव वस्तु / न पश्यति न विलोकयति / इत्येवं / अनयोर्ममतान्धजात्यन्धयोः। महान् अतिप्रौढः। नेदोऽन्तरं व्यवधानमिति यावत् वर्तते इति 12 अथाष्टन्निः श्लोकैर्ममतान्धस्याविद्यमानवस्तुदर्शकत्वं विशदीकुर्वन्नाहप्राणाननिन्नताध्यानात् प्रेमजूम्ना ततोऽधिकाम् / प्राणापहां प्रियां मत्वा मोदते ममतावशः // 13 // प्राणानिति--ममतावशो ममत्वबुझिव्याकुलीकृतो जनः / प्राणापहां प्राणा लावतो धर्मजीवनजूता व्रतादयो ऽव्यत आयुरिन्जियादयस्तानपहन्ति विनाशयतीति तां / प्रियां वसनां / अनिन्नताध्यानादात्मनः सकाशादनेदध्यानात् श्यमेव 6 मे जीवितमिति चिन्तनात् / प्राणान् प्राणरूपां मत्वा / तथा प्रेमजूम्ना प्रेमप्राचुर्येण / ततोऽधिकां ततः प्राणेन्योऽप्यधिकां | | मत्वा / मोदते आनन्दितो नवतीति // 13 // कुन्दान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुम् / मांसग्रन्थी कुचौ कुंजौ हेनो वेत्ति ममत्ववान्॥१४ __कुन्दानीति-ममत्ववान् जनः / अस्थीनि कीकसानि तद्रूपान् दशनान् प्रियाया दन्तान् कुन्दानि कुन्दतरुपुष्पाणि तद्रूपान् / वेत्ति जानातीति सर्वत्र क्रियासंबन्धः / तथा श्लेष्मगृहं श्लेष्मा कफपिंडस्तस्य गृहं सदनरूपं / मुखं प्रिया
Page #142
--------------------------------------------------------------------------
________________ | तृतीयप्रवं. अध्यात्म- 18|वदनं / विधुं पूर्णचन्द्रमालरूपं वेत्ति / तथा मांसग्रन्थी मांसस्य विशितस्य ग्रन्थी संघातरूपौ / कुचौ कामिन्युरोजौ / / सारः हेम्नः कनकस्य कुंजौ कलशरूपी वेत्ति इत्यविद्यमानदर्शीत्यर्थः॥१४॥ सटीकः मनस्यन्यचस्यन्यत् क्रियायामन्यदेव च / यस्यास्तामपि लोलादी साध्वीं वेत्ति ममत्ववान् // 15 // // 65 // मनसीति-यस्याः कामिन्याः। मनसि चेतसि / अन्यत् पत्यादिन्योऽन्यापपत्यादि वर्तते / तथा वचसि वाण्यां / अन्यत् प्रेमनाषणादितरत् जोहादि वर्तते / क्रियायां कर्तव्यताविषये। अन्यदेव विधीयमानकर्तव्यतायामन्यत् पत्याद्यनिष्टमेव विधत्ते / तामपि ईगमुष्टस्वनाववतीमपि / लोलादी चपलनयनां स्त्रीं / ममत्ववान मदीयैवेति मतिमान् साध्वीं परमसतीयमिति वेत्ति जानातीति // 15 // | या रोपयत्यकार्येऽपि रागिणं प्राणसंशये। उर्वृत्ता स्त्री ममत्वान्धस्तां मुग्धामेव मन्यते // 16 // ___ या रोपयतीति-या काप्यनिर्दिष्टा / ऽवृत्ता दुष्टमहितकरत्वात् दषितं वृत्तं वर्तनं प्रवृत्तिरिति यावत् यस्याः सा तथा। स्त्री वलना / रागिणं प्रेमयुक्त जादिकं / प्राणसंशये प्राणान्तकारिणि चौर्यादिके / अकार्येऽपि अकृत्येऽपि / श्रारोपयति लाप्रवर्तयति / तां प्रोक्तरूपां उर्वृत्तामपि / ममत्वान्धो ममत्वेन मदीयत्वेन अन्धो विवेकनयनविकलः / मुग्धामझा जपरिएतिवतीं / एव निश्चयेन / मन्यते जानातीति // 16 // . स्त्रीशरीरगञ्चनपूर्वकं ममतान्धत्वं दर्शयतिचर्मामादितमांसास्थिविएमूत्रपिठरीष्वपि / वनितासु प्रियत्वं यत्तन्ममत्व विज॑नितम् // 17 // CARSAWARRANGAR पारागिणं प्रेमयुमुक्षुत्तामपि / मम // 16 // दर्शयति // 65 //
Page #143
--------------------------------------------------------------------------
________________ LSSESE ARCLECOG चर्मेति-चर्माबादितमांसास्थिविएमूत्रपिठरीष्वपि चर्म त्वक् तेनाबादितं सर्वतः परिवेष्टितं मांसं विशितं अस्थीनि च कीकसानि विट् च पुरीषं मूत्रं च प्रसिद्ध तेषां उन्के कृते एतेषां मलीमसपदार्थानां याः पिठर्यः स्थायः पात्र विशेषा इति यावत् तासु सुतरां मुर्गबनीयत्वात् दूरतः परिहरणीयास्वपि / वनितासु स्त्रीषु / जनानां यत् प्रियत्वं प्रीतिमत्त्वं वर्तते / तमुक्तरूपं प्रियत्वं / ममत्व विनितं मदीयत्वबुद्ध्या विलसितमिति // 17 // लालयन् बालकं तातेत्येवं ब्रूते ममत्ववान् / वेत्ति च श्लेष्मणा पूर्णामंगुलीममृताञ्चिताम् // 17 // लालयन्निति--ममत्ववान् मदीयत्वबुद्धिमान् / बालकं शिशुं / लालयन क्रीमां कारयन् / तात हे तात इत्येवं ब्रूते जटपति / च पुनः / श्लेष्मणा कफेन / पूर्णा विलिप्तां / पुत्रस्य अंगुली करायावयवं स्वमुखादौ लग्नां मुर्गगमकुर्वन् / अमृताश्चितां सुधया श्लिष्टामिव सुखदा / वेत्ति जानातीति // 10 // | पंकार्डमपि निःशंका सुतमंकान्न मुञ्चति / तदमेध्येपि मेध्यत्वं जानात्यंबा ममत्वतः // 1 // द्र पंकाईमपीति-अंबा जननी। ममत्वतः मदीयत्वतः। निःशंकाऽशुचित्वशंकावर्जिता सती / पंकाई विष्टाकर्दमक्विन्नमपि / सुतं स्वपुत्रं / अंकाबुत्संगात् / न मुञ्चति नाधोऽवतारयति / तथा तदमेध्येऽपि तस्य पुत्रस्य मेध्यः शुचिर्न जवतीत्यमेध्योऽशुचिस्तस्मिन्नपि / मेध्यत्वं पवित्रत्वं / जानाति मन्यत इति // 15 // मातापित्रादिसंबन्धोऽनियतोऽपि ममत्वतः / दृढनूमित्रमवतां नैयत्येनावनासते // 20 //
Page #144
--------------------------------------------------------------------------
________________ अध्यात्म तृतीयप्र. सारः सटीकः मातेति--मातापित्रादिसंबन्धो माता जननी पिता च जनकस्तावादी यस्य स तस्य संबन्धः संयोगः / आदिपदाक्षातृ- नगिन्यादयो ग्राह्याः। अनियतोऽपि न नियतोऽवश्यतया जन्मनि जन्मनि न जवति इति अनियतः प्रतिप्रजातं सूर्यो|दयवत् निश्चितो नास्ति / तथापि ममत्वतः मदीयत्वहेतुतः / दृढमिन्नमवतां दृढा प्रगाढा भूमिर्मदीयत्वरागरञ्जिता चित्तवृत्तिः शास्त्रवाक्यैर्बोधयितुमशक्या इति यावत् सैव नमोऽन्यथास्थिते वस्तुन्यन्यात्वेनावधारणं सोऽस्ति येषां ते तथा तेषां / नैयत्येन निश्चितत्वेन / अवजासते स्फुटं दृश्यते इति // 20 // अथ धान्यां तत्त्वज्ञानपूर्वकं दर्शित्वमाहजिन्नाः प्रत्येकमात्मानो विजिन्नाः पुजला अपि। शून्यः संसर्ग इत्येवं यः पश्यति स पश्यति // 22 // जिन्ना इति--प्रत्येकं एक एक प्रतीति प्रत्येकं / आत्मानो जीवाः / जिन्ना अन्यत्वान्यत्वविशिष्टाः सन्ति, पृथक्सत्ताधारत्वात् / तथा पुजला अपि श्रात्मव्यतिरिक्ताः परमाणुसंयोगजन्याः शरीरादिपदार्था अपि / विजिन्नाः परमार्थेना|त्मनः सकाशाविशेषेणातिरिक्ता वर्तन्ते, व्यवहारतश्च एकनविकः संसर्गः कैश्चित्सह केषांचिन्नवत्येव / तथापि सर्वेऽपि पदार्थाः स्वस्वसत्तानागिन इति हेतोः। संसर्गः संबन्धः / शून्यः नास्ति केनापि सह संबन्ध इत्येवं पृथक्सत्ताजागिनः पदार्थान् यः पश्यति स परमार्थतः पश्यति / तत्त्वतः स सुचकुइँयः इत्यर्थः // 21 // संबन्धशून्यताझानात् का सिद्धिरित्याहअहंताममते स्वत्वस्वीयत्वज्रमहेतुके / नेदज्ञानात् पलायेते रसुझानादिवाहिनीः॥ 15 // // 66 //
Page #145
--------------------------------------------------------------------------
________________ SACRECORA अहंतेति-नेदज्ञानात् नेदः परस्परसंबन्धानावस्तस्मिन् यज्झानं बोधस्तस्मात् / स्वत्वस्वीयत्वन्नमहेतुके स्वस्य नाव कर्म वा स्वत्वं स्वस्मिन् स्वामित्वनावनं तथा स्वीयस्य स्वकीयस्य नावः स्वीयत्वं धनादिकस्य मदीयत्वनावनं ते एव नमो ब्रान्ती मिथ्याझाने इति यावत् तयोर्हेतुके समुत्पादके तथाविधे / अहंताममते अहं जावोऽहंता अहमस्य धनादेर्नायकोऽस्मीति बुद्धिः तथा ममन्नावो ममता मदीयमिदं धनादिकमिति नावस्ते दे। पलायेते प्रणश्यतः। कस्मात् केव ? रजुझानात् दवरिकाबोधात् / अहितीरिव सर्पजयं यथा नश्यति, तदित्यर्थः // 12 // अथ घान्यां जिज्ञासामाहकिमेतदिति जिज्ञासा तत्त्वान्तज्ञानसंमुखी / व्यासंगमेव नोत्थातुं दत्ते व ममता स्थितिः // 3 // | किमिति-यस्य मुनेः किमेतत् श्रात्मवस्तु पुत्रदारादि च किंस्वरूपं किमाकारं किंमूलकं किंपर्यन्तमिति यावत् एतत् स्वबुद्धिसंवेदनप्रत्यक्ष्मात्मादिवस्तु वर्तते कथमसौस परमार्थो मयाऽवगन्तव्य इत्येवंप्रकारेण। तत्त्वान्तझानसंमुखी तत्त्वस्य व-16 स्तुनो मूलस्वरूपस्यान्तं सर्वान्तिमरहस्यनिर्धारणमस्ति यस्मिन् शाने तस्य संमुखी तदनिमुखी तत्परिणामवतीति यावत् / जिज्ञासा ज्ञातुमिच्छा तत्त्वविचारणा संजातास्ति / तम्य योगिनो व्यासंगं व्यामोहपरत्वमासक्तिमिति यावत् / एषा जिज्ञासा। नत्यातुं समुन्नवितुमपि / नो दत्ते न ददाति / तदा ममतास्थितिमदीयत्नावस्य स्थायित्वं / क्वेति कस्मिन् नवतु ? न है क्वापीत्यर्थः // 23 // प्रियार्थिनः प्रियाप्राप्तिं विना क्वापि यथारतिः। न तथा तत्त्वजिज्ञासोस्तत्त्वप्राप्तिं विना क्वचित् // 24 //
Page #146
--------------------------------------------------------------------------
________________ तृतीयप्रबं. अध्यात्मसार: सटीक // 6 // प्रियार्थिन इति-यथेति दृष्टान्ते यथा येन दृष्टान्तेन / प्रियार्थिनः प्रिया वजना तस्यां तया वाऽर्थः प्रयोजनमस्यास्तीति तथा तस्य प्रियार्थिनः पुरुषस्य / प्रियाप्राप्तिं विना स्त्रीसमागम विना / क्वापि कस्मिन्नपि शयनासनादिके। रतिः प्रीतिर्न जवति / तथा तेनैव दृष्टान्तेन तत्त्वजिज्ञासोः तत्त्वं वस्तुनः परमार्थस्तत् ज्ञातुमिच्छतीति तथा तस्य / तत्त्वप्राप्तिं विना वस्तुनः सारांशज्ञानं विना / क्वचित् कुत्रापि रतिर्न स्यादित्यर्थः // // व्यतिरेकेऽपि बोधफलं जवतीति तमाहअत एव हि जिज्ञासां विष्कंजति ममत्वधीः। विचित्रानिनयाकान्तः संत्रान्त व लक्ष्यते // 25 // श्रत एवेति-अत एवास्मादेव कारणात् तत्त्वजिज्ञासाया ममताहंतारूपविपक्षतावादेव। ममत्वधीमदीयत्वबुद्धिः। जिज्ञासांतत्त्वज्ञानपरिणति / विष्कन्नति निरुणधि / ततश्च जिज्ञासाविष्कंलनात् ममत्ववान् / विचित्राजिनयाकान्तः विचित्रा विविधा येऽजिनया नेत्रमुखहस्तादिशरीरचेष्टया दृश्यपदार्थज्ञापकाकारास्तैराक्रान्तो व्याप्तः। संत्रान्त इव जयत्रस्त श्व / खक्ष्यते दृश्यते इत्यर्थः॥२५॥ अथ घान्यां शिदोपदेशममतानिराकरणोपायदर्शनपूर्वकमुपसंहरन्नाह-- धृतो योगो न ममता हता न समताहता / न च जिज्ञासितं तत्त्वं गतं जन्म निरर्थकम् // 26 // धृत इति--येन मुमुकुणा योगो मुनिवेषादिः। धृतोऽङ्गीकृतः। तथापि ममता न हता न निराकृता / तथा समता // 6 //
Page #147
--------------------------------------------------------------------------
________________ C AREGARCARRORS सर्वजीवेषु समन्नावो नादृता न स्वीकृता / च पुनः। तत्त्वं जीवादिस्वरूपं / न जिज्ञासितं ज्ञातुं नेच्छितं। तस्य जन्म जवः। निरर्थक निष्फलं / गतं विनष्टमित्यर्थः // 26 // है जिज्ञासा च विवेकश्च ममतानाशकावुनौ / अतस्तान्यां निगृह्णीयादेनामध्यात्मवैरिणीम् // 7 // ॥इति ममतात्यागाधिकारः॥ जिज्ञासेति-जिज्ञासा पूर्वोक्ता / च पुनः। विवेकस्तत्त्वातत्त्वादियथार्थविचारः एतौ उजौ घावपि। ममतानाशको ममताया नाशको निष्ठापको नवतः। श्रत उक्तहेतुतः। एनां पूर्वोक्तां ममतां / अध्यात्मवैरिणीं अध्यात्मनाशिनी / तान्यां जिज्ञासाविवेकाच्यां / निगृह्णीयात् हजेहान्निर्वासयेदित्यर्थः॥२७॥ ॥इति ममतात्यागाधिकारः॥ उक्तो ममतात्यागाधिकारः। यथा यथा च ममता हीयते तथा तथा समता समुद्यत इति ममतात्यागादनन्तरं समतागुणा नच्यन्तेत्यक्तायां ममतायां च समता प्रथते स्वतः / स्फटिके गवितोपाधौ यथा निर्मलतागुणाः // 27 // ___ त्यक्तायामिति-लो नव्य ममतायां पूर्वोक्तरूपायां / त्यक्तायां परिहतायां सत्यां / तत्समकालमेव समता सर्वेषु त्रसस्थावरादिनेदनिन्नेषु जीवादिषु सुखप्रियत्वादिना आत्मतुष्ट्यरूपा परिणतिः / स्वतः स्वीयोनवनस्वलावत एव उद्यमान्त
Page #148
--------------------------------------------------------------------------
________________ तृतीयप्रवं अध्यात्मसार: सटीकः // 6 // SAARESSAAREMAX रनिरपेक्षतावत इति यावत् / प्रथते विस्तारं प्राप्नोति / तत्र दृष्टान्तमाह-यथा येन प्रकारेण / गलितोपाधौ गलितः शाणा- दिसंघर्षणतो भ्रष्ट उपाधिः स्वानासधर्मावरणदृशन्मृदादिमलो यस्मात्स तथा तस्मिन् / स्फटिके मणिविशेषे / निर्मलतागुणः विमलतास्वन्नावः स्वतोऽवनासते, तदित्यर्थः // 20 // अथ समताया लक्षणमाह-- प्रियाप्रियत्वयोर्याऽथैर्व्यवहारस्य कल्पना / निश्चयात्तादासेन स्तमित्यं समतोच्यते // // प्रियाप्रियत्वयोरिति- अर्थैः सचेतनाचेतनमिङः पदार्थैः कृत्वा / प्रियाप्रियत्वयोः प्रियस्त्रिविधोऽपि पदार्थः स्वप्रयोजनवशात् कदाचित् कथंचिदिष्टः, अप्रियश्च स एव स्वप्रयोजनानावे कथञ्चिऽपघातकत्वसंन्नावनेनानिष्टः तौ प्रियाप्रियो तयोर्जावौ तत्त्वे तयोर्विषये / व्यवहारस्य प्रवृत्तिनिवृत्तिहेतोः या दृश्यमाना कट्पनासंकट्परचना प्रवर्तते सा। निश्चयात् नि|श्चयनयतात्पर्यालोचनात् स्वस्य नावत्वावधारणात् कल्पनानाव एवानुलवनात्, यथा निश्चयतो न कश्चित्पदार्थः सर्वथा श्ष्ट एवास्ति अनिष्टो वा विद्यते, स्वप्रयोजनापेक्ष्यैवेष्टोऽनिष्टो वा नवतीति नास्ति पदार्थेषु इष्टानिष्टत्वं इत्येवं सम्यग विचारणात्। तट्युदासेन तस्य प्रियाप्रियत्वसंकल्पस्य निराकरणेन त्यागेनेति यावत् / यत् स्तमित्यं स्तिमितं प्रियाप्रियत्वतरंगाजावात् निश्चलपरिणामवत्त्वं तन्नावस्तमित्यं जायते तदेव समतोच्यते सर्वत्र तुल्यता प्रोच्यते तीर्थकरादिन्तिरित्यर्थः॥ए॥ अथ श्लोकत्रयेणोक्तलदणमेव समर्थयतितेष्वेव द्विषतः पुंसस्तेष्वेवार्थेषु रज्यतः / निश्चयात् किञ्चिदिष्टं वानिष्टं वा नैव विद्यते // 30 // // 6 //
Page #149
--------------------------------------------------------------------------
________________ दिखतो देषयुक्तस्य छत, अतः काय प्रियं, वाऽशवाकार्ययर्थः // 30 // मतिजेदतः // | तेष्विति-तेष्वेव त एव ये पूर्व प्रयोजनसाधकाः स्त्रीवस्त्रालरणाहारादयोऽर्था श्रासन् तेष्वेव संप्रति स्वप्रयोजनासाधकेषु जातेषु सत्सु द्विषतो वेषयुक्तस्य पुंसः पुरुषस्य / तथा तेष्वेव पूर्वोक्तेष्वेवार्थेषु पदार्थेषु रज्यतः पुनः संजातप्रयोजनत्वेन प्रसन्नचित्तस्य पुंसः रतिरुत्पद्यते, अतः कार्यवशात् एव पदार्थेषु इष्टानिष्टत्वं सिछ, न तु वस्तुस्वजावतः। एतदेवाह-निश्चयात्परमार्थतः किञ्चिदपि वस्तु इष्टं सर्वथा प्रियं, वाऽथवाऽनिष्टं सर्वथाऽप्रियं नैव विद्यते जगतीतले नास्त्येव, स्वसंकहप एवेष्टोऽनिष्टो वा जवतीत्यतो मुमुकुनिः सर्वत्र समता कार्येत्यर्थः // 30 // एकस्य विषयो यः स्यात् स्वानिप्रायेण पुष्टिकृत् / अन्यस्य ष्यतामेति स एव मतिनेदतः // 31 // | एकस्येति-यः शब्दादिको विषयः / एकस्य देवदत्तादेः कस्यचित् पुरुषस्य / स्वानिप्रायेण स्वानुकूलाशयेन रिपोर्गालिप्रदानश्रवणमिव / पुष्टिकृत् आनन्दवृद्धिकृत् / स्याजायते / स एव शब्दादिको विषयः। अन्यस्य यज्ञदत्तादेः कस्यचित् पुरुषस्य / मतिनेदतः सुहृदाद्यनिप्रायनेदेन समानकालेऽपि / वेष्यतां पेषयोग्यत्वं षहेतुत्वमिति यावत् / एति प्राप्नोति / इत्येवं समकालमपि एकस्यैव गालिप्रदानस्येष्टानिष्टत्वं स्वाभिप्रायकृतं नवतीत्यतः सिहं न कश्चित्पदार्थः सर्वश्रेष्ट एवानिष्ट एव वा इत्यर्थः॥३१॥ विकल्पकल्पितं तस्माद्वयमतन्न तात्विकम् / विकल्पोपर मे तस्य हित्वादिवपक्षयः // 3 // विकहपेति-तस्मामुक्तहेतुतः। एतद्द्वयं इष्टानिष्टत्वरूपं वस्तु / विकटपकहिपतं विकल्पो मनसोऽन्तिप्रायस्तेन कहिपतं रचितं प्रवर्तते / न तात्त्विकं न पारमार्थिकसघस्तुरूपं, अवस्तुसत्ताकत्वात्। विकटपोपरमे विकल्पस्य मनसः संकटपस्य उप
Page #150
--------------------------------------------------------------------------
________________ तृतीयप्रब. अध्यात्म- रमे निवृत्तौ सत्यां / तस्येष्टानिष्टत्वस्य / विवादिवपक्षयः योर्जावो हित्वं युग्मत्वं तयोजिन्नत्वे जाते यथा वित्वं दयंग सारः याति / यथा रक्तपीतरागरञ्जिते वस्त्रे देशे रक्तत्वसंकटप इतरस्मिंश्च देशे पीतत्वसंकटप इति हित्वं नवति, धौते तु तस्मिन् 5 सटीकः त्विविकटपो न भवति, तथा एकत्वस्वनावावलंबीष्टानिष्टत्वमित्वं क्षयं यातीत्यर्थः // 3 // ॥६ए॥ / अथ श्लोकचतुष्टयेन समतोत्पत्तिप्रकारदर्शनपूर्वक समतास्वरूपं कथयितुं प्रथमं संकटपोत्थाननिराकरणमेवाहस्वप्रयोजनसंसिद्धिः स्वायत्ता जासते यदा / बहिरर्थेषु संकल्पसमुत्थानं तदा हतम् // 33 // स्वप्रयोजनेति-यदा यस्मिन् काले / स्वप्रयोजनसंसिद्धिः स्वस्यात्मनो यत्प्रयोजनमिष्टसुखादिकार्य तस्य या संसिद्धिनिष्पत्तिः सा / स्वायत्ता स्वस्य स्त्रीधनजोगादिनिरपेक्षतयात्मन एव या आयत्ताऽधीनता मत्कार्यसिद्धिः सर्वाश्रयान्त-12 रपरिहारेण ममाधीनैवेति / नासते सप्रकाशं दृश्यते / तदा तस्मिन् काले / बहिरर्थेषु वाह्या अनात्मीयाः पौजलिकाः स्वव्यतिरिक्ता इति यावत् येऽर्थाः पदार्थास्तेषु / संकटपसमुत्थानं संकटपस्येष्टानिष्टत्वमदीयत्वपरकीयत्वादिविकटपस्य समुत्यानं चिन्तनं / हतं नष्टं ज्ञेयमित्यर्थः॥ 33 // लब्धे स्वनावे कंठस्थस्वर्णन्यायाधुमदये। रागद्देषानुपस्थानात् समता स्यादनाहता // 34 // | ॥६ए। BI खब्ध इति-नमक्ये नमो विषयादिषु सुखत्वज्ञानरूपा ञान्तिस्तस्य क्यो विनाशस्तस्मिन् संजाते सति। कंठस्थस्व-18 एर्णन्यायात् कंगे ग्रीवा तस्मिन् स्थितं यत्स्वर्ण कनकजूषणं तस्य यो न्यायो दृष्टान्तस्तस्मात् / यथा कंठे स्थितस्य स्वर्णनूपणस्य विलोकनायान्यत्र न गम्यते / तथैव स्वजावे स्वस्यात्मनो यो नावः स्वरूपं तस्मिन् / लब्धे प्राप्ते सति / राग
Page #151
--------------------------------------------------------------------------
________________ पानुपस्थानात् रञ्जनं रागः क्वचिदात्मनोऽनिलापपरिणामः, षणं वेषश्च क्वचिदात्मनोऽप्रीतिपरिणामस्तयोः यदनुपस्थानमनुन्नवनं तस्मात् / अनाहता न पाहन्यते स्म कयापि निवारयितुं शक्यते स्म साऽनाहताऽनिवार्येति जावः, एतादृशी समता स्यान्नवतीत्यर्थः॥३४॥ जगजीवेषु नो जाति हैविध्यं कर्मनिर्मितम् / यदा शुलनयस्थित्या तदा साम्यमनाहतम् // 35 // जगदिति-यदा आत्मनः शुधनयस्थित्या शुधो जीवस्य शुमसत्ताग्राही शुषव्यार्थिकः नयो मुख्यवृत्त्या गौणवृत्त्या वांशग्रहणधारा वस्तुधर्मदेशनारूपः तस्य या स्थितिः सापेक्तया वस्तुस्वरूपव्यवस्थापनी मर्यादा तया। अत्रायं लावार्थ:शुधनच्यार्थिको हि नयो जीवसत्तागतां सित्वनिष्पादिनी शक्तिमपेक्ष्य व्यवहितसंकेततः सदा सिधसमानां शुमसत्तांप्रलोकयति अनागते जूतवऽपचारत्वात् कर्मनिर्मितं ज्ञानावरणादिकर्मणा कृतं वैविध्यं श्ष्टानिष्टत्वादिविप्रकारत्वं / जगजीवेषु त्रिजुवनवर्तित्रसस्थावरजीवरा शिषु / नो जाति मनोलये नैव याति।तदा साम्यं समत्वं / अनाहतमनिवार्य नवतीत्यर्थः३५ स्वगुणेन्योऽपि कौटस्थ्यादेकत्वाध्यवसायतः / आत्मारामं मनो यस्य तस्य साम्यमनुत्तरम् // 36 // स्वगुणेन्य इति–एकत्वाध्यवसायतः एकत्वं गुणगुणिनोरजेदोपचारादनन्यत्वं तद्रूपोऽध्यवसायो वस्तुग्रहणोपयोगो यस्यानेदग्राहिनयस्य तस्मात् स्वगुणेन्योऽपि ज्ञानादिनिजगुणेन्योऽपि ददृष्टिं परित्यज्य, श्रास्तामितरेषां नेदग्रहणं / कौटस्थ्यात् कूटस्थस्य नावः कौटस्थ्य उत्पादव्ययनिरपेकपरिणामत्वं तस्मात् सदाऽयोधनवनिश्चलावस्थायित्वकोपयो
Page #152
--------------------------------------------------------------------------
________________ अध्यात्म• सारः सटीकः // 7 // गात् / यस्य मुनेः / श्रआत्माराम श्रात्मन्येवासमन्तात् रमते आत्मनिथारामो यस्य वा तत् तथाविधं / मनश्चित्तं जवति। तृतीयप्रबं. तस्य साधोः / साम्यं समत्वं / अनुत्तरं सर्वोत्कृष्टं शेयमित्यर्थः // 36 // समतायाः प्राधान्यदर्शनपूर्वकमष्टादशनिः श्लोकैः फलमाह-- समतापरिपाके स्याविषयग्रहशून्यता / यया विशदयोगानां वासीचन्दनतुल्यता // 3 // समतेतिसमतापरिपाके समतायाः पूर्वोक्तरूपायाः परिपाकः समपरिणामस्य विस्तारवत्सुविशुद्धत्वजवनं दृढस्थैर्यमिति यावत् तस्मिन् निष्पन्ने सति / तादृशी कापि वक्तुमशक्या / विषयग्रहशून्यता विषयाः शब्दादय श्वादयश्च तेषु तेषां वा यो ग्रहो निर्बन्धः सुखदायित्वेन वेदनं तस्य या शून्यता शून्यमन्नावस्तनावस्तत्ता निरनिलाषतेति यावत् / स्यानवेत् / कीदृशी ? यया विषयग्रहशून्यतया / विशदयोगानां विशदा उज्ज्वला योगा झानध्यानतपःप्रतिमोक्साधकव्यापारा मनोवाकायप्रवृत्तयो वा येषां तेषां / वासीचन्दनतुट्यता वासी कुगरिका तया शरीरस्य च्छेदनं तया चन्दनेनार्चनं तयोर्विषये तुल्यता शोकहर्षानावात्सादृश्यं स्यात् रागषयोरवकाशाजावादित्यर्थः॥३७॥ किं स्तमः समता साधो या स्वार्थप्रगुणीकृता / वैराणि नित्यवैराणामपि हन्त्युपतस्थुषाम // 3 // किमिति–किमिति प्रतिषेधसंजवे / साधो साधयति ज्ञानादिजिर्मोदमिति साधुस्तस्य संबोधने हे मुने / समतां| दा // 0 // पूर्वोक्तरूपां किं स्तुमः किं वर्णयामः ? अचिन्त्यप्रजावत्वात्स्तोतुमशक्येत्यर्थः। या समता / स्वार्थप्रगुणीकृता स्वस्यात्म-12 नोऽों मुक्तिकार्य तस्मिन् प्रगुणीकृता अप्रगुणा प्रगुणा कृतेति चिः, समतापूर्वकं ज्ञानध्यानजावनासंयमतपोजिः सजीकृ SOSORCESS
Page #153
--------------------------------------------------------------------------
________________ तेत्यर्थः। तथाजूता सती। उपतस्थुषां उप समीपेतस्थुरिति उपतस्थिवांसस्तेषां समीपवर्तिनामिति यावत् / नित्यवैराणां नित्यं जातिस्वजावादाजन्म सदैव वैरं विरोधो येषां हंसमार्जाराहिमयूरमृगसिंहादीनां तेषामपि / अपिशब्दात् कारणिकवैराणां तु किमु वक्तव्यं ? | वैराणि विधेषजावान् / हन्ति नाशयति / तर्हि समतावतः स्वस्य वैराद्यपनाशने किं प्रोच्यते इत्यर्थः॥३०॥ द्रा ईदृप्रनावां समतां मत्वा तस्यामेव प्रयत्नो विधेय इत्याहकिं दानेन तपोनिर्वा यमैश्च नियमैश्च किम् / एकैव समता सेव्या तरी संसारवारिधौ // 3 // किमिति-नो नव्याः समताविरहितेन दानेन धनत्यागरूपान्नपानवस्त्रादिप्रदानेन किमिति किं कर्मनिर्जरणरूपं फलं? न किमपि पश्यामः / तथा तपोनिः बादशप्रकारैः किं / तथा यमैर्महाव्रताणुव्रतरूपैः किं। तथा नियमैः स्वाध्यायसंतोषादिरूपैः किं ? दानादिकं कुरुध्वं मा वा कुरुवं / तर्हि मुक्त्यर्थ किं कार्यमित्याह-संसारवारिधी संसारश्चतुर्गतिरूपो नवः स एव वारिधिः समुजस्तस्मिन् संतरणे / तरी प्रवहणरूपा / एकैव अन्तिीयैव / समता सर्वत्र तुल्यता / सेव्या समग्रकार्येषु प्रधानीकृत्य सेवनीया आराधनीयेत्यर्थः॥ 35 // समतासुखं स्वानुजवसिझमस्तीत्याहदूरे वर्गसुखं मुक्तिपदवी सा दवीयसी। मनःसंनिहितं दृष्टं स्पष्ट तु समतासुखम् // 40 // दूर इति-नो जव्या नवतामस्माकं च स्वर्गसुखं स्वर्गो देवलोकस्तस्मिन् तन्निवासिनां देवानामिति यावत् यत्सुखं
Page #154
--------------------------------------------------------------------------
________________ अध्यात्म पञ्चविषयजन्यानन्दायानमस्ति / सा दवीयसी तामख समता पूर्वोक्तबणा स्वर्गमोहसुखे परोहे ? तृतीयप्रवं. सारः सटीकः SAKAARC45453 पञ्चविषयजन्यानन्दविशेषः तत् / दूरे चक्कुरादीन्त्रियैरग्राह्ये दूरतरत्रेऽस्ति, ततो न दृश्यते / तथा या मुक्तिपदवी अनन्तसुखमय मोक्षस्थानमस्ति / सा दवीयसी सुतरां दूरतरे क्षेत्रेऽस्ति, ततो न स्पष्टं पश्यामः / तु पुनः। मनःसंनिहितं | मनसोऽन्तःकरणस्य संनिहितं समीपस्थायि / समतासुखं समता पूर्वोक्तलक्षणा सर्वत्र नीरागादिपरिणतिः तया जनितं यत्स्वानाविक स्वाधीनं सुखमानन्दः तत्तु / स्पष्टं साक्षात् / दृष्टं विलोकितमस्ति / स्वर्गमोक्षसुखे परोदे अतस्तयोरनुलवो न जायते, समतासुखं तु साक्षात् स्वहृदि दृष्टमतस्तत् स्वानुजवसिझमिति जावः॥४०॥ ___ दृष्टं समतासुखमेव सुधोपमानेन विवृणोति शोः स्मरविषं शुष्येत् क्रोधतापः क्षयं व्रजेत् / औद्धत्यमलनाशः स्यात्समतामृतमऊनात् // 4 // | दृशोरिति-हे साधो समतामृतमानात् समतैवामृतं सुधासरस्तस्मिन् यन्मानं स्नानं निमग्नीजवनं तस्मात् / दृशोः |चक्षुषोः सकाशात् / स्मरविषं स्मरः कामविकारः स एव विषं धर्मजीवनहरत्वात् गरः तत् / शुष्येत् अपूर्वप्रजावत्वेन शोषं गच्छति, निर्विकारदृग्नवनादलावं गच्छेत् इत्यर्थः। तथा क्रोधतापः क्रोधः स्वपरसंतापकारी कोपः तत्कृतो यस्तापः कृच्छूरूपधर्मः सः। क्यं व्रजेत् विनश्येत् / तथा औद्धत्यमलनाशः औचत्यमविनीतत्वं चांचव्यं वा तदेव पापलेपकारिस्वात् मलो रजस्तस्य नाशोऽपगमः / स्यानवेत् / उक्तदोषाणां समताविपक्षत्वादित्यर्थः॥४१॥ | समतैवैका सुखाय नवतीत्याह जरामरणदावाग्निज्वलिते जवकानने / सुखाय समतेकैव पीयूषघनवृष्टिवत् // 45 // // 11 //
Page #155
--------------------------------------------------------------------------
________________ जरेति-जरामरणदावाग्निज्वलिते जरा वयोहानिःमरणं च प्राणत्यागलक्षणं ते एव दावाग्निः सर्वस्याजावकारित्वानवहिस्तेन ज्वलितं प्रदीप्तं तस्मिन् / जवकानने जव एव काननमरण्यं तस्मिन् / पीयूषघनवृष्टिवत्पीयूषममृतं तन्मयो यो घनो द मेघस्तस्य वृष्टिवर्षणं तत् यथा अमृतमेघवृष्टिः सुखाय नवति तथैव एका समतैव प्राणिनां सुखाय आनन्दाय जवतीति॥४॥ उक्तार्थ दृष्टान्तेन स्पष्टयतिश्राश्रित्य समतामेकां निर्वृता जरतादयः / न हि कष्टमनुष्ठानमनूत्तेषां तु किञ्चन // 53 // आश्रित्येति-एकामक्तिीयां समतामुक्तरूपां। आश्रित्याङ्गीकृत्य / जरतादयो जरतः प्रथमश्चक्रवर्ती स श्रादिर्येषां ते / श्रादिशब्देन मरुदेवीसूर्ययशःप्रनृतयो ग्राह्याः। निवृताः शिवं गताः। तुः पुनरर्थे / हि निश्चयेन / तेषां जरतादीनां / / कष्टं कष्टोत्पादकं तपोलोचपरिसहादिसहनं / अनुष्ठानं व्रतसंयमादिपरिपालनं / किंचनलेशमात्रमपि / नैवात् / अतः समतैवैका निस्तारिकेति सिझमिति // 43 // समतैव प्राणिनामनिष्टहारिणीष्टसंपादिनी चास्तीत्याह अर्गला नरकछारे मोदमार्गस्य दीपिका / समता गुणरत्नानां संग्रहे रोहणावनिः॥४४॥ अर्गलेति-जो नव्याः समता पूर्वोक्ता / नरकबारे नरकगतौ प्रविशतां जीवानां रोधनेऽर्गवा कपाटमध्यस्थो रोधकः काष्ठादिदंगः तद्रूपा वर्तते / तथा मोदमार्गस्य मुक्तिपथस्य प्रकाशने / दीपिका दीपमालास्ति / तथा गुणरत्नानां गुणरूपमणीनां / संग्रहे संचयकरणे / रोहणावनिः रोहणाचलगिरिजूमिका वर्तत इत्यर्थः॥४॥
Page #156
--------------------------------------------------------------------------
________________ अध्यात्म श्यमेवाज्ञाननाशिनीत्याह तृतीयप्रर्व, सारः मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् / दिव्याञ्जनशलाकेव समता दोषनाशकृत् // 45 // सटीक मोहेति-मोहाच्छादितनेत्राणां मोहोऽज्ञानं मोहनीयकर्मोदयो वा तेनाच्छादिते मुमिते पिहिते इति यावत् नेत्रे नयने // 72 // येषां ते तेषां / आत्मरूपमात्मा जीवस्तस्य यद्रूपं सकलकर्मविनिर्मुक्तसच्चिदानन्दमयत्वमूलस्वरूपं तत् / अपश्यतां तद्ददर्शनमकुर्वतां (अप्राप्यमाणानां)। ईदृशानां जनानां / समता प्रोक्तरूपा / दिव्याञ्जनशलाकेव दिव्यं ज्ञानं प्रधानं वाढू देवादिदत्तं यदञ्जनं नेत्ररोगापहारि महौषधं तस्य या शलाका लघुश्लदणरूप्यादिमयी तूलिका सेव / दोषनाशकृत् दोषोऽज्ञानं तिमिररोगो वा तस्य नाशकृत् विनाशकारिणी जवतीत्यर्थः॥४५॥ ___ समतासुखस्यानिर्वचनीयतामाह-- कणं चेतः समाकृष्य समता यदि सेव्यते / स्यात्तदा सुखमन्यस्य यछक्तुं नैव पार्यते // 46 // II क्षणमिति-यदि क्षणं क्षणमात्रमपि / चेतो मनः / समाकृष्य सर्वतो विषयादिन्यः संहृत्य / समता सेव्यते स्वीक्रि-16 यते / तदा तदपूर्व सुखमानन्दः स्याजायते। यत्सुखं। अन्यस्य श्रोतुः।वक्तुं कथयितुं / नैव पार्यते नैव शक्यते इत्यर्थः 46 // 7 // समतावतैव समतासुखं ज्ञायते नान्येनेति सदृष्टान्तमाहकुमारी न यथा वेत्ति सुखं दयितनोगजम् / न जानाति तथा लोको योगिनां समतासुखम् // 4 // SUSISIESCOUT AGAR 444
Page #157
--------------------------------------------------------------------------
________________ कुमारीति-यथाऽनेन दृष्टान्तेन / कुमारी पञ्चसप्तवर्षीयाऽविवाहिता कन्या / दयितनोगजं दयितो वक्षनो नर्तेति यावत् तेन सार्ध यो लोगो मैथुनादिसेवनं तेन जातं / सुखमानन्दः तत् / न वेत्ति न जानाति / तथा तेनैव प्रकारेण / लोको विषयसुखप्रियोऽयं मुग्धजनः / योगिनां मुनीनां / समतासुखं समताजनितानन्दसन्दोहं / न जानाति न वेत्ति, स्वयमननुजूतत्वादित्यर्थः॥४॥ समतावतः स्वपूजाप्रतिष्ठाद्यनिच्चकत्वगुणमाहII नतिस्तुत्यादिकाशंसाशरस्तीवः स्वमर्मनित् / समतावर्मगुप्तानां नार्तिकृत्सोऽपि जायते // 4 // नतीति-नतिस्तुत्यादिकाशंसाशरः नतिर्नक्तिमत्राजादिर्मह्यं नमस्करोतु स्तुतिश्च सर्वोऽपिलोको मत्स्तवनकारी नवतुश्त्येते 6 श्रादी येषां तानि नतिस्तुत्यादीनि, आदिपदादाहारोपधिशिष्यपुष्पादिना सत्कारो ग्राह्यः, तेषां या श्राशंसा इच्छा सैव तद्रूपो यः शरो बाणः। किंविशिष्टः? स्वमर्मजित् स्वस्यात्मनो मर्म धर्मजीवनस्थानं निःस्पृहत्वं निनत्ति विदाहरयति यः स तथा / तथा तीब्रोऽत्युग्रो दुःसह इति यावत् / एतादृशः शरः सोऽपि / समतावर्मगुप्तानां समताप्रोक्तरूपा सैव वर्म तनुत्राणं तेन गुप्ता वेष्टितविग्रहास्तेषां / आर्तिकृत् पीमाकारी। न जायते न संपद्यते, तेषामाशंसैव न नवतीत्यर्थः॥४॥ समतया महती कर्मनिर्जरा लवतीत्याहप्रचितान्यपि कर्माणि जन्मनां कोटिकोटिजिः। तमांसीव प्रजा जानोः किणोति समता दणात् // 4 // NCREASCARRIAGEKAG
Page #158
--------------------------------------------------------------------------
________________ श्रध्यात्म प्रचितानीति-जन्मनां जन्मानि जीवस्य जवान्तराणि तेषा। कोटिकोटिनिः कोटिसंख्येन गुणिताः कोटयः कोटिको- तृतीयप्रबं. सारः टयस्तानिः / प्रचितान्यपि प्रकर्षेण संबछान्यपि / कर्माणि ज्ञानावरणादीनि / समता सर्वत्र समदृष्टिता / कृणात् स्वट्पसटीका 4 काखसेवनतः। क्षिणोति विनाशयति / केव ? जानोः सूर्यस्य प्रना किरणराशिः। तमांसीव अन्धकाराणीवेत्यर्थः // ए॥ समताऽन्यदर्शनिनामपि जावजैनताकारिणी जवतीत्याह॥७३॥ अन्यलिंगादिसिमानामाधारः समतैव हि / रत्नत्रयफलप्राप्तेर्यया स्यानावजैनता // 5 // अन्यलिंगेति--हि निश्चयेन / अन्यलिंगादिसिझानां अन्यानि जैनव्यतिरिक्तानि लिंगानि दमकमंगलूवस्त्राद्यात्मकानि यस्य सोऽन्यलिंगः स श्रादिर्येषां ते, श्रादिशब्दात् गृहिलिंगस्वयंबुछादयो ग्राह्याः, ते च ते सिद्धाश्च प्राप्तकेवलझानास्तेषां सिम्बत्वप्रापणे / एवोऽवधारणे अन्याधारपरिहारेण एकैव समता / श्राधारोऽवलंबनमस्ति / यया समतया। रत्नत्रयफलप्राप्तेः रत्नानीव रत्नानि शेषेन्यः प्रधानानि सम्यग्दर्शनशानचारित्राणि तेषां त्रयं तस्य फलं सिखत्वेन कृतार्थत्वं तस्य या प्राप्तिर्निष्पन्नकार्यता तस्याः। जावजैनता जावतः शुद्घोपयोगतो जैनता जिनप्रणीतबोधप्राप्तिः / स्याङ्जायते / / ततः सिद्धं तेषां समताधारत्वमित्यर्थः॥५०॥ अथ ज्ञानफलं समतैवेत्याहझानस्य फलमेषैव नयस्थानावतारिणः / चन्दनं वह्निनेव स्यात् कुग्रहेण तु जस्म तत् // 51 // // 73 // ज्ञानस्येति-नयस्थानावतारिणः नया नैगमादयस्तान् स्थाने स्याघादमर्यादया यथास्थितवस्तुस्वरूपे मोक्षाराध्यत्वे च /
Page #159
--------------------------------------------------------------------------
________________ अवतारयति योजयतीत्येवं शीखं यस्य तत्तथा तस्य / ज्ञानस्य श्रुताध्ययनस्य / फलं सफलत्वकारणं / एषैव एषाऽनन्तरोदिता समतैव जवति / तस्या अनावे तु / तत् नयज्ञानं / कुग्रहेण एकान्तग्राहिकुबोधेन / जस्म रक्षातुभ्यं श्रसारमिति यावत् / स्यानवति / किमिव ? वह्निना इतनुजा चन्दनमिव / समतायुक्त एव वक्ता नयज्ञानं स्वस्वरूपेऽवतारयितुं शक्नोति, नान्यथेति नावः॥५१॥ __ समतानावे चारित्रानावं दर्शयति चारित्रपुरुषप्राणाः समताख्या गता यदि / जनानुधावनावेशस्तदा तन्मरणोत्सवः // 55 // / __ चारित्रेति--यदि यदा / समताख्याः समतैव या आख्या नाम येषां ते तथाविधाः / चारित्रपुरुषप्राणाः चारित्रं सर्वविरतिदेशविरतिसंयमव्यवहारः तदेव पुरुषः प्रधानात्मा तस्य ये प्राणाः सर्वफलाधारजीवितव्यानि ते तथाजूताः। गता विनष्टाः / उत्प्रेदते-तदा जनानुधावनावेशः जनानां नक्तिमत्प्राणिनां यदनुधावनं वन्दनाद्यर्थे चतुर्दिग्न्यः शीघशीघ्रागमनं तेन य आवेशः प्रजूतजनसमूहप्राप्तिः आतुरता वा स तथाविधः / तन्मरणोत्सवः तस्य चारित्रपुंसः मरणो-12 त्सवः मृतकौर्ध्वदेहिको महोत्सवो नवति। तदा विवेकिन एवं जानन्ति-नक्तजनागमनं चारित्रपुरुषमरणोत्तरक्रियाकरणार्थमेवेति नावः // 5 // समतां विनाऽन्यन्निष्फलं कष्टकारीत्याहसंत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् / तदीप्सितकरं नैव बीजमुप्तमिवोषरे // 53 // HCECASCLASSOCA
Page #160
--------------------------------------------------------------------------
________________ वतीय श्रध्यात्म सार: सटीकः // 4 // संत्यज्येति-एकां मोक्षसाधनी समतां प्रोक्तरूपां / संत्यज्य मुक्त्वा / अनुष्ठितं जीवैराचरितं / यत् कष्टं तपोनिक्षा- शनकेशलुश्चनादिपरिश्रमरूपं / तत्कष्टानुष्ठानं / ईप्सितकरं वाञ्छितसिधिसाधकं / नैव स्यात् नैव भवेत् / किमिव ? ऊपरे दारजूम्यां / जप्तमारोपितं / बीजं शाल्यादिकषमिवेति // 53 // कुत एवं? उपायाजावादित्याह_ उपायः समतैवैका मुक्तेरन्यः क्रियाजरः / तत्तत्पुरुषनेदेन तस्या एव प्रसिझये // 55 // उपाय इति-मुक्तेर्मोदस्य / उपायः साधनं / एवेत्युपायान्तरपरिहारेण / एका मुख्यवृत्त्या / समतैव नवति / अन्यः | समताया इतरः / क्रियानरः। संयमादिक्रियासमूहः / तत्तत्पुरुषनेदेन ते ते लघुकर्मगुरुकाल्पश्रुतबहुश्रुतादिपुरुषा जीवास्तेषां यो नेदः परिणतेर्विशेषस्तेन हेतुना / तस्याः समतायाः। प्रसिद्ध्ये निष्पत्तये नवति / शेषक्रियानरः समतानिष्पादनायैव क्रियत इत्यर्थः॥ 55 // समतायाः शक्तिं दर्शयतिदिड्यात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः / अस्याः स्वानुजवः पारं सामर्थ्याख्योऽवगाहते // 55 // दिङ्मात्रेति-शास्त्रव्यापारः शास्त्राणां जिनागमादीनां व्यापारः साध्यसंपादनक्रिया। दिङ्मात्रदर्शने दिङ्मात्रस्याल्पमात्रस्य कार्यसिरुद्देशमात्रस्येति यावत् दर्शने उपलब्धौ वर्तते / श्रयं जावः हे नव्य यदि मुक्तिपुरी जिगमिषा तीनया दिशा गच्छेति दिग्दर्शनपरःशास्त्रव्यापार इति / दूरगःदूरमतिशयितोऽरूप्यादिषु आत्मादिस्वरूपेषु केवलज्ञानोत्पादकेषु रासस // 4 //
Page #161
--------------------------------------------------------------------------
________________ जावसाधनेषु वा गच्छति यः स तथा ।नस्यात्न नवति। तथा अस्याः समतायास्तु सामर्थ्याख्यः सामर्थ्ययोगानिधानः / स्वानुनवः स्वस्यात्मनः केवलज्ञानोत्पादकोपायस्य च योऽनुजवः परिपूर्णसत्तावगमनरूपो बोधः साक्षाजीवसत्तादिदर्श६ को जवति स पारं नवजखधेस्तीरं सर्वज्ञेयराशेरन्तं वा / अवगाइते बजते यातीति यावत् / यत एवं ततः समतायाः प्राधान्यं / अत्र सूचितसामर्थ्यानिधानयोगस्यानिधानं शास्त्रे नोक्तमेव, शास्त्रस्याविषयत्वात्, किं तु स हादशे गुणस्थाने प्रातिनज्ञानोत्पादादेवोन्नवति, तदनन्तरं केवलोत्पत्तिर्जायतेऽतः समताप्रकर्षसाध्य इत्यर्थः॥ 55 // अथोपसंहरन्नाहपरस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः / तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्जरः // 56 // ॥इति समताधिकारः॥ परस्मादिति-यद्यस्मात् / एषा पूर्वोक्ता समता / आत्मनो जीवस्य / निगूढं स्वकीयैः सर्वप्रदेशैरालिंगितं व्याप्तमिति यावत् / ईदृग्रूपं तत्त्वं परमरहस्यं वर्तते / कथंनूतं ? परस्मात्परं सर्वोत्कृष्टयोगाऽत्कृष्टयोगतत्त्वं जवति / तत्तस्माघेतोः। अध्यात्मप्रसादेन प्रसन्नमनस्त्वेन / अस्यामेव समतायामेव / सुझैः निर्जरः सर्वप्रयत्नेनोद्यमः / कार्यः कर्तव्यः / सा च समता एवंविधोद्यमेनोत्पाद्या-सर्वोऽपि प्राणी सुखप्रियः, फुःखष्ट्रि, मरणनीरुः, जीवितानिलाषी च वर्ततेऽतो मया |सर्वेषां हितमेव कर्तव्यं स्वसमानधर्मित्वादित्येवं समत्वं जावनीयमित्यर्थः॥५६॥ // इति समताधिकारः॥ EARN
Page #162
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीका // 15 // समतावतामेवानुष्ठानं शुषं जवतीति शुञानुष्ठानमाह तृतीयप्रबं. परिशुधमनुष्टानं जायते समतान्वयात् / कतकदोदसंक्रान्तेः कलुषं सलिलं यथा // 5 // _परिशुधमिति-समतान्वयात् समताया अन्वयः संयोगस्तस्मात् समतापूर्वकविधानात् / अनुष्ठानं व्रतादिपाखनं / परिशुद्ध सर्वदोषवर्जितं / जायते संपद्यते / अत्र दृष्टान्तमाह-यथा येन प्रकारेण / कतकदोदसंक्रान्तेः कतको वृक्षविशेषस्तस्य यः दोदः फलचूर्ण तस्य या संक्रान्तिः संक्रमस्तस्याः सकाशात् / कलुष मलिनं सलिलं जलं निर्मलं जवति / तथैव समतासंबन्धप्रापणतोऽनुष्ठानमपि परिशुद्धं नवति, अन्यथाऽनुष्ठानस्य सर्वदोषपरिहाराशक्यत्वादित्यर्थः // 7 // श्रथानुष्ठानस्य दानाहविषं गरोऽननुष्ठानं तछेतुरमृतं परम् / गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः // 5 // विषमिति-विष सद्यः प्राणापहारी दवेमः तधर्मप्राणापहारि यदनुष्ठानं तदपि विषमुच्यते / तथा गरः कुजव्यसंयोगेन निष्पन्नं कालान्तरे प्राणापहारि विषं, तदनुष्ठानमपि वितीयं गरानुष्ठानमुच्यते / तथा अननुष्ठानं न अनुष्ठान धर्मसेवनमननुष्ठानं यदोघसंज्ञानुगतं तदाश्रितेयं व्युत्पत्तिईया, यच्छास्त्रं निरपेक्ष्य लोकसंज्ञानुगतं तदपेक्ष्या त्वन्योऽन्यानुष्ठानमुच्यते / तथा तछेतुः तस्य मोक्षस्य हेतुत्वेन तदजिलाषण यन्नव्यैः क्रियते तऽत्वनुष्ठानमुच्यते / तथा अमृतं परं // 15 // अमृतमिव यजन्मादिरोगहरं परं प्रकृष्टं सूत्रानुसारेण विधिशुषं प्रेमप्रचुर मोक्षार्थिनिः क्रियते तदमृतानुष्ठानमुच्यते / / इत्यनेन प्रकारेण / गुरुसेवादि गुरुर्धर्माचार्यादिस्तस्य सेवा जक्तिः सादिर्यस्य तत् / श्रादिशब्दादेववन्दनावश्यकदाना
Page #163
--------------------------------------------------------------------------
________________ ACAA%ESAGESAR दयो ग्राह्याः / अनुष्ठानं मोक्षार्थमुक्तक्रियादिकरणं / पञ्चविधं कर्तुराशयनेदेन जिन्नं पश्चप्रकारं जगुर्जिनादय इति शेषः तान्येव श्लोकोक्तोद्देशानुक्रमेण विवृणोति। श्राहारोपधिपूजप्रिनृत्याशंसया कृतम् / शीघ्रं सञ्चित्तहन्तृत्वाहिषानुष्ठानमुच्यते // 5 // श्राहारेति-श्राहारोपधिपूजप्रिनृत्याशंसया श्राहार इष्टनोजनादिप्राप्तिः, शुक्रियापालने जक्तजनोऽनीष्टं मे दास्यतीत्यनिप्रायतः क्रियां करोति, एवं सर्वत्रातिप्रायपदं योज्यं / उपधिः सचत्रपात्रादिलाना, पूजा धर्मिष्ठजनकृता जक्तिः, ऋद्धिः शिष्यादिप्राप्तिः, तेषां उन्के कृते ताः प्रोक्तरूपाः प्रतृतय पादयो यस्यां सा ईदृशी या श्राशंसा इच्छा तया / कृतं सेवितं यदनुष्ठानं तत् / शीघ्रमनन्तरमेव / सच्चित्तहन्तृत्वात् सत् समीचीन शुनं यच्चित्तं मनस्तत् हन्ति विनाशयति यत्तत्तथा तन्नावस्तत्त्वं तस्मात् हेतोः। विषानुष्ठानमुच्यते सत्वरं शुनपरिणामरूपधर्मप्राणहरत्वेन विषतुस्यत्वादित्यर्थः॥ एए॥ एतदेव जावयति| स्थावरं जंगमं चापि तत्क्षणं जक्षितं विषम् / यथा हन्ति तथेदं सच्चित्तमैहिकलोगतः॥६० // 18 स्थावरमिति-यथा येन प्रकारेण / स्थावरमहिफेणादि। चः पुनरर्थे / जंगमं सर्पादिप्रजवमपि / अपिः समुच्चये। विषं वेमः। नक्षितं खादितं सत् / तत्क्षणं स्तोककालान्तरेण / हन्ति नहितारं व्यापादयति / तथा तेनैव दृष्टान्तेन / इदं विषानुष्ठानं / ऐहिकलोगतः इहास्मिन् जन्मन्येव नव ऐहिकास चासौ लोगोमनोऽनुकूलपाननोजनादिःततः तावन्मा
Page #164
--------------------------------------------------------------------------
________________ तृतीयप्रबं. अध्यात्मसारः सटीकः // 16 // त्रफलदानत आशादोषतश्च कर्तुः सञ्चित्तं शुनमनोजावं हन्ति विनाशयति प्रोन्नवितुंनो दत्ते,तत इदं परिहर्तव्यमित्यर्थः६० अथ वितीयं गरानुष्ठानमाहदिव्यन्जोगानिलाषेण कालान्तरपरिदयात् / स्वादृष्टफलसंपूर्तेर्गरानुष्ठानमुच्यते // 61 // दिव्येति-दिव्यजोगाजिलाषेण दिवि देवलोके नवा दिव्यास्ते च ते नोगाश्च सुरांगनास्पर्शनादिविलासाः तेषां योनिखापस्तपःसंयमादिफलेन प्रार्थना तेन / स्वादृष्टफलसंपूर्तेः स्वस्यात्मनो यददृष्टं पुण्यकर्म तस्य यत्फलं प्रार्थितराजदेवत्वादिप्राप्तिस्तस्य या संपूर्तिर्दिव्यादिलोगानां संपूर्णीजवनं तस्याः। कालान्तरपरिक्षयात् कालान्तरो जवान्तरस्तस्मिन् परि क्यः पुण्यकर्मणो नाशस्तस्मात् हेतोः / इदं गरानुष्ठानमुच्यत इति // 61 // उतार्थमेव जावयतियथा कुपव्यसंयोगजनितं गरसंज्ञितम् / विष कालान्तरे हन्ति तथेदमपि तत्त्वतः // 6 // यथेति यथेति दृष्टान्ते / कुषव्यसंयोगजनितं कुषव्याणि काचशकलादीनि तेषां यः संयोगः संमिश्रीकरणं तेन जनितं निष्पादितं / गरसंझितं गर इति संझानिधानं संजातमस्येति तत्तथा / विषं हलाहखः / कालान्तरे कालो मासवर्षादिरूपस्तस्य यदन्तरं व्यवधानं तस्मिन् / हन्ति व्यापादयति / तथा तेन प्रकारेण / इदं गरानुष्ठानं निदानचिन्तनरूपमिति यावत् / तत्त्वतः सधर्मफलविनाशरूपपरमार्थतः कालान्तरे श्रात्मानं विनाशयतीति // 6 //
Page #165
--------------------------------------------------------------------------
________________ श्रनयोरेव विशेषेण त्यागमाहKII निषेधायानयोरेव विचित्रानर्थदायिनोः। सर्वत्रैवानिदानत्वं जिनेन्ः प्रतिपादितम् // 3 // निषेधायेति-अनयोरुक्तस्वरूपयोर्विषगरानुष्ठानयोः। विचित्रानर्थदायिनोः विचित्रा नरकतिर्यग्गतौ गमनादिरूपा विविधा अनर्था क्लेशाधुपजवास्तान दत्तः प्रयच्छतः ये ते तयोः। निषेधायैव निवारणायैव / जिनेन्बैर्जिनेश्वरैः / सर्वत्र सर्वस्मिन् धर्मव्यापारे / अनिदानमेव निदानासंसारहितमेव कर्तव्यं / प्रतिपादितं स्वागमे प्रोक्तमित्यर्थः // 3 // अथान्योऽन्यानुष्ठानमाहप्रणिधानाद्यनावेन कर्मानध्यवसायिनः / संमूर्बिमप्रवृत्तानमननुष्ठानमुच्यते // 6 // प्रणिधानेति-प्रणिधानाद्यनावेन प्रणिधानं क्रियमाणायां क्रियायामेकाग्रत्वेन सोपयोगता तत् श्रादि येषां ते, श्रादिपदादादरप्रयत्नादयो ग्राह्याः, तेषां योऽनावस्त्यागस्तेन / अनध्यवसायिनः न विद्यतेऽध्यवसायो खदये खदयतारूपशुलपरिणतिर्यस्य तस्य शून्यहृदयस्य / संमूर्बिमप्रवृत्तानं संमूर्वन्ति यत्र तत्रोत्पद्यन्ते ये पतङ्गनृङ्गकीटादयस्तेषां यत्प्रवृत्तं विमनस्कत्वेन प्रवर्तनं तदाजातीति तादृशं / यत्कर्म किया। तत् अननुष्ठानमन्योऽन्यानिधानमुच्यत इत्यर्थः॥६५॥ अत्र यज्ज्ञानं सद्दर्शयतिश्रोघसंज्ञात्र सामान्यज्ञानरूपा निबन्धनम् / लोकसंज्ञा च निर्दोषसूत्रमार्गानपेक्षिणी // 65 // SE6 **GAISASAGASTS
Page #166
--------------------------------------------------------------------------
________________ तृतीयप्रवं. अध्यात्म सारः सटीक // 7 // SCARRANGACASSA | श्रोघसंज्ञेति-अत्राननुष्ठाने / सामान्यज्ञानरूपा सामान्यं निर्विशेष सर्वसाधारणं श्राधिक्यवर्जितमिति यावत् यत् ज्ञानं बोधस्तद्रूपा तत्स्वजावा / श्रोघसंज्ञा प्रवृत्तप्रवाहदृष्टिः। च पुनः। निर्दोषसूत्रमार्गानपेक्षिणी निर्दोषस्य सूत्रोक्तमार्गस्यानपेक्षणमविलोकनं अस्ति अस्यामिति निर्दोषसूत्रमार्गानपेक्षिणी। लोकसंज्ञा सामान्यजनदृष्टिः / एते अपि निबन्धनं प्रवृत्तेः कारणं नवतः। अत्राननुष्ठाने ओघसंज्ञालोकसंज्ञान्यामेव प्रवृत्तिर्जवति न तु शास्त्रमार्गानुसारेणेति जावः६५ तयोर्मध्ये प्रथममोघसंज्ञालक्ष्षमाहन लोकं नापि सूत्रं नो गुरुवाचमपेक्षते / अनध्यवसितं किञ्चित् कुरुते चौघसंज्ञया // 66 // न लोकमिति-ओघसंझया ओघसंज्ञा उक्तरूपा तया प्रवृत्तोऽननुष्ठानी लोकं जनप्रवृत्तिं / नापेक्षते किमर्थ केन हेतुना है प्रवृत्तमिति न धारयति / नापि सूत्र एतच्छास्त्रं किं वक्तीत्यपि न विलोकयति। तथा नो गुरुवाचं गुरुन्निः किमुपदिष्टमित्यपि Pान विचारयति / किं तर्हि ? अनध्यवसितं शून्यमनसाझातमनुपलदितं / किंचित् यत्तत् यथा तथा / कुरुते स्वेच्छया आवश्यकादि करोतीत्यर्थः॥६६॥ अथ लोकसंज्ञालक्षणमाहशुद्धस्यान्वेषणे तीर्थोच्छेदः स्यादितिवादिनाम् / लोकाचारादरश्रका लोकसंझेति गीयते // 6 // | शुभस्येति-शुचस्यान्वेषणे दीक्षणे सूत्रप्रदानादिषु च सूत्रोक्तविधिना प्रवर्तनं शुद्ध प्रोच्यते तस्य यदन्वेषणं गवेषणं कर्तव्यत्वेन निर्धारणमिति यावत् तस्मिन् तथा कर्तुं निर्धारिते सति / तीर्थोच्छेदः तीर्यते नवोदधिरनेनेति तीर्थ जिन
Page #167
--------------------------------------------------------------------------
________________ USUGARRIGARSASHA शासनं तस्योच्छेदोऽनावः स्यानवेत् / इतिवादिनां इत्येवमुक्तरूपं वाक्यं वदन्ति जपन्ति ये ते तथा तेषां / लोकाचारादरश्रद्धा लोकाचारो लोकप्रवृत्तिदर्शनव्यवहारस्तस्य तस्मिन् वा य आदरोऽयमेवास्मदीयः श्रेयोमार्ग इत्येवं बहुमानस्तस्मिन् या श्रधा प्रतीतिः सा। लोकसंज्ञा लोकदृष्टिः। इति गीयते इत्युक्तनाम्ना जिनादिनिः प्रोच्यते / यदि शास्त्रोतरीत्या शुधस्यैव दीक्षासूत्रयोः प्रदानं क्रियते यथोक्तविधिनैव चावश्यकादि कर्तव्यं, नान्यथा, तदा जैनशासनस्योच्वेद एव स्यादतो यथा बहुजनः करोति तथा करणे न कश्चिद्दोषं पश्याम इत्येवंवादिनां लोकसंज्ञा शेयेत्यर्थः॥६७॥ अर्थतान् शिक्ष्यति| शिक्षितादिपदोपेतमप्यावश्यकमुच्यते / अव्यतो जावनिर्मुक्तमशुधस्य तु का कथा // 6 // 7 शिक्षितेति-शिदितादिपदोपेतं शिक्षा परिपक्वताविधानायान्यासः सा सञ्जाताऽस्येति शिक्षितं तदादि येषां तानि शिक्षितादीनि यानि पदानि कर्तव्ये कुशलतासंपादकानि स्थानानि तैरुपेतं युक्तं शिक्षितादिपदोपेतं / श्रादिपदादनुपयुक्तादयो ग्राह्याः। एवं विधमपि भव्यत आवश्यक व्येण जावावश्यककारणोदेशमात्रेण आवश्यकमवश्यकरणीयं / उच्यते कथ्यते / तर्हि अशुधस्य तु सूत्रनिरपेदाविधिकृतस्य तु / जावविनिर्मुक्तं नावः शुलपरिणामपूर्वकोपयोगविशेष| स्तेन निर्मुक्तं वर्जितं यत्तत्तथाविधं / का कथा किमुच्यते, तत्तु व्यावश्यकमपि वक्तुं न शक्यते, जावावश्यकस्याकारणत्वादित्यर्थः॥६॥ ARMANCCCCORRECAR
Page #168
--------------------------------------------------------------------------
________________ * तृतीयप्रबं. श्रध्यात्मसारः सटीकः * * - यमुक्तं शुझान्वेषणे तीर्थोच्छेदः स्यात्तदविचारितमेवेत्याहतीर्थोच्छेदनिया हन्ताविशुद्धस्यैव चादरे / सूत्र क्रियाविलोपः स्यांतानुगतिकत्वतः॥ 6 // तीर्थोच्छेदेति-हन्तेति कोमलामंत्रणे / हे जग त्वं स्वचेतसि सम्यग् विचारय / तीर्थोच्छेदनिया तीर्थ जिनशासनं तस्योच्छेदो विनाशो मा जवत्विति या जीनयं तया / एव निश्चयेन / अविशुधस्य सूत्रविरुषस्य शिष्यादेीक्षणमावश्यकादिकरणं तस्य / श्रादरे स्वीकारे कृते सति / गतानुगतिकत्वतः यथैकं कुपथा गच्छन्तं दृष्टाऽन्योऽपि तेनैव गच्छति तथैव तदन्योऽपीत्येवंरूपा गतानुगतिका प्रोच्यते तस्या जावस्तत्त्वं तस्मात् / सूत्रक्रिया विलोपः सूत्रोक्तस्य सर्वस्यापि दाक्रिया विधेविलोपो विनाशः / स्यानवेत् / ततो जवनिः का तीर्थपाखना कृतेत्यर्थः॥ 6 // ननु बहुन्निः कृतं कुर्वतां दोषो न जवतीत्यारेकानिवारणायाहधर्मोद्यतेन कर्तव्यं कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन // 70 // दा धर्मोद्यतेनेति-चेद्यदि बहुतिः सूत्रनिरपेक्ष्मजूतपुरुषैर्यत्कृतमासेवितं कृत्यं तदेव धर्मोद्यतेन धर्मोद्यमपरेण पुंसा कर्तव्यमाचरणीयं जवति / तदा तस्मिन् सति बहुकृतस्य कर्तव्यत्वेन सिधे सति / कदाचन कस्मिंश्चिदपिकाले / मिथ्या दृशां बौशादीनां संबन्धी। धर्म श्राचारः। त्याज्यः परिहार्यो न स्यात्, प्रनूततरपुंजिः सेवितत्वात्, जैनजनापेक्ष्या तापरेषामतिबहुत्वादिति / यदि त्यजसि तदा न बहुजनकृतं नवता प्रमाणीकृतं, यदि च षे तस्याजिनमतत्वादिति तदि| सूत्रोक्तस्यैवापत्तिरित्यर्थः॥ 10 // * **
Page #169
--------------------------------------------------------------------------
________________ TeSSSSSSSSS अस्यैव परिहरणीयत्वं स्पष्टयतितस्मातानुगत्या यत् क्रियते सूत्रवर्जितम् / श्रोघतो लोकतो वा तदननुष्ठानमेव हि // 1 // तस्मादिति-तस्मात् पूर्वोक्तहेतुतः। यत् सूत्रवर्जितं सूत्रोक्तसमाचाराद्वहितं / ओघतः ओघसंज्ञातः / वाऽथवा लोकतो लोकसंज्ञातः / गतानुगत्या परस्परलोकवर्तनानुपेक्ष्या / क्रियते आसेव्यते / तत् हि निश्चयेन / एवेत्यन्यविषयपरिहारेण / अननुष्ठानमननुष्ठानाश्रयं ज्ञेयं / तच्च न करणीयं, श्रमोक्षमार्गस्य सेवनत्वादित्यर्थः॥१॥ अवास्य फलमाह| कामनिर्जरांगत्वं कायक्लेशादिहोदितम् / सकामनिर्जरा तु स्यात् सोपयोगप्रवृत्तितः // 7 // अकामेति--श्हाननुष्ठाने / कायक्लेशात् स्थाननिषीदनादिकरणेन शरीरपरिश्रमात् / अकामनिर्जरांगत्वमकामनिर्जरायाः प्रयोजकत्वं निमित्तमिति यावत् अजातमोक्षकामनात्वेन मोक्कारणानावात् किंचित् मनुष्यत्वव्यन्तरत्वादिगतिप्रापकपुण्यनिमित्तत्वेन सांसारिकसुखहेतुत्वं / नदितं जिनादिनिः सिद्धान्ते कथितं / तुःपुनरर्थे / सकामनिर्जरा तु सह कामेन मोदानिलाषपूर्वकोद्यमेन या निर्जरा कर्मपरिषटाना सकामनिर्जरा सा तु / सोपयोगप्रवृत्तितः सदुपयोगान्विता साध्यदृष्टिपूर्विका सोपयोगा सा चासौ प्रवृत्तिश्चेति तस्याः सकाशात् / स्याजायते / अतोऽस्याननुष्ठानिनः कस्यचिदेव |सा स्यान्न वेत्यर्थः 1 // म. 14
Page #170
--------------------------------------------------------------------------
________________ तृतीयप्रबं.' श्रध्यात्मसार सटीका ॥जए॥ अथ तशेतुमाहसदनुष्ठानरागेण तछेतुर्मार्गगामिनाम् / एतच्च चरमावर्तेऽनाजोगादेविना नवेत् // 3 // सदिति--सदनुष्ठानरागेण सत् समीचीनं वीतरागोक्तमनुष्ठानं मोक्षोपायसेवनं तस्मिन् यो रागः प्रीतिस्तेन / तछेतुः स एव मोद एव मोदोद्देश एव हेतुः प्रवृत्तेः कारणं यत्रानुष्ठाने स ततुः / मार्गगामिनां मार्गानुसारिणां जवति / एतच्च एतत्पूर्वोक्तं तछेत्वनुष्ठानं / अनाजोगादेरनाजोगः क्रियास्वनुपयोगः स श्रादिर्यत्र, आदिपदात् विस्मृत्यनादराशंसादयो ग्राह्याः। तस्मादनानोगादेः / विना रहितं / चरमावर्ते चरमोऽन्त्यो यः पुजलपरावर्तस्तस्मिन् एकपुजलपरावर्तपरिमाणशेषसंसारकालेऽवशिष्टे सति / जीवस्येति शेषः। नवेत् संपद्यत इति // 73 // चरमावर्तमेव विशेषयतिधर्मयौवनकालोऽयं नवबालदशाऽपरा / अत्र स्यात् सक्रियारागोऽन्यत्र चासकियादरः // 4 // धर्मेति-अयं पूर्वोक्तलदाणश्चरमपुजलपरावर्तः / धर्मयौवनकालो धर्मस्य तारुण्यवयोरूपः समयो वर्तते / अपराऽस्मानिन्नाऽनेकपुजलपरावर्तशेषतावती। जवबाखदशा प्रवर्धमानमोहमतिकतया संसारस्य कुमारावस्था नवति / अत्रोक्तरूपे चरमावर्ते / सक्रियारागः सती प्रशस्या स्वरूपेण सुन्दराऽहिंसादिमयी सर्वज्ञप्रणीतविधिविशिष्टेति यावत् या क्रिया वन्दनावश्यकव्रतपालनादिका तस्यां रागः प्रीतिः। स्यानवेत् / अन्यत्रानेकपुमलावर्ते / असत्क्रियादरः उक्तक्रियाया | विपरीतरूपायां श्रादरःप्रीतिः स्यानवेत, तस्याः सावद्यादिदोषदूषितत्वाचिन्तनादित्यर्थः॥ 4 // बालदशा प्रवर्धमानमामयी सर्वप्रणीतावायादरः उक्तक्रियाय ॥जए॥
Page #171
--------------------------------------------------------------------------
________________ SRIRECTECARRIOR धर्मस्य यौवनकालेन को विशेषो जवतीत्याकांक्षायामाह-- लोगरागाद्यथा यूनो बालक्रीमाऽखिला हिये / धर्मे यूनस्तथा धर्मरागेणासक्रिया हिये // 5 // जोगरागादिति-लो वत्स यथा येन दृष्टान्तेन / यूनः प्राप्ततारुण्यवयसः पुंसः। जोगरागात् लोगे कामविलासे जातरागत्वात् / अखिला समस्तापि / बालक्रीमा बाला लघुवयसः कुमारास्तेषां या क्रीमा धूलिगृहरचनयष्ट्यश्वारोहणपरस्परवरवध्यारोपणादिना रमणप्रकारः सा। हिये त्रपायै नवति ततस्तया न क्रीमति / तथा तेनैव प्रकारेण / धर्मे यूनः सनतिप्रदे धर्मे तरुणस्य प्रवर्धमानधर्मपरिणामेन पुष्टस्य / धर्मरागेण धर्मे संजातरागत्वात् / असत्क्रियाऽसर्वज्ञोक्ताऽविधिकृता च क्रियाऽमोहोपायत्वात् / हिये खजायै जवति स तां न करोतीत्यर्थः॥५॥ एतदेव विशेषयति-- चतुर्थ चरमावर्ते तस्माफर्मानुरागतः / अनुष्ठानं विनिर्दिष्टं बीजादिक्रमसंगतम् // 6 // चतुर्थमिति–तस्मातोः / चतुर्थ तशेतुनामकं / अनुष्ठानं परब्रह्मप्राप्युपायसेवनं / धर्मानुरागतो जीवस्य धर्मप्रियत्वजवनात् / चरमावर्ते एकपुद्गलवरावर्तावशिष्टसंसारकाले विनिर्दिष्टं कथितं / कथंभूतं ? बीजादिक्रमसंगतं बीजं पुनः पुनश्चतु:शरणगमनेन सुकृतानुमोदनेन मुष्कृतगर्हणेन चानुद्भूतस्य सम्यक्त्वस्य आरोपणं तदादि येषु अङ्कुरकांमनालपुष्पफलेषु तेषां यः क्रमः परिपाटी तेन संगतं समन्वितं / यमुक्तं-"विधिनोप्ताद्यथा बीजादङ्करायुदयः क्रमात् / फलसिधिं तथा धर्मबीजादपि विपुर्बुधाः॥१॥ वपनं धर्मवीजस्य सत्प्रशंसादि तजतम् / तच्चिन्ताद्यंकुरादि स्यात् फलसि ASTRA
Page #172
--------------------------------------------------------------------------
________________ श्रध्यात्म सार: सटीकः // 0 // ROSASSASSARIGA धिस्तु निर्वृतिः॥२॥ चिन्ता सत्यनुष्ठानदेवमानुषसंपदः / क्रमेणाङ्कुरसत्कांमनालपुष्पसमा मताः // 3 // " इति। | तृतीयप्रवं. एतमुक्तक्रमसमन्वितं चरमावर्ते जवतीत्यर्थः॥ 76 // उक्तक्रममेव श्लोकचतुष्टयेन दर्शयतिबीजं चेह जनान् दृष्ट्रा शुकानुष्ठानकारिणः / बहुमानप्रशंसाच्यां चिकीर्षा शुङगोचरा // 7 // बीजमिति-इह जिनशासने तऽत्वनुष्ठानोदयकाले च / शुखानुष्ठानकारिणः शुषं सर्वोक्तविधिपूर्वकमनुष्ठानं मोदोपायसेवनं कुर्वन्ति येते तथा तान् / जनान् नव्यान्। दृष्ट्वा विलोक्य / शुधानुष्ठाने बहुमानप्रशंसान्यां बहुमानमान्तरप्रीतिः प्रशंसा च शुधक्रियायाः स्तुतिः तान्यां / शुगोचरा शुशानुष्ठानकर्तव्यविषया। या चिकीर्षा कर्तुमिच्छा प्रवर्तते सैव बीजं धर्मतरोबीजाधानहेतुर्नवति / इति सत्प्रशंसा // 7 // तस्या एवानुबन्धश्चाकलंकः कीर्त्यतेऽङ्करः / तत्वन्वेषणा चित्रा स्कन्धकल्पा च वर्णिता // song तस्या इति तस्याः पूर्वोक्तशुशानुष्ठानचिकीर्षायाः। एवेत्यव्यवच्छेदेन / अकलंकोऽन्याकांक्षादिदोषैर्वर्जितः / अनुबन्धोऽनंगमनोरथश्रेणिप्रवर्तनं सहचारिता वा / धर्मतरोः अङ्कर उजमावस्था। कीर्त्यते प्रोच्यते / तया चित्रा नानाविधा। तक्षेत्वन्वेषणा तस्या अनुष्ठानशुद्धिनिष्पत्तेर्ये हेतवोऽविकलोत्पत्तिसाधनानि कालविनयादीनि तेषां याऽन्वेषणा तदन्वयिकधर्मानुसन्धाने विचारणा प्रवर्तते सा / स्कन्धकहपा धर्मतरोः कामसदृशी। वर्णिता कथितेति / अत्राङ्करकामावुक्तौ // 7 //
Page #173
--------------------------------------------------------------------------
________________ | प्रवृत्तिस्तेषु चित्रा च पत्रादिसदृशी मता / पुष्पं च गुरुयोगादिहेतुसंपत्तिलक्षणम् // 7 // प्रवृत्तिरिति-चित्रा श्रधानासेवनादिप्रकारेणानेकधा / तेषु प्रोक्तानुष्ठानशुद्धिहेतुषु प्रत्येकमष्टविधेषु कालविनयादिरूपेषु ज्ञानदर्शनचारित्राचारेषु / प्रवृत्तिरुद्यमः सा / पत्रादिसदृशी पत्रं पर्ण तदादि यस्य श्रादिपदाच्छाखापतिशाखाद्या ग्राह्याः तेन सदृशी तुझ्या / मता कथिता / तथा गुरुयोगादिहेतुसंपत्तिलक्षणं गुरुगीतार्थाचार्यादिस्तेन यो योगः संयोगः स आदिर्येषां आदिपदाच्छास्त्रश्रवणाध्ययनादयो ग्राह्याः, तेषां या हेतुशुद्धीनां संपत्तिः समृधिस्तैर्युक्त एव कालविनयाधंगानां सेवने समर्थः स्यात् तवणं तद्रूपं पुष्पं कुसुमप्राप्तिः धर्मतरोईयेत्यर्थः॥ ए॥ / जावधर्मस्य संपत्तिर्या च सद्देशनादिना / फलं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् // 7 // नावधर्मस्येति-या च गीतार्थाचार्यादिसंयोगेन / सद्देशनादिना सती निर्दोषा यथावस्थितवस्तुस्वरूपानिधायिनी या देशना धर्मोपदेशः सा श्रादिर्यत्र प्रश्नादिके तेन प्रकारेण / जावधर्मस्य औपशमिकदायिकक्षायोपशमिकानामन्यतमस्य सम्यक्त्वस्य सहजधर्मस्य वा / संपत्तिः समृद्धिः संप्राप्तिर्वा तद्रूपं / नियमादवश्यंतया। यत् मोदसाधकं मोक्षस्य निष्पादक / तदत्र फलं शेयमित्यर्थः // 70 // अथामृतानुष्ठानमाहसहजो लावधर्मो हि शुद्धश्चन्दनगन्धवत् / एतमनमनुष्ठानममृतं संप्रचक्षते // 1 // CASSESAMACROSSESSION
Page #174
--------------------------------------------------------------------------
________________ तृतीयप्रबं. अध्यात्म- सहज इति-सहजः स्वानाविक श्रात्मनो वास्तविकरूप इति यावत् / शुधः सकलदोषवर्जितः। जावधर्मः स्वस्य सार: ज्ञानादिषु परिणमनपरिणामरूपोपयोगः। हि निश्चयेन / चन्दनगन्धवत् यथा चन्दनस्य गन्धश्चन्दनादनिन्नो जवति, सटीका तघदात्मनोऽनन्यरूपः सहजशुधनावधर्मः एतगर्ने एतत्प्रत्यक्षदर्शितस्वरूप आत्मस्थधर्मः स गर्नेऽन्तर्नितीनो यस्मिंस्तत् // 1 // तदाशयेन मिश्रं / यत् अनुष्ठानं मोक्षोपायस्य सेवनं / तत् अमृतममृतानुष्ठानं संप्रचलते कथयन्तीत्यर्थः // 1 // अथ श्लोकषयेनास्य लक्षणमाहजैनीमाज्ञा पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः / संवेगगर्नमत्यन्तममृतं तहिदो विपुः // 2 // जैनीमिति--जैनी या जिनेश्वरैः प्रणीता सा तां जैनी / आज्ञा सिद्धान्तोक्तपञ्चतिं / पुरस्कृत्य सर्वत्र धर्मकृत्येष्वग्रे 6 कृत्वा श्रागमोक्तानुयायिविधायिता / अत्यन्तमतिशयतोऽनिवार्य / संवेगगर्न मोक्षानिलाषेणान्वितं / चित्तशुधितो मनसः शुधोपयोगतः। यदनुष्ठानं प्रवृत्तं कृतं भवेत् / तदमृतं जवतीति तविदोऽर्हदादयो विरुक्तवन्त इत्यर्थः // 2 // शास्त्रार्थालोचनं सम्यक् प्रणिधानं च कर्मणि / कालाचंगाविपर्यासोऽमृतानुष्ठानलक्षणम् // 3 // शास्त्रेति-यस्य जव्यस्य सम्यक् शुधजावेन / शास्त्रार्थालोचनं शास्त्रे जिनागमे प्रोक्ता येऽर्था जीवादिपदार्थास्तेषामालोचनं नयहेत्वादित उत्पत्तिस्थितिखयघाराचिन्तनं जवेत् / च पुनः कर्मणि क्रियायां। प्रणिधानं एकाग्रमनस्त्वं नवेत्। तथा कालाद्यंगाविपर्यासः / कालोऽङ्गादेरध्ययनस्य क्रियायाश्चावसरः स श्रादिर्येषां तानि यानि अङ्गानि जपाया जीवस्य // rg //
Page #175
--------------------------------------------------------------------------
________________ सदनुष्ठाने मोटे च प्रयोजकानि, श्रादिशब्दाधिनयबहुमानादीनि चतुर्विंशत्यङ्गानि ग्राह्याणि, तेषामविपर्यासो नान्यथाचरणं यानवेत् तत् अमृतानुष्ठानलक्षणं झेयमित्यर्थः // 3 // उक्तानुष्ठानानां सदसदिजागं दर्शयतियं हि सदनुष्ठानं त्रयमत्रासदेव च / तत्रापि चरमं श्रेष्ठं मोहोडविषनाशनात् // 7 // | इयमिति-हिरवधारणे / अत्र पञ्चविधे पूर्वोक्तानुष्ठाने / अन्त्यं यं सदनुष्ठानं लवति / त्रयमाद्यं असदेवासुन्दर-2 मेव झेयं / तत्र चान्त्यष्यस्य मध्येऽपि / चरमममृतानुष्ठानं / मोहोगविषनाशनात् मोहोऽज्ञानं मोहनीयकर्म वा स एवो* ग्रं विषमत्युत्कटविषविकारस्तस्य नाशोऽपनयनं तस्माघेतोः / श्रेष्ठं महाप्रधानं जवतीत्यर्थः॥ 4 // सदनुष्ठानलक्षणमाहआदरः करणे प्रीतिरविघ्नः संपदागमः / जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् // 5 // आदर इति-श्रादरो व्रतानिग्रहतपोवैयावृत्त्यादेः स्वीकारः। तथा करणे प्रीतिः विहारावश्यकादीनां क्रियया निष्पाहै दने प्रीतिः प्रेमपरता / तथाऽविघ्नः धर्मे व्याघातानावः। तथा संपदागमो ज्ञानादिलक्ष्मीणामागमो वृद्धिः प्राप्तिरिति यावत् / तथा जिज्ञासा वास्तविकधर्मादीनां ज्ञातुमिना / तथा तज्ज्ञसेवा च तं वस्तुधर्म जानन्तीति तज्ज्ञास्तेषां गीतार्थमुनीनां सेवा नक्तिकरणं / एतत् सदनुष्ठानलहणं श्रेष्ठमोदोपायस्य स्वरूपं नवतीत्यर्थः॥५॥
Page #176
--------------------------------------------------------------------------
________________ श्रध्यात्म सारः सटीक // 2 // उक्तसदनुष्ठानध्यं योगनेदेष्ववतारयति | तृतीयप्रवं. नेदैजिन्नं नवेदिछाप्रवृत्तिस्थिरसिकिनिः / चतुर्विधमिदं मोक्षयोजनाद्योगसंज्ञितम् // 6 // नेदैरिति-इदं पूर्वोक्तमनुष्ठानं / इछाप्रवृत्तिस्थिरसिद्धिनिःश्वा श्रुतार्थस्य कर्तुमजिलाषा, प्रवृत्तिः श्रुते व्रतादिकेऽर्थे प्रवर्तनं, स्थिरो व्रतादिके निरतिचारता, सिद्धिः परेषां धर्मप्रापिणी शक्तिः, एतेषां धन्धे कृते तैः इलादिनिः। नेदैः / प्रकारैः। जिन्नं नेदप्राप्तं / मोक्ष्योजनात् जीवस्य मोक्षण सह संबन्धकरणात् / योगसंझि योगानिधानं / चतुर्विधं चतुःप्रकारं नवेदित्यर्थः॥ 6 // श्रोद्देशानुक्रमेणोक्तनेदान् श्लोकष्येन विवृणोतिइछा तत्कथा प्रीतियुक्ताऽविपरिणामिनी। प्रवृत्तिः पालनं सम्यक सर्वत्रोपशमान्वितम् // 7 // | इलेति-यस्य पुरुषस्य तत्कथा योगस्वरूपदर्शनवती कथा धर्मोपदेशवार्ता / अविपरिणामिनी न विपरिणामिनी योगधर्मे विमुखकारिणी न भवति किं त्वनिमुखसंपादिनी जवति / प्रीतियुक्ता प्रेमदायिनी स्यात् / तस्य श्छेति श्लायोगो नवति / तथा सर्वत्रोपशमान्वितं सर्वत्र सर्वसत्त्वेषु सर्वकाले सर्वकर्तव्येषु च उपशमेन शान्तिजावेनान्वितं सहितं / सम्यक् यानंगेन गृहीतं तथैव विधिना / पालनं व्रतानिग्रहाणां निर्वहणं / यस्य स्यात्तस्य प्रवृत्तिरितिनामको योगो 4 // 2 // जवति इत्यर्थः॥ 7 //
Page #177
--------------------------------------------------------------------------
________________ सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया / रहितं तु स्थिरं सिकिः परेषामर्थसाधकम् // 6 // सदिति--सत्क्षयोपशमोत्कर्षात् सन् समीचीनो यो मोहनीयकर्मण उदयप्राप्तस्यानुजवनेन दयः, अनुदितस्य चोदयनिरोधनं क्षयोपशमः प्रोच्यते तस्य य उत्कर्षोऽतिशयस्तस्मात् / अतिचारादिचिन्तया अतिचारो व्रतमर्यादोखंघनपरि पामो व्यापारश्च स ादिर्येषां ते, श्रादिपदेनातिक्रमव्यतिक्रमानाचारा ग्राह्याः, तेषां या चिन्ता मनःपरिणतिस्तया / 6 रहितं वर्जितं / स्थिरं स्थिरयोगो नवति / तु पुनः। परेषामात्मव्यतिरिक्तानां / अर्थसाधकं धर्मसिद्धिदायकमनुष्ठान / सिधिः सिघियोगो नवेदित्यर्थः // 7 // ___ अथ चतुर्तिः श्लोकैरेषामेव विशेष दर्शयतिनेदा श्मे विचित्राः स्युः क्षयोपशमजेदतः। श्रमाप्रीत्यादियोगेन नव्यानां मार्गगामिनाम् // / नेदा इति-इमे पूर्वोक्ताः। लेदा इन्चायोगादिप्रकाराः / योपशमजेदतः योपशमः पूर्वोक्तस्वरूपस्तस्य लेदो जीवानां तारतम्येन जवनं ततः। विचित्राः स्युः उत्कर्षापकर्षपरिणामरूपा अनेकविधा जवन्ति / श्रघाप्रीत्यादियोगेन श्रमा आस्तिक्यं, प्रीतिर्देवगुरुधर्मविषये रुचिः, ते आदी येषां तेषां यो योगः प्राप्तिस्तेन / मार्गगामिनां मार्गानुसारिणां / ज-13 व्यानां मोदानिलाषिणां नवन्ति। एतेषां चतुर्णा मध्ये कस्यचिन्नव्यस्य श्रयायोगः, कस्यचित्प्रीतियोगश्त्यादि शेयमित्यर्थःए अथेलादीनामुद्देशानुक्रमेण फलप्रनावमाह-- अनुकंपा च निर्वेदः संवेगः प्रशमस्तथा। एतेषामनुजावाः स्युरिबादीनां यथाक्रमम् // ए॥
Page #178
--------------------------------------------------------------------------
________________ तृतीयपर्व अध्यात्म सारः सटीक // 3 // अनुकंपेति-एतेषामनन्तरोक्तस्वरूपाणां / श्वादीनां श्वाप्रवृत्तिस्थिरसिघियोगानां / यथाक्रममुक्तक्रममनतिक्रम्य / अनुकंपादयः श्रनुजावाः तेन्य उद्भूताः फखरूपप्रजावाः स्युर्जवन्तीत्यर्थः। अनुकंपा व्यतो दु:खितस्य दु:खप्रतीकारकरणे जावतश्च अप्राप्तधर्मस्य धर्मप्रापणे करुणा / तथा निर्वेदो नवादावौदासिन्यं / तथा संवेगो मोक्षाजिलापो देवगुरुधर्मेष्वास्तिक्यं च / प्रशमः सामर्थ्य सत्यपि कृतापराधेष्ववि मा / एतेऽनुन्नावाः स्युरित्यर्थः // ए॥ अथैतेषामेव सूत्रस्थानावलंबनेन साफल्यमाहकायोत्सर्गादिसूत्राणां श्रकामेधादिनावतः। श्वादियोगे साफल्यं देशसर्वव्रतस्पृशाम् // 1 // कायोत्सर्गेति-कायोत्सर्गादिसूत्राणां कायः शरीरं तद्यापारोऽपि तस्मादजिन्नत्वात् कायःप्रोच्यते तस्य य उत्सर्गस्त्यागः स आदिर्येषां, आदिपदाच्चतुर्विंशतिस्तवादयो ग्राह्याः, तत्प्रतिपादकानि यानि सूत्राणि 'वंदणवत्तियाए त्ति' इत्यादीनि तेषां / श्रधामेधादिलावतः श्रधा जिनवचनोक्तस्य करणेचा आस्तिक्यं च सा च मिथ्यात्वमोहनीयश्योपशमजा. जीवस्य धर्मरुचिपरिणामत्वात् तया इलायोगे साफट्यं ज्ञेयं, तथा मेधा शास्त्रोक्तसूदमार्थग्राहिचित्तधर्मस्तया च सर्वव्रत-12 प्रतिज्ञापालनार्थत्वात् प्रवृत्तियोगे साफड्यं, ते आदी यासां, आदिपदाद्धृतिधारणे ग्राह्ये, तत्र धृतिः चेतसः स्वास्थ्यं, तया चातिचाराद्यनुत्थानहेतुत्वात् स्थिरयोगे साफट्यं / धारणा च पूर्वापरगुणानां निरन्तरस्मृत्युपयोगः, तया च परा-1 र्थसाधनसमर्थत्वात् सिघियोगे साफल्यं नवति, तासां जावः श्रमादिपरिणामस्य प्राप्तिः ततः / देशसर्वव्रतस्पृशां देशविरतिसर्वविरतिवतां श्वादियोगे पूर्वदर्शितक्रमानुसारेण साफव्यं सफलत्वं बोध्यमित्यर्थः॥ ए१॥ // 3 //
Page #179
--------------------------------------------------------------------------
________________ एषां परिणामतारतम्येन दोषानावं दर्शयतिगुमखंगादिमाधुर्यन्नेदवत् पुरुषान्तरे / नेदेऽपीछादिनावानां दोषो नार्थान्वयादिह // ए॥ | गुमखंडेति-इहास्मिन् योगविचारे / श्लादिनावानां श्वादयः पूर्वोक्ता ये लावा धर्मपरिणामास्तेषां / पुरुषान्तरे एकस्मात्पुरुषादन्यः पुरुषः प्राणी पुरुषान्तरं तस्मिन् / जेदेऽपि तारतम्येऽपि न्यूनाधिक्येऽपीति यावत् / अर्थान्वयात् श्वादिनावसंबन्धात् / दोषो नेति वादियोगत्वेन कथने दोषो न नवति / किमिव ? गुमखमादिमाधुर्यजेदवत् गुमस्य गुमान्तरेण खंडायाः खंमान्तरेण यन्मधुरस्य नावो माधुर्य तस्य नेदो न्यूनाधिकत्वमपि मधुरं प्रोच्यते, न कटुकं, तघदत्रापि बोध्यमित्यर्थः॥ ए॥ स्वादियोगवर्जितानां सूत्रादिप्रदाने दोषमाहयेषां नेछादिलेशोऽपि तेषां त्वेतत्समर्पणे / स्फुटो महामृषावाद इत्याचार्याः प्रचदते // 3 // येषामिति-येषां केषांचिदपि दूरनव्यादीनां / स्वादिलेशोऽपि श्वादिप्रोक्तरूपस्य योगस्य खेशोऽशः सोऽपि / नेति न दृश्यते, श्रद्धादेरनावात् / तेषां तु दृढमिथ्यात्ववतां / एतत्समर्पणे एतस्य योगप्रतिपादकशास्त्रस्य व्रतादियोगस्य च समर्पणे प्रदाने कृते सति / स्फुटः प्रकटः / महामृषावादः महान् लोकोत्तररूपो पुर्खजबोधित्वहेतुर्मषावादो मिथ्यावादो नवति / इत्येवं / श्राचार्याः श्रीहरिजनादयः। प्रचश्तेऽनिदधते इत्यर्थः॥ ए३ // Torino
Page #180
--------------------------------------------------------------------------
________________ तृतीयप्रबं. अध्यात्मसारः मटीका // 4 // ASSASSARIGRASSLAUGAISANOG उक्तदोषं विशदयतिजन्मार्गोत्थापनं बाढमसमञ्जसकारणे / नावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् // ए॥ जन्मार्गेति-असमञ्जसकारणे असमञ्जसमसंगतमयुक्तियुक्तमिति यावत् तस्य कारणं हेतुस्तस्मिन् कृते सति / बाढमतिशयेन / उन्मार्गोत्थापनं उद् नवंघनेन गमनं मार्गान्मुक्तिपथात् जन्मार्गः कुपथस्तस्योथापनं जागृतकरणं शान्तस्योजावनं कृतं नवति / अतः योगविंशिकां श्रीहरिजप्रसूरिकृतं विंशतिनामकं विंशतिसंख्याकप्रकरणात्मक शास्त्रं तस्मिन् वर्तमाना या योगविंशिका तां / जानानैस्तज्ज्ञानवनिः श्दमुक्तरूपा तत्त्वं परमार्थः। नावनीयं सम्यग्विचारणीयमित्यर्थःए। अयोपदेशपूर्वकमुपसंहरतित्रिधा तत्सदनुष्ठानमादेयं शुरुचेतसा / ज्ञात्वा समयसनावं लोकसंज्ञां विहाय च // एए॥ ॥शति सदनुष्ठानाधिकारः॥ विधेति-शुमचेतसा शुछ रागादिकलंकविरहेण प्रसन्नं चेतश्चित्तवृत्तिर्यस्य स तथा तेन / तत् पूर्वोकं / सदनुष्ठानं प्रशस्तागमोक्तसिछिसाधनं / समयसनावं समयो जिनागमस्तस्य यः सन्नावः परमार्थः तं / ज्ञात्वा बुवा / च पुनः / खोकसंज्ञां विहाय खोकसंज्ञा पूर्वोक्का शास्त्रगुरूक्तिलोकव्यवहारसाराने निरपेक्षता तां विहाय परित्यज्य / त्रिधा कृतकारितानुमतिनिस्त्रिप्रकारं / श्रादेयमादरणीयं इत्यर्थः॥ ए॥ // इति सदनुष्ठानाधिकारः॥ 4 //
Page #181
--------------------------------------------------------------------------
________________ ASTRATEGI मनःशुद्धिमूखमेव सदनुष्ठानं नवतीत्यतो मनःशुछिमाहजचितमाचरणं शुनमिलतां प्रथमतो मनसःखत शोधनम् / गदवतामकृते मलशोधने कमुपयोगमुपैतु रसायनम् // ए६॥ नचितमिति-शुनमात्मनः सर्ममंगलं सत्यादिकं वा / इन्वन्त्यजिलषन्तीति तथा तेषामित्रतां / खलु निश्चयेन / प्रथमतः प्रधानवृत्तितः पूर्व वा / मनसश्चित्तवृत्तेः / शोधनं स्थिरत्वसंपादनेनाशुनधिकट्पत्यागेन विमलताविधानं / आचरणं शुजनावनाच्यासादितपायसेवने प्रवर्तनं / उचितं योग्यमस्ति / अत्रार्थे दृष्टान्तमाह-गदवतां गदो रोगोऽस्ति येषां तेषां / मलशोधने मलो जठरान्तर्गतपुरीपजंबालादिरूपस्तस्य यबोधनं विरेचनादिना बहिर्निष्कासनं तस्मिन् / अकृतेऽविहिते सति / रसायनं ताम्रजस्मादिमहौषधं / कमिति किंनामकं / उपयोगं रोगहान्यादिकार्यकारिसाधनत्वं / नपैतु प्राप्नोतु ? न कमपीत्यर्थः / तघन्मनःशोधनेऽकृतेऽनुष्ठानमपि मोदार्थिनां सफलं न नवति इत्यर्थः // ए६॥ आत्मनो रागादिदोपोत्पादने स्वमन एव हेतुतां यातीत्याहपरजने प्रसनं किमु रज्यति द्विषति वा स्वमनो यदि निर्मलम् / विरहिणामरतेर्जगतो रतेरपि च का विकृतिविमले विधौ // ए // परजन इति-हे आत्मन् यदि / स्वमनः स्वकीया चित्तवृत्तिः। निर्मलं रागषमोहजालदोषमलवर्जितं / तदा परजने
Page #182
--------------------------------------------------------------------------
________________ तृतीयप्रबं. अध्यात्म- पर श्रात्मव्यतिरिक्तो जनो मित्रजक्तरिपुस्त्रीपुरुषादिरूपस्तस्मिन् / प्रसन्नं सुदृढं यथा तथा / रज्यति गुणे रूपे च मुह्यति सार: सति जतिरागपरे जाते सति / वाऽथवा सुगाढं विपति धर्मषादिनोपसर्गादीन् कुर्वति सति / तदपि योगिनः किमु को सटीक हर्षशोको नवतः किं वा दुःसहं स्यान्न किमपीत्यर्थः / तत्र दृष्टान्तमाह-विरहिणां नर्तृविरहितस्त्रीजनानां स्त्रीविरहित॥ 5 // नपुंसां वा / अरतेः चन्मोदयेन संतापोत्पत्तेः। तथा जगतो विश्वस्य शीतलरश्मिप्रकाशतो रतेरपि प्रमोदोत्पत्तितोऽपि / विमले स्वनावशुधेऽत्रादिमलवर्जिते।विधौ चन्छ। का किनामिका। विकृतिर्विकारपरिणतिरायाति?न कापीत्यर्थः॥७॥ आत्मनः शोकाद्युत्पादने परोऽकारणमेवेत्याहरुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः। उपनते स्मयमानमुखः पुनर्नवति तत्र परस्य किमुच्यताम् // ए७ // रुचितमिति हे आत्मन् त्वं पश्य / किं ? यत् मानवो मनुष्यः / रुचितं स्वानीष्टं सुखादिहेतुनूतं वस्तु / अनुपहै स्थितं कृतोपायेनाप्यप्राप्तं / श्राकलयन् अा समन्ताधिजावयन् जानान इति यावत् / हि निश्चयेन / एवोऽवधारणे। अन्यत्सर्वं परिहृत्यैकेनैव स्वमनसा निजचेतसा कृत्वा / शोचति शोकयुक्तो नवति / तथा उपनते तत्प्राप्ते सति पुनः। स्मयमानमुखो हर्षायमानवदनो जवति / तत्र शोकहर्षोत्पत्तौ / परस्य स्वमनोव्यतिरिक्तस्यान्यस्य ५५दत्तादेः / किमिति | प्रश्ने / किं कारणत्वमस्ति ? चेदस्तीति शातं, तर्हि उच्यतां कथयतु / नास्त्येवेत्यर्थः॥ ए॥ // 5 //
Page #183
--------------------------------------------------------------------------
________________ * AXXARA***IST वक्ष्यमाणलक्षणैर्मनःकपिरेव दुःखद इत्याहचरणरणेगघटान् प्रविलोठयन् शमरसं सकलं विकिरत्यधः / चपल एष मनःकपिरुच्चकै रसवणि ग्विदधातु मुनिस्तु किम् // एए॥ चरणेति-लोः साधो एष स्वानुनवप्रत्यक्षतया स्थितो मनःकपिः मन एव चेत एव कपिर्मर्कटः। नरतिशयेन / चपलश्चञ्चलोऽस्ति / स किं कुर्वन्नस्तीत्याह-चरणयोगघटान् चरणं सर्वविरतिदेशविरतिरूपचारित्रं तस्य ये योगाः दमामृतास्थैर्यादयः साधकलावास्त एव घटाः सकलार्थसाधकशान्तरसन्नृताः पूर्णकलशास्तान् / प्रविलोम्यन् उन्मत्तो नूत्वाऽधोमुखत्वेन प्रपातयन् / सकलं समग्रं / शमरसं शान्तरसघृतादिकं / अधो विषयकषायतृष्णामोहमदप्रचुरपंकिले मुर्गतिपथजूतले / विकिरति विक्षिपति विरसं करोति / तदा मुनिः साधुरूपः / रसवणिय रसव्यापारी / किमिति प्रश्ने / |तुर्विनिग्रहे किं विनिग्रहं के निवारणोपायं वा / विदधातु करोतु ? यदि परं स्वाध्यायादिव्यापृतो नवेत्तदा क्षणं तिष्ठेत् , न त्वन्यत् किमपि निवारणसाधनमस्तीत्यर्थः // एए॥ संयमस्थैर्यहन्ता मनोऽश्व इत्याहसततकुहितसंयमनूतलोस्थितरजोनिकरैः प्रथयंस्तमः / अतिदृढेश्च मनस्तुरगो गुणैरपि नियंत्रित एष न तिष्ठति // 10 // .. RRCHISARGA4%AGACASE
Page #184
--------------------------------------------------------------------------
________________ तृतीयप्रबं. श्रध्यात्मसार: सटीका // 6 // सततेति-हे प्राणिन् एषोऽनुजवप्रत्यक्षतया स्थितो मनस्तुरगश्चित्तहयः। श्रतिदृढैः सुप्रबखैः / गुणैानादिराजिः। नियंत्रितो बयोऽपि / नैव तिष्ठति नैव स्थितिं करोति / किं कुर्वन् ? सततकुट्टितसंयमजूतलोस्थितरजोनिकरैः सततमनारतं कुट्टितं चपलस्वजावपादप्रहारैर्जर्जरीकृतं यत् संयमजूतलं सप्तदशविधचारित्ररूपपुरुषनिवासस्थानस्थैर्यमहीतलं तस्माऽस्थिताः समुद्भूता ये रजसां कर्मधूलीनां निकराः समूहास्तैः / तमोऽज्ञानजनितपापान्धकारं / प्रश्रयन् सर्वतो विस्तारयन्नेवास्ते पुर्दमत्वादित्यर्थः // 10 // मनो मुरारोधपवनोऽस्तीत्याहजिनवचोघनसारम लिम्बुचः कुसुमसायकपावकदीपकः / अहह कोऽपि मनःपवनो बली शुन्नमतिमसंततिनंगकृत् // 11 // जिनवच इति-अहहेति खेदे / हे आत्मन् / अयं सर्वस्यानुनवप्रत्यदतया स्थितः / मनःपवनः सर्वत्रानिवारितगतिर्मनोवायुः / कोऽप्यपूर्वः / वली बलवान् वर्तते।कथंनूतः?जिनवचोधनसारमलिम्लुचः जिनाः सर्वविदोऽर्हन्तस्तेषां यानि वचांसि सिधान्तास्तान्येव घनसारा विशिष्टपरमार्थसारवत्कर्पूरोत्करास्तेषां मलिम्बुचः तउपयोगहरत्वात्तस्करः / तथा | कुसुमसायकपावकदीपकः कुसुमान्येव पुष्पाण्येव सायका बाणा यस्य स कन्दर्प इति यावत् स एव पावकोऽग्निस्तं दीप-18 यति प्रज्वालयतीति तधिकारवर्धकत्वात् तथा / तथा शुलमतिद्रुमसंततिजंगकृत् शुजा धर्ममंगखवती या मतिर्बुधिः सैव // 6 //
Page #185
--------------------------------------------------------------------------
________________ वाञ्चितकल्याणफलदा दुमसंततिः सुरतरुश्रेणिस्तस्या नंगमुन्मूलनं करोति यः स तथाविधोऽस्तीत्येवमवशीकृतो मनःपवनः सर्वानर्थकरो नवतीत्यर्थः॥११॥ मनो मदान्धत्वाचस्तीत्याहचरणगोपुरनंगपरः स्फुरत्समयबोधतरूनपि पातयन् / ज्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिवराजपथे तदा // 10 // चरणेति-हे आत्मन् यदि चरणगोपुरजंगपरः चरणं सर्वविरतिचारित्रं तदेव शिवनगरप्रवेशहेतुत्वाजोपुर प्रतोली तस्य नंगे प्रपातने परः कृतोद्यमः / अपिः पुनरर्थे / पुनः स्फुरत्समयबोधतरून् स्फुरन्तो जाग्रत्स्वजावा ये समयस्य जिनागमस्य बोधा विचित्रवस्तुस्वरूपग्रहणसमर्था ज्ञानप्रकारास्त एव तरवः सत्फलदा वृक्षास्तान् / पातयन् उन्मूलयन् / अतिमत्तमनोगजः अतिमत्तोऽतिशयित जन्मत्तनावं गतो मनोगजो मन एव गजो हस्ती / ज्रमति स्वैरं प्रचरति / तदा शिवराजपथे मोदपुरचतुष्पथे / कुशलं देमं क्रियाया मोक्हेतुत्वमिति यावत् / क्व कुत्र जवेत् ? न कापीत्यर्थः॥१०॥ गुणवने मनोऽग्निरित्याहव्रततरून् प्रगुणीकुरुते जनो दहति उष्टमनोदहनः पुनः / ननु परिश्रम एष विशेषवान् क्व नविता सुगुणोपवनोदये // 103 // 24ASLAHI SASSASSA ACCIAIAX
Page #186
--------------------------------------------------------------------------
________________ श्रध्यात्म-४ सार: सटीका 1961 तृतीयप्रव // 7 // नया क्रियमाण: / एव उपवयतीति // व्रततरूनिति-जनो योगिपुरुषः ।व्रततरून व्रतानि प्राणातिपातविरमणादीनि तान्येव तरवः समतिफलदा वृक्षास्तान् / प्रगुणीकुरुते प्रौढोद्यमपरिषहसहनसनावनारसेन प्रगुणाः पुष्पपल्लवाद्युपेतफलप्रदानसमर्था यथा कृता जवन्ति तथा तान् कुरुते निष्पादयति / पुनस्तदनन्तरं तान् पुष्टमनोदहनः पुष्टो रौत्रादिपुानपरिणतो मन एव दहनो वह्निः / दहति जस्मसात् करोति / नन्विति कोमलामंत्रणे हे श्रात्मन् विचारय मनोदहनेनैवं पुनर्दाहविषये कृते सति / एष साक्षात्वया क्रियमाणः। परिश्रमो व्रततरुनिष्पादनोद्यमः / सुगुणोपवनोदये सुगुणाः शोजना निरतिचारताखणा धर्म्यशुक्लध्यानादयो वा गुणास्त एव उपवनं रम्यारामस्तस्य य उदयो वृद्धिस्तस्मिन् / व कदा / विशेषवान् स्वफलप्राग्जारेणालंकृतरचनावान् / जविता नविष्यतीति // 103 // अनिगृहीतमना अनर्थ प्राप्नोतीत्याहथनिगृहीतमना विदधत्परां न वपुषा वचसा च शुनक्रियाम् / गुणमुपैति विराधनयानया बत पुरन्तनवज्रममञ्चति // 104 // अनिगृहीतमना इति-अनिगृहीतमना न निगृहीतं स्वेचया विषयादिषु प्रवर्तमानमपि न निषिर्ण मनोऽन्तःकरणं येन स तथाजूतः पुमान् / वपुषा कायव्यापारेण / च पुनः। वचसाऽध्ययनादिवाग्व्यापारेण / यां शुक्रियां शुजां समतिदायिनी जिनोदितां क्रियां संयमतपोरूपां / परां प्रकृष्टां / विदधत् कुर्वन्नपि / अनया मनःसंबन्धिन्या / विराधनया खंगनया / गुएं क्रियाफलं / न नैव उपैति प्राप्नोति / बतेति खेदे / प्रत्युत पुरन्तजवन्त्रमणं दुःखेन महता कष्टेन पुष्टो तात्याह
Page #187
--------------------------------------------------------------------------
________________ वाऽन्तः पारो यस्य स तादृशो जवः संसारस्तस्य नमः पर्यटनं तमञ्चति प्राप्नोतीति मनो वशं नेयं, अन्यथाऽनर्थपरंपरापत्तिः स्यादित्यर्थः॥१०॥ स्त्रीनोगादीननुञ्जानोऽपि मनोदोषेण विझवनां प्राप्नोतीत्याहश्रनिगृहीतमनाः कुविकल्पतो नरकमृति तंफुलमत्स्यवत् / श्यमनक्षणजा तदजीर्णतानुपनतार्थ विकल्पकदर्थना // 105 // श्रनिगृहीतमना इति-श्रनिगृहीतमनाः न निगृहीतमाश्रवेन्योऽनिरुकं मनश्चित्तं येन स तथाविधो जीवः / कुविकटपतो हिंसादिष्टाध्यवसायतः। तंऽलमत्स्यवत् तंडुलमात्रतनुऽानतत्परखघुमीनवत् / नरकं मुर्गतिं / शन्नति गछति / / श्यमनन्तरोक्ता तेषां नरकगतिगमनरूपा / अनुपनतार्थविकल्पकदर्थना अनुपनतार्थस्याप्राप्तधनस्त्रीजोगादिकस्य ये विकटपाः संकल्पास्तैर्दत्ता कदर्थना यातना। अनदाएजाऽनोजनजन्या / तत्तस्य मुानिनः अजीर्णताऽतिसारवती जयरामयता जातेत्यर्थः॥१०॥ मनोरोधं विनाऽन्ययतना निष्फलेत्याहमनसि लोलतरे विपरीततां वचननेत्रकरे गितगोपना / व्रजति धूर्ततया ह्यनयाखिलं निविदंजपरैर्मुषितं जगत् // 16 //
Page #188
--------------------------------------------------------------------------
________________ अध्यात्म सार: सटीकः SCREENA | मनसीति-मनसि स्वचित्ते / लोखतरेऽतिशयेन लोलं चपलं लोलतरं तस्मिन् सति / वचननेत्रकरेङ्गितगोपना अत्र 8 तृतीयप्रबं. गोपनाशब्दः प्रत्येकमनिसंबध्यते, वचनं नाषणं तेन कथने, नेत्रे लोचने तान्यां विलोकने, करौ हस्तौ तयोश्चालने, इङ्गितं सामान्येन शरीरचेष्टाकरणं, एतेषां धन्धे कृते तैयाँ गोपना स्वव्यवहारेऽनुचिताबादनाय यतना / विपरीततां यतनाफलत्यागेन मुर्गतिहेतुतां / ब्रजति गति प्राप्नोतीति यावत् / हि निश्चयेन / अनया दर्शितरूपया / धर्ततया वञ्चनवृत्तिगोपनया। निविडदजपरैः निविमो घनकग्निनीरन्ध्रो यो दंलो मायावित्वं तस्मिन् पराः सुलंपटास्तैः / अखिल समस्तं / जगदिश्वं / मुषितं लुंटितमित्यर्थः // 106 // मनःशुधिरेव शिवश्रीवशीकरणमित्याहमनस एव ततः परिशोधनं नियमतो विदधीत महामतिः। दमनेषजसंवननं मुनेः परपुमर्थरतस्य शिवश्रियः॥ 107 // मनस इति-ततः पूर्वोक्तसर्व क्रियाविफलतानवनहेतुतः। महामतिः महती मोक्षरूपकार्यसाधिका मतिर्बुधिर्यस्य स तथा। नियमतो निश्चयतः। एवोऽवधारणे, अपरसर्वसाधनानि गौणीकृत्य मुख्यवृत्त्या एक / मनसश्चित्तवृत्तेः। परिशोधनं परितः सर्वोद्यमेन शोधनं विमखताकरणं / विदधीत कुर्वीत / इदं मनस उज्ज्वखताकरणं / परपुमर्थरतस्य परः। सर्वोत्कृष्टः स चासौ पुमर्थः पुरुषस्यात्मनोऽर्थः कार्य मोक्ष इत्यर्थः तस्मिन् रतस्तत्परस्तस्य / मुनेः साधोः। शिवश्रियो | | // // है मुक्तिखदम्याः। श्रजेषजसंवननं श्रनेषजमनौषधं संवननं वशीकरणं आकर्षणमिति यावत् नवतीत्यर्थः // 17 //
Page #189
--------------------------------------------------------------------------
________________ अथ श्लोकष्येन मनःशुधेः प्रजावमाहप्रवचनाब्ज विलासरविप्रज्ञा प्रशमनीरतरंगतरंगिण।। हृदयशुझिरुदीर्णमदज्वरप्रसरनाशविधौ परमौषधम् // 10 // प्रवचनेति-हृदयशुद्धिः हृदयं मनस्तस्य या शुद्धिः सुविकपकरणेन निर्मलवृत्तिः सा। प्रवचनाब्जविलासरविप्रजा प्रकृष्टं सर्वोत्तमं वचनमागमात्मक प्रवचनं तदेव अप्सु जातमब्ज कमलं तस्य विलासो विविधार्थस्फुरद्रूपविकाशकरणं तस्मिन् रविप्रजा सूर्यकिरणकान्तिस्तद्रूपा तत्सदृशी वाऽस्ति / तथा प्रशमनीरतरंगतरंगिणी प्रशम इन्छियमनःकषायदमा दान्तिर्वा स एव नीर विमलजलं तस्य ये तरंगाः कलोलास्तेषां तरंगिणी नदी / यथा नद्यां जलकलोलास्तथा मनःशुधौ प्रशमकबोलाः समुन्चसन्ति / तथा उदीर्णमदज्वरप्रसरनाशविधौ उदीर्णोऽतिशयेन प्रकुपितो यो मदो जातिकुखरूपतपःश्रुतबलधनैश्वर्यजो गर्वः स एव ज्वरो दाहकारिरोगविशेषस्तस्य यः प्रसरः सर्वांगव्याप्तिस्तस्य यो नाशविधिर्निवारणोपायस्तस्मिन् / परमौषधं महारसायनं वर्तते / मनःशुचौ मदविकारजो दाहो न जवतीत्यर्थः // 10 // अनुजवामृतकुंक्रमनुत्तरव्रतमरालविलासपयोजिनी। सकलकर्मकलंक विनाशिनी मनस एव हि शुद्धिरुदाहृता // 10 // | अनुनवेति-एवोऽवधारणे / मनसः शुधिरेव, न त्वन्यत् किमपि / हि निश्चयेन / अनुजवामृतकुंम अनुजवो निर्धा-3
Page #190
--------------------------------------------------------------------------
________________ श्रध्यात्म सारः सटीक // ए॥ रितवस्तुग्राहिज्ञानं तदेवामृतं सकलजन्मादिरोगहरा सुधा तस्य कुमं ह्रदस्तत्तुष्यास्ति / तथा अनुत्तरवतमराखविलास-13/ तृतीयप. पयोजिनी अनुत्तराणि सर्वोत्तमानि यानि ब्रतानि विनिवृत्तिपरिणाममयमहाव्रतानि तान्येवातिविमलस्वन्नावत्वान्मराला राजहंसास्तेषां यो विलासः सहजानन्दस्वजावरमणता तदर्थ पयोजिनी कमलिनी। तथा सकलकर्मकलंकविनाशिनी सकलानि सर्वांशसत्तातः समूलानि यानि कर्माणि ज्ञानावरणीयादीनि तैः कृतो यः कलंको जीवस्य सर्वापवादमखमलीनता तस्य विनाशिनी ही मनसो हृदयस्य शुद्धिर्विशदाशयता उदाहृता जिनादिनिः कथितेत्यर्थः // 10 // अथ श्लोकपञ्चकेन मनःशुध्ध्युपायमाहप्रथमतो व्यवहारनयस्थितोऽशुजविकल्पनिवृत्तिपरो नवेत् / शुनविकल्पमयवतसेवया ठरति कंटक एव हि कंटकम् // 110 // प्रथमत इति-मन शुधिमिन्छन् मुनिः। प्रथमत श्रादौ / व्यवहारनयस्थितो व्यवहारः पठनपाठनावश्यकप्रत्युपेक्षणाहारशुध्ध्यादिक्रिया तमेव धर्मत्वेन मन्वानो यो नयो नैगमव्यवहारादिकस्तस्मिन् स्थितस्तं पुरस्कृत्य प्रवर्तमानः / शुजविकटपमयव्रतसेवया शुनविकरूपा जीवरक्षादिमनोरथास्तन्मया या व्रतसेवा महाव्रतादिपालना तया / अशुजविकल्पनि // 0 // वृत्तिपरः अशुजाः परस्त्रीधनहरणजीवघातादिचिन्तनरूपा विकट्पा मनोरथास्तेन्यो या निवृत्तिर्मनसो व्यावर्तनं तस्यां परो दिवानिशमुद्यमवान् / जवेत्स्यात्, तस्याशुलसंकटपनिवृत्तिहेतुत्वात् अशुजान् इरत्येव / ननु प्रवृत्तिरेव कथं प्रवृत्ते
Page #191
--------------------------------------------------------------------------
________________ स्त्री स्यादेतदर्थे दृष्टान्तमाह-हि यतः कंटकस्तीक्ष्णाग्रवृदांग लोकप्रसिछ स एव कंटकं पादादौ खग्नं हरति उमरति, तब्बुजप्रवृत्तिरशुजप्रवृत्तिमुघरतीत्यर्थः॥ 11 // उक्तार्थमेव दृष्टान्तान्तरेण दृढयतिविषमधीत्य पदानि शनैः शनैईरति मंत्रपदावधि मांत्रिकः। जवति देशनिवृत्तिरपि स्फुटा गुणकरी प्रथम मनसस्तथा // 111 // विषमिति-यश्रेत्यध्याहार्य / यथा मांत्रिको मंत्रो देवताधिष्ठिता वर्णावली विषापहारादिस्तमधीते वेत्ति वा यः स| मांत्रिकः / मंत्रपदावधि मंत्रपर्यन्ते स्वाहादिपदं यावत् / शनैः शनैः मन्दध्वनिना वर्णोच्चारकालक्रमेण / पदानि मंत्रवाक्यानि / अधीत्य पवित्वा / विष सर्पादिदंशज / हरति शरीरात्तधेगव्याप्तिमपनयति। तथा तेनैव प्रकारेण / मनसोऽन्तःकरणस्य / प्रथम सरागावस्थाप्रवृत्तौ / देशनिवृत्तिर्देशतोऽशुजसंकपमात्रतो निवृत्तिरप्रवर्तनं सापि अशुजविनागमात्रनिवृत्तिरपि / स्फुटा साक्षात् अनुजूतस्थैर्यप्रसन्नहृदयादिदृष्टफखत्वेन / गुणकरी मनःशुधौ निर्विकल्पसहजसुखदा जवतीत्यर्थः॥ 111 // च्युतमसहिषयव्यवसायतो खगति यत्र मनोऽधिकसौष्ठवात् / प्रतिकृतिः पदमात्मवदेव वा तदवलंबनमत्र शुजं मतम् // 11 //
Page #192
--------------------------------------------------------------------------
________________ 954 तृतीयप्रबं. थध्यात्मसारः सटीकः च्युतमिति-मनश्चित्तं / असहिषयव्यवसायतः असन्नशोजनो यो विषयो मनसश्चिन्तनीयमातरौषध्यानादि तस्मिन् यो व्यवसायो मनसो व्यापारस्तस्मात् / च्युतं व्यावृत्तं सत् / अधिकसौष्ठवात् अधिकमतिशयेन यत्सौष्ठवं सुप्रसन्नता शुनसंकटपकौशलं वा तस्मात् / यत्र ध्यानावश्यकात्मस्वरूपचिन्तनादौ / खगति लीनतां याति / तत्पदं तस्तु क्रिया-18 दिकं वा / आत्मवत् निजस्वरूपवत् / वाऽथवा / प्रतिकृतिः जिनप्रतिमावत् जिनप्रतिबिंबवत् / अत्र मनःशुधौ / शुज़ सुन्दरं / अवलंबनं हेत्वाधारं / मतं कथितमित्यर्थः॥ 11 // __एवं कियदुरं प्रवर्तितव्यमित्याकांदायामाहतदनु काचन निश्चयकल्पना विगलितव्यवहारपदावधिः / न किमपीति विवेचनसंमुखी नवति सर्व निवृत्तिसमाधये // 113 // तदन्विति–विगलितव्यवहारपदावधिः विगलितः स्रस्तः परिपूर्णपालितत्वात् पृथग्जूत इति यावत् व्यवहारः पूर्वोतस्तस्य यत्पदं सरागावस्थादिस्थानं तस्य योऽवधिः व्यवहारदशायाः पूर्तिर्यस्यां सा तथा / तदनु तत्तस्मात् अशुजविकस्पानुत्थानात् अनु पश्चात् / न किमपि न विद्यते किमपि किञ्चनमात्रमपि व्यवहारेण मम साधनं इति विवेचनसंमुखी। इत्यमुना वक्ष्यमाणप्रकारेण / विवेचनं निश्चयव्यवहारयोः स्वपरस्वरूपयोश्च परस्परेण पृथक्करणं तस्मिन् संमुखी तत्र [विपर्यासवर्जिता निष्पन्नप्राया सुखयतावती तयोरनुरूपपरिणामिनीति यावत् / काचन अपूर्वा सूक्ष्मनावग्राहिणी।। निश्चयकल्पना निश्चयः पारिणामिको निजस्वजावस्तस्य कहपनानुमितितुलना कार्या / किमर्थ ? सर्वनिवृत्तिसमाधये / ॥ए०॥
Page #193
--------------------------------------------------------------------------
________________ 06 GLO सर्वस्य शुनाशुनसंकटपराशेः प्रवृत्तेर्वा निवृत्तिावृत्तियस्मिन् स चासौ समाधियेये एकाग्रता तस्मै भवति स्वयमेव जायत इत्यर्थः॥ 113 // निश्चयदशामेवाहश्ह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् / चरणदर्शनबोधपरंपरापरिचितं प्रसरत्यविकल्पकम् // 114 // इहेति-हि निश्चयेन / इह निर्विकपदशायां / हृदयं मनः / सर्वबहिर्विषयच्युतं सर्वः समग्रः बहिरात्मव्यतिरिक्तः दाबाह्यो विषयो मनसि चिन्तनीयस्तस्माच्युतं रहितं सत् / केवलमेकाग्रतया। आत्मनि शुधात्मस्वजावे / आगतं लयप्राप्त। चरणदर्शनबोधपरंपरापरिचितं चरणं समतास्थितिरूपचारित्रं, दर्शनं च सम्यक्त्वं सामान्यबोधो वा, बोधश्च विशेषग्राहिज्ञानं तेषां या परंपराविछिन्नधारा तया परिचितं पौनःपुन्येन संसर्गीकृतं / अविकंपकं विकटपातीतं स्तिमितोदधिवनिस्तरंग मनः प्रसरति आत्मन्येव व्यामोतीत्यर्थः॥ 114 // अस्या एव विशेषमाहताददमन्यापैत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् / क्षणमसंगमुदीतनिसर्गधीहतबहिर्महमन्तरुदाहृतम् // 115 // ROGROCEAECSCROCHACHAR SeSSLOGASOLESALE थ०१६
Page #194
--------------------------------------------------------------------------
________________ श्रध्यात्म सार: सटीकः तदिदमिति-तत्तस्मानिस्तरंगत्वप्रापणात् / अधुना संप्रति निश्चयप्राप्त्यवसरे / इदं योगिमनः / नियतवस्तुविलास्यपि द तृतीयप्रबं. नियतं निश्चितं यषस्तु चैतन्यस्वरूपं तस्मिन् विलासो रमणस्वन्नावो विद्यते यस्य तत्तथाविधमपि सत् / निश्चयान्निश्चयस्वजावात् / अन्यत् व्यवहारविकट्परागादिकं / नैव उपैति नैव गृहाणि / कुतः? यतः क्षणं पादिमात्रकालं यावत् / असंग निरालंबनं सत् / उदीतनिसर्गधीहतबहिर्ग्रहं उदीता उदयं प्राप्ता निसर्गा स्वनावमात्रग्राहिणी या धीबुधिस्तया हतं निरस्तं परिहृतमिति यावत् बहिर्ग्रहं बहिर्मुखज्ञानं यस्य तदेवंविधं / अन्तश्चित्तं / अत्र निश्चयकट्पनायां / उदाहृतं कथितमित्यर्थः॥११५॥ अथ श्लोकष्येनोपसंहरतिकृतकषायजयः सगजीरिम प्रकृतिशान्तमुदात्तमुदारधीः / खमनुगृह्य मनोऽनुनवत्यहो गलितमोहतमः परमं महः // 116 // कृतेति-उदारधीः उदारा निर्विकारत्वात्प्रशस्या धीर्बुधियस्य स तथाविधः पुमान् / कृतकषायजयः कृतो निष्पादितः कषायाणां क्रोधादीनां जयोऽजिजवो येन स तथाविधः सन् / स्वं निजं / मनश्चित्तं / अनुगृह्य श्रात्मस्वरूपानुकूलं विधाय / अहो इत्याश्चर्यकरं / सगनीरिम अत्यगाधं / प्रकृतिशान्तं प्रकृत्या स्वजावेन शान्तं स्थायित्नावकं संतापवर्जितमिति यावत् / उदात्तमतिप्रधान / गलितमोहतमो गखितं सर्वथा परिघ्रष्टं मोहतमो मोहोऽझानं मोहनीयकर्मजो
Page #195
--------------------------------------------------------------------------
________________ विकारश्च तदेव तमोऽधकारो यस्मात्तत्तथा / परमं सर्वोत्कृष्टं / महस्तेजो ज्योतिःस्वरूपमात्मानमिति यावत् / अनुलवति साक्षादिव लक्ष्यविषये करोतीत्यर्थः // 116 // गलितपुष्टविकल्पपरंपरं धृतविशुद्धि मनो जवतीदृशम् / धृतिमुपेत्य ततश्च महामतिः समधिगति शुयशःश्रियम् // 117 // ॥इति मनःशुभयधिकारः॥ // इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपंमितश्रीवाजविजयगणिशिष्यमुख्यपंडितश्रीजितविजयगणिसतीर्थ्यतिलकपंमितश्रीनयविजयगणिचरणसेविना पंमितपद्मविजयगणिसहोदरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे तृतीयः प्रबन्धः॥३॥ | गलितेति-गखितऽष्टविकल्पपरंपरं गलिताउन्नावं प्राप्ता पुष्टानामशुलानां विकहपानां मनोरथानां परंपरा श्रेणिय-14 स्मात्तत्तथाविधं / तथा धृतविशुद्धि धृता धारिता विशुद्धिः स्वनावशुचता येन तत्तथाविधं / मनश्चित्तं / ईदृशमेवंप्रकारप्राप्तं / जवति जायते / ततस्तथाविधमनःशुद्धितः / महामतिरुदारबुधिोगी। धृति स्थैर्य / नपेत्य प्राप्य / शुन्नयश:श्रियं शुन्ना सकलकर्मकलंकरहिता यशःश्रीः यशो मोदः सुपराक्रमोन्नवा ख्यातिश्च तद्रूपा श्रीक्षकमी: शोजा च तां। समधिगति सम्यग् योगनिरोधादिविधिना साद्यनन्तस्थितितयेति यावत् अधिगति प्राप्नोति / यश इति पदेन यशोविजय इति कर्तुर्नाम शेयमित्यर्थः // 117 //
Page #196
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्म सार: सटीक सद्भूतार्थो बुधोद्बोध्यः प्रबन्धोऽयं तृतीयकः / उन्नाषितो मया रेजे दीपकेन हि सौधवत् // 1 // // इति श्रीतपागधगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुनिशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदरुहपर्युपासनापरागमधुखिहापंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दलावोक्किटीकायां तृतीयः प्रबन्धः // 3 // ॥ए // // अथ चतुर्थः प्रबन्धः॥४॥ उक्तस्तृतीयः प्रबन्धः। संप्रति चतुर्थ श्रारन्यते / तस्य च पूर्वेषायमनिसंबन्धः। इह पूर्वोक्तप्रबन्धे ममतापरिहारः समतास्वीकारोऽनुष्ठानप्रकारो मनःशुधिश्चोक्ता / सा च पारमार्थिकी साफट्यवती सम्यक्त्ववतामेव नवत्यतोऽत्र सम्यक्त्वं निरूप्यते इत्यनेन संबन्धेनायातस्यास्यायं प्रथमः श्लोकः मनःशुद्धिश्च सम्यक्त्वे सत्येव परमार्थतः। तहिना मोहगर्जा सा प्रत्यपायानुवन्धिनी // 1 // | मन इति-परमार्थतस्तात्त्विकलावतः / मनःशुद्धिः मनसः शुद्धिः सनावग्राहिणी विमलता / सम्यक्त्वे सत्येव सम्य ग्दर्शने प्राप्ते सत्येव नवति / तहिना सम्यक्त्वं विना / सा मनःशुद्धिः। मोहगर्जा मोहोऽज्ञानं स एव गर्नेऽन्तर्यस्यां सा दमोहमिश्रिता / तथा प्रत्यपायानुबन्धिनी अपायं अपायं प्रतीति प्रत्यपायं गुणहानिप्रकारं तदनुबन्धिनी सततसंबन्धवती वैपरीत्यकारिणी भवतीत्यर्थः॥१॥ SROSAGSECCAESACRECORMACANCIA ॥ए //
Page #197
--------------------------------------------------------------------------
________________ सम्यक्त्वं विना शुहागि क्रिया मोक्षदानेऽसमर्थेत्याहसम्यक्त्वसहिता एव शुझा दानादिकाः क्रियाः। तासां मोक्षफले प्रोक्ता यदस्य सहकारिता // 2 // ___ सम्यक्त्वेति-दानादिका दानमन्जयसुपात्रादिरूपं तदादि यास ताः। आदिशब्दात्तपःशीलादयो ग्राह्याः / क्रियाः कर्तव्यरूपाः / सम्यक्त्वमग्रे वदयमाणं श्रघानं तेन सहितास्तत्पूर्वकं कृता एव / शुशाः स्वकार्यसाधनसमर्था निर्दोषा नवन्ति / कुत एवं? यद्यस्मात् / तासां दानादिक्रियाणां / मोक्षफले शिवफलप्रापणे / अस्य सम्यग्दर्शनस्य / सहकारिता सह संजूय करोति क्रियासाफट्यं सहकारि तनावस्तत्ता सा मोल्फलप्रापणे सामर्थ्य मिति यावत् / प्रोक्का कथितास्ति तस्मादित्यर्थः॥॥ उतार्थमेव विशदयतिकुर्वाणोऽपि क्रियां झातिधनजोगांस्त्यजन्नपि / दुःखस्योरो ददानोऽपि नान्धो जयति वैरिणः // 3 // ___ कुर्वाण इति-अन्धो नेत्रहीनः / क्रियां शब्दवेधित्वादिना बाणप्रहारादिकां कायचेष्टां / कुर्वाणोऽपि विदधानोऽपि / तथा शातिधननोगान् ज्ञातयः समानगोत्रजाः, धनं च स्वर्णादिकं, जोगाश्चेष्टस्त्रीजोजनादिकास्तान् / त्यजन्नपि महासं-12 ग्रामकरणादिना परिहरन्नपि / तथा दुःखस्य कष्टराशेः। उरो हृदयस्थानं / ददानोऽपि समर्पयन्नपि / वैरिणो रिपून् / नैव जयति नैव वशीकरोति / जन्मान्धराजपुत्रवत् / तथाहि-उदयसेनराजस्य वीरसेनसूरसेननामानौ कुमारौ / तत्र वीरसेनो जन्मान्धः। स च तत्मायोग्या गान्धर्वादिकाः कला ग्राहितः / इतरस्त्वन्यस्त्रधनुर्वेदो खोकभ्लाघापदवीमगात्। AOSLARARARASHIRAISHIRIGIRA
Page #198
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसार सटीक // 3 // CROCASSIASIS एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञतो यथाहमपि धनुर्वेदान्यासं विदधे / राज्ञापि तदाग्रहमवगम्यानुज्ञातस्ततो|ऽसौ सम्यगुपाध्यायोपदेशात्प्रज्ञातिशयादन्यासविशेषाच्च शब्दवेधी संजझे / तेन चारूढयौवनेन स्वच्यस्तधनुर्वेद विज्ञानक्रियेणागणितचकुर्दर्शनसदसनावेन शब्दवेधित्वावष्टंलात् परबल उपस्थिते सति राजा युखायादेशं याचितः / तेनापि नृशं याच्यमानेनादेशो वितीर्णः / ततो वीरसेनः शब्दानुवेधितया परानीके योद्धं जजुने / परैश्चावगतकुमारान्धलावै कतामाखंब्यासौ जगृहे / सूरसेनेन च विदितवृत्तान्तेन राजानमाञ्चय निशितशरशतजालावष्टंनेन परानीकात्स मोचितः। तदेवमन्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमनिप्रेतकार्यसिधये / इत्येवं दृष्टान्त उक्तः। तथैव सम्यग्दर्शनहीनो मोहादिकं परिजूय मोदराज्यं न प्रामोतीत्यर्थः // 3 // उक्तदृष्टान्तस्य दार्टान्तिकमाह| कर्वनिवृत्तिमप्येवं कामलोगांस्त्यजन्नपि / पुःखस्योरो ददानोऽपि मिथ्यादृष्टिर्न सिध्यति // 4 // कुर्वन्निति-एवमन्धकुमारवत् / निवृत्तिं स्वशास्त्रोक्तपञ्चयमादिरूपामुपरति / कुर्वन्नपि सेवमानोऽपि / तथा कामजोगान् कामा मनोहरा जोगाः शब्दादिपञ्चविषयास्तान् / त्यजन्नपि प्रव्रज्याग्रहणेन परिहरन्नपि / तथा मुःखस्य नूशयनजिक्षासनवनवासादिकष्टनरस्य / नरो वक्षःस्थलं / ददानोऽपि निवासाय समर्पयन्नपि / सर्वेऽपिशब्दाः पूर्वोक्तक्रियाणां समुच्चयार्थाः / सर्वा उक्तक्रियाः। करोति तथापि / मिथ्यादृष्टिर्मिथ्या विपरीताऽन्यथावस्तुग्राहिणीति यावत् दृष्टिदर्शनं वस्तुस्वरूपश्रमानं यस्य स तथा / नैव सिध्यति कृतकृत्यो न जवतीत्यर्थः॥४॥ ॥ए३॥
Page #199
--------------------------------------------------------------------------
________________ कुत एवमिति चेत् सर्वस्यापि धर्मकृत्यस्य सारं सम्यक्त्वमित्याहकनीनिकेव नेत्रस्य कुसुमस्येव सौरजम् / सम्यक्त्वमुच्यते सारं सर्वेषां धर्मकर्मणाम् // 5 // कनीनिकेति-सर्वेषां समग्राणां / धर्मकर्मणां धर्मार्थ जीवे ब्रह्मस्वरूपनिष्पादनाय धर्मस्य वा यानि कर्माणि कृत्यानि तेषां / सारं आगमोक्तस्वफलप्राप्तये बलं / सम्यक्त्वं सम्यग्दर्शनं / उच्यते प्रोच्यते जिनादिनिः, यथार्थदेवगुरुधर्माणां परीक्षालपोत्पत्तेः कदाग्रहानावात् प्रबलरुच्युत्पादकत्वात् न्यायकारित्वाच्च / कथमिव ? नेत्रस्य नयनयुगलस्य कनीनिकेव नेत्रतारकेव यथा सारं, पदार्थदर्शनबलोपेतत्वात् / तथा कुसुमस्य पुष्पस्य सौरजमिव सुरजित्वमिव, तधिना पुष्पस्यानादेयत्वादित्यर्थः // 5 // सम्यक्त्वं निसर्गरुच्यादिजन्यश्रद्धापरिणामो जवति / सा च रुचिर्दशधाऽनया गाश्रयाऽवसेया-"निसग्गुवएसरु आणरु सुत्तबीयरुश् मेव / अनिगमवित्थाररु किरियासंखेवधम्मरुश्॥१॥" आसां मध्यादेतत्कतिचिद्रूपं निरूप्यते / | तत्रापि तावधर्मरुच्यात्मकमाह तत्त्वश्रझानमेतच्च गदितं जिनशासने / सर्वे जीवा न हन्तव्याः सूत्रे तत्त्व मितीष्यते // 6 // तत्त्वश्रधानमिति एतत् सकलधर्मक्रियासारं सम्यग्दर्शनं / जिनशासने जिनागमविषये। तत्त्वानं तत्त्वानिलाषरूपं / गदितं तीर्थकरादिभिः कथितं / चः पुनरर्थे / तच्च तत्त्वं अनारोपितयथार्थवस्तु / सूत्रे जिनोक्ताचारांगाधंगे। इत्येवं वक्ष्यमाणस्वरूपं / इष्यते जिनादिनिःप्रोच्यते / किं तदित्याह-सर्वे जीवा न हन्तव्याः सर्वे त्रसस्थावरादिनेद
Page #200
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसारः सटीकः ॥ए // OPERASAASAASAASA जिन्ना निःशेषा जीवा अजीवन जीवन्ति जीविष्यन्ति यथायोग्यं दशधा प्राणान् धारयन्तीति जीवास्ते न हन्तव्याः स्वसमानसुखप्रियकुःखनीरुत्वात् केनापि न व्यापादनीयाः। हिंसा ह्यनात्मस्वजावतया महान् अधर्मो जवति, धर्मस्तु वस्तुस्वजावः, स च सर्वपरजावव्यावृत्तिपरेण प्रसिद्धः कार्यः, हिंसा तु परजावप्रवृत्तिरेव / अतो न हन्तव्या जीवा इति प्रतिज्ञावचनं, स्वपरयोः प्रकृष्टःखहेतुत्वात् इति हेतुवचनं, आत्मघातवदिति दृष्टान्तः, यो हि स्वपरफुःखहेतुनावः स हेय इत्युपनयः, तथाजूता च हिंसेति निगमनमित्यर्थः॥६॥ उतार्थमेव विशदीकुर्वन्नाहशुको धर्मोऽयमित्येतर्मरुच्यात्मकं स्थितम् / शुझानामिदमन्यासां रुचीनामुपलक्षणम् // 7 // शुध इति-अयं धर्मः सर्वजीवानामहिंसनरूप आत्मपरिणामः / शुधो निष्कलंकः सर्वनिवृत्तिमूलत्वेनात्मरूपत्वात् / इत्येवंरूपं / एतत्पूर्वोक्तं श्रद्धानं जीवस्येति शेषः / धर्मरुच्यात्मकं धर्मो निवृत्तिरूपात्मस्वजावः षड्जीवनिकायवधनिषे-| धाच्चारित्रधर्मो वा आत्मघातपुःखतुव्यपरघातफुःखबोधात्सामायिकधर्मो वा तस्मिन् या रुचिरजिलाषः स एवात्मा स्वरूपं यस्य सम्यग्दर्शनस्य तधर्मरुच्यात्मकं / स्थितं प्रतिष्ठितं प्रतिज्ञातं / इदं धर्मरुचिरूपं / अन्यासामुक्तव्यतिरिक्तानां / शुखानामदोषवतीनां / रुचीनां निसर्गोपदेशाज्ञासूत्रबीजानिगमविस्तारसंक्षेपक्रियारूपाणां / उपलक्षणं ज्ञापकं जवति / तथाहि कश्चिवघुकर्मा क्योपशमपाटवात्स्वयमेवोक्ततत्त्वानिलाषी नवति, स निसर्गरुचिः / यो गुरूपदेश श्रुत्वा नवति, स उपदेशरुचिः। यो वीतरागषमोहे जिने प्रत्ययवशाजातः, स श्राझारुचिः / योऽङ्गोपाङ्गादिसूत्रगुणनेऽनुरक्तः, // ए //
Page #201
--------------------------------------------------------------------------
________________ ERRORI स सूत्ररुचिः। योऽङ्गोपाङ्गादिरूपं सूत्रमधीयमानो जातः, सोऽजिगमरुचिः / यस्यैकदेशेऽपि प्राप्ते वटबीजवदनेकप्रकादारेण तत्त्वावगाहिनी मतिर्जवति, सबीजरुचिः। नयनिदेपादिविस्तारेण जीवानामहिंसनं ज्ञात्वा जवति, स विस्ताररुचिः। अनया रीत्या शेषाः स्वयमेव योजनीया इत्यर्थः // 7 // अथवेदं यथा तत्त्वमाझ्यैव तथाखिलम् / नवानामपि तत्वानामिति श्रद्धोदितार्थतः // 7 // | अथवेति-अथवोक्तप्रकारतोऽन्यथोपलक्षणं कार्य / यथा येन प्रकारेण / इदं पूर्वोक्तं 'सर्वे जीवा न हन्तव्या' इत्ये|वरूपं / तत्त्वं धर्मवस्तु / अखिलं समग्रं / श्राज्ञया जिनवचनानुरूपेण निसर्गादिरुच्योपगतं / तथा तेनैव प्रकारेण / नवानां नवसंख्याकानां अपि / तत्त्वानां जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाणां / जिनवचनानुरूपेण निसर्गादिरुच्योपगमः सम्यक्त्वं नवति।इत्येवंरूपा।श्रधा आस्तिक्यं / अर्थतो लक्षणया। उदिता उक्तसूत्रस्य टीकादौ कथितेत्यर्थः।। पुनरपि प्रकारान्तरमाहहैव प्रोच्यते शुझाऽहिंसा वा तत्त्वमित्यतः / सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् ॥ए॥ इहेति-शुघाऽसंजवादिदोषरहिता / अहिंसा कारुण्यधर्मः / वाऽथवा / तत्त्वं पारमार्थिकाहिंसादिवस्तुस्वरूपं / इहै-8 वास्मिन् जिनागम एव / एवोऽवधारणे, तेनास्मिन्नेव, न त्वन्यत्र कपिलाद्यागमे / प्रोच्यते परमार्थतः कथ्यते / इत्यतः |प्रोक्तरूपेणाहिंसातत्त्वयोरल्युपगमतः / सूत्रप्रामाण्योपगमात्मकं सूत्रं जिनप्रणीतागमः तस्य तस्मिन् वा प्रमाणस्य नावः STA ASIA
Page #202
--------------------------------------------------------------------------
________________ SOS अध्यात्म चतुर्थप्रबं. सारः सटीकः // 5 // KURORIS36*** प्रामाण्यं प्रमाणत्वेन स्वीकरणं यथार्थाभिधायिकत्वपरीक्षया नितसिद्धान्तत्वं तस्य य उपगमोऽङ्गीकारः स एवात्मा स्वरूपं यस्य तद्रूपं / सम्यक्त्वं सम्यग्दर्शनं / दर्शितमुपदिष्टमित्यर्थः॥ए॥ उतार्थमेव विवृण्वन् अन्योऽन्याश्रयदोषं परिहरतिशुद्धाऽहिंसोक्तितः सूत्रप्रामाण्यं तत एव च। अहिंसाशुधीरेवमन्योऽन्याश्रयजीन तु // 10 // शुजेति-शुचाहिंसोक्तितः शुद्धा सुयुक्तिविमला न हिंसा प्राणिवधोऽहिंसा तस्या या उक्तिर्देशना तस्याः सकाशात् / सूत्रप्रामाण्यं सूत्रस्यागमस्य प्रामाण्यं प्रमाणनावः शोधितसिधान्तत्वं नवति / च पुनः। तत एव तस्मादेव प्रमाणवत्सूत्रपचनश्रवणत एव, न त्वन्यस्मात् / अहिंसाशुषधीः अहिंसायामहिंसात्मके धर्मे शुधाऽविपरीता धीबुधिर्यस्य स तथाविधो जीवो जवति / तुः पुनरर्थे / एवमुक्तप्रकारेणान्योऽन्याश्रयत्नीः अन्योऽन्यस्य परस्परस्याश्रयणमाश्रयस्तन्नामको दोषविशेषस्तस्मात् जीयं / न तु न भवति / तदपाजावत्वात् / कुतो यतः शुचाहिंसोक्तितः शास्त्रस्य प्रामाण्यं स्वातंव्येण सिध्यति, तवणादेश्च सकाशादहिंसाशुधीः स्वतंत्रतयैवोत्पद्यते / न त्वेवं मन्यतेऽस्मानिः यतः सूत्रप्रामाण्ये सिधे सति अहिंसाशुधीः सिध्यति, तस्यां च सिधायां सत्यां सूत्रप्रामाण्यं सिध्यतीति कुतोऽन्योऽन्याश्रयदोषावकाशः? न कुतोऽपीत्यर्थः। अत्रायं नावः-यस्मिन् शास्त्रे शुघाहिंसोपदेशोऽस्ति तस्य तत एव प्रामाण्यं सिध्यति अहिंसोक्तिमबास्त्रश्रवणादेव श्रोतुः करुणावती धीरुत्पद्यतेऽतः कोऽन्योन्याश्रयावकाशः इत्यर्थः॥१०॥ ॥ए
Page #203
--------------------------------------------------------------------------
________________ नन्विहैवेति कथं प्रोच्यते अन्येष्वपि कापिलीयादिशास्त्रेष्वहिंसोक्तिरस्तीत्यारेका परिहरन्नाहनैव यस्मादहिंसायां सर्वेषामेकवाक्यता / तबुझतावबोधश्च संजवादि विचारणात् // 11 // नैवेति-लो जानवमुक्तं न सिध्यति / कुतः ? यस्माषक्ष्यमाणकारणात् / अहिंसायामहिंसायाः स्वरूपादिप्रति|पादने / सर्वेषां सांख्यनागवतपाशुपतबौखादीनां / एकवाक्यता पदसमुदायो वाक्यं एक च तवाक्यं चैकवाक्यं तनावस्तत्ता एकरूपेणैकप्रकारेण या वाक्यता सैकवाक्यता एवं सर्वजिनैकवाक्यतावत् नैव नवति / च पुनः / तबुझतावबोधः तस्या अहिंसायाः शुद्धता तघिराधनापरिहरणोपायोऽवबोधस्तविषयपरिझानं जैनवाक्यवन्न विद्यते / कुत एवमित्याहसंजवादिविचारणात् संजवो हिंसोत्पत्तिः स आदिर्येषां आदिपदात् हिंसकहिंसनीयादयो बोध्याः तेषां यदिचारणं युक्त्या घटमानत्वं न संजवति नोत्पद्यतेऽतो हिंसाद्यन्नावादहिंसाद्यन्नावोऽप्यापतित एव तस्मादिहैवेति प्रोच्यते / इत आरज्या जिगमविस्ताररुच्योः सम्यक्त्वयोर्निरूपणा झयेत्यर्थः // 11 // अथ नवनिः श्लोकैरसंन्नवादिज्ञानोत्पादनोपायदर्शनकामी ग्रन्थकारः प्रथमतस्तेषां संमतमहिंसादिधर्ममेवाह यथाऽहिंसादयः पञ्च व्रतधर्मयमादितिः। पदैः कुशलधर्माद्यैः कथ्यन्ते खस्वदर्शने // 1 // यथेति यथा येन प्रकारेण / तेऽन्यदर्शनिनः। अहिंसादयोऽहिंसासूनृतास्तेयब्रह्मव्यवहाराः / पञ्च पञ्चसंख्याकाः / व्रतधर्मयमादिन्तिः व्रतानि च धर्माश्च यमाश्चेत्यादिनिः / पदैः शब्दोल्लेखैः / कुशलधर्माद्यैः कुशलधर्मा इत्यादिनिः पदैः। स्वस्वदर्शने स्वकीयस्वकीयमते / कथ्यन्ते प्रोच्यन्ते इत्यर्थः // 12 //
Page #204
--------------------------------------------------------------------------
________________ C चतुर्थप्रबं. अध्यात्म सारः सटीका // 6 // प्रादुर्भागवतास्तत्र व्रतोपव्रतपञ्चकम् / यमांश्च नियमान् पाशुपता धर्मान् दशाज्यधुः // 13 // प्राइरिति-तत्र धर्मप्रकारपरिझाने / जागवता जक्तिमार्गिणः पौराणिकाः / व्रतोपव्रतपञ्चकं व्रतान्यहिंसादीनि, उपव्रतानि च संतोषादीनि तेषां प्रत्येकस्य पञ्चकं / प्रादुः एकत्र मीलने दशसंख्याकानि प्रोच्यन्ते / तथा पाशुपताः पशुपती रुषः स देवता येषां ते नैयायिकाः / यमानहिंसादीन् / नियमांश्चाक्रोधादीन् / दशेति दशसंख्याकान् / धर्मान् अन्यधुः प्रोचुरित्यर्थः॥ 13 // तानेव व्रतोपवतयमनियमतया वाच्यान् घान्यां दर्शयति| अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना / ब्रह्मचर्य तथाऽक्रोधो ह्यार्जवं शौचमेव च // 14 // संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः। निगद्यन्ते यमाः सांख्यैरपि व्यासानुसारिभिः // 15 // | अहिंसेति-अहिंसा जीवानामव्यापादनं सत्यवचनं सूनृतानिधानं / अस्तन्यमचौर्य / अकहपना ममेदं वस्तु नवतीत्यकल्पनमपरिग्रहता / ब्रह्मचर्य मैथुनवर्जनं / एतानि पञ्च व्रतानि पञ्च यमाश्च जवन्ति / तथाऽक्रोधः क्षमाकरणं / हिः पादपूरणे / आर्जवं जुलावकरणं / शौचं जलमृत्तिकादिन्जिः पावित्र्यसंपादनं // 14 // संतोषश्चित्तस्य स्वास्थ्य नि3 वेशनं / गुरुशुश्रूषा गुरोः सेवा / एतानि उपव्रतानि नियमाश्च जवन्ति / इत्यमुना प्रकारेण / एते दश दशसंख्याकाः / कीर्तिताः प्रोक्ताः। व्यासानुसारिजिः व्यासं बादरायणमतमनुसरन्ति प्रमाणयन्ति येते तथा तैः सांख्यैः सांख्यदर्शनानिमत-15 पुरुषैः। यमा अमी अहिंसादयः पञ्च यम्यते यावजीवमुपरम्यते श्रात्मा यैरिति यमाः निगद्यन्ते प्रतिपाद्यन्ते इत्यर्थः 15 ASASSASSIC // 6 //
Page #205
--------------------------------------------------------------------------
________________ CAREERASACARENA तानेवाहअहिंसा सत्यमस्तैन्यं ब्रह्मचर्य तुरीयकम् / पञ्चमो व्यवहारश्चेत्येते पञ्च यमाः स्मृताः // 16 // || अहिंसेति-अहिंसाऽवधः / सत्यं मृषात्यागः / अस्तैन्यमदत्तत्यागः / तुरीयकं चतुर्थ / ब्रह्मचर्य शीखपालनं / पञ्चमः पञ्चसंख्यापूरकः / व्यवहारः परिग्रहत्यागः / इत्यमुना प्रकारेण / एते पूर्वोक्ताः / पञ्च यमा इतिसंझया स्मृताः कथिता इत्यर्थः॥ 16 // नियमानाहअक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् / अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः // 17 // अक्रोध इति-अक्रोधः क्षमायां स्थितिः / गुरुशुश्रूषा गुरुसेवा / शौचं शरीरादिपावित्र्यं / आहारखाघवं अप्पाहारता / अप्रमादः प्रमादोऽकर्तव्ये प्रवृत्तिः कर्तव्यतश्च निवृत्तिः, अनवधानं वा तत्प्रतिपदोऽप्रमादः / एते पूर्वोक्ताः पञ्च / नियमा नियम्यन्ते कृतकालावधिं यावत्सेव्यन्ते ये ते तथा / परिकीर्तिताः कश्रिता इति // 17 // अथान्यां बौछानिमतं धर्म दर्शयति-- बौः कुशलधर्माश्च दशेष्यन्ते यमुच्यते / हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् // 17 // संजिन्नालापव्यापादमनिध्याग्विपर्ययम् / पापकर्मेति दशधा कायवाड्मानसैस्त्यजेत् // 15 //
Page #206
--------------------------------------------------------------------------
________________ अध्यात्म सटीका 22. बौरिति--बौ?बाघदर्शनसम्मतपुरुषैः / दश दशसंख्याकाः / कुशलधमाः कुशलं कड्याणं तदर्थ ये धर्माः कुशलस्य वा कार्यचतुरस्य प्रोक्ता ये धर्माः साधनविशेषाः / ष्यन्तेऽनिलष्यन्ते / यमुच्यते यद्यस्मात्तैरुच्यते कथ्यते / हिंसास्तेयान्यथाकामं हिंसा प्राणिवधः, स्तेयं चौरिका, अन्यथाकामं अन्यथा पारदारिकादिष्टानिसन्धित्वेन कामं मैथुनसेवनं, एतेषां समाहारपन्छः। पैशुन्यमन्येषां प्रचन्नदोषस्य प्रकटनं / परुषानृतं चेतसा वचसा च कर्कशमनृतं मृषानाषणं // 17 // संजिन्नालापव्यापादं संजिन्नालापः परमर्मजेद्यसंबचनाषणं, व्यापादो मोहचिन्तनं तयोः समाहारचन्दः। अनिध्याग्विपर्ययं अन्निध्या परधन जिहीर्षा, दृग्विपर्ययश्च कुशलधर्मेन्यो विपरीतदृष्टिता तयोः समाहारः / इत्यमुना प्रकारेण / दशधा दशविधं / पापको पापबन्धनाय कर्म किया / कायवाङ्मानसमेनोवाकायैः / त्यजेत्परिहरेदित्यर्थः // 1 // ब्रह्मादिपदवाच्यानि तान्याहुर्वैदिकादयः / अतः सर्वैकवाक्यत्वाधर्मशास्त्रमदोऽर्थकम् // 20 // ब्रह्मादीति-वैदिकादयो वेदेषु कुशला वैदिकास्ते श्रादयो येषां ते वैदिकादयः, आदिपदाऊौमिनिप्रनृतयो ग्राह्याः / तानि पूर्वोक्तान्यहिंसादीनि / ब्रह्मादिपदवाच्यानि शुधब्रह्मपरमब्रह्मलक्ष्यब्रह्मशब्दब्रह्मब्रह्मतत्त्वादितिः पदैः शब्दैवाच्यानि कथनीयानि / आहुः प्रोचुः / अतो नवनिः श्लोकैरुक्तकारणतः / सर्वैकवाक्यत्वात् सर्वेषां धर्मत्वप्रकारेणैकवाक्यताहेतुतः। श्रद एतत् / धर्मशास्त्रं अर्थकं सार्थकं हेतुमदस्तीत्यर्थः॥२०॥ अनन्तरोक्तेषु नवसु श्लोकेषु उक्तधर्मविधायिकत्वात्तेषां शास्त्राणां धर्मशास्त्रत्वं जातं. अत एव परीक्षणीयमित्याहक्क चैतत्संजवो युक्त इति चिन्त्यं महात्मना / शास्त्र परीक्षमाणेनाव्याकुलेनान्तरात्मना // 21 // // 7 //
Page #207
--------------------------------------------------------------------------
________________ क्व चेति-एतस्या अहिंसायाः संनवः परमार्थतःप्राणिवधपरिहारेणोत्पत्तिः / केति कस्मिन् शास्त्रे दर्शने वा / युक्तो |घटमानोऽस्ति / इत्येवं शास्त्रं अहिंसाप्रतिपादकग्रन्थः / परीक्षमाणेन परीक्ते सत्यासत्यत्वावधारणं कुरुते यस्तेन / महात्मना प्रधानपुरुषेण / अव्याकुलेन स्वमतदृष्टिरागेण परमतषेण चोत्पादितं यध्याकुलत्वं चित्तव्यापस्तेन वर्जितेन माध्यस्थ्यवृत्तिनेति यावत् / अन्तरात्मना धर्मार्थीजूतान्तरंगवृत्तिना / चिन्त्यं कुशाग्रीयबुद्ध्या विचारणीयमित्यर्थः // 21 // परीक्षा च यथा स्वर्णस्य लोके कपच्छेदतापैस्त्रिधा जवति तपञ्चास्त्रस्यापि त्रिधा विधेया / तत्र शास्त्रस्य कषोऽविरुछकर्तव्यार्थोपदेशक वाक्यं, यथा स्वर्गमोक्षार्थिना तपोध्यानब्रह्मचर्यसमितिगुप्तिदानादिशुधा क्रिया कर्तव्या इत्येवंजूतो विध्युपदेशो यत्र पदे पदे नूयान् नवेत् , निषेधस्तु न हिंस्यात्सर्वजूतानि नानृतं वदेदित्यादिरूपौ विधिप्रतिषेधौ यत्र प्रजूततयोपलन्येते तत्कषशुछ / बेदस्तु यत्र विधिप्रतिषेधयोः साफट्यताकारिणी व्रतादेः पालनात्मकक्रियोक्तिः, शुझा निदा, निर्दोषा बाह्यचेष्टा इत्यादिरूपात्मकोपदेशो यत्र प्रचुरो जवति, तबास्त्रं बेदशुद्धं शेयं / ते जले अपि परीके तापशुध्वजावे निःफले नवतः। सा च कपछेदयोर्मूलाधारजूतात्मवादात्मिका कथमात्मन उत्पादविनाशौ स्यातां न वेति विचाररूपा शास्त्रपरीक्षाविधौ तापो नवेदिति कषछेदसाफल्यकारिणीं तापपरीक्षामेवाह प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन / तन्निश्चयेऽनवस्थानादन्यथार्थ स्थितेर्यतः // 22 // प्रमाणेति-प्रमाणलक्षणादेः प्रमाणे प्रत्यक्षानुमानशाब्दादिकं तस्य लक्षणं तटस्थस्वरूपजेदजिन्नमनुमापकं पृथक्कारीति यावत् तदादि यत्र तस्य / अत्र शास्त्रपरीक्षायां / कश्चन कोऽपि / उपयोगः कार्यकारिणी सिधिः। न दृश्यते / कुत
Page #208
--------------------------------------------------------------------------
________________ चतुर्थमवं. अध्यात्म- श्त्याह--तन्निश्चये तस्या आत्मन उत्पादविनाशरूपहिंसायाः संजवसिधेर्यो निश्चयो निर्णयस्तस्मिन् / अनवस्थानात्प्रमा-131 सारः लक्षणादेनिश्चितस्वरूपग्रहणशक्तेरनावात् / कुत एवं ? यतो यस्माद्धेतोः / अन्यथार्थस्थितेरन्यथा प्रमाणलक्षणकृतव्यवसटीका स्थापनाप्रकारत इतरथा अर्थस्य जीवादेः पदार्थस्य स्थितिर्व्यवस्था तस्या अर्थस्थितेरन्यथास्थितत्वादित्यर्थः॥२॥ ॥ए // कुत एवं ज्ञातं ? प्रमाणलदाणवैफल्यादित्याह| प्रसिधानि प्रमाणानि व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् // 23 // | प्रसिक्षानीति-अस्य श्लोकस्य न्यायावतारे यद्याख्यानं कृतं तस्माध्याख्यानाक्षाचकवराणामजिप्रायोऽन्यथा संजादिव्यतेऽतोऽत्र संजाव्यमानाभिप्रायानुसारेण व्याख्यायते-प्रसिधानि प्ररूढानि नाधुना साध्यानीत्यर्थः / प्रमाणानि प्रत्य दादीनि परोक्षगतनेदापेक्ष्या बहुवचनं, व्यक्तिनेदे सामान्यमपि कथञ्चिन्निद्यत इति दर्शनार्थ च / आसतां तावत्प्रमापानि व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः। चशब्दोऽपिशब्दार्थः तेनायमों यदर्य प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिव्यवहारोऽपि अनादिप्ररूढः सर्वत्र लोकेऽनादिप्रसिझप्रवृत्तिमानस्ति तर्हि प्रमाणलक्षणस्योक्तौ परोक्तखक्षणेच्यो व्यावर्तनरूपासाधारणधर्मकथनरूपायां / न ज्ञायते न निीयतेऽस्माभिः। प्रयोजनं तत्फलं / यतः प्रमाणलद| णनिर्धारणे फलं व्यामोहनिवृत्तिरिष्यते, तबदणं तु आत्मादिवस्तुस्वरूपे यथावन्न व्यामोति, तदनावाव्यामोहनिवृ-| तेरजावः, अतस्तक्षणोक्तौ न प्रयोजनमित्यर्थः // 23 // SAESAKARSAGARSASAR ॥ए।
Page #209
--------------------------------------------------------------------------
________________ असिष्प्रयोजनत्वमावेदितुं तावदेकान्तनित्यात्मपद बाधामाहतत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् / हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् // 24 // __तत्रेति-तत्र धर्मसाधनविषये पूर्वोक्तेषु दर्शनानां मतेषु च / येषां नागवतपाशुपतसांख्योपनिषदिकादीनां / आत्मा अतति सततं गत्यपरापरपर्यायानित्यात्मा जीवः / नित्य एव अप्रच्युतानुत्पन्न स्थिरैकस्वजावो यत्तैरुच्यते अस्ति तावन्नित्यशुधबुद्धमुक्तस्वन्नावं सर्वशं सर्वशक्तिसमन्वितं ब्रह्म, न तु पर्यायतयाऽवलंबनेनाप्यनित्य इत्येवंरूपमेकान्तदर्शनमात्मनि सर्वथा एकनित्यपदस्य समर्थनमस्ति / तेषां मते हिंसादयो हिंसाऽहिंसाबन्धमोदादयः / कथं केन प्रकारेण संलवेयुः ? न कथमपीत्यर्थः / कुतः ? यतः तेषां मते कथमपि केनाप्येकेनापि परिणामन / श्रात्मनो जीवस्य / अव्ययात् कदाचिदप्यविनाशात् पूर्वस्वरूपादप्रच्यवनादिति यावत् / न संनवेयुः / यत उक्तं-"तत्पर्यायविनाशो दुःखोत्पादस्तथा च संक्वे-131 शः / एष वधो जिनप्रणीतो वर्जितव्यः प्रयत्नेन // 1 // इति" / एष ईदृशो गायोक्तो वधो नित्यात्मपदे कथमपि न | संजवति ततः कुतो हिंसादयो नवेयुः ? नैव जवेयुरित्यर्थः // 24 // इति श्रुत्वा परो ब्रूतेमनोयोगविशेषस्य ध्वंसो मरणमात्मनः। हिंसा तचेन्न तत्वस्य सिझेरार्थसमाजतः // 25 // __ मनोयोगेति-नो जैन मनोयोगविशेषस्य अहंतामानिमतिप्रकारस्य सुखफुःखज्ञानाधारजूतस्य मनसो व्यापारविशे-| षस्य वा / ध्वंसो विनाशः। श्रात्मनो जीवस्य / मरणं वधः प्रोच्यते, अतो हिंसादयः संजवेयुरिति परोक्तिं श्रुत्वाह-चे
Page #210
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसारः सटीकः CAREC449+स ॥एए॥ ल्स द्यदि / तन्मनोयोगध्वंसरूपमात्ममरणं हिंसा प्राणिवधो जवतामनिमतः तर्हि तन्नवदुक्तं / न न सिध्यति / कुतः ? यतः तत्त्वस्य सद्भूतहिंसानावस्य / आर्थसमाजतः अर्थस्य नाव आर्थस्तस्य समाजो हिंसकहिंसनीयसमायोगे हिंसोनवनमिति यावत् तस्मात् / सिधेः तत्सियौ सद्भूतहिंसा सिध्यतीति सिधिः तस्या हेतुतः / तच्च मनोयोगध्वंसे न सिध्यति / कुतः ? यतो मनसो जमत्वात् , आत्मनो जिन्नत्वाच्च, तधिनाशे चात्मनः किमायातं ? न किमपि, विकल्पकल्पितत्वात् , जमस्य हिंसा नास्ति, तस्मिन् शस्त्रादेः प्रहारो न प्रजवति / तथा हिंस्यहिंसकोऽपि मनोयोगः कथं स्यात् इति / न च तन्निमित्तकम्तस्य पापकर्मबन्धोऽस्ति, जडत्वादेव / यदि च जमवस्त्वपि हिंसकहिंसनीयतया सिध्येत्तदान कस्यापि मोक्षः। मोदो हि धर्मिणां नवति, ते चाचित्तान्नवस्त्रादीनि शुञ्जन्ति / ततश्च जमेन्योऽपि मनोनाशवत् हिंसात्वे खग्ने मोदानावः / तथा चामनस्कानां मरणालावस्तत्र तद्वंसानावात् / मनसो हिंसकत्वसिौ तु जगतो मुर्खनजीवनं स्यात् / जडत्वं च मनसः सर्वस्य सिमित्यर्थः // 25 // पुनः परो ब्रूते-मास्तु मनोयोगध्वंसादात्मनो मरणं, परं तु परफुःखोत्पादरूपाया बुधेर्हिसा जवतीत्याशंकायामाहनैति बकिगता पुःखोत्पादरूपेयमौचितीम् / पुसि नेदाग्रहात्तस्याः परमार्थाव्यवस्थितेः // 26 // नैतीति--जो विषन् श्यं हिंसा / बुद्धिगता बुद्धि(स्तां गता परिणता स्थितेति यावत् / दुःखोत्पादरूपा परस्य यानि मुःखानि कष्टानि तेषामुत्पाद उत्पादनं निष्पादनं तदेव रूपमात्मा यस्याः सा तथाविधा हिंसा जविष्यतीति जवतां मंतिः।। सापि औचिती उचितस्य जाव औचिती योग्यता तां। न नैव / एति प्राप्नोति / कुत एवं ? यतो जवन्मते तस्याः पूर्वो AGRAASALAAMALS ॥ए /
Page #211
--------------------------------------------------------------------------
________________ A हिष्टाया बुझेः / पुंसि प्राणिनि / बेदाग्रहात् जेदोऽतादात्म्येनात्मनः पृथगवस्थानं तद्रूपो य श्राग्रहो महा-10 निर्बन्धस्तस्मात् / परमार्थाव्यवस्थितेः परमो मुख्यो यो हिंसातत्त्वस्यार्थः कथंचिदात्मनाशेनोजवनं तन्निमित्तकपापकर्मबन्धश्च तस्य याऽव्यवस्थितिः स्वकीयविषय विशेषे विषयान्तरस्य परिहारेणावस्थानं तस्या हेतुतः / अत्रायं जावः-नवन्मते बुद्धिरात्मसत्तातो जिन्नोक्तास्ति, तया कृता हिंसा आत्मनः पापादिबन्धाय न नवति; देवदत्तकृतजोजनतो यज्ञदत्तस्य तृप्तिवत् / ततः क्रियाफलाजावः / एवं च सर्वासां वैयर्थ्य, ततो मोदाजाव इति कृत्वा बुद्धिगतःखाद्युत्पादरूपा हिंसादय औचिती न लजन्तीत्यर्थः // 26 // उक्तार्थमेव स्पष्टयति8 न च हिंसापदं नाशपर्यायं कथमप्यहो। जीवस्यैकान्तनित्यत्वेऽनुजवाबाधकं भवेत् // 27 // | न चेति-अहो इत्याश्चर्ये / जीवस्यात्मनः। एकान्तनित्यत्वे एकान्तेन सर्वथा कथञ्चित् कदाचिदप्यपारिणामिकस्वनावत्वेनैकस्मात्परिणामात्परिणामान्तराप्रापणान्नित्यः शश्वदेकस्वजावस्तनावस्तत्त्वं तस्मिन् सति। हिंसाऽस्तीति स्वीकरणं तच्च नाशपर्यायं नाशवाचकं / हिंसापदं हिंसाशब्दः।अनुजवाबाधकं अनुलवस्य सर्वेषां स्वप्रत्यक्षज्ञानस्याबाधकमव्याघातकरं / न च न जवेत् / अपि तु नवेदेव / नाशपर्यायवाचको हिंसाशब्दो यदि नित्यात्मनि योज्यते तर्हि अनुलवबाधको नव-18 त्येव / यदि च कथञ्चिन्नाशं मन्यसे तदा मृते विगतात्मत्वदर्शनात् नित्यत्वदतिः / यतो हिंसादयो हि परिणामिन्यात्मनि संजवन्ति / परिणामी च व्यतोऽसंख्येयप्रदेशरूपसत्तापेक्ष्या हानिवृद्ध्योरनावात् स्वस्वरूपावस्थित CCACACACANCASSACRANG
Page #212
--------------------------------------------------------------------------
________________ | चतुर्थप्रबं. अध्यात्म सार: सटीक: // 10 // एव पर्यायान्तरं याति / यमुक्तं-"परिणामो ह्यर्थान्तरगमनं न च सर्वश्रा व्यवस्थानम् / न च सर्वथा विनाशः। परिणामस्तक्षिदामिष्टः॥१॥" इत्यर्थः॥१७॥ ____ एकान्तनित्यत्वपक्ष पञ्चनिः श्लोकैर्दूषणान्तराण्याहशरीरेणापि संबन्धो नित्यत्वेऽस्य न संजवी / विजुत्वेन च संसारः कल्पितः स्यादसंशयम् // // शरीरेणेति-नित्यत्वे सर्वथाऽनुत्पन्नाविनष्टस्थिरैकस्वजावत्वेनात्मनो नित्यत्वे शश्वत्त्वे सिधे सति / अस्यात्मनः / शरीरेणापि प्रास्तामन्यधनकुटुंबजवान्तरादिना देहेन सार्धमपि / संबन्धः संयोगः / न संजवी नोत्पद्येत तर्हि हिंसादेः / का वार्ता ? शरीरसंबन्धो हि कथञ्चिदनित्यस्य सक्रियस्य च सिधः / च पुनः / विजुत्वे एकस्यैव सकलव्यापित्वे सिधे | सति / असंशयं संदेहरहितं यथा स्यात्तथा / संसारः प्रजूततमजन्ममरणपरावर्तः / कहिपतः संकटपेन कृतः नरनारकाPादिरूपेण विजक्त इति यावत् / न स्यान्न लवेत् / सकललोकव्यापिन एकात्मनो जन्ममरणे प्राप्ते सति सकलस्यापि जगतः सकलमेव ते नवतः, विनुत्वेन सदैव सर्वत्र स्थितत्वाविजागाजावादित्यर्थः // 20 // कस्मादेवं शरीरसंबन्धाद्यजावमुद्घोष्यते ? इत्याशंकापनोदायाहश्रात्म क्रियां विना च स्यान्मिताणुग्रहणं कथम् / कथं संयोगन्नेदादिकल्पना चापि युज्यते // 2 // श्रात्मेति-हे प्राज्ञ शरीरसंबन्धाजावोऽस्माघेतो यः। आत्मक्रियां आत्मनो जीवस्य क्रिया रागाद्यध्यवसायेन जीवप्रदेशानां स्यन्दनाद्यात्मको व्यापारस्तां विना ऋते / मिताणुग्रहणं शरीरोपादानजूतानां मितानां निष्पाद्यशरीरानुरूप
Page #213
--------------------------------------------------------------------------
________________ प्रमाणोपेतानामणूनां परमाणूनां ग्रहणमुपादानं / कथं केन प्रकारेण / स्यानवेत् / मिताणुग्रहणे नियामकाजावात् स्वयमेव परमाणूनां समुदायोऽतिमहानत्यस्पो वा स्यादित्यर्थः। च पुनः। संयोगलेदादिकल्पनापि संयोगो गृहीतानां परस्परसंमीखनतो मस्तकाद्यंगरचनं, नेदश्च पूर्वगृहीतानां वियोजनं तौ श्रादी येषां ते, आदिपदाघेदनादयो ग्राह्याः, तेषां कस्पना रचना सापि जीवव्यापार विना / कथं केन प्रकारेण / युज्यते घटमाना जवति ? न कथमपीत्यर्थः। अत्रायं नावार्थः-यादृशो जीवप्रदेशपरिस्यन्दरूपात्मव्यापारो नवति तादृशाः पुजतराशयो गृहीता नवन्ति / ते च तेनैवात्मव्यापारेण शरीरेऽङ्गोपाङ्गतया परिणमन्ति / तेनैव नूयो नूयः प्रतिक्षणं गृह्यमाणाः पूर्वपरिणतः सह संयुक्ता जवन्ति / पूर्वपरिणतमध्याच्च कतिचिदसारजूतपुजलास्तेनैव निद्यन्ते / इत्येवमात्म क्रियां विना शरीरसंबन्धो न स्यात् / सा चैकान्तनित्ये नास्ति / अस्ति चेन्नित्यता क्यमेतीत्यर्थः // ए॥ एवं श्रुत्वा कश्चिदाह| अदृष्टादेहसंयोगः स्यादन्यतरकर्मजः / इत्थं जन्मोपपत्तिश्चेन्न तद्योगाविवेचनात् // 30 // अदृष्टादिति-नोः प्राज्ञ श्रात्मक्रियां विनैव अन्यतरकर्मजोऽनेकविधानां पूर्वकृतकर्मणां मध्यादन्यतरः कश्चिदेकतरकर्मजः कर्मजन्यः। देहसंयोगः आत्मनः शरीरसंबन्धः। अदृष्टात् पूर्वकृतपुण्यपापकर्मसंस्कारादेव / स्यानवेत् / तत्रात्मक्रियया कि प्रयोजनं ? / अस्योत्तरं-इत्थं नवक्तप्रकारेण / चेद्यदि जन्मोपपत्तिः शरीरनिष्पत्तिर्मन्यसे तन्न जवति। |कुतः 1 यतः तद्योगाविवेचनात् तस्यादृष्टस्य योगो निजोनवनरूपव्यापारस्तस्याविवेचनात् याथार्थेनापरिझानात् / कमो
Page #214
--------------------------------------------------------------------------
________________ अध्यात्म-पायपि जीवक्रियाजन्यानि जवन्तीति यावत् / यहा तस्य शरीरस्य योग उचितोपायस्तस्याविवेचनात् अपरिज्ञानात् / / सार: केवलस्य कर्मणो जमत्वादङ्गोपाङ्गादिविजागशो जीवव्यापार विना रचयितुमशक्यत्वादित्यर्थः // 30 // सटीक पुनरपि परः प्राह॥१०१॥ कथञ्चिन्मूर्ततापत्तिविना वपुरसंक्रमात् / व्यापारायोगतश्चैव यत्किञ्चित्तदिदं जगुः // 31 // कचिदिति-नो जैनमते श्रात्मनः विना वपुः शरीरं विना तेऽपि तस्मिन्नसंक्रमात् अप्रवेशनस्वजावत्वात् / कथञ्चिदचिन्त्यमहिम्ना / मूर्ततापत्तिः साकारताप्राप्तिः स्यात् आत्मव्यापारानावेऽपि श्रात्मनो मूर्तिमत्त्वं स्यादित्यतः शरीरनिष्पत्ति वेदेवेति / अत्रोत्तरं-तत्प्रवाद्युक्तं इदमासन्नतरं / यत्किंचिनिःसारं फट्गु / जगुः ते तीथिका उक्तवन्तः / कुत एवं ? एव निश्चयेन / व्यापारायोगतः व्यापार आत्मनः स्वार्थक्रिया तस्यायोगोऽसंबन्धस्तस्मात् व्यापारानावे साकारत्वस्यापि अप्राप्तिरेव / यः स्वार्थक्रियाकारी स एव साकारत्वं प्राप्तुं शक्नोति, यो न स्वार्थक्रियाकारी सोऽसद्रूपो गगनारविन्दवदिति व तस्य साकारताप्राप्तिरित्यर्थः॥३१॥ एकान्तनित्यात्मपदमुपसंहरतिनिःक्रियोऽसौ ततो दन्ति हन्यते वा न जातुचित् / किञ्चित्केनचिदित्येवं न हिंसास्योपपद्यते // 3 // निःक्रिय इति-असौ सर्वथा नित्यात्मवादिनामात्मा। निःक्रियो निर्गत स्वार्थक्रियाकारित्वं यस्मात्स निःक्रियः / ततो निःक्रियत्वतोऽसौ / जातुचित्कदाचिदपि / किञ्चिदपि वस्तुजातं / न हन्ति न व्यापादयति, निःक्रियत्वात् / तथैव केन AUSKARANAUSKAS CASSACREACHESCORCANESCARSONGS कुत एवं ? एव निश्चयेनात तत्वाद्युक्तं इदमासन्नतरं / यत्किचिनाप श्रात्मनो मूर्तिमत्त्वं स्या तक तस्य साकारलाकियाकारी आत्मनः स्वार्थानासारं कहा 11 //
Page #215
--------------------------------------------------------------------------
________________ चिलस्त्रेण पंसा च / कदाचिदपि न हन्यते न विनाश्यते केनाप्यंशेन हानि न याति, निःक्रियत्वेनाशरीरित्वात् तस्मिन् शस्त्रव्यापारानुत्पत्तेः / इत्येवमुक्तप्रकारेण / अस्य पूर्वोक्तात्मनः / हिंसा विनाशः / न नैव उपपद्यते श्राविर्जावं याति / हिंसा हि देहानिन्नानिन्नस्योत्पद्यते, श्रयं तु सर्वथा देहव्यतिरिक्तोऽस्ति, अतो हिंसाया अननवेऽहिंसोनवः क्व? न वापीत्यर्थः // 3 // अथैकान्तानित्यात्मवादं वक्ष्यति| अनित्यैकान्तपक्षेऽपि हिंसादीनामसंजवः / नाशहेतोरयोगेन दणिकत्वस्य साधनात् // 33 // अनित्येति-अनित्यैकान्तपोऽपि न नित्यः कथञ्चनापि न सर्वदास्थायी य एकान्तेन व्यतः पर्यायतोऽपि च सवथा निरन्वयनाशं जजतीति यावत् स एव पदः प्रतिज्ञा स्वीकारलाव इति यावत् तस्मिन्नपि / हिंसादीनां हिंसाऽहिंसाबन्धमोक्षादीनां / असंजवोऽनुत्पत्तिरेव / कस्मादेवमित्याह-दणिकत्वस्य जगति सर्वे नावाः क्षणस्थायिन इत्येवं-16 रूपो यो वादः स क्षणिकस्तन्नावस्तत्त्वं तस्य / साधनात् साधनं कथनं प्रमाणीकरणं तस्माघेतोः / नाशहेतो शो हिंसा तस्य हेतुर्निदानं हिंस्यहिंसकरूपवस्तुनः सद्भावस्तस्य / अयोगेन अयोगः परस्परासंबन्धोऽनावो वा तेन कृत्वाऽसंनवोऽस्तीत्यर्थः॥ 33 // इति श्रुत्वा परःप्राहन च सन्ताननेदस्य जनको हिंसको जवेत् / सांवृतत्वादजन्यत्वान्नावत्वनियतं हि तत् // 34 // ROCCORRORMALALLAHAL
Page #216
--------------------------------------------------------------------------
________________ चतुवेपर्व. अध्यात्मसारः सटीकः // 10 // AASA%ASKAR न चेति-लो जैनमते सन्तानन्नेदस्य सन्तानं निरन्तरोत्पद्यमानानां सदृशसदृशज्ञानक्षणानां परंपरा श्रेणिरिति यावत् तस्मिन् तस्य वा जेदो विनाशस्तस्य / जनकः सन्तानविनाशोत्पादकः / हिंसको नवेत् आत्मालावेऽपि हिंसाकारकः स्यादतोऽस्ति हिंसा / इति चेत् / न च नैव संघटते / कुतः 1 तस्य सांवृतत्वात् समतिशयितो वर्तनामात्रवृत्तिमान् संवृतस्तस्य नावः सांवृतत्वं तस्मात् / अजन्यत्वात् सन्तानस्य हि जनको नास्ति तस्य मतिकटिपतत्वेनावस्तुत्वात् | केनापि स्वधर्मेणानुत्पाद्यत्वाजगनारविन्दवत् / हि निश्चयेन / तत्सन्तानं नारत्वनियतमुत्पादमात्रनिश्चितं स्थितेरनावात् उत्पत्तिकणसमनन्तरमवस्तुरूपत्वाहिंसाविषयो न जवतीत्यर्थः॥३४॥ उक्तार्थ स्पष्टयतिनरादिः कणहेतुश्च शूकरादेर्न हिंसकः / शूकरान्त्यक्षणेनैव व्यनिचारप्रसंगतः // 35 // नरादिरिति-नरादिः कणहेतुः नरो मनुष्यः स आदिर्यस्य सिंहादेः सः। कणहेतुः क्षणमात्रस्थितिकारणमस्ति / शूकरादेः शूकरो वराहः स आदिर्यस्य मृगादिपशुसमूहस्य तस्य / हिंसको व्यापादको न स्यात् / कुतः ? यतः एव निश्चयेन नरादेः कणस्थायित्वात् शूकरान्त्यदणेनैव शूकरस्य कोलस्य योऽन्त्यः पर्यन्तवर्ती क्षणो निकृष्टकालस्तेनैव |सार्धं / व्यजिचारप्रसंगतः विरोधोत्पत्तितः / कुतः ? प्रहारकालस्य प्रजूतक्षणमयत्वात् शूकरादिपदाथस्थितेः कणस्थायित्वात् प्रहारकाले कदाचिन्न जवतो घावपि कदाचिदेकतरस्तद्रपो यः प्रसंगोऽनिष्टतापत्तिस्ततः हिंस्यहिंसकयोरजावात् कस्य हिंसा तत्प्रतिपक्षाहिंसापालना वा इत्यर्थः // 35 // 4 // 10 //
Page #217
--------------------------------------------------------------------------
________________ ROSNESSPROGR पुनर्दूषणान्तरमाह| अनन्तरणोत्पादे बुलुब्धकयोस्तुला / नैवं तहिरतिः क्वापि ततः शास्त्रायसंगतिः // 36 // | अनन्तरेति-अनन्तरक्षणोत्पादे नास्त्यन्योऽन्तरालवर्ती क्षणो यस्मिन् स चासावुत्पादश्च तस्मिन् मरणोत्पादरूपक्षपावसाने उत्पत्तिसमनन्तरमेव मरणे सिधे सति / बुद्धलुब्धकयोः बुद्धः सुगतो लुब्धकश्च व्याधो धीवरो वा तयोर्षयोस्तुला मारणेऽनुकंपाउनावात् सादृश्यं जवति / कुतः! एवं प्रतिक्षणमरणे क्वापि बुघलुब्धकयोर्विषये / तरितिः तस्य क्षणविनाशस्य विरतिर्विरामो नास्ति / ततः प्रतिक्षणमरणोत्पादहेतुतः शास्त्राद्यसंगतिः शास्त्रोत्पत्तिरादिर्येषां ते, आदिपदात्तदध्ययनश्रवणधर्मकृत्यबन्धमोदादयो ग्राह्याः, तेषामसंगतिरयोग्यतासमापत्तिः स्यात् / अत एकान्तानित्यपदेऽपि हिंसोत्पत्तेरजावादहिंसादिधर्मस्याघटमानतेत्यर्थः // 36 // एकान्तनित्यानित्ययोः पक्ष्योर्हिसाद्यसंभव नक्तः, अथ सत्यादीनां तयोरघटमानत्वं दर्शयतिघटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः। एतस्या वृतिजूतानि तानि यनगवान् जगौ // 3 // 3|| घटन्त इति-अहिंसामहिंसोत्पत्तिं विनाशते / सत्यादीन्यपि सत्यं सूनृतं वचनमादि येषां तानि अपि, आदिशब्दादस्तेयब्रह्मचर्यादीनि ग्राह्याणि तानि / तत्त्वतो वास्तविकलावतः। न घटन्ते युक्तियुक्तत्वेन न दृश्यन्ते / कुतः ? यद्यस्माकारणात् / तानि सत्यादीनि / एतस्या अहिंसायाः / वृतिजूतानि अहिंसारामरक्षणाय वरंझिकावेष्टनतुल्यानि / नगवान् A ASALA अ०१८
Page #218
--------------------------------------------------------------------------
________________ सहक चतुर्थप्रव अध्यात्मसारः सटीका // 13 // जिनेश्वरः। जगौ उक्तवान् / क्षेत्रं विना वृतिः कस्य ? तथाहिंसां विना सत्यादीनि कस्य रक्षणाय नवन्ति ? व्यर्थत्वान्न कस्यापि / अतोऽघटनावन्ति सत्यादीनीत्यर्थः॥ 37 // त' व्यथ- अथ स्याहादपके हिंसादीनां संजवोऽस्तीत्याह|| मौनीन्छे च प्रवचने युज्यते सर्वमेव हि / नित्यानित्ये स्फुटं देहानिन्नानिन्ने तथात्मनि // 30 // | मौनीन्छ इति-मौनीन्ने मन्यन्ते यथावस्थिततया त्रिकालावस्थासु जगदिति मुनयः मतिश्रुतावधिमनःपर्यायज्ञानिनस्तेषामिन्छः सकलातिशयसमन्वितकेवलज्ञानजास्करो जिनेन्धस्तेन प्रणीतं यत् तत् तस्मिन् / प्रवचने प्रकृष्टं सकलदोपवर्जितं यथावस्थितवस्तुस्वरूपानिधायि यचनमागमस्तस्मिन् / एवोऽवधारणे / स चैवं-अस्मिन्नेव प्रवचने, न त्वन्यत्र सर्व हिंसाऽहिंसादिकं सत्यासत्यादिकं च / युज्यते युक्तियुक्तं घटते / हि यस्मात् / नित्यानित्ये नित्यश्चासावनित्यश्चेति कर्मधारयः तस्मिन् / तथा देहावरी रात् / जिन्नाजिन्ने जिन्नश्चासावजिन्नश्चेति कर्मधारयः तस्मिन् / एवं विधे आत्मनि जीवे प्रतिपादिते सति हिंसादिकं स्फुटं स्पष्टतया घटते / अत्रायं लावार्थ:-जिनागमे आत्मा पारिणामिकत्वेन कथञ्चिनित्योऽसंख्यातप्रदेशित्वेन चैतन्याकारत्वेन चावस्थितस्वरूपत्वादनुत्पन्नाविनष्टत्वाद्रव्यतो नित्यः। तथा कथञ्चिदनित्यः पर्यायाणामुत्पादव्ययापेक्ष्या विनाशस्वजावत्वात्। तथा देहात् कथञ्चिनिन्नः चैतन्यरूपपृथकसत्ताऽपेक्ष्या व्यतिरिक्तः मृतकशरीरे दृष्टविनागत्वात् / तथा कथञ्चिदजिन्नः दीरनीरवत् वहृययामिवच्च सकलशरीरव्यापित्वात्स्रक्चन्दनाङ्गनादिकंटकखगज्वरादीष्टानिष्टस्पर्शतःसातासातयोःशरीरेऽनुनयमानत्वात्। इत्येवंविधात्मनि पूर्वोक्तं सर्व घटत इत्यर्थः // 30 // अत्रायं जावार्थव्यतो नित्यः। तस्यतिरिक्त मृतक सादिक स्फुटं स्पाचावस्थितस्वरूपत्वाचनः चैतन्यरूपारव्यापित्वात रात् / जिन्नाभिन्न युक्तं घटते / हि यस्मात चैव-अस्मिन्नेव प्रवाट सकलदो-3 ASAKAS // 103 //
Page #219
--------------------------------------------------------------------------
________________ प्रोक्तार्थमेव नावयतिश्रात्मा अव्यार्थतो नित्यः पर्यायाधिनश्वरः। हिनस्ति हिंस्यते तत्तत्फलान्यप्यधिगति // 3 // आत्मेति-आत्मा जीवः / व्यार्थतो प्रवति तांस्तान् पर्यायान् गन्तीति व्यं तस्यार्थश्चैतन्यवत्त्वसत्त्वासंख्यातप्रदेशितादिना शाश्वतत्वं तस्मात् / नित्योऽविनष्टानुत्पन्नरूपतयाऽवस्थितः / तथा पर्यायार्थात् पर्यायो नरनारकादिसुधीत्वमन्दधीत्वरूपोत्पादव्ययस्वन्नावस्तद्रूपो योऽर्थस्तस्मात् / विनश्वरो नाशवान् / एवं नित्यानित्यो देहाच जिन्नाजिन्नो नानाविधपरिणामोपेतत्वादसौ हिनस्ति स्वव्यतिरिक्तवनस्पत्यादिजीवान् विनाशयति / तथा हिंस्यते केनचिद्देवदत्तादिना विनाश्यते / तथा तत्तत्फलान्यपि तेषां तेषां हिंसाऽहिंसादीनां फलान्यपि। अनुक्रमेण परविनाशोत्पत्तिस्वमरणोत्पत्तिनरक|स्वर्गादिप्राप्ति / अधिगति अत्र नवे नवान्तरे च प्राप्नोतीत्यर्थः // ३ए॥ अस्यैवोपचयमाहश्ह चानुनवः सादी व्यावृत्त्यन्वयगोचरः / एकान्तपक्षपातिन्यो युक्तयस्तु मिथो हताः // 4 // श्हेति-इहास्मिन् जिनोक्ते नित्यानित्यजिन्नानिन्न आत्मस्वरूपनिर्धारणे / व्यावृत्त्यन्वयगोचरो व्यावृत्तिरपरपर्यायोत्पादेन पूर्वपर्यायतो निवृत्तिः उत्पादव्ययरूपव्यतिरेकदर्शन मिति यावत् अन्वयश्च ध्रौव्यसत्तायाः सर्वत्र संबन्धावस्थानं तौ कौ गोचरौ ग्रहणविषयौ यस्य स तथाविधः। अनुनवः सर्वस्य स्वप्रत्यक्षवेदनाशानं / साक्षी साक्षात् दृष्टास्ति / यथा जिनागमेऽन्निहितं तथैव स्वपरयोर्बोधादितारतम्यं व्यावृत्ति प्रवृत्तिं कालान्तरे स्वकृत्यस्मृति च सर्वोऽप्यनुजवतीति स्या
Page #220
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्म हादत एव सर्व युक्तिमद्भाति / तु पुनः / एकान्तपक्षपातिन्यः एकान्तः सर्वथा नित्य एवानित्य एव वा इत्येवरूपः पक्षः सारः तस्वीकारजावस्तस्मिन् पतन्ति समाविशन्ति यास्ताः। युक्तयः साधकबाधकप्रमाणोपन्यासेनार्थावधारणप्रकाराःमियो हताः सटीका परस्परं पूर्वापरसंबन्धबाधतो निरस्ता नवन्ति ।निःक्रियत्वनिदानमुक्त्वा पुनःक्रियां प्रतिपादयन्त्यो वैयर्थ्यतां गबन्तीत्यर्थः४० ननु जैनदर्शनेऽपि सर्वात्मनाशो न लवतीत्यतस्तत्रापि वास्तविकहिंसा कुतः संजवतीत्याशंकापनोदायाह॥१०४॥ पीडाकर्तृत्वतो देहव्यापत्त्या दृष्टनावतः / त्रिधा हिंसागमे प्रोक्ता न हीथमपहेतुका // 4 // पीमेति-श्रागमे जिनप्रणीतसिद्धान्ते यद्यपि सर्वथात्मनाशो नान्निहितस्तथापि / पीमाकर्तृत्वतः पीमायाः परस्य :खोत्पादनस्य कर्ता तनावस्तत्त्वं तस्मात् / तथा देहव्यापत्त्या देहः शरीरं तस्य व्यापत्तिर्विनाशकरणं तया / तथा दुष्टजावतः पुष्टः परोपघातचिन्तनरूपो नावोऽशुलाध्यवसायकरणं तस्मात् / त्रिधा त्रिप्रकारा / हिंसा जीवघातरूपा / प्रोक्ता प्रकर्षेण गतिफल विपाकदर्शनपूर्वकतयोक्ता कथिता / कथञ्चिन्नित्यानित्यस्य देहानिन्नाजिन्नस्य चोक्तार्थानां संजाव्यमानत्वात् / हि निश्चयेन / इत्थममुनोक्तप्रकारेणोद्भूता हिंसा। अपहेतुका निष्कारणा परमार्थेनाऽनुत्पन्नापि कहिपतेति यावत्। न जवति किं तु वास्तविकैवेत्यर्थः॥४१॥ एवं वास्तविकहिंसासंजवं श्रुत्वा कश्चिदाहहन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि / प्रसक्तिस्तदनावे चान्यत्रापीति मुधा वचः // 45 // // 104 //
Page #221
--------------------------------------------------------------------------
________________ AUGUSTUS हन्तुरिति-हिंसनीयस्य वध्यस्य मृगादिजन्तोः। कर्मणि पुराकृतं परप्रहारेण मृतिफलदं यत्कर्म तस्मिन् / जाग्रति स्वोदयप्राप्त्या प्रापुर्नवति सति / हन्तुईननक्रियानिष्पादयितुः / को दोषः किनामापराधो, न कोऽपि, तस्य स्वकर्मोदयतो मृतत्वात् / च पुनः / तदलावे तस्य देवदत्तादिहन्तुरनावेऽप्राप्ते वा तेनाहते सत्यपि / अन्यत्र यज्ञदत्तादौ इन्तरि / प्रसक्तिस्तन्मरणप्राप्तिः। तेन प्रकारेण मरणावश्यकत्वात्। इति इत्येवंविधं रसलंपटस्य / वचः कथनं / मुधाव्यर्थ शेयमित्यर्थःवर कुतो व्यर्थमित्याशंकापनोदायाह___हिंस्यकर्मविपाकेयं पुष्टाशयनिमित्तता / हिंसकत्वं न तेनेदं वैद्यस्य स्याडिपोरिव // 3 // हिंस्येति-श्य पूर्वोक्ता / मुष्टाशयनिमित्तता पुष्टो निर्दयत्वात्क्रूरो य आशयोऽशुलपरिणामस्तपं यन्निमित्तं निष्पत्तिहेतुस्तन्नावस्तत्ता दुष्टाशयनिमित्तता रूपा हिंसा तत्कर्तुः। हिंस्यकर्मविपाका हिंस्योऽन्यकृतशस्त्रप्रहाराष्ध्यः प्रतिजवं जवति यतस्तद्रूपं यत्कर्म पापकर्मणो बन्धः स एव विपाकः फलोदयो यस्याः सा हिंस्यकर्मविपाका तन्निमित्तजूता वर्तते / तेन क्रूराशयनिमित्ततालावेन वैद्यस्य दूषिताङ्गादिवेदकर्तुः क्वचिसोगविषयौषधदातुर्वा / इदं पूर्वोक्तं हिंस्यकर्मफलवत्त्वं / / रिपोरिव शत्रुवत् / न नवतीति // 3 // उक्तार्थस्यैव फलितार्थमाहइत्थं समुपदेशादेस्तन्निवृत्तिरपि स्फुटा। सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः // 4 // श्त्यमिति-श्त्यममुना हिंसा हिंसादिस्वरूपगतिफलादिकथनप्रकारेण / समुपदेशादेः सन् हितदो य उपदेशो धर्म-|
Page #222
--------------------------------------------------------------------------
________________ अध्यात्म-8 देशनाकरणं स श्रादिर्यस्य, श्रादिशब्दात्तत्रूचानादिग्रहणं तस्मात् कर्तुः श्रोतुश्च योरपि ।सोपक्रमस्य सहोपक्रमेण शुज-131 चतुर्थप्रबं. सारः परिणामाद्युपायेन यः साध्यो विनाश्य इति यावत्तस्य / पापस्याशुनकर्मणः। नाशात् विनाशात् / स्वाशयवृद्धितः स्वः सटीकः स्वकीय श्राशयः करुणादिरूपाध्यवसायस्तस्य या वृद्धिःप्राचुर्य ततः एनिस्त्रिनिर्हेतुतिः। तन्निवृत्तिरपि तस्य हिंसाचर णस्य प्रतिषेधोऽपि / स्फुटा प्रकटा जवति, अतोऽहिंसा घटमानैवेत्यर्थः॥४॥ // 10 // अथ श्लोकचतुष्कणाहिंसां स्तौतिअपवर्गतरो/जं मुख्याऽहिंसेयमुच्यते / सत्यादीनि व्रतान्यत्र जायन्ते पल्लवा नवाः // 45 // अपवर्गेति--इयमुक्तरूपा वक्ष्यमाणगुणा च / अहिंसा प्राणिदया। अपवर्गतरोरपगतो नष्टो वर्गो रागादिगणो यस्मासोऽपवर्गो मोक्षः स एवाक्ष्यसुखफलदस्तरुर्वृदस्तस्य / बीजमुत्पत्तिकारणमस्ति / श्रतो मुख्या सर्वप्रधाना / उच्यते उपदिश्यते / जिनादिनिरिति शेषः / तथा सत्यादीनि सत्यमसत्यनाषणपरिहारः तदादि येषां तानि / व्रतानि महाव्रतानि / अत्र मोक्षतरौ / नवा नूतनाः। पखवाः किसलयसदृशाः / जायन्ते समुन्नवन्ति तेषामहिंसाव्रतस्य परिकरजूतत्वात् / श्र-| तोऽहिंसापरिणामोन्नवे सति सत्यादिपरिणामोद्भवो जवत्येव, तरोरुजमे पत्रादिपरिकरवदित्यर्थः // 45 // सा च परमार्थतो जिनशासनेऽस्तीत्युपदिशतिअहिंसासंजवश्वेत्थं दृश्यतेऽत्रैव शासने। अनुबन्धादिसंशकिरप्यत्रैवास्ति वास्तवी // 46 // // 10 // अहिंसेति-इत्थं पूर्वोक्तप्रकारेण / वास्तवः सत्यजूतः अहिंसासंजवोऽहिंसोत्पत्तिः। एवोऽवधारणे / अत्रैव शासने
Page #223
--------------------------------------------------------------------------
________________ C स्मिन्नेव जिनागमे / दृश्यतेऽस्मदादिनिरवलोक्यते / तत्र नित्यानित्यदेहनिन्नाजिन्नात्मप्रतिपादनात् , न त्वेवमन्यशासने / तथाऽनुबन्धादिसंशुद्धिरनुबन्धोऽहिंसावृधिशुद्ध्योरनुयायित्नाषणगमनस्थाननिषीदनाहारविहारादिषु यतनापूर्वकं प्रवर्तनं स श्रादिर्येषु, आदिशब्दतः प्रतिज्ञाहेतुदृष्टान्तादयोऽनुबन्धशुधा ग्राह्याः। तस्य संशुद्धिः सम्यक् शोधनं सकलधर्मव्यवहारस्य हिंसामलापनयनेनोज्वलतासंपादनं सापि / वास्तवी सत्यतावती / अत्रैव जिनमते एवास्ति विद्यते, तथाजूतप्रवृत्तिदर्शनादित्यर्थः // 46 // ___ एवमहिंसासंजवानुबन्धादिशुद्धिर्जिनागमेऽस्तीति श्रुत्वा कश्चिदाह-ननु जैनश्राधा गृहारंजादौ प्रवृत्ताः सन्ति, तेषां सा कथं स्यादित्याशंकापनोदायाह-- 8 हिंसाया ज्ञानयोगेन सम्यग्दृष्टेमहात्मनः। तप्तलोहपदन्यासतुल्याया नानुबन्धनम् // 4 // | हिंसाया इति-हे विघन श्रावस्य गृहारंजादौ तथा विहारे नद्याद्युत्तरणे मुनेरपि / सम्यग्दृष्टेः सम्यक्त्ववतः। महा-17 त्मनः शुधप्रकृतिवत उत्तमपुरुषस्य / ज्ञानयोगेन स्वपरयोः समसुखदुःखतारूपं यथास्थितवस्तुस्वरूपवेदि यज्ञानं तस्य योगः संबन्धःप्राप्तिरस्तीति यावत् तेन हेतुना सर्वत्र सानुकंपत्वात् / तप्तलोहपदन्यासतुट्यायाः तप्तोऽनलसंबन्धेन संजाताग्निवर्णो यो लोहोऽयस्पात्रं तस्मिन् यः पदयोन्यासश्चरणयोः संस्थापनं तेन तुझ्या सकंपत्वेन समाना प्रवृत्तिस्तस्याः। हिंसायाःप्राणिविराधनायाः अनुबन्धनं हिंसानुयायिजुर्गतिप्रदं कर्मबन्धोनवनं / न स्यात् , तस्य करुणारसेन प्रहतत्वादुष्टाशयत्वाजावाच्चेत्यर्थः॥४॥ CCCCCRORESCLOSAROO
Page #224
--------------------------------------------------------------------------
________________ चतुर्थप्रव श्रध्यात्म उक्तार्थस्यैवोपचयमाहसारः हसतामस्याश्च कस्याश्चिद्यतना जक्तिशालिनाम् / अनुबन्धो ह्यहिंसाया जिनपूजादिकर्मणि // 4 // सटीका __ सतामिति–यतनाजक्तिशालिनां यतना जीवरक्षणकृते नूपुष्पशोधनजलगालनादिरूपा नक्तिश्च जिने पूज्यबुद्धिगुणो॥१०६॥ पकारस्मरणप्रीतिबहुमानरूपा तान्यां शालिनः शोजनास्तेषां / सतां सम्यग्दृशां जिनपूजादिकर्मणि जिनपूजामुनिदानादि क्रियायां / अस्या हिंसायाः कस्याश्चित् पुष्पाग्निवायुजलादिजीवेषु जातायाः समुन्नवेऽपि / हि निश्चयेन / अहिंसायाः प्राणिदयायाः। अनुबन्धोऽहिंसानुयायिगतिप्रदः शुजकर्मबन्धो नवति, न तु हिंसानुरूपः। पीलोत्पादनदेहव्यापादनरूपहिंसाहेतुष्यं यद्यपि दृश्यते तथापि उष्टाशयरूपतृतीयहेतोरजावादहिंसानुबन्धो जवतीत्यर्थः॥४॥ उक्तार्थस्य विपक्षमाहहिंसानुबन्धिनी हिंसा मिथ्यादृष्टेस्तु उर्मतेः। अज्ञानशक्तियोगेन तस्याहिंसापि तादृशी // 4 // हिंसानुबन्धिनीति-मिथ्यादृष्टेजिनोके तत्त्वे विपरीतश्रावतः। धर्मतेर्निचितरागादिदपणैर्दषिता मतिर्यस्य स धर्मतिस्तस्य / हिंसा गृहाद्यारले जाता जीवविराधना / हिंसानुवन्धिनी हिंसाफलानुगामिनी दुर्गतिप्रदायिनीति यावत् नवति / तथा तस्य मिथ्यादृष्टेः / अज्ञानशक्तियोगेन नास्ति ज्ञानफलरूपा मोक्षप्राप्तिर्यस्माधिपरीतज्ञानात् तदशानं तस्य या शक्तिरन्यथावस्तुबोधकता तस्या योगो विद्यमानसंबन्धत्वं तेन कृत्वा / अहिंसापि करुणापि। तादृशी हिंसासदृशी श्रमो
Page #225
--------------------------------------------------------------------------
________________ AAR-4-CA क्षदायिनी / सा तस्याहिंसापि पूर्व किञ्चित्सुखफलं दत्वा तदनन्तरं प्रनूतजन्मपुःखहेतुत्वेन हिंसानुगामिनी जवति, तर्हि हिंसायाः किमुच्यते इत्यर्थः // 4 // उक्तार्थ दृष्टान्तेन साधयतियेन स्यान्निह्नवादीनां दिविषदुर्गतिः क्रमात् / हिंसैव महती तिर्यग्नरकादिजवान्तरे // 50 // | | येनेति--ननु याऽहिंसा सा हिंसानुयायिनी कथं स्यात् ? शत्रोत्तरं / येन वक्ष्यमाणोदाहरणेन निह्नवादीनां निहुवते |जिनवचनमन्यथा जापन्ते ये ते निवास्ते श्रादयो येषां यथाबन्दप्रत्यनीकान्यदर्शनिप्रनृतीनां ते निह्नवादयस्तेषामहिंसादिवतं कुर्वतामपि / दिविषदुर्गतिः आगामिनि नवे दिवि देवलोके सीदन्ति निवसन्तीति दिविषदो देवास्तेषां तेषु वा या उर्गतिः किटिबषिकदेवत्वरूपनीचत्वप्राप्तिः स्यानवेत् , सा चाहिंसाफलं न जवति, किंतु हिंसाफलमेव / ततश्चयुत्वा क्रमात् जन्मादिपरंपराक्रमतः। तिर्यग्नरका दिलवान्तरे नूचरजलचरखेचरास्तिर्यञ्चो नरकाश्च रत्नप्रनाद्यासु सप्तसु पृथिवीषु गताः प्राणिनस्ते श्रादयो येषां ते तथाजूता ये जवाः पुनः पुनः संसारान्तर्विनिपातास्तेषां यदन्तरं मध्यं तस्मिन् / महती अतिप्रजूता / हिंसैव महाविराधनैव उत्पद्यते, तस्य मिथ्यात्वबीजारोपितपापपरिणतित्वेन स्वरूपसंपत्स्वपि महासाजिमानतापूर्वकनोगादिप्रवृत्तिकत्वात् पापपरंपरा प्रापुर्नवतीत्यर्थः // 50 // सुदृशां हिंसाप्यहिंसानुबन्धिनीति दृष्टान्तेन साधयतिसाधूनामप्रमत्तानां सा चाहिंसानुबन्धिनी / हिंसानुबन्धविच्छेदामुणोत्कर्षो यतस्ततः // 1 //
Page #226
--------------------------------------------------------------------------
________________ चतर्थप्रव. अध्यात्म सारः सटीका // 17 // ORGARRANT सधूनामिति-अप्रमत्तानां मिथ्यात्वादिसकलप्रमादवर्जितानां / साधूनां मोदसाधनसाधकानां मुनीनां / सा च हिंसा धर्मकर्तव्यं कुर्वतां कश्चित्पादविन्यासादौ जीवस्यातिसामीप्यनावात् पश्चात्पादमुर्तुमशक्यत्वेन जाता कीटादिविराधना सापि अहिंसानुबन्धिनी जीवदयानुसारिणी रक्षणे कृतप्रयत्नत्वेन मोक्षादिसुखसाधिका नवति / एवमपि कुतो ज्ञातं ? यतो यस्मात् हिंसानुबन्धविच्छेदात् हिंसानुयायितानिवारणात् / ततस्तस्मात् / गुणोत्कर्षों गुणानां ज्ञानादीनामुत्कर्षों वृद्धिप्रकर्षो मुनिगणे दृश्यते गुणप्रकर्षस्याहिंसाफलत्वादित्यर्थः॥५१॥ उक्तार्थमेव विशेषयति / या तर्हि तेषामप्यहिंसानुबन्धोऽस्त्विति मतिः स्यात्तन्निषेधयतिमुग्धानामियमझानात् सानुबन्धा न कर्हि चित् / ज्ञानोकाप्रमादाच्यामस्या यदनुबन्धनम् // 5 // मुग्धानामिति-श्यं पूर्वोदिताऽहिंसा / अज्ञानात् यथावन्मोक्षस्य वस्तुस्वरूपस्य चावेदनात् विद्यमानज्ञानविपर्यासत्वाच्च / मुग्धानां जिनवचनसुधास्वादवर्जितानां मूर्खाणां / सानुबन्धा श्रासंसारं सहचारिणी मोक्षानुयायिनी च / कर्हिचित् कदाचिदपि / न स्यात् न जवति / कुतो यद्यस्मात् / अस्या अहिंसायाः / अनुबन्धनं मोदानुयायित्वसंपादनं / जव्यानां ज्ञानोकाप्रमादान्यां ज्ञानस्य यथावस्तुवेदिस्याघादानुयायिबोधस्योको वस्तुस्वरूपावधारणेऽतिशायिता अप्रमादश्चाकर्तव्येऽकर्तव्यधीः कर्तव्ये च कर्तव्यधीः सावधानतेति यावत् तान्यामेव जवति, न त्वन्यथा, मुग्धेषु तयोरजावत्वान्न जवतीत्यर्थः // 5 //
Page #227
--------------------------------------------------------------------------
________________ हिंसाऽहिंसयोः फलादिषु तारतम्यं श्लोकष्येन दर्शयतिBI एकस्यामपि हिंसायामुक्तं सुमहदन्तरम् / नाववीर्या दिवैचित्र्यादहिंसायां च तत्तथा // 53 // एकस्यामिति--एकस्यामपि एकजातिजीवविषये मृगायेकजीवविषये वा जातायामपि / हिंसायां जीवविराधनारूतपायां / जाववीर्यादिवैचित्र्यात् नावो रागषरूपाशयः कार्यसिद्धिविशेषरूपा क्रिया च, वीर्य च चेतस उत्साहस्ते आदी येषां तेषां यवैचित्र्यं हानिवृद्धिकृततारतम्यं तस्मात् / सुमहत् सुतरामतिशयेन महत् / अन्तरं फले बन्धे च लेदो नव ति / तत् अनन्तरोक्तमन्तरं / तथा तेनैव प्रकारेण / अहिंसायां चाहिंसाफलविषयेऽपि शेयं / अयं जावः-यथा कश्चिदादपप्रेम्णा जोगान् नुञ्जानः, इतरस्तु प्रेमप्राचुर्येण / तत्र हिंसा तूजयत्र समाना, पापबन्धे च महदन्तरं नवत्येव, नाव वैचित्र्यं हिंसाफलतारतम्यजनक जवति, तथैव वीर्यादिषु बोध्यमित्यर्थः // 53 // | सद्यः कालान्तरे चैतछिपाकेनापि जिन्नता / प्रतिपदान्तरालेन तथाशक्तिनियोगतः // 54 // __ सद्य इति-उक्तहेतुसमुदायात् / एतदिपाकेनापि एतयोहिंसाऽहिंसयोः फलं विपाक उपार्जितकर्मस्थितिपाकत उदयतस्तेनापि / जिन्नता विजेदताऽस्ति / कुतः 1 यतः तथाशक्तिनियोगतः तथा पूर्वोक्तप्रकारा बन्धावसरे जाववीर्यविचित्र तानुरूपा या शक्तिः कर्मणः सामर्थ्य जीवपरिणामवर्तनां वा तस्या नियोगः कर्मणो विपाकानिमुखकरणे व्यापारस्फुरणारूपा प्रेरणा तस्मात् / कस्यचिजीवस्य सद्यः अन्तर्मुहूर्तादिना शीघ्र कालान्तरे च कस्यचिवर्षान्तरे जन्मान्तरे च जवति।
Page #228
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. श्रध्यात्म सारः सटीकः प्रतिपदान्तराखन प्रतिपक्षः शुजकर्मणोऽशुलं अशुजस्य च शुलं तस्य तेन कृतं वान्तरालं स्वोदयेन व्यवधानं तेन / सद्यः || कालान्तरे वा विपाकः तीब्रमन्दादिनेदेन कर्मफलवेदना जवतीत्यर्थः // 4 // ननु हिंसानुविद्याधर्मव्यवहारान्मोक्षसाधनमुक्तप्रकारेण वाधक दृश्यत इत्याशंकापनोदायाहहिंसाप्युत्तरकालीनविशिष्टगुणसंक्रमात् / त्यक्ताविध्यनुबन्धत्वादहिंसैवातिनक्तितः // 55 // हिंसेति-हे धर्मार्थिन् या धर्मव्यवहारे काचिजीवविराधना दृश्यते सा स्वरूपतो हिंसापि विराधनापीत्यपेरर्थः / / एवं स्थितेऽपि / उत्तरकालीनविशिष्टगुणसंक्रमात् उत्तरकालो यो यतनापूर्वकदानविहारदेवपूजादिषु नूजलपुष्पाद्यारनानुविधायाः क्रियायाः कालात् पश्चात्कालस्तस्मिन् नाविनो ये विशिष्टाः पूर्वस्मादिशुधा वृधिमन्तो वा सम्यग्दर्शनझानचारित्रादिगुणा धर्मविशेषास्तेषां यः संक्रम नन्नवः प्राप्तिस्तस्मात् / अतिनक्तितोऽतिप्रजूता लक्तिर्देवगुरुधर्मेषु बहुमानता ततः। त्यक्ताविध्यनुबन्धात् त्यक्तः परिहृतोऽविधेरागमोक्तादन्यथाविधानस्यानुबन्धोऽनुयायिजावो जक्तेरविधिफलदहनस्वनावत्वात्तस्मा घेतोः / अहिंसैवाहिंसाफलसंपादकत्वानुशाशयत्वाच्च धर्म एवेत्यर्थः // 55 // अथ श्लोकव्येन पूर्वोक्तसमग्रार्थदर्शकस्य जिनशासनस्य सम्यक्त्वस्वरूपतामाह| इग्नंगशतोपेताऽहिंसा यत्रोपवर्यते / सर्वांशपरिशुद्धं तत् प्रमाणं जिनशासनम् // 56 // | ईगिति-यत्र यस्मिन् / ईदृग्नंगशतोपेता ईदृशः पूर्वोक्तसमग्रप्रकारवन्तो ये नंगाः प्रकारास्तेषां शतानि शतशः संख्यास्तैरुपेता समन्विता / अहिंसा जीवदया / उपवय॑ते सम्यक्संजवानुबन्धशुधादिप्रकारेण कथ्यते / तत्सम्यग्वस्तु // 10 //
Page #229
--------------------------------------------------------------------------
________________ ARRORRrsity स्वरूपप्रतिपादकं / सर्वाशपरिशुद्धं ज्ञानपालनादिरूपाणिः सर्वकोटीनिविशुद्धं। जिनशासनं जिनागमः। प्रमाणं स्वीकरयोग्यत्वेन सर्वत्र प्रमाणनूतं वर्तत इत्यर्थः॥५६॥ अर्थोऽयमपरोऽनर्थ इति निर्धारणं हृदि / श्रास्तिक्यं परमं चिहूं सम्यक्त्वस्य जगुर्जिनाः // 7 // अर्थ इति-श्रयं अहिंसाप्रतिपादको जिनोक्तसिद्धान्तस्तमुक्ताऽऽत्मादिसर्वनावो वा। अर्थों मम साध्यरूपसघस्तु वर्तते / अपरोऽस्मादन्यः सर्व दर्शनान्तरं / अनर्थोऽहितोऽनिडाविषयोऽनादेयत्वात् / इत्येवंप्रकारेण / हृदि मनसि / निर्धारणमेकाग्रतासंपादनं / सम्यक्त्वस्य सम्यग्दर्शनस्य / परमं प्रकृष्टं प्रथमं च / चिह्न हातसम्यक्त्वव्यञ्जकलक्षणं / आस्तिक्यमास्थारूपं / जिनाः सर्वविदस्तीर्थकराः / जगुरुक्तवन्तः / इत्येकमास्तिक्यनामकं लक्षणं शेयमित्यर्थः॥२७॥ लक्षणप्रस्तावादस्य शेषचतुर्लदाणोक्तिपूर्वकमुपसंहरन्नाहशमसंवेगनिर्वेदानुकंपानिः परिष्कृतम् / दधतामेतदछिन्नं सम्यक्त्वं स्थिरतां व्रजेत् // 5 // ॥इति सम्यक्त्वाधिकारः॥ शमेति-शमसंवेगनिर्वेदानुकंपालिः शमः शान्तिः क्षमा च, संवेगो मोक्षानिलाषो देवगुरुधर्मेषु प्रीतिश्च, निर्वेदः संसारौदासीन्यं वैराग्यमिति यावत्, अनुकंपा मुखिष्वप्राप्तधर्मेषु च व्यतो जावतश्च क्रमेण दया तानिः / परिष्कृतं शोजितं / एतत्प्रत्यक्ष्तयोक्तमास्तिक्यं / अचिन्नं निरन्तरमतिचारखंझनावर्जितमिति यावत् / दधतां स्वीकुर्वतां / सम्य| क्त्वं तेषां सम्यक्त्वश्रद्धानं / स्थिरतां निश्चलत्वं / ब्रजेत् प्राप्नुयात् / अत्राधिकारे यत्पूर्व अन्यशासनिनां तथा तेषु शास्त्रेषु RSGIRLS SAISIK
Page #230
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीका च यत् हिंसाऽहिंसाऽसंलवाद्युक्तं तत्तेषां तेषु चैकान्तनित्यत्वेन सर्वथाऽनित्यत्वेन वा आत्मादिवस्तुनः प्रतिपन्नत्वात्पतिपादकत्वाचाहिंसाद्याशयस्यानुनव एव / कुतः? यतः सर्वथाऽविनष्टत्वप्रतिपत्त्या हननादि कुर्वतः करुणाशयो न भवति / | यथार्जुनस्योक्तं नैते म्रियन्ते किं तु जीर्णशरीरं परिहृत्य नवीनं प्राप्नुवन्तीति / तथा सर्वश्राऽनित्यत्वे तु जीवालावधीरेव कुतः कस्मिन् करुणादयो जवेयुरित्यर्थः॥ 50 // ॥इति सम्यक्त्वाधिकारः॥ // 10 // SEARSHSHORSESAMACHA सम्यक्त्वशुद्धिर्मिथ्यात्वपरिहारानवति। तच्चाज्ञातस्वरूपं परिहर्तुं न शक्यतेऽतोऽत्र वितीयाधिकारे मिथ्यात्वपरिझानमुच्यतेमिथ्यात्वत्यागतः शुलं सम्यक्त्वं जायतेऽङ्गिनाम् / अतस्तत्परिहाराय यतितव्यं महात्मना // 5 // मिथ्यात्वेति-मिथ्यात्वत्यागतो मिथ्यात्वं जिनोपदेशतो वैपरीत्येन वस्तुनः श्रयानं तत्परिज्ञानं च तस्य त्यागः परिहरणं तस्मात् / अङ्गिनां प्राणिनां / सम्यक्त्वं सम्यग्दृष्टिता / शुद्धं निर्मलं / जायते नवति / अतोऽस्मात्कारणात् / महात्मना सत्पुरुषेण / तस्य मिथ्यात्वस्य परिहाराय समूलपरिवर्जनाय / यतितव्यमुद्यमपरेण नाव्यमित्यर्थः॥ एए॥ तचात्मस्वरूपविषये विप्रतिपत्तिपरिहारतो जवति / ताश्च षड्विधाः प्रदर्श्यन्तेनास्ति नित्यो न कर्ता च न जोक्तात्मा न निर्वृतः / तउपायश्च नेत्याहुर्मिथ्यात्वस्य पदानि षट् // 6 // नास्तीति-नास्ति पञ्चजूतव्यतिरिक्तो नवान्तरानुयायी कश्चिदात्मा न विद्यते / तथा नित्योऽनुत्पन्नाविनष्टस्थिरैक // 10 //
Page #231
--------------------------------------------------------------------------
________________ रूपोऽस्त्यात्मा शतथा न कर्ता च श्रात्मा न किंचित् करोति निःक्रियत्वात् 3 / तथा न लोक्ता अकर्तृत्वादात्मा जोक्का |न जवति / / तथा न निवृतः बन्धानावान्मुक्तो न जवति / तथा तमुपायश्च न तस्य मोक्षस्योपायः साधनं न विद्यते, अनादिसंबन्धत्वाजीवकर्मणो वियोगानावात 6 / इत्येवं / षट पदानिमिथ्यात्वस्य लाहुरुक्तवन्तो जिनेश्वरा इत्यर्थः॥६॥ कस्मादेषां मिथ्यात्वतेत्याशंकापनोदायाह व्यवहारविलंघनम् / अयमेव च मिथ्यात्वध्वंसी समुपदेशतः॥६१॥ एतैरिति-यस्मादयमाणकारणात् / एतैर्नास्त्यात्मेत्यादिपदैः कृत्वा / शुचव्यवहार विलंघनं शुधः सर्वजनसंमतो न्याययुक्तियुक्तो व्यवहारो मोदादिसमग्रसुखसंपादको दानशीलाद्यात्मको लोकोत्तरः, उत्पादव्ययध्रौव्यरूपो वास्तविकः, कृषिवाणिज्यादिलौकिकप्रवर्तनरूपश्च तस्य त्रिविधस्यापि सर्वस्य विलंघनं विशेषेणातिक्रमणं विलोपनमिति यावत् / नवेत् | स्यात् / अनिष्टं चैतत्सर्वेषां / तथाऽयमेव शुद्धव्यवहार एव / समुपदेशतो यथार्थसद्भूतलावानामुपदेशः कथनं सद्देशनाया व्यवहारमयत्वात्तस्या अपि प्रोक्तरूपेष्वात्मविरोधिषु व्यवहारविलोपिषु षट्स्वप्यसंजवात् तस्मात् / मिथ्यात्वध्वंसी मिथ्यात्वस्यासद्देशनादिरूपस्य ध्वंसी विनाशनशीलो वर्तते / तस्मादेतानि मिथ्यात्वमयानीत्यर्थः॥६॥ अस्यैवोपचयमाहनास्तित्वादिग्रहे नैवोपदेशो नोपदेशकः / ततः कस्योपकारः स्यात्संदेहादिव्युदासतः // 6 // नास्तित्वेति-नास्तित्वादिग्रहे नास्ति न विद्यते इत्येवंरूपो यो वाग्व्यापारस्तनावस्तत्त्वं तदादि यस्मिन् , श्रादिपदाद
Page #232
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसारः सटीका // 11 // नित्यत्वादयो ग्राह्याः, तस्य ग्रहो निबन्धस्तस्मिन् सति / एव निश्चयेन / उपदेशः परेषां प्रवृत्तिनिवृत्तिनिबन्धनं हिताहि| तकथनं / नैव नोत्पद्येत आत्माजावादिनोपदेशानावः / तथा उपदेशकः देशनाकारकोऽपि नोत्पद्येत, उक्तहेतुत्वात् / ततो नास्तित्वाद्युपदेशतः / संदेहादिव्युदासतः संदेहः संशयः स आदिर्यत्र विपर्यासादिके तस्य व्युदासो निराकरणं |तस्मात् / नपकारोऽनुग्रहः / कस्य स्यात् ? न कस्यापि श्रोत्राद्यन्नावादित्यर्थः॥६॥ नन्वेतघ्यवहार विलंघनकृन्मिथ्यात्वं कीदृशेषु नवतीत्याकांक्षायां श्लोकपञ्चकेनाह। येषां निश्चय एवेष्टो व्यवहारस्तु संगतः। विप्राणां म्लेबनाषेव स्वार्थमात्रोपदेशनात् // 3 // | येषामिति-येषामझातात्मादिवस्तुस्वरूपाणां / स्वार्थमात्रोपदेशनात् स्वस्यात्मनोऽर्थः स्थितिमात्रो वाऽसन्नेव वा स्थित्युत्पादलयमात्रोऽनिधेयोऽस्तीत्येवं तन्मात्रं तद्रूपं वा यमुपदेशनमनुशासनं तस्मात् / अथवा स्वाजीष्टमात्रस्वधनजोगसुखादिप्राप्तिरूपव्यवहारस्योपदेशनात् / निश्चयो नैसर्गिकचित्स्वनावमात्रो वा नूतसत्तामात्रो वा क्षणमात्र निर्धारणमेव केवलं / / इष्टः प्रमाणं कुर्वतां / तु पुनः। व्यवहार उत्पादव्ययादिरूपः पूर्वोक्तोऽवतारादिकथनरूपोवा। विप्राणां ब्राह्मणानां। म्खेवना-18 षेव 'ब्राह्मणानां यावनी भाषा प्राणैः कंगतैरपि जापणीया न नवति' इतीव अनादरणीयत्वेन।संगतस्तुब्योऽस्ति स्वानीष्टपूर्तिकरो जलमृत्तिकादिशौचरूपो यत्किञ्चिदस्ति, न पारमार्थिकः, तेषां व्यवहारविलंघनकृन्मिथ्यात्वं जवतीत्यर्थः॥६३॥ ननु निश्चयव्यवहारयोर्मध्ये कः प्रधानतमः ? यमिति ब्रूमः, तदेवाहयथा केवलमात्मानं जानानः श्रुतकेवल।। श्रुतेन निश्चयात्सर्वं श्रुतं च व्यवहारतः // 64 // BASALCHAURAHASRACK // 11 //
Page #233
--------------------------------------------------------------------------
________________ यथेति-हे ना यथाऽनेन प्रकारेण ध्योः प्राधान्यं ज्ञेयं / श्रुतकेवली श्रुतझाने केवलीव केवली परिपूर्णश्रुतत्वात्सकलसंशयातीतत्वाच्च / निश्चयापस्तुस्वरूपनिर्धारज्ञानात् श्रुतज्ञानसामर्थ्यात् / केवलं कर्मदेहादिसंगवर्जितमेकं शुधसत्तामयं पूर्णमिति यावत् / श्रात्मानं जीवं / जानानो वेदयन् / तथैव व्यवहारतः श्रुतेन श्रुतज्ञानात् समुद्भूतबुद्धिव्यापारेण / सर्व निःशेष / श्रुतं शास्त्रं / जानानो निष्कर्मात्मज्ञानात् निश्चयं सर्वश्रुतान्यसनात् च व्यवहारमित्येवं यं प्रमाणयतीत्यर्थः॥६५॥ केवल निश्चयो वक्तुमशक्य इत्याहनिश्चयार्थोऽत्र नो सादाक्तुं केनापि पार्यते / व्यवहारो गुणहारा तदर्थावगमनमः // 5 // निश्चयार्थ इति-अत्र मनुष्यलोके / निश्चयार्थः सहजनिसर्गो य आत्मस्वन्नावः स निश्चयार्थः / स तु साक्षात् स्फुटतया / केनापि सुनिपुणेनापि पुंसा / वक्तुं जहिपतुं न पार्यते न शक्यते, केवल निश्चयस्यावाग्गोचरत्वात् / व्यवहारः शब्दप्रयोगः / स तु गुणधारा निश्चयस्य ये गुणाः सत्त्वचेतनत्वादयस्त एव घाः मुखमुपाय इति यावत् तेन / तदर्थावगमक्ष्मः तस्य निश्चयस्य योऽर्थो जावस्तस्य योऽवगमः स्वरूपबोधस्तस्मिन् दमः समर्थो जवेत्, व्यवहार एव तशुणकथनोपायेन निश्चयस्वरूपं प्रापयतीत्यर्थः // 65 // केवलव्यवहारस्य प्राधान्येऽपि दोषमाहप्राधान्यं व्यवहारे चेत्तत्तेषां निश्चये कथम् / परार्थस्वार्थते तुल्ये शब्दज्ञानात्मनोईयोः // 66 //
Page #234
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. शाध्यात्म सार: सटीकः // 11 // | प्राधान्यमिति-चेद्यदि / व्यवहारे निश्चयव्यतिरिक्ते शब्दादिरूपे व्यवहारे प्रवर्तने च / प्राधान्यं मुख्यत्वं ये कुर्वन्ति / तेषां निश्चये श्रात्मनो ध्रौव्यसत्ताविचारे ज्ञानादिरूपे च / तत्प्राधान्यं / कथं नवेत्, न नवेदित्यर्थः। यतः शब्दज्ञानात्मनोः शब्दश्च ज्ञानं चेति ते एवात्मानौ वस्तुस्वरूपजूतौ ययोस्तयोर्षयोः / परार्थस्वार्थते परस्य स्वस्मादितरस्य यथा शब्दापेक्ष्या ज्ञानस्यार्थः कार्य परार्थः, स्वस्य शब्दस्य ज्ञानस्य वार्थः कार्य स्वार्थस्तयो वौ तत्ते जने तुट्ये समार्थे समकार्यकरे इति यावत् नवतः / अयं जावः-शब्दो घटं वक्ति, ज्ञानमपि घटमेव वेत्ति, वस्त्वपि घटोस्ति, शब्दो व्यवहारः, घटज्ञानं घटश्च निश्चयः / ततः सिचं स्वस्वविषये प्योः प्राधान्यमित्यर्थः॥६६॥ फलितार्थमाहप्राधान्याट्यवहारस्य ततस्तछेदका रिणाम् / मिथ्यात्वरूपतैतेषां पदानां परिकीर्तिता // 67 // प्राधान्यादिति-ततः पूर्वोक्तहेतुसमूहतः। व्यवहारस्य पूर्वोक्तरूपस्य / प्राधान्यात् प्रधानस्य नावःप्राधान्यं तस्मात् व्यवहारस्यापि प्रधानजावात् / तच्छेदकारिणां तस्य व्यवहारस्य वेदं विनाशं कुर्वन्ति ये ते तथा तेषां / एतेषां प्राग्दर्शि|तरूपाणां / पदानां नास्त्यात्मेत्यादिवाक्यानां / मिथ्यात्वरूपता मिथ्यात्वजावता / परिकीर्तिता परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् कथितेत्यर्थः॥६७॥ अथ योद्देशस्तथैव निर्देश इति न्यायात्तावन्नास्तिकमतमेव सहोत्तरपक्षमेकविंशत्या श्लोकैराहनास्त्येवात्मेति चार्वाकः प्रत्यक्षानुपलंजतः। अहंताव्यपदेशस्य शरीरेणोपपत्तितः॥ 6 //
Page #235
--------------------------------------------------------------------------
________________ नास्तीति-श्रात्मा जीवः। नास्त्येव न विद्यत एव / इत्येवं / चार्वाकः चर्वति सदर्थ लक्ष्यति विनाशयतीति चार्वाकः सः। ते इति शेषः। कस्मातोरित्याह-प्रत्यक्षानुपलंजतः प्रत्यदेण चक्कुरादीजियेणानुपखंन आत्मनोऽदशनमप्राप्तिरिति यावत् तस्माचेतोः / अयं नाव:-यदस्ति तदिन्जियैरुपलभ्यते घटादिवत्, यद्यात्मास्ति तदा सोऽप्युपखन्येत, स च नोपलन्यते, तस्मान्नास्ति / न च वक्तव्यं यद्यात्मा नास्ति तदाहं सुखी मुख्यहमिति को वक्तीति, अहंताव्यपदेशस्य अहंजावोऽहंता तद्रूपो यो व्यपदेशो व्यवहारः कथनं च तस्य / शरीरेण नृतसमुदायात्मकदेहेन कृत्वा / उपपत्तित उपपत्तिर्घटना संगतिरिति यावत् तस्माघेतोर्जविष्यतीत्यर्थः॥६॥ / सा चोपपत्तिः केत्याहमद्यांगेच्यो मदव्यक्तिः प्रत्येकमसती यथा / मिलितेन्यो हि नूतेच्यो ज्ञानव्यक्तिस्तथा मता॥६॥ __ मद्यांगेन्य इति-यति दृष्टान्तोपन्यासे / यथा मद्यांगेन्यो मद्यं मदिरा तस्यांगानि मधुकपिष्टादीनि तेन्यः प्रत्येकमेकैकं नहितेन्यस्तेच्यः / मदव्यक्तिमत्तताया व्यक्तिः प्रकाशः। असती अविद्यमाना दृश्यते / मिस्रितेच्यस्तु प्रकटा दृश्यते / तथा जूतेष्वपि प्रत्येकमदृश्यमानापि / हि स्फुटं मिलितेच्यः समुदायीजातेन्यः। जूतेन्यः पृथिव्यपूतेजोवाय्वाकाशेन्यः। ज्ञानव्यक्तिरहंतादिज्ञानस्य प्रकाशः। मता ज्ञाता प्रमाणीकृता वा बृहस्पत्यादिन्जिरित्यर्थः॥ ६ए॥ न च वाच्यं नूतजन्यचेतनापो आत्मनोऽनावात् कर्मानावस्ततश्च जगवैचित्र्यं न स्यादिति तन्न, तत्तु स्वानाविकमित्याहराजरंकादिवैचित्र्यमपि नात्मबलाहितम् / खानाविकस्य नेदस्य ग्रावादिष्वपि दर्शनात् // 70 //
Page #236
--------------------------------------------------------------------------
________________ 18 चतुर्थप्रबं. श्रध्यात्मसारः सटीकः / दर्शनात् विलोकभारतादिष्वपि सवाच्य, कुतः 1 यतः राजेति-राजरंकादिवैचित्र्यमपि राजा, चक्रवादिः, रंको मकादिनिकुः, तावादी यस्मिन् तत् तदादि, आदिपदात् सुख्यादयो ग्राह्याः, विचित्रमनेकप्रकारं यजगजनवर्तनं तनावो वैचित्र्यमपि / आत्मबलाहितमात्मनो जीवस्य बलं शुजाशुनकर्मनिष्पादनसामर्थ्य तेनाहितमर्पितं स्थापितमुत्पादितमिति यावत् / न नवति / अपि तु जूतस्वजावजनितमस्ति / न च स्वजावजनितन्नेदो न लवतीति वाच्यं, कुतः? यतः स्वानाविकस्य स्वयमेव निष्पन्नस्य / जेदस्य वैचिव्यस्य / ग्रावादिषु अन्धपाषाणरत्नादिष्वपि सर्वथाऽलयचैतन्येषु पाषाणेष्वपि, किं पुनः सचेतनेषु मनुष्यादिष्वित्यपिशब्दार्थः। दर्शनात् विलोकनायेतोः इत्यर्थः॥ 70 // थागमसिघोऽप्यात्मा न जवतीत्याहवाक्यैर्न गम्यते चात्मा परस्परविरोधिनिः। दृष्टवान्न च कोऽप्येतं प्रमाणं यहचो नवेत् // 7 // वाक्यैरिति-च पुनः / परस्परविरोधिन्निः परस्परेण अन्योऽन्येन विरोधोऽसंबछवचनत्वेन वैपरीत्यं विद्यते येषां सांख्यबौछजैनागमादीनां तैः / वाक्यैरागमोक्तपदसमूहैः / आत्माजीवो न गम्यते बुद्धिपथे नावतरति / तथा न च कोऽपि कपिलाद्यन्यतरागमवक्ता / एतं नवता ज्ञातुमिष्टमात्मानं / दृष्टवान् पूर्व चक्षुषा विलोकितवान् / यस्य वचो वाक्यं प्रमाणं सत्यं भवेत् , तस्मान्नागमेनापि सिध्यत्यात्मेत्यर्थः // 1 // उक्तागमैलॊकविप्रतारणं नवतीत्याहश्रात्मानं परलोकं च क्रियां च विविधां वदन् / जोगेच्यो बंशयत्युच्चैलॊकचित्तं प्रतारकः // 7 // MOCROSSESSMSROCESSOCTORS // 11 // उक्तागमैलोकगमनापि सिख्यत्यात्मेत्ययमात्मानं / दृष्टवान् पूर्व चना पिथे नावतरति / तय
Page #237
--------------------------------------------------------------------------
________________ आत्मानमिति-प्रतारको जनवञ्चको लोकः तैरागमैर्देशनान्जिः प्रतारयति वश्चयति यः स तथोक्तः पुमान् / श्रात्मानं जीवं / च पुनः। परलोकं तस्य शुनाशुनैः कर्मतिः नरकस्वर्गमोक्षरूपजन्मान्तरं / च पुनः। विविधां दानशीलतपथादिरूपविचित्रां / क्रियां नोगान्तरायरूपां धर्मक्रियां / वदन्नुपदिशन् / लोकचित्तं लोकस्य जनसमूहस्य चित्तं मनः। जोगेन्यः स्वानुकूलरसरूपादिलोगजन्यसुखेन्यः उच्चरतिशयेन / भ्रंशयति पातयति / तस्य शास्त्रोपदेशो लोगवंचनैवेत्यर्थः // 7 // स्वालिमतं सिद्धान्तयतित्याज्यास्तन्नैहिकाः कामाः कार्या नानागतस्पृहा / जस्मीनूतेषु जूतेषु वृथा प्रत्यागतिस्पृहा // 3 // त्याज्या इति-तत्तस्मात् पूर्वोक्तहेतुवृन्दतः। ऐहिका इहलोकसंबन्धिनो वर्तमानजन्मनि लब्धाः। कामाः शब्दादिकाः शुललोगाः। न त्याज्या न परिहरणीयाः, दृष्टमात्रत्वालोकस्य / तथाऽनागतस्पृहा अनागतानां परलोकगतजन्मान्तरजाविनां लोगानां स्पृहा तत्प्रापणे वाचन कार्या न कर्तव्या, परलोकस्यैवानावात् / कस्मादेवमुपदिश्यत इत्याहश्रात्मनोऽनावाद्भूतमात्रत्वासोकस्य / जूतेषु देहचैतन्यनिबन्धनेषु / जस्मीजूतेषु जस्मतां गतेषु सत्सु / प्रत्यागतिस्पृहा प्रत्यागति—यो मनुष्यत्वादिप्राप्तिस्तस्या या स्पृहा कामना। वृथा निष्फलाऽस्ति / जनस्येति शेषः / उक्तं च-"पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते / न हि जीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥१॥"इत्यर्थः॥७३॥
Page #238
--------------------------------------------------------------------------
________________ चतुर्थपर्व अध्यात्म सारः सटीकः // 113 // अथ सैद्धान्तिक एनं प्रत्युत्तरयतितदेतदर्शनं मिथ्या जीवः प्रत्यक्ष एवं यत् / गुणानां संशयादीनां प्रत्यक्षाणामन्नेदतः // 4 // तदेतदिति-तत्तस्मादयमाणहेतुसमूहात् / एतत्पूर्वोक्तं चार्वाकसंबन्धि / दर्शनं मतं / मिथ्याऽसत् परिहार्य च वर्तते / कुतः यद्यस्मात्कारणात् / यत्तावत्तेनोक्तमात्मा नास्तीति / स तु जीवः प्राणी / प्रत्यक्षः साक्षात् ज्ञायमानोऽस्ति / कुतः ? यतः प्रत्यक्षाणां सर्वेषां स्वानुनवसिखानां / संशयादीनां संशयः सन्देहः किं जीवोऽस्ति न वेत्यादिरूपः स श्रादिर्येषां, आदिशब्दाजान्त्यादयो ग्राह्याः, तेषां / गुणानां जीवधर्माणां / अनेदतो न नेदोऽनेदः परस्परेण धर्मधर्मिणो|रपृथक्त्वं तस्मादनेदतः। धर्मो धर्मी च सर्वथा घटपटवनेदेन न तिष्ठति। ततो धर्मप्रत्यक्षोण धर्मी जीवःप्रत्यद एव ।संशयस्य ज्ञानानिमुखत्वेन ज्ञानरूपत्वात् ,ज्ञानं च जीवे एवास्ति, न त्वजीवेषु, शरीरादिषु मृतकशरीरेण व्यभिचारादित्यर्थः॥७॥ यच्चाहतादिव्यपदेशः शरीरेण नविष्यतीत्युक्तं तदप्यसदित्याहन चाहंप्रत्ययादीनां शरीरस्यैव धर्मता / नेत्रादिग्राह्यतापत्तेनियतं गौरवादिवत // 5 // न चेति-अहंप्रत्ययादीनां अहमस्मीत्येवंरूपो यः प्रत्ययो शेयग्राहकज्ञानं स आदिर्येषां आदिशब्दान्मदीयत्वादयो ग्राह्याः, तेषां / शरीरस्य नूतसमुदायात्मकदेहस्य / एवोऽवधारणे / केवलस्य शरीरस्यैवैकस्य / धर्मता धर्मः स्वन्नावो गुणो वा तनावस्तत्ता / न च नैवास्ति / कुतः? यतस्तेषा शरीरधर्मतायां सत्यां / नियतं निश्चितं / गौरत्वादिवत् शुक्लपीतवर्णमत्त्वादिवत् / गौरवादिवदिति पातु गुरोर्जावो गौरवमुच्चस्थूलदीर्घत्वं तदादि येषां, आदिपदासघुत्वोष्णत्वादीनि // 113 //
Page #239
--------------------------------------------------------------------------
________________ C ग्राह्याणि, तत् / नेत्रादिग्राह्यतापत्तेः नेत्रं चनुः तदादि येषां प्राणादीन्ज्यिाणां तेनेन्द्रियगणेन ग्राह्यता शेयता तस्या आपत्तिरनिष्टताप्राप्तिस्तस्या हेतोः / अयं नावः-यद्यहंताझानं शरीरजन्यं स्यात्तदा यथा शरीरधर्माणां वर्णगन्धरसादीनामिन्जियाह्यताऽस्ति, तथाऽहंताज्ञानमपि इन्जियाह्यं स्यात् , न च तदस्ति, तस्मादहंताप्रत्ययः शरीरधर्म एव न लवतीत्यर्थः // 5 // पुनरहंतादिज्ञानस्य शरीरधर्मताकथने दूषणान्तरमाह| शरीरस्यैव चात्मत्वे नानुनूतस्मृतिर्नवेत् / बालत्वादिदशानेदात्तस्यैकस्यानवस्थितेः // 6 // शरीरस्येति-एवोऽवधारणे / शरीरस्यैव केवलस्य / श्रात्मत्वे जीवत्वे सति / अनुजूतस्मृतिः पूर्वावस्थायामनुजूतस्य स्वप्राप्तस्य सुखमुःखादेः स्मृतिः कालान्तरे स्मरणं शिशोर्जन्मान्तरीयमातुः स्तनपानस्मरणवत् न जवेत्, तस्य जमात्मकत्वात् / च पुनः / तस्य शरीरस्य एकस्याक्तिीयस्य / बालत्वादिदशानेदात् बालत्वयौवनत्ववृश्चत्वादयो या दशा अवस्थास्तद्रूपो यो लेदोऽन्यप्रकारत्वं तस्मात् / अनवस्थितेः न अवस्थितिः अनवस्थितिस्तस्या अनवस्थितेः अन्यथात्वनवनहेतोः सर्वास्ववस्थास्वेकत्वं नास्ति, अहंताप्रत्ययस्य तु सर्वत्रैकत्वमतो न शरीरधर्मतेत्यर्थः॥ 16 // पुनः शरीरात्मनोरकताउन्नावे उपपत्तिं दर्शयतिनात्माङ्गं विगमेऽप्यस्य तलब्धानुस्मृतिर्यतः / व्यये गृहगवादस्य तब्बब्धार्थाधिगन्तृवत् // 7 // नात्माङ्गमिति-अङ्गं शरीरमेव आत्मा जीवो न जवति, नेदस्य दृश्यमानत्वात् / कुतः 1 यतो यस्मात् / अस्य AREE
Page #240
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. श्रध्यात्म- शरीरसंबन्धिनश्चक्षुराद्यङ्गस्य / विगमेऽपि विनाशेऽपि / तलब्धानुस्मृतिः तेन चक्षुराद्यङ्गेन खब्धः प्राप्तो यो सारः रूपादिविषयस्तस्य अनुस्मृतिः कालान्तरे स्मरणमस्यात्मनो नवति / किंवत् ? गृहगवादस्य गृहं तनुतुह्यं सदनं तस्य | मटीकः गवाक्षश्चक्षुरादीन्जियतुभ्यं वातायनं तस्य / व्यये विनाशे तस्मिन् पतिते सति / तबब्धार्थाधिगन्तृवत् तेन गृहगवाक्षण लब्धाः प्राप्ता येऽर्था रूपादिपदार्थास्तेषामधिगन्ता ज्ञाता देवदत्तादिपुरुषस्तत् / शरीरगृहे स्थित आत्मा इन्जिय॥ 114 // गवादसमूहेन पूर्वदृष्टं शब्दादि पञ्चविषयं स्मरतीति गृहगवादाच्यां जिन्नपुरुषवत् शरीरेन्जियगणानिन्नस्यात्मनः स्मृतिर्नवतीत्यर्थः // 7 // ___एवं श्रुत्वा परः प्राह-चक्कुराधङ्गविगमे याऽनुजूतार्थस्मृतिरस्ति सा देहजन्यचैतन्यस्यैव विद्यते, न तु तद्व्यतिरिक्तात्मन इत्याह न दोषः कारणात कार्ये वासनासंक्रमाच्च न / व्रणस्य स्मरणापत्तेरंबानुनवसंक्रमात् // 7 // न दोष इति-कारणाच्चेतनोत्पत्तिहेतुनूतनूतसमुदायतःच पुनः। कार्ये देहे तजन्यचैतन्ये च / वासनासंक्रमात् वासनायाः स्मृतिहेतुदर्शनजोगादिसंस्कारस्य यः संक्रमः प्रवेशस्तस्मात् अङ्गविगमे तपलब्धार्थस्मरणस्य न दोषो न कश्चितिरोध उत्पद्यते / अत्र प्रतिविधीयते यद्येवं मन्यसे तन्नेति न जवति / कस्मादित्याह-अंबानुनवसंक्रमात् यदि दादेहेऽनुनवसंक्रमादङ्गविगमेऽपि देहस्य तदङ्गोपलब्धार्थस्मृतिनवति, तदाऽम्बा माता तयाऽनुजूता ये विषयसुखादिकार्थासस्तेषां योऽनुनवो मातुर्ज्ञानोत्पादस्तस्य यः संक्रमो गर्जगतपुत्रदेहे प्रवेशस्तस्मात् / चूणस्य गर्नस्थबालस्य / स्मरणापत्तेः // 11 //
Page #241
--------------------------------------------------------------------------
________________ RECडरव- स्मरणं चिन्तनं तस्य या आपत्तिरनिष्टलावस्य प्राप्तिस्तस्या हेतोः / अत्रायं तात्पर्यार्थः-यदि देहव्यतिरिक्तज्ञातात्मा न विद्यते तर्हि चक्षुराद्यङ्गं देहः, तथा देहोऽपि देहोऽस्ति, तदनुजूतमर्थ तधिगमे देहे संक्रमति, तदा मातृदेहसंबछे भ्रूणदेहे मातृदेहानुनवस्य संक्रमो नवेत् विशेषानावान्यायस्य समानत्वात्, तच्च न जवति, अतो देहानिन्नद्रा आत्मास्तीत्यर्थः॥ 70 // उक्तार्थमेव विशदीकुर्वन्नाहनोपादानापादेयवासनास्थैर्यदर्शने / करादेरतथात्वेनायोग्यत्वाप्तेरणुस्थितौ // ए॥ नोपादानादिति-उपादानात् उपादानं देहनिष्पादकनूतसमुदायरूपकारणं तस्मात् / उपादेयवासनास्थैर्यदर्शने उपा|देया विशिष्टतावती सा चासौ वासना च स्मृतिहेतुसंस्कारः स्थैर्यदर्शनं च स्थैर्य निश्चितधारणावत्त्वं तद्युक्तं यद्दर्शन बुधिस्ते अपि नैव नवतः, अननुरूपकारणत्वात् / कस्मात् ? यतः करादेः करो हस्तः स श्रादिर्यस्य स करादिः, आदिपदात्पादांगुट्यादयो ग्राह्याः, तस्य / अतथात्वेन न तथाविधोऽतथा तन्नावस्तत्त्वं स्मृतिमत्त्वं तेन नपादानहेतुना न नवति / तथाऽणुस्थितौ अणवः परमाणवः तेषां या स्थितिः स्वरूपावस्थानमर्यादा तस्यां / अयोग्यत्वाप्तेः न योग्यमनुचितमयोग्यं तनावस्तत्त्वं तस्य या आप्तिः प्राप्तिः तस्याः सकाशादन्वयव्यतिरेकाच्यामननुरूपत्वेनाकारणता स्यात् / अत्रायं नावः यद्यचेतनस्वजावाद्भूतसंयोगरूपोपादानात् उक्तरूपे ज्ञानस्वनावे उपादेयवासनास्थैर्यदर्शने जवतः तेन च करादीनां स्मृतिमत्त्वं प्राप्तं, जूतसमवायरूपत्वात्तेषां, ततोऽचेतनावतां परमाणूनां करादेर्निष्पादनेऽयोग्यत्वं / न ह्यचे *ASHSASAUCASUSRETOR CA अ.२०
Page #242
--------------------------------------------------------------------------
________________ चतुर्थप्रवं. अध्यात्म- तनं चेतनवतां कारणत्वमर्हति, कारणानुरूपं कार्य जवतीत्यतः सिई न देहजन्यं चैतन्यं अन्वयव्यतिरेकाच्यां देहो न सार: चैतन्यमनुकरोति / मत्तमूर्बितसुप्तानां तादृशशरीरसन्नावेऽपिन तथाविधं चैतन्यमुपलभ्यते, दृश्यते च केषांचित् कृशसटीक तरशरीराणामपि चेतनाप्रकर्षः, केषांचित् स्थूलदेहानामपि तदपकर्षस्ततो न तदन्वयव्यतिरेकानुविधायिता चैतन्यशरी रयोः, अतो न तत् कार्य चैतन्यमित्यर्थः॥ ए॥ MI यच्च मद्यांगेन्यो मदव्यक्तिदृष्टान्तत्त्वेनोक्ता, साऽपि न समीचीना इत्याहमद्यांगेन्यो मदव्यक्तिरपि नो मेलकं विना / ज्ञानव्यक्तिस्तथा जाव्याऽन्यथा सा सर्वदा नवेत् // मद्यांगेज्य इति-यथा मद्यांगेच्यो मद्यं सुरा तस्य यान्यङ्गानि गुमपिष्टादीनि तन्निष्पादकोपकरणानि तेन्यः / मदPlव्यक्तिरपि मद उन्मादस्तजनकरसः सोऽपि मदहेतुत्वान्मद एव तस्य या व्यक्तिरावि वः सापि / मेखक मेलयत्येकत्र 3 जाजनादौ संयुक्तं करोतीति मेलकः पुमान् तं विना तधिरहे / नो भवति / तथा तेनैव प्रकारेण / ज्ञानव्यक्तिः ज्ञानं चेतना तस्य व्यक्तिर्देहे आविर्तावः सापि / जाव्या मेखकस्थानीयजीवं विना न जवतीति जावनीया चिन्तनीयेति यावत् / अन्यथा जूतादिजन्यत्वेन तु / सा चेतना / सर्वदा सर्वकालं / तुझ्या मृतकादिष्वपि नवेत्, निर्हेतुकत्वात् / अयं नावः यथोपकरणसमवायमात्रतो मेलकं विना मदिरा न नवति, तथैव नूतसमवायमात्रतो जीवव्यापार विना देहोऽपि न जवति, सचेतनतायास्तु का कथेत्यर्थः॥४०॥ ॥रए॥
Page #243
--------------------------------------------------------------------------
________________ वयं राजरकादिरूपं यजगतिलिन्धविषये संपादिता तुकत्वे तु / सुखान यच्चोक्तं राजरंकादिवैचित्र्यमपि पाषाणादिनेदवत् स्वानाविक तदप्यसदित्याह| राजरंकादिवैचित्र्यमप्यात्मकृतकर्मजम् / सुखःखादिसंवित्तिविशेषो नान्यथा जवेत् // 1 // राजरंकेति-राजरंकादिवैचित्र्यं राजरंकादिरूपं यजगजने वैचित्र्यं न्यूनाधिकत्वेन विचित्रप्रकारता दृश्यते तदपि / श्रात्मकृतकर्मजं श्रात्मना जीवेन कृतानि शुनाशुलव्यापारहेतुनिर्बन्धविषये संपादितानि कर्माणि पुण्यपापप्रकृत्यात्मकानि 4 तैर्जनितं जीवानां संपादितं यत्तत्तथाविधं सहेतुकं वर्तते, अतो न निर्हेतुकं / अन्यथा निर्हेतुकत्वे तु / सुखकुःखादिसं वित्तिविशेषः सुखं सातरूपं दुःखं च तहिपरीतस्वजावं, ते श्रादिनी येषां तानि सुखदुःखादीनि, आदिशब्दात्सबलान| बेलसुरूपकुरूपसुप्रझमन्दमत्यादयो ग्राह्याः, तेषां या संवित्तिः संप्रतिपत्तिानमिति यावत् तस्यास्तस्यां वा यो विशेषो जगति दृश्यमानो महान् प्रजेदो नैव स्यात्, कारणालावात्सर्वोsपि प्राणी तुझ्यो जवेत, अतो जीवकृतकर्मजन्यं वैचिव्यमस्ति, तथा च दृषदादयोऽपि सात्मका एव ज्ञेया इत्यर्थः॥१॥ यच्चोक्तं नाप्यागमगम्य आत्मेति तदप्यसदित्याहथागमागम्यते चात्मा दृष्टेष्टाविरोधिनः। तछता सर्व विच्चैनं दृष्टवान् वीतकश्मलः // 2 // श्रागमादिति–दृष्टेष्टार्थाविरोधिनः दृष्टः सर्वजनवी क्षित इंजियादिप्रत्यक्षोऽशेषव्यवहारः, इष्टश्च स्वर्गमोदादिगतो नैश्चयिकवस्तुस्वरूपसर्वज्ञाऽगमानुमानादिगम्यश्च तादृशौ यावौँ पदार्थों तयोर्विषयेऽविरोधिनो विरोधी व्यभिचारी न नवतिः यः स तथा तस्मात् यथार्थवस्तुस्वरूपानिधायिनः। अथवा दृष्टं प्रत्याप्रमाणं, श्ष्टं चानुमानादि ताज्यामवि
Page #244
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसारः सटीका 4%25A4%A // 116 // रोधी तस्मात् / आगमात् शास्त्रात् / आत्मा जीवः / गम्यते ज्ञायते / अयं जावः-इहपरलोकगतयोनिश्चयव्यहारयोः प्रत्यक्षानुमानयोर्विषयेऽनावाधस्वरूपे जिनागमे 'अस्थि आया सुविहा जीवा' इत्यादिना प्रतिपादितस्य सत्यत्वात्तमुक्तलोकनावानां यथावत्रुपलब्धमानत्वाच्चात्मा सियो नवतीति / तथा तक्ता तस्यागमस्य वक्ता प्रणेता / वीतकश्मलो वीतमपनष्टं कश्मलं मोहादिको दोषो यस्य स तथा / तथा सर्ववित् सर्वमशेष दूरमासन्नं रूप्यरूपिसूक्ष्मस्थूलादिक वेत्ति है जानाति यः स सर्ववित् / एनं साध्यमानमात्मानं दृष्टवान् करतलकलितमुक्ताफलवधिलोकितवान् / अतः सर्ववित् आगमकर्ता एनं दृष्ट्वा आगमे उक्तवान् श्रत ईदृशागमवादः प्रमाणमेवेत्यर्थः // 7 // एवमागमादात्मनोऽस्तित्वसिद्ध्या किं सिध्यतीत्याकांक्षायामाहअत्रान्तानां च विफला नामुधिमक्यः प्रवृत्तयः। परबन्धनहेतोः कः खात्मानमवसादयेत् // 3 // __ अत्रान्तानामिति-हे ना एवमागमादात्मनि सिझे सति / अत्रान्तानां त्रान्तिरहितानां घ्रान्तिर्मोहोऽज्ञानं च नास्ति येषां तेषां आगमानुसारेणात्मसिद्ध्या च / आमुष्मिक्योऽमुष्मिन् परलोके हितदायिन्यो यास्ता बामुष्मिक्यः स्वर्गमोदादिसंपादिका इत्यर्थः / प्रवृत्तयो ब्रह्मचर्यादिशुजानुष्ठानानि / विफला व्यर्थाः नैव जविष्यन्ति, शुधागमेन प्रतिपादितत्वात् , विद्यमानफलनोक्तृकत्वाच्च / अन्यथा क्रियाफलनोगिनोऽजावे / परबन्धनहेतोः परः शत्रुः तस्करादिर्वा तस्य यद्वन्धनं निगमादिना नियंत्रणं तदेव हेतुर्निमित्तं तस्मात् / स्वात्मानं स्वशरीरं / कः सकर्षः पुमान् / अवसादयेत् युधाहै दिकरणेन प्रहारादिविषादे पातयेत् , स्वपरयोरेवाजावात् / अथवा क्रियाफवाजावेऽविरोद्ध्यागमाजावे वा परो गुर्वादिः 4%AA% // 116 //
Page #245
--------------------------------------------------------------------------
________________ तत्संबन्धेन बन्धनं तदाज्ञापरतंत्रतारूपा नियंत्रणा तस्य हेतुः कारणं या आमुस्मिकप्रवृत्तिस्तस्माचेतोः स्वात्मानं को वि. वेकी अवसादयेत् संकटे पातयेत् ? न कश्चिदित्यर्थः // 3 // पुनःप्रत्योण दर्शयतिसिकिः स्थाएवादिवट्यका संशयादेव चात्मनः / असौ खरविषाणादौ व्यस्तार्थविषयः पुनः॥४॥ सिद्धिरिति-यात्मनो जीवस्य / सिधिनिश्चयः। एवोऽवधारणे / सा चैवं-संशयात् संशयः संदेहः किमयं दृश्यते स्थाणुः पुरुषो वेत्यादिरूपस्तस्मादेव केवलात् तस्य जीवधर्मत्वाधर्मप्रत्यक्षत्वेन धर्मिप्रत्यन एव, तयोः कथंचिदनेदलावत्वात् / व्यक्ता प्रकटा जवति / स्थाएवादिवत् स्थाणुः शाखापत्रादिवर्जितारण्यादिगतस्तरुस्थुडः स आदिर्येषां, आदिशब्दात् बलाकपताकादयः सदृशा ग्राह्याः, तत् / यथा संशयविषयागतयोः स्थाणुपुरुषयोर्मध्यादेकतरोऽस्ति, तथैव जीवसंशयस्य लोके विद्यमानत्वाजीवोऽस्ति / पुनः असौ संशयः / खरविषाणादौ खरश्च विषाणं चेति बन्छः रासजशृंगे ते श्रादिनी यस्मिन् , आदिपदात् गगनारविन्दवन्ध्यापुत्रादयो ग्राह्याः, तस्मिन् / व्यस्तार्थविषयो व्यस्तावसमस्तौ परपस्परविजिन्नत्वेनैकैकावौँ रासजशृंगादिकौ तौ विषयोऽस्तित्वगोचरो यस्य स तथा / अयं नावः-खोके खरोऽस्ति श्रृंगमप्यस्ति इति व्यस्तार्थे संशयो नवति, परं तु खरशीर्षे श्रृंगं नास्तीति तत्र संशयो न लवतीति शेयमित्यर्थः // 4 // . अर्थापत्त्यापि जीवास्तित्वं सिमित्याहअजीव इति शब्दश्च जीवसत्ता नियंत्रितः / असतो न निषेधो यत् संयोगादिनिषेधनात् // 5 //
Page #246
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्म सारः सटीक MORCH // 117 // अजीव इति–अजीवो न जीवोऽजीव इत्येवं विधोऽयं शब्दो जनालापः / जीवसत्तानियंत्रितः जीवस्य या सत्ता विद्य- मानता तया नियंत्रितः संबधोऽस्ति, नासति जीवेऽजीवोऽयमिति वक्तुं शक्यते, अतो नायमसतो निषेधः / असतोऽविद्यमानस्य / न निषेधो न निषिध्यते, केनापीति शेषः / कुतः यद्यतः सर्वत्र शास्त्रे संयोगादिनिषेधनात् वदयमाणानां विद्यमानसंयोगादीनामेव निषेधविधानादित्यर्थः॥ 5 // तानेवाहसंयोगः समवायश्च सामान्यं च विशिष्टता / निषिध्यते पदार्थानां त एव न तु सर्वथा // 6 // __संयोग इति--पदार्थानां जीवघटादिवस्तूनां जगति शास्त्रे चान्यत्र / त एव संयोगो विवक्षितस्थाने संबन्धो, यथा नास्ति गृहे देवदत्तः, अत्र देवदत्तस्य गृहण सह संयोगनिषेधः कृतः, न तु देवदत्तस्य गृहस्य वा / तथा समवायः संहतिः, यथा नास्ति खरशिरसि विषाणं, अत्र संहतिमात्रा निरस्ता / तथा सामान्यं च समाननावः, यथा नास्त्यन्यश्चन्धः, अत्र विद्यमानचन्नमसोऽन्यचन्जनिषेधः। तथा विशिष्टता विशेषः, यथा न सन्ति घटप्रमाणानि मुक्ताफलानि, अत्र घटप्रमाणताविशेषणवन्मुक्ताफलानि निषिध्यन्ते / इत्येवं पदार्थानां ते पूर्वोक्तसंयोगादयः / एवोऽवधारणे। तच्चैवं-तमात्रैव संयोगादिमात्रैव / तेषां निषेधो निराकरणं क्रियते, न तु सर्वथा समूलतः पदार्थानावः प्रतिपाद्यते / तथैव नास्त्यात्मेन्जियग्राह्य इत्यनेनेन्द्रियग्राह्यतामात्रस्यैव निषेधः कृतः / तस्य केवलस्य वर्णादिसंयोगसमवायसामान्यविशेषणानां मध्यतः क्वचित् कस्यचिनिषेधः क्रियते ययात्रेन्जियग्राह्यलावस्येत्यर्थः॥६॥ // 117 //
Page #247
--------------------------------------------------------------------------
________________ E ARSACARRESONSCIENCE तथाऽयं जीवशब्दोऽसमस्तो व्युत्पत्तिवानतोऽप्यस्ति जीव इत्याहशुझं व्युत्पत्तिमजीवपदं सार्थ घटादिवत् / तदर्थश्च शरीरं नो पर्यायपदनेदतः // 7 // शुचमिति-जीवपदं जीव इत्येवंरूपः शब्दः / शुमसामासिकमसंयोगिकमिति यावत् / व्युत्पत्तिमत् व्युत्पत्तिः शब्दस्यार्थज्ञानसंपादकत्वं यथाऽजीवत् जीवति जिविष्यतीति जीवः साऽस्ति यस्य तत् व्युत्पत्तिमत् वर्तते / अतः सार्थ सहार्थेन स्ववाच्येन प्रतिपक्षसमूहेन वा अजीवेन सह वर्तते इति साथै स्वार्थबोधकृत शब्दशक्तिप्रकाशकं विद्यमानमस्ति / घटादिवत् यथा घटपटमनुष्यादयो व्युत्पत्तिमन्तः शुकशब्दाः सन्ति, न तु गगनारविन्दादिवत् , तेषां सामासिकत्वेनाशुझपदत्वात् / च पुनः। तदर्थः तस्य जीवपदस्याओं वाच्यवस्तु शरीरं नो नैव नवति / कुतः ? पर्यायपदलेदतः पर्यायशब्दलेदात् शीर्यते हीयते तन्वरीरमिति व्युत्पन्नत्वात् / शरीरं तनुः कायो देह इत्यादिपदानिधेयत्वाचरीरस्य, जीवत पदस्य तु जीवो जन्तुर्जन्यः शरीरी शरीरनृत्तनुमान् चेतनश्चैतन्यमित्यादिपर्याया वाचकध्वनयो जवन्ति तस्मादपि / शरीरं तदर्थो न लवतीत्यर्थः // 7 // अथ चार्वाकमतमुपसंहरन्नाहआत्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् / पापाः किलैतदानाषाः सध्यापारविरोधिनः॥॥ आत्मेति-ततः पूर्वोक्तहेतुसमूहतः / आत्मव्यवस्थितेः श्रात्मा जीवस्तस्य या व्यवस्थितिः शास्त्रोक्तस्वस्वरूपमर्यादायां स्थापनं तस्याः सिधेः निष्पत्तितः पूर्वोक्तयुक्तिन्निः सिचत्वादिति हेतोः। चार्वाकदर्शनं सर्वजदिनास्तिकमतं /
Page #248
--------------------------------------------------------------------------
________________ श्रध्यात्म सार: सटीका // 11 // COMIC ACANCIESSACRI त्याज्यं दूरतः परिहरणीयं वर्तते / कस्मात् ? एतदानाषा एतस्य चार्वाकस्य ये आजाषा इष्टोझापाः। एतदालापा इत्यपि / चतुर्थप्रबं. क्वचित्पाउस्तत्राप्ययमेवार्थः / सघ्यापारविरोधिनः / सद्व्यापारस्य प्रवरस्वर्गमोक्षोपायस्य विरोधिनो व्याघातकारिणः / |किल निश्चयेन / पापाः घोरा अघकारिणः प्रनूतनरकादिषुःखदाः सन्तीत्यर्थः // 7 // अथ बौघाः प्रलपन्तीत्याहज्ञानक्षणावलीरूपो नित्यो नात्मेति सौगताः। क्रमाक्रमाच्यां नित्यत्वे युज्यतेऽर्थक्रिया हिन॥ज्या ज्ञानेति-झानणावलीरूपो ज्ञानं चित्तमात्रं तमुत्पादरूपा ये क्षणाः सूक्ष्मकालविजागास्तेषां या श्रावली उत्पादपरंपराश्रेणिः संतान इति यावत् तद्रूपस्तन्मात्र एव / आत्मा जीवोऽस्ति / स च नित्यः शाश्वतो नास्ति / इत्येवं सौगताः सुगतशिष्या बौछा आहुः / कुतः? हि यस्मात् / नित्यत्वे नित्यः सदास्थायी तनावस्तत्त्वं तस्मिन् सति / क्रमाक्रमान्यां क्रमश्च कालजेदेन क्रियाणां नवनं करणं वा, अक्रमश्च युगपदेकस्मिन् कणे सर्वासां क्रियाणां करणं तान्यां / अर्थक्रिया अर्थरूपा स्वस्योत्पत्तिस्थितिलयात्मिका सुखादिवेदनात्मिका वा क्रिया व्यापारः। नेति नैव युज्यते युक्तियुक्ता न दृश्यते, नित्यत्वविरोधादित्यर्थः॥जए॥ उतार्थ स्पष्टीकुर्वन्नाहखनावहानितोऽध्रौव्यं क्रमेणार्थ क्रियाकृतौ / अक्रमेण च तनावे युगपत्सर्वसंजवः // ए॥ // 11 // स्वनावेति-क्रमेणार्थक्रियाकृतौ क्रमः पूर्व क्रियासमाप्तौ सत्यामुत्तरक्रियायाः समारंजणं तेन अर्थः सत्पदार्थस्तद्रूपा ACANCINGANASANCHAROSAX C A
Page #249
--------------------------------------------------------------------------
________________ CARRIERRORIA | क्रिया सत्त्वं विद्यमानत्वमिति यावत् तस्याः कृतिः करणं तस्यां सत्यां / स्वजावहानितः स्वजावो जवत्पदे वस्तूनां नित्य त्वं तस्य क्रमेण करणे पूर्व क्रियास्वनावस्य त्यागाउत्तरक्रियाकारिस्वजावस्य नवनं तेन हानिर्नित्यत्वक्षतिः वा स्वजावोवस्तूनां कणस्थायित्वं तस्य हानिः पूर्वक्षणस्थितिस्वजावत्यागतो नित्यस्वनावस्य प्रापणं हानिः परिहारः स्वजावहानौ सत्यां तस्य वितीयकणेऽवस्तुत्वमेव स्यात् तस्मात् / अधौव्यमनित्यत्वमेवात्मनो नवेत् , ततश्च सिद्ध नः समीहितं क्षणिकत्वं / च पुनः / अक्रमेण क्रमत्यागेन / तनावे क्रियाकृतौ सत्यां / युगपत्सर्वसंनवो युगपत्समकालं प्रथमक्षणे एव सर्वासां स्थित्यादिक्रियाणां संजव नन्नवोऽनुजवनं नवेत् / ततश्चोत्तरक्षणे स्थित्यादिक्रियारहितोऽसत्स्यादतोऽपि क्षणिकत्वं सिमित्यर्थः॥ ए॥ स्वपक्षे पूर्वोक्तदोपानावं दर्शयन्नाहकणिके तु न दोषोऽस्मिन् कुर्वपविशेषिते / ध्रुवेक्षणोत्थतृष्णाया निवृत्तेश्च गुणो महान् // 1 // क्षणिक इति-कुर्वदूपविशेषिते वर्तमानक्षणे स्वोत्पत्तिक्रियां कुर्वदेव विद्यमानत्वेन स्थितिरूपः कुर्वद्रपस्तेन विशेषितो नेदितो विशेषणविशिष्टः तस्मिन् / एतादृशे क्षणिके तु परमनिकृष्टः कालः कणस्तस्मिन् स्थितिर्विद्यमानत्वं यस्येति सर्वे जावाः कणस्थायिन इत्येवंरूपं तस्मिन्नुत्पत्तिसमनन्तरविनश्वरे। यमुक्तं-"जातिरेव हि जावानां विनाशहेतुरिष्यते।यो जातश्च न च ध्वस्तो नश्येत्पश्चात् स केन वा // 1 // " इति / अस्मिन् आत्मनि सुगतदर्शने वा स्वीकृते / दोषः पूर्वोक्तक्रमाक्रमान्यामर्थक्रियासंजवरूपबाधकः / न नैवास्ति स्वोत्पत्तिरेव विनाशहेतुत्वेनोत्पत्तिहणमेव स्थित्यादिक्रियाकारित्वात् / तथा
Page #250
--------------------------------------------------------------------------
________________ चतुर्थप्रवं. श्रध्यात्मसारः सटीकः फलं संपद्यते। नया विनाशस्तस्थाहणं विलोकन तो // 11 // ध्रुवेदपोत्यतृष्णायाः तथा क्षणिकत्वे ज्ञाते सति ध्रुवो नित्यो ममात्माऽस्तीत्येवं यदीक्षणं विलोकनं तेनोत्था समुद्भूता या तृष्णा स्वात्मनः सुखित्वकरणाजिलापस्तस्याः। निवृत्तेनैरात्म्यवासनया विनाशस्तस्याः सकाशात् / महान् सर्वोत्कृष्टचित्तस्य निक्लेशावस्थानरूपो निरोधाख्यः / गुणः फलं संपद्यते / अतो विचार्यमाणमस्मदर्शनमेव सुन्दरमित्यर्थः // 1 // अत्र प्रतिविधीयते| मिथ्यात्ववृद्धिकृन्नूनं तदेतदपि दर्शनम् / क्षणिके कृतहानिर्यत्तथात्मन्यकृतागमः // 1 // मिथ्यात्वेति-नूनं निश्चयेन / तत्तस्माषयमाणहेतुसमूहात् एतदपि पूर्वोक्तक्षणिकवादिनामपि दर्शनं मतं स्वीकृतप्रमाणं मिथ्यात्ववृधिकृत् मिथ्याऽसत्यं विपर्यस्तबुधित्वं च तनावस्तत्त्वं तस्य या वृधिवे नवे तजाननप्राचुर्यं तां करोतीति एतादृशं वर्तते / कस्मादेवं ? यद्यस्माचेतोः क्षणिके उत्पत्तिदणमात्रस्थायिनि / श्रात्मनि जीवे सति / कृतहानिः कृतस्य तपःशीलादितिः कृषिवाणिज्यादिनिश्च निष्पादितकार्यस्य हानि शः स्यात्, कर्तुस्तत्फलनोगस्यालावत्वात् , तस्योत्पत्तिक्षणसमनन्तरमेव विनष्टत्वात् तत्कृतशुजाशुजक्रियाणां फलनोका कः स्यात् ? यहा स्वोत्पत्तिमात्रक्रियावत्त्वे सत्यासां पुण्यापुण्यरूपक्रियाणां कर्तुरजावत्वात् कृतनाशः कार्यानुत्पत्तिः कृतेऽपि जोजने तृप्तेरनावश्च / तया अकृतागमो न कृतं न निष्पादितं स्वयं यत्रोजनचीयोदिकं तदकृतं तस्यागम आपत्तिःप्राप्तिः स्यात् / कृतिकाले फललोगिनोऽनुत्पन्न-18 त्वादकृतस्यैव फलं नुनक्तीत्यर्थः॥ ए॥ ॥११ए. मायरूपक्रियाणां वात् तत्कृतशुनापादितकार्यस्य हाणमात्रस्थायिनि /
Page #251
--------------------------------------------------------------------------
________________ RASHIONSCIENC इति श्रुत्वा परो ब्रूते-निरन्तरसदृशापरापरज्ञानक्षणोत्पादरूपसंताने वासनासंक्रमतः सर्व सुस्थं स्यान्न पूर्वोक्तदोषा-12 वकाश इत्याशंकापनोदायाह8| एकडव्यान्वयाजावाहासनासंक्रमश्च न / पौर्वापर्यं हि नावानां सर्वत्रातिप्रसक्तिमत् // ए३॥ | एकाव्येति-हे विष्न् एकाव्यान्वयानावात् एकं मुख्यं यद्रव्यं सकलगुणपर्यायाधारजीववस्तु तस्य योऽन्वयः संबन्धस्तस्यानावोऽविद्यमानता तस्मातोः / वासनासंक्रमो वासनाऽपरापरक्षणोनवस्य ज्ञानस्य पूर्वपूर्वानुजूतनावानामनुस्मृतिहेतुः संस्कारस्तस्याः संक्रम उत्तरोत्तरज्ञानदणेषु व्याप्तिः / न भवेत् / वासनासंक्रमो ह्येकस्मिन्नेवात्मान्वये स्यात् / / कुत एवं हि यस्मात्कारणात् / जावानां वासनादिवस्तूनां / पौर्वापर्य पूर्वश्च प्रथमानुजूतोऽपरश्चोत्तरकालानुनवनीयरूपः5 तयोर्जावः पौर्वापर्य / सर्वत्रातिप्रसक्तिमत् सर्वत्र सर्वस्मिन् देशे काले चातिप्रसक्तिरत्यन्तासक्तिः अतिशयेन सम्बद्धतेति यावत् अस्ति यस्य तत्तथाविधं वासनासंक्रमस्मरणं भवेत् / अयं जावः-पूर्वोत्तरक्षणयोः संबन्धानावः पूर्वक्षणो विनष्ट उत्तरस्त्वनुद्भूतोऽतः कस्य कस्मिन् वासनासंक्रमः संगतिं नजते ? यत्र परस्परसंस्पर्शनं नवेत्तत्रैव वासना संक्रमते / यथा पुष्पराशौ प्रतिक्षणं प्रदिप्यमाणा अपरापरतिलाः प्रदेपसमनन्तरमेव पूर्वपूर्वाः प्रतिक्षणमेव संहियन्ते तदा पुष्पवासनासंक्रमो न नवति, तथैव प्रतिक्षणमुत्पन्ना अपरापरज्ञानलक्षणाः कणा जीवाधारविरहिता वर्तमानज्ञानदणं मुक्त्वा सर्वेऽपि स्वस्वोत्पत्तिसमनन्तरमेव विनष्टाः ततो वासनासंक्रमः कस्मिन् स्यात् न कस्मिन्नित्यर्थः॥ ए३॥ E
Page #252
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसारः मटीका पुनः क्षणिके दूषणान्तरं दर्शयतिकुर्वपविशेषे च न प्रवृत्तिर्न वाऽनुमा। अनिश्चयान्न वाऽध्यदं तथा चोदयतो जगौ // ए४॥ कुर्वदिति-च पुनः कुर्वद्रूपविशेषे यस्मिन् समये जातस्तस्मिन्नेव समये स्थितिरिति कुर्वद्रूपः स एव विशेषो व्यक्तिर्यस्य स तस्मिन् एवं विधे जीवे / प्रवृत्तिः शुजाशुल्ने प्रवर्तनं वासनाप्रवाहो वा / न नैव स्यात्, वस्तुस्थितेरजावात् / वाशब्दः पदान्तरद्योतकः। अनुमा अनु लिंगदर्शनतः पश्चात् मा लिंगिझानं अनुमा व्याप्तिविशिष्टपक्षधर्मताझानजन्य ज्ञानं, यथा धूमझानानन्तरं पर्वतो वह्निमानिति झानं सा न नवेत्, प्रवृत्तिमूलत्वात् स्थित्यजावेन लिंगादि बोकुमशक्यत्वात् / वाऽथवा / अनिश्चयात् न निश्चयोऽनिश्चयः इदमेवेति परिजेदानावस्तस्मात् / अध्यक्ष् प्रत्यक्षप्रमाणमपि न स्यात् / इत्येवं सौगतदर्शनं दोषत्रयग्रहग्रस्तमनुजूयते / तथा तेनैव पूर्वोक्तप्रकारेण / चोदयतः क्षणिकवादिनः प्रेरयतस्तर्कयत इति यावत् / जगौ वक्ष्यमाणप्रकारमाह सैधान्तिक इत्यर्थः॥ ए॥ न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा नवेत् / विना तेन न तत्सिकिर्नाध्यदं निश्चयं विना ए॥ | नेति-तस्मिन् पूर्वोक्तकुर्वपविशेषे जीवे / वैजात्यं विजिन्ना जातिधर्मः क्षणान्तरजाविक्रियान्तरं विजातिस्तनावः कर्म वा वैजात्यं विशेषणं तहिना तर्जयित्वेति यावत् / तत् पूर्वानुनूतस्मरणं क्षणान्तरे स्थित्यनावात् न स्यान्न जवेत् तस्य विशिष्ट कालस्थितिविषयकत्वात् / तस्मिन् पूर्वानुनूतस्मरणवर्जिते / अनुमाऽनुमानज्ञानं / न जवेन्न समुत्पद्येत / तेन 8 प्रोक्तरूपानुमानेन विना / तत्सिधिस्तस्य कुर्वदूपस्य सिद्धिनिश्चयो न स्यात् / निश्चयं विना कुर्वद्रूपस्य निर्णयं विना // 12 //
Page #253
--------------------------------------------------------------------------
________________ श्रध्यदं प्रत्यक्षप्रमाणं न स्यात् / सर्वत्र पूर्वोक्तौ क्रियान्तरकालाजावत्वात्तन्मते सर्वप्रमाणाजावः स्यादित्यर्थः // एए॥ अथ लोके प्रत्यजिज्ञाझानस्यानुजूयमानत्वात्क्षणिकत्वं नास्तीत्याहएकताप्रत्यनिझानं दणिकत्वं च बाधते / योऽहमन्वनवं सोऽहं स्मरामीत्यवधारणात् // ए६॥ एकतेति-एकताप्रत्यभिज्ञानं पूर्वापरेषु सर्वेषु क्षणेषु एकस्यैवाऽनुजवितुः सत्ता इत्येकता सैव प्रत्यभिज्ञानं अयमेव स यो मया दृष्टः इत्येवंरूपं ज्ञानं कर्तृ / क्षणिकत्वं बाधते दाणस्थायित्वं निरस्यति / किमिदं कस्माच्च नवतीत्याह-योऽहं यः पुराऽहं देवदत्तादिः / अन्वत्जवमनुजूतवान् तत्सुखादिकं / सोऽहं स एवाहं / स्मरामि जानामि तत्तवोपकृतिजं सुखं / इत्येवंरूपस्य पूर्वसंबन्धस्य अवधारणात् सर्वेन्यः परसंबन्धेन्यः स्वसंबन्धस्य पृथक् निर्धारणात् कणस्थायित्वं निराकृतं बोध्य, क्षणस्थायिनि पूर्वापरसंबन्धमीलनरूपप्रत्यजिज्ञानं न संजवतीत्यर्थः॥ ए६॥ | परः प्राह-नन्वेवमेकस्यानेकविषयवर्तित्वदोष इत्याशंकानिवृत्तये शाहनास्मिन् विषयबाधो यत्दणिकेऽपि यथैकता। नानाज्ञानान्वये तहत स्थिरे नानाक्षणान्वये // ए॥ / नास्मिन्निति-यद्यस्मात् / अस्मिन्नऽनेकणस्थायिन्येकस्मिन्नात्मनि / विषयबाधोऽनेकदाणवर्तिविषयाणाकविषयत्वे विषयकृद्धाधो दोषो न स्यात् विषयोऽप्यनेकक्षणस्थितिरूपत्वात्तस्य बाधो दोषः / न नैव नवेत् / कथं ? यथा येन प्रकारेण। क्षणिकेऽपि कणस्थायिन्यप्यात्मनि। नानाज्ञानान्वये नाना शुक्लपीतादिविषयग्रहणे विचित्राणि ज्ञानानिवस्तुपरिवेदप्रकारास्तेपामन्वयः संतानसंबन्धस्तस्मिन् / एकता त्वदनिमतैकसंतानरूपता / दोषो नास्ति / तत् ज्ञानान्वयवत् / स्थिरे चिर अ० 21
Page #254
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसार: सटीका KISSASSINS CURSOS स्थायिनि सनातनेऽप्यात्मनि / नानादणान्वयेऽनेकक्षणस्थितिकरणरूपान्वयेऽपि विषये / न दोषो, धर्माणामुत्पाद-14 व्ययरूपत्वादित्यर्थः / / ए॥ पुनः शृणुनानाकार्येक्यकरणस्वाजाव्ये च विरुध्यते / स्याहादसंनिवेशेन नित्यत्वेऽर्थक्रिया न हि // ए॥ नानाकार्येति-नानाकार्यैक्यकरणस्वाजाव्ये नानाऽनेकदाणगतानां कार्याणां स्थित्यादीनामैक्यमेककर्तृकरणरूपैकता तस्यैकस्याऽनेककार्यकरणस्वाजाव्ये सति स्याहादसंनिवेशेन स्याघादो वस्तुनः स्यात् कथञ्चिन्नित्यत्वं स्यात् कथञ्चिदनित्यत्वमित्यादिरूपेण वादः कथनं तस्य यः संनिवेशः सम्यगमर्यादा स्वरूपस्थापनमिति यावत् तेन / नित्यत्वे नित्यः सनातनस्तनावस्तत्त्वं तस्मिन् उत्पादव्ययध्रौव्यरूपे जीवे हि निश्चयेन / अर्थक्रिया स्थित्युत्पादलयरूपा / न विरुध्यते विरोधलाग् न भवतीत्यर्थः॥ ए॥ वस्तुनोऽनेकस्वजावान्युपगम विना किञ्चिदपि कार्य न सिद्धयेत् , अतो नित्यानित्याद्यनेकस्वजाववस्तुस्वीकरणीयमित्येवं परं शिक्ष्यति नीलादावप्यतभेदशक्तयः सुवचाः कथम् / परेणापि हि नानैकखनावोपगमं विना // एए॥ 13 नीलादाविति-हि यस्मात् / परेणापि पवादिनापि / श्रात्मनः अनेकस्वजावोपगमं विना न एकोऽनेकस्तपः स्वजावः स्वार्थक्रियाकारिपरिणामस्तस्य य नपगमः स्वीकारलावस्तं विना प्रोक्तस्वनावपरित्यागेन / नीलादौ नीलपीता I // 11 //
Page #255
--------------------------------------------------------------------------
________________ ACANCREACOCCAROO दिविज्ञाने / अतन्नेदशक्तयो न तत्तस्मान्नीलादिविज्ञानानेदो जिन्नता यासां ता अतन्नेदा नीलादिज्ञानस्वरूपाः याः शक्तयो बोधकतास्ताः / कथं केन प्रकारेण सुवचाः सुखेन वाच्याः सुवचा नवेयुः न जवेयुरित्यर्थः / ताश्च तेनाङ्गीकृताः सन्ति, | यदि ज्ञानेऽनेकशक्तयस्तर्हि शानिनि शेये च कथं न ता जवेयुरित्यर्थः // ए॥ यच्चोक्तं नैरात्म्येन तृष्णानिवृत्तिरूपो महान् गुणो नवति तदप्यकिंचित्करमित्याहध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवात् / ग्राह्याकार व ज्ञाने गुणस्तन्नात्र दर्शने // 10 // | ध्रुवेक्षण इति-अपिशब्द एवकारार्थे स च व्यवहितसंबन्धः / ध्रुवेक्षणेऽपि आत्मा ध्रुवः स्थिरो नित्य इति यावत् इत्येवंरूपेण ईक्षणं विलोकनं / ज्ञानचक्षुषेति शेषः / तस्मिन् सति / यत् प्रेम जीवस्य सुखित्वादिकरणरूपः स्नेहः तत् / न निवृत्तं न निषिधं सर्वज्ञैः / कुतः 1 अनुपप्लवात् न उपप्लव उपत्रवोऽनुपप्लवस्तस्मान्निरुपवरूपत्वात् सकतेष्टसाधनप्रवृत्त्यङ्गत्वेनेष्टत्वात् सनातनात्मज्ञानादेव मोदोपायप्रवृत्त्युनवः, अतो न निषिद्धं / तत्तस्मामुक्तकारणात्। अत्र दर्शने अस्मिन्नैरात्म्यबौधमते / ग्राह्याकार श्व गृहीतुं ज्ञातुं स्वीकर्तु वा योग्यो ग्राह्यो शेयपदार्थस्तस्य य आकारः स्वरूपः इस श्व यथा वर्तते तद्रूपो झेयसदृशः / ज्ञाने सुगतप्रोक्तशास्त्रे बोधे च / गुणो शानफलं / न नास्ति, वस्त्वाकाराग्राहित्वादित्यर्थः // 10 // तर्हि किमस्तीत्याहप्रत्युतानित्यनावे हि स्वतः दणजनुधिया। हेत्वनादरतः सर्वक्रियाविफलता नवेत् // 11 //
Page #256
--------------------------------------------------------------------------
________________ चतुर्थप्रवं. अध्यात्म- प्रत्युतेति-हि निश्चयेन / प्रत्युत वैपरीत्येन स्वेचितलाजादनिष्टः स्यात् अनित्यनावे जीवस्यानित्यत्वेन जावयति सार: चिन्तयति ज्ञापयति वा सति / स्वतः स्वन्नावतः परोपदेशं विनैव / क्षणजनुर्धिया आत्मनः कणस्थायि जन्मास्तीति या सटीका * बुद्धिस्तया / हेत्वनादरतो हेतुः क्रियाफलं तस्मिन् अनादरस्तिरस्कारः तस्मात् स्वस्याजोग्यत्वात् / सर्व क्रियाविफलता // 12 // सर्वासां क्रियाणां ज्ञानध्यानतपोऽनुष्ठानादिकर्तव्यानां विफलता नैरर्थक्यं नवेत् स्यादित्यर्थः॥१०१॥ अथैनं निगमयन्नाहतस्मादिदमपि त्याज्यमनित्यत्वस्य दर्शनम् / नित्यसत्यचिदानन्दपदसंसर्गमिता // 12 // तस्मादिति-तस्मात्पूर्वोक्तहेतुसमूहतः। नित्यसत्यचिदानन्दपदसंसर्ग नित्यं शाश्वतं स्थिरमविनाशीति यावत् सत्यं यथार्थ चिदानन्द ज्ञानरूपपरमप्रमोदमयं पदं ईदृशं मुक्तिरूपस्थानं तस्य यः संसर्गः संबन्धः प्राप्तिरिति यावत् तं / श्चता तत्कामिना प्राइन / इदमनन्तरोक्तं / अनित्यत्वस्यक्षाणस्थायित्ववादिनः।दर्शनं मतं / त्याज्यं परिहरणीयमित्यर्थः॥१०॥ अथैकान्तनित्यात्मवादिसांख्यमतमाहदान कर्ता नापि जोक्तात्मा कापिलानां तु दर्शने / जन्यधर्माश्रयो नायं प्रकृतिः परिणामिनी॥१३॥ WI न कर्तेति-कापिलानां कपिलस्य शिष्याः कापिला श्रासूर्यादयः तेषां / दर्शने मते / आत्मा चेतनः / कर्ता शुजाशु- * जाजकर्मणां संपादकः / नैवास्ति / तेषां पुण्यपापरूपाणां फलस्य नोक्ता साहान्निष्ठापकोऽपि न जवति, बुधिधारा स्वस्ति, 13 अक्रियत्वात् / तु पुनः / अयमात्मा / जन्यधर्माश्रयो जन्या माययोत्पाद्या ये धर्मा बुद्ध्यहंकाराद्यास्तेषामाश्रय आधारो SAKASSAGACASSASSANA // 12 //
Page #257
--------------------------------------------------------------------------
________________ न जवति / यस्तेषामाश्रयः स परिणामिनी स्वजावान्तरगामिनी विकारवतीति यावत् / प्रकृतिर्माया लवतीत्यर्थः॥१०॥ परिणाममेवाहप्रथमः परिणामोऽस्या बुद्धिर्धर्माष्टकान्विता / ततोऽहंकारतन्मात्रेन्धियनूतोदयः क्रमात् // 10 // __प्रथम इति-अस्याः प्रकृतेरविद्याया इति यावत् / धर्माष्टकान्विता धर्मादयोऽष्टका अष्टसंख्याका धर्माष्टकाः धर्मज्ञानवैराग्यैश्वर्यसात्विका अधर्माद्या इतरास्तामसास्तैरन्विता सहिता / बुद्धिर्महान् प्रथमो मुख्यः परिणामो विकारः स्यात् / ततो बुधेनवतः पश्चात् / क्रमात् अनुक्रमेण / अहंकारतन्मात्रेन्जियनूतोदयः अहंकारोऽहं सुखीत्याद्यात्मकोऽनिमानः, तन्मात्राः शब्दादिपञ्चविषयाः, इन्धियाणि ज्ञानकर्मलेदेन पञ्च पञ्च श्रोत्रादीनि पाणिप्रनृतीनि, जूतानि पञ्च पृथिव्यादीनि, तेषां घन्के कृते, तेषामुदय उन्नवो जवतीत्यर्थः // 104 // अयोक्तपदार्थानां कार्यमाहचिपः पुरुषो बुझेः सिद्ध्यै चैतन्यमानतः / सिकिस्तस्या थविषयाऽववेदनियमान्वितः // 105 // चिद्रूप इति-बुधेः पूर्वोक्तमहत्तत्त्वरूपायाः। सिद्ध्यै सिद्धिविषयग्रहणशक्तिसंपत्तिस्तस्यै / पुरुष आत्मा वर्तते / स कथं तस्याः सिध्यै नवेत् कस्माच सा सिद्धिरित्याह-चैतन्यमानतश्चैतन्यं ज्ञानेन्वायत्नवत्त्वं तद्रूपं यन्मानं प्रमाणं तत-8 श्चैतन्यप्रमाणतः / अवच्छेदनियमान्वितः अवदो विषयस्येयत्वावधारणं तस्मिन् यो नियमो निश्चयकारिता तेनान्वितो युक्तो यः सः।चिद्रूपश्चैतन्यरूपः। पुरुष श्रात्मा संपद्यते। अत्रावच्छेदनियमाञ्चित इति पाउँचितश्चिद्रूपपुरुषस्यावच्छेद
Page #258
--------------------------------------------------------------------------
________________ R श्रध्यात्म- नियमातोरित्यर्थसंगतिः। अतश्चैतन्ययुक्तत्वेन तस्याः सिद्धिः, अन्यथा स्वस्वरूपेण साऽविषयेति दर्शयति-तस्या बुधेः सारः सिद्धिनिश्चितस्वरूपग्रहणशक्तिः। अविषया विषयग्रहणेऽक्ष्मेत्यर्थः॥ 105 // सटीकः यद्यत्र प्रपञ्चस्य कर्तृत्वे प्रकृति परिहृत्य पुरुषरूपे हेतुत्वे स्वीकृते सत्यघटनामाह॥१३॥ 18 हेतुत्वे पुंस्प्रकृत्यर्थेन्जियाणामतिनिर्वृतिः / दृष्टादृष्टविनागश्च व्यासंगश्च न युज्यते // 106 // हेतुत्व इति-अत्र पुरुषे हेतुत्वे कारणत्वे वा साध्यत्वे सति / पुस्प्रकृत्यर्थेन्ड्रियाणां पुमानात्मा, प्रकृतिर्माया, अर्थाः शब्दादिकाः, इन्जियाणि श्रोत्रादीनि, एतेषामतिनिवृतिः अत्यन्तव्यावृत्तिः। च पुनः। दृष्टादृष्टविनागः दृष्टं लौकिकत्वं अदृष्टं च लोकोत्तरत्वं तयोर्विजागो नेदः। च पुनः। व्यासंगः कार्यान्तरत्यागेनैकपरत्वे श्रासक्तिः। प्रोक्तपदार्या श्रात्मन श्रात्मीया न सन्ति, अतः पुंसि न युज्यते न युक्तमित्यर्थः॥१०६॥ अथ श्लोकपञ्चकनाहंकारस्वरूपतो बुऽर्जगत्कर्तृत्वं दर्शयतिस्वप्ने व्याघ्रादिसंकल्पान्नरत्वाननिमानतः। अहंकारश्च नियतव्यापारः परिकल्पते // 10 // स्वप्न इति-स्वप्ने स्वप्नो निजागतमनोज्रान्तिस्तस्मिन् / व्याघ्रादिसंकल्पात् व्याघ्रः सिंहः श्वापदविशेषो वा स आदियस्य, श्रादिपदात्सादयो ग्राह्याः, तस्यासतोऽपि यः संकटपोऽयं व्याघ्रो मां व्यापादयिष्यति इत्येवंरूपो मनसो व्यापारस्तस्मात् / यथा जयादिमान् नवति / तथैव नरत्वाननिमानतः नरत्वं पुंस्त्वं तस्याननिमानोऽज्ञानं तस्मात् / नियतव्या // 13 //
Page #259
--------------------------------------------------------------------------
________________ PACL पारः नियतो निश्चितो नित्यो वा व्यापार उत्पादनादिक्रिया यस्य स तथा। ईदृशोऽहंकारो महत्तत्त्वपरिणामः स प्रपञ्चटू कृदपि पुंसि परिकपते आत्मन्युपर्यत इत्यर्थः // 10 // तन्मात्रादिक्रमस्तस्मात्प्रपश्चोत्पत्तिहेतवे / इत्थं बुद्धिर्जगत्की पुरुषो न विकारजाक् // 17 // तन्मात्रेति-तस्मात्पूर्वदर्शिताहंकारतः तन्मात्रादिक्रमस्तन्मात्रः शब्दादिपञ्चकः स आदिर्यत्र स तन्मात्रादिः, आदिपदादधीन्जियपञ्चकः कर्मेन्द्रिय पञ्चकः नूतपञ्चकश्च ग्राह्यः, तस्य यः क्रम उक्तरूपपरिपाटी / प्रपञ्चोत्पत्तिहेतवे प्रपञ्चः संसारस्तस्य योत्पत्तिजन्मादि तस्य हेतवेऽर्थाय लवति / इत्थममुना प्रकारेण / जगत्की जगतो रचनाकारिणी बुद्धि वति / अतः पुरुष आत्मा निर्विकारजाक न कर्तृत्वनोक्तृत्वादिविकारजावं जजतीत्यर्थः॥ 10 // 6 पुरुषार्थोपरागौ छौ व्यापारावेश एव च / अत्रांशो वेद्यहं वस्तु करोमीति च धीस्ततः // 10 // | पुरुषेति-अत्र सर्वस्मिन् व्यापारावेशे व्यापारः प्रवृत्तिरुत्पादनादिक्रिया इति यावत् तस्यावेशः समारंजव्याप्तिस्त-18 स्मिन् / एव निश्चयेन / पुरुषार्थोपरागौ पुरुष आत्मा तस्यार्थस्तत्प्रयोजनं उपरागश्च या प्रतिबिंब वा तौ धावेव कर्तारौ जवतः। तत उक्तकारणतः। अंशः पुरुषांशो जीवात्मा अहं वस्तु पदार्थ वेनि ततश्च करोमि विदधामीत्येवंप्रकारा धीवुधिर्भवतीत्यर्थः॥१०॥ चेतनोऽहं करोमीति बुझेर्नेदाग्रहात्स्मयः। एतन्नाशेऽनवछिन्नं चैतन्यं मोद इष्यते // 110 // चेतन इति- अहं चेतन आत्मरूपः करोमि इत्येवमजेदमतिर्नवति / कुतः? बुद्धेः मनसः सकाशादात्मनो नेदान E%AARSRECEASCASAMA OSCHOOL
Page #260
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्म सारः सटीका // 14 // || हात् जेदस्य जिन्नत्वस्याग्रहादविज्ञानात् / स्मय उक्तरूपोऽहंकारः स्यात् / एतन्नाशे एतस्याहंकाररूपज्ञानस्य नाशे विनाशे त सति / अनवचिन्नं निरन्तरं सनातनस्वजावस्थं / चैतन्यं अवशिष्टं / तदेव मोक्षः कैवल्यं / इष्यते प्रोच्यते इत्यर्थः॥११॥ उक्तार्थहेतुं विशदीकुर्वन्नाहकर्तृबुझिगते फुःखसुखे पुंस्युपचारतः / नरनाथे यथा भृत्यगतौ जयपराजयौ // 111 // कर्तृबुद्धिगते इति-कर्तृबुद्धिगते करोतीति की सा चासौ बुधिश्च कर्तृबुधिस्तां गते प्राप्ते ये ते तथाविधे / दुःखसुखे दुःखं प्रतिकूलतया वेदनीयश्चित्तधर्मः कष्टमिति यावत् सुखं च चेतसोऽनुकूलतया वेदनीय आह्वादरूपश्चित्तधर्मः ते / उपचारतः आरोपतः कल्पनात इति यावत् पुंसि निर्विकृतस्वन्नाव श्रात्मनि स्यातां / यथेति दृष्टान्ते यथा येन है प्रकारेण / नृत्यगतौ नृत्याः सेनापत्यादयः सेवकास्तान् गतौ प्राप्तौ।यौ जयपराजयौ जयः शत्रूणां परास्तीकरणं पराजयश्च द्र स्वस्य पराजवप्रापणं तौ धौ / नरनाथे राझि उपचारतः स्यातां तदिति // 111 // कर्ता जोक्ता च नो तस्मादात्मा नित्यो निरञ्जनः।अध्यासादन्यथाबुद्धिस्तथा चोक्तं महात्मना // 11 // ___ कर्तेति-तस्मात्पूर्वोक्तहेतुतः / श्रात्मा चेतनः। कर्ता शुन्नाशुनक्रियाणां निष्पादकः / च पुनः / नोका तासां साक्षात्फलजोगी। नो नैवास्ति / बुस्युदितप्रतिबिंबघारा तु नुक्ते / तथा स नित्यो न कदाचिदपि विकृतस्वन्नावः / तथा स निरञ्जनः सकलकर्ममलविरहितोऽक्रियत्वेन निर्बन्धत्वात् / तर्हि मुःखितोऽहमिति ज्ञानं कुतो जायत इत्याह-अध्यासात् टू // 14 //
Page #261
--------------------------------------------------------------------------
________________ RECER |अतस्मिन् तदयध्यारोपोऽध्यासस्तस्मात् / अन्यथाबुधिरतबाझानं नवति / जनानामिति शेषः। तथा चोकं तदर्थे | कथितं / महात्मना शिष्टेन कपिलेनेत्यर्थः // 11 // यमुक्तं तदेवाह| प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा / अहंकारविमूढात्मा कर्ताहमिति मन्यते // 113 // प्रकृतेरिति-कर्माणि शुनाशुनकर्तव्यानि प्रकृतेः सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तस्याः सकाशात् समुद्नूतैः गुणैः सत्त्वरजस्तमश्रादिपदार्थैः / क्रियमाणानि विधीयमानानि / सर्वथा सर्वप्रकारेण सन्ति / तथापि अहंकारविमूढात्मा अहंकारणाहंताज्ञानेन विमूढो विशेषेण मूढो जमः आत्मा प्राणी / अहं देवदत्तादिः एतेषां कर्ता विधातास्मि इत्येवं मन्यते जानातीत्यर्थः॥११३ // अश्रात्र प्रतिविधीयतेविचार्यमाणं नो चारु तदेतदपि दर्शनम् / कृतिचैतन्ययोर्व्यक्तं सामानाधिकरण्यतः // 114 // विचार्यमाणमिति–एतदनन्तरोक्तं / दर्शनं सांख्यमतमपि / विचार्यमाणं वक्ष्यमाणप्रकारेण सम्यगालोच्यमानस्वरूपं / चारु समीचीनं / नो नैव जासते / कुतः ? कृतिचैतन्ययोः कृतिर्बुधिः चेतनस्य नावश्चैतन्यं चात्मा तयोः / सामानाधिकरण्यतः समानं तुह्यमेकमिति यावत् अधिकरणमाधारोऽर्थवाच्यैकतेति यावत् तनावः सामानाधिकरण्यं तस्मात्
Page #262
--------------------------------------------------------------------------
________________ 9 चतुर्थप्रवं. अध्यात्मसारः सटीका // 12 // बुद्धिचैतन्ययोरजिन्नाधारत्वात् धर्मधर्मिविशेषणमात्रेणैव जिन्नव्यपदेशोऽस्तीति / व्यक्तं एतदर्शनस्याचारुत्वमिति स्पष्टतया दृश्यमित्यर्थः॥ 11 // उतार्थमेव व्यक्तीकरोति४ बुद्धिः की च नोक्त्री च नित्या चेन्नास्ति निर्वृतिः।अनित्या चेन्न संसारः प्राग्धर्मादेरयोगतः // 115 // बुधिरिति-तावत्सुहन्नावेन नवन्त पृवयन्ते / चेद्यदि बुद्धिः प्रकृतेः प्रथमपरिणामः सा / कर्वी सर्वस्य जगतः शुजाशुजक्रियायाश्च विधात्री / च पुनः। सैव नोक्त्री सर्वजगपर्तिशुनाशुप्नक्रियाजन्यस्वर्गनरकादिगतसुखःखरूपफलस्य / लोगोऽस्ति यस्याः सा लोक्त्री / मन्यते तर्हि प्रोच्यतां सा किं नित्यानित्या वेति / नित्या चेत् निवृतिर्मोदो न स्यात्, जवन्मते तदन्नाव एव मोक्षः, तन्नवने तस्याः यो जवेत् , तथा च सति नित्यता क्षतिः / चेद्यदि अनित्यास्ति तर्हि संसारो जन्मादिरूपनवो नैव नवेत् / कुतः१ प्रारधर्मादेरयोगतः प्राक् पूर्व बुझेरुत्पादात्प्रथम, धर्मः सात्त्विकगुणरूपं पुण्यं स आदिर्यस्य, आदिपदात् ज्ञानवैराग्यैश्वर्याधर्माज्ञानाविरक्त्यनैश्वर्यादयो ग्राह्याः, तस्यायोगो वियोगस्तस्मात् / / जवन्मते धर्मादिसमन्वितो बुधेरुत्पादोऽस्ति, सा चानित्यत्वाधिनाशं गति स्वव्यापकधर्मादिसमन्वितैव नश्यति, अतस्तेषामजावे संसारो न स्यादित्यर्थः॥ 115 // इति श्रुत्वा परो ब्रूते-नायं दोषः, प्रकृतौ सत्यां धर्मादेवियोगो न स्यात् प्रकृतिमूलत्वात्तेषामित्याशंकापनोदायाहप्रकृतावेव धर्मादिस्वीकारे बुद्धिरेव का / सुवचश्च घटादौ स्यादीग्धर्मान्वयस्तथा // 116 //
Page #263
--------------------------------------------------------------------------
________________ प्रकृताविति-हे प्रियमित्र एव निश्चयेन / प्रकृतौ प्रकृतिविषयेऽव्यक्तरूपायां मायायामिति यावत् / धर्मादिस्वीकारे प्रोक्तरूपाणां धर्मादीनां स्वीकारेऽङ्गीकारे लवता कृते सति / तर्हि धादिव्यतिरिक्ताऽन्या बुछिरेव का बुधिरेव किंनामकं वस्तु जावो वा स्यात्, तदर्थस्य धमादेः प्रकृतेरेव सिद्धत्वात् , न कापि / तथा च सति घटादौ घटपटादिके जम-18 |स्वरूपे / दृक् प्रकृत्यन्वयसदृशो धर्मान्वयो धमोदिसंबन्धः सुवचः धर्मवानयं घट इतिरूपेण सुखेन वाच्यः स्यात् , जङवन समानत्वादूघटादीनां कोऽपराध इत्यथैः // 116 // पुनरात्मनोऽकर्तृलोक्तृत्वे दूषणान्तरं दर्शयतिकृतिनोगौ च बुझेश्चेद्वन्धो मोक्षश्च नात्मनः / ततश्चात्मानमुद्दिश्य कूटमेतयमुच्यते // 117 // | कृतिनोगाविति-चेद्यदि बुद्धेः प्रोक्तरूपायाः। कृतिनोगौ करोतीति कृतिः कर्तृत्वं, तुज्यत इति लोगो नोक्तृत्वं, तो मन्येते / तदा श्रात्मनश्चेतनस्य बन्धः शुजाशुजकमेण श्रात्मना साध संश्लिष्टता, मोदश्च कृतेच्यः कर्मन्यो विमुक्तिः।। न घटेत / ततश्चोक्तहेतुतः। आत्मानं चैतन्यं / उद्दिश्य समाश्रित्य / यदेतदने वदयमाणं / उच्यते कपिलादिनिः प्रोच्यते / तत्कूटं मिथ्या नवेदित्यर्थः॥११७ // यत्तैरुच्यते तदेव दर्शयतिपञ्चविंशतितत्त्वको यत्र तत्राश्रमे रतः। जटी मुंमी शिखी वापि मुच्यते नवबन्धनात् // 11 // पञ्चविंशतीति-पञ्चविंशतितत्त्वज्ञः पञ्चलिरधिका विंशतिः पञ्चविंशतिः तत्संख्याकानि तत्त्वानि प्रकृत्यादिप्रोक्तरू-1
Page #264
--------------------------------------------------------------------------
________________ चतुर्थप्रव थध्यात्म पाणि तानि जानाति यः स तथा / एतादृशो जटी मुंमी शिखी वा, वाशब्दो विकटपार्थः, जटाऽन्योऽन्यसंलग्नकेशशिखा सारः विद्यते यस्य स जटी। वा मुंमनं शिरोजकूर्चादिकेशानां दौरकरणेनापनयनमस्ति यस्य स मुंगी / वा शिखां शीर्षे चूमां सटीक दधाति यः स शिखी। अपिशब्दामुक्तव्यतिरिक्तोऽन्योऽपि वेषविशेषधारी / यत्र तत्र स्वाजीष्टे श्राश्रमे वर्णाश्रमादिके रतः संतुष्टोऽपि / जवबन्धनात् संसारनियंत्रणातः / मुच्यते मुक्तो जवति / इत्यात्मनो बन्धमोक्षाजावे प्रोक्त उपदेशो | // 126 // मिथ्या नवेदित्यर्थः // 110 // 18| परः प्राह-नैवं, यतो बन्धमोदी प्रकृतेः समाश्रित्य जायमानौ श्रात्मन्युपचर्येते इत्याशंका विनिवृत्तये श्राहहै एतस्य चोपचारत्वे मोदशास्त्रं वृथाऽखिलम् / अन्यस्य हि विमोदार्थ न कोऽप्यन्यः प्रवर्तते // 11 // एतस्येति-हे विछन् एतस्य पूर्वोक्तस्य बन्धपूर्वकमोक्षस्य आत्मनि उपचारत्वे उपचारः परमाथशून्यकरूपनामात्राध्यासस्तनावस्तत्त्वं तस्मिन् सति / श्रखिलं समस्तं / मोदशास्त्रं मोक्षप्रतिपादकागमः / वृथा निःप्रयोजनं स्यात् / कुतः ? प्रकृतेर्मोदनवने नात्मनि कोऽपि विशेषः सिद्ध्यति / हि स्फुटं / अन्यस्यात्मव्यतिरिक्तस्य प्रकृतिपुद्गलादेवो स्वस्मात्परस्य देवदत्तादेः / मोक्षार्थ कर्मबन्धनान्मोचनार्थ / कोऽपि कश्चित् युवनादिरपि अन्यो मुच्यमानान्निन्न आत्मा यज्ञदत्तादिः। न प्रवर्तते न सोद्यमो जवेत् / सर्वोऽपि स्वमोक्षार्थमेव प्रवर्तमानो दृश्यत इत्यर्थः // 11 // अथैनं निगमयन्नाहकापिलानां मते तस्मादस्मिन्नवोचिता रतिः / यत्रानुनवसं सिकः कर्ता नोक्ता च लुप्यते // 10 // // 126 //
Page #265
--------------------------------------------------------------------------
________________ कापिलानामिति–तस्मात् पूर्वोक्तहेतुपारंपर्यात् / अस्मिन् साक्षायुक्तपूर्वे / कापिलानां कपिल शिष्याणां / मते दर्शने आत्मवादे वा / रतिः श्रधा प्रीतिर्वा / कर्तुमुचिता न्याय्या युक्तियुक्ता न भवति / अस्मिन् कस्मिन् ? यत्र कापिलदर्शने / अनुनवसंसिद्धः श्रनुजवो जगत्प्रसिधायाः क्रियायाः स्वपरात्मसु सादादिलोकनं तेन संसिद्धः स्वनावसिपः कर्ता शुजाशुजक्रियासंपादको नोक्ता स्वकृतकर्मफलयोः सुखदुःखयोर्नोगी। चकारोऽप्यर्थे / एवं स्वनावसिघोऽपि श्रात्मनः कर्तृलोक्तृत्वनावः / लुप्यते विद्यते, इति तत्र कथं श्रशादि कर्तुमुचितमित्यर्थः॥ 10 // अश्रामोदवादमाहनास्ति निर्वाणमित्याहरात्मनः केऽप्यबन्धतः। प्राकपश्चाद्यगपछापि कर्मबन्धाव्यवस्थितेः॥११॥ नास्तीति केऽपि निर्मोदवादिन आत्मनश्चैतन्यस्य / निर्वाणं मोक्षः / नास्ति न विद्यते / इत्याहुः इत्येवं प्रवदन्ति / कस्मादित्याह-अबन्धतो न बन्धोऽबन्धः श्रात्मनः कर्मबन्धो नास्तीत्यतः / तदपि कुत इत्याह-प्राक्पश्चाद्युगपछापि कर्मबन्धाव्यवस्थितेः प्राकू आत्मनः पूर्व कर्मणां बन्धो न संजवति, कर्तुरजावात् / नापि पश्चात्, शुज्छस्योत्पन्नस्य सतः | पश्चान्मलिनीजवने हेतोरनावात् , सिपत्वेऽप्यतिप्रसंगाच्च / न वापि युगपत् , निर्हेतुकत्वापत्तेः / अयं जावः-आत्मनः पूर्व यदि कर्मबन्ध इष्यते, तन्न संजवति, कर्तुरजावात, क्रियते इति कर्मेति व्युत्पत्तिविरोधाच्चैको हेतुः, बन्धालावे च |मोदानावः। तथा पश्चाद्यदि कर्मवियुक्त आत्मोत्पद्यते तर्हि तथोत्पन्नस्य शुभत्वात् , शु बन्धहेतोरजावात् बन्धाजावः, तदनावे च मोदानावः। तथा युगपदपि बन्धसंजवो नास्ति, यद्यात्मा कर्माणि च समकमुत्पद्यते, तदा कः कर्ता कस्य -448COCCASONSCIRCRAC564567 अ०२२
Page #266
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. सारः दिपरस्परेण संश्लिष्टनावः सा नकर्मणोः जीवः शुमचैतन्य का अध्यात्म-16 वा बन्धः ? सहोत्पन्नत्वात् बन्धकबन्धनीयत्नावानुत्पत्तेः कुतो बन्धः? अबधस्य च मोदाजाव इति / इत्येवं कर्मणां बन्ध आत्मना सह संबन्धः कर्मबन्धस्तस्य न व्यवस्थितिर्नोत्पत्त्यवस्थानमव्यवस्थितिस्तस्या हेतोः। बन्धपूर्वकत्वान्मोसटीका दस्य, अतो मोदो नास्तीत्यर्थः // 11 // // 17 // अन्यथापि मोदासंजवं कथयतिअनादिर्यदि संबन्ध इष्यते जीवकर्मणोः / तदानन्त्यान्न मोक्षः स्यात्तदात्माकाशयोगवत् // 15 // I अनादिरिति-यदि पक्षान्तरद्योतने नवन्निः जीवकर्मणोः जीवः शुधचेतन्यं कमोणि च तत्कृतानि ज्ञानावरणादीनि | तयोर्पयोः संबन्धः परस्परेण संश्लिष्टनावः सः। अनादिः नास्ति कदाचिदपि कालकृत श्रादिः प्रथमता यस्य बन्धप्रवाहस्य सोऽनादिः / इष्यते प्रोच्यते / तदा तस्मिन् संबन्धेऽनादिमति सति / आत्माकाशयोगवत् आत्मा जीव आकाशश्च ननस्तयोर्योगः संयोगः संबन्धो यथाऽनादित्वेनानिवोऽस्ति, तत् आत्मकर्मसंयोगोऽपि / तदानन्त्यात् तस्य संयोगसंबन्धस्य यत् अनन्तस्य पर्यन्तरहितस्य नाव थानन्त्यं तस्मात् / मोदः कमोजावः / न स्यान्न नवेत् / यथात्माकाशसंबन्धः सर्वकालस्थायी तथात्मकर्मसंबन्धोऽपि अनादित्त्वेन सर्वकालस्थायी जवतीत्यर्थः // 12 // अत्र प्रतिविधीयतेतदेतदत्यसंबकं यन्मियो हेतुकार्ययोः / संतानानादिता बीजांकुरवदेहकर्मणोः // 13 // तदेतदिति-तत्तस्माघक्ष्यमाणहेतोः / एतदनन्तरोक्तवादिवाक्यं / अत्यसंबळ अतिशयतोऽसंबञ्चमसंगतमयोग्यमिति के
Page #267
--------------------------------------------------------------------------
________________ यावत् वर्तते / कुतः? यद्यस्मात् / मिथो हेतुकार्ययोः मिथः परस्परं हेतुकार्ययोः कारणकार्ययोः / देहकर्मणोः देहः / शरीरं कर्मणः कायेरूपं, कर्म च तत्कारणं, तयोर्षयोः। बीजांकुरवत् बीजं शाट्यादि, अंकुरश्च तदनिनवोजमता तयोयेथाऽनादिसन्तानता तत् / सन्तानानादिता सन्तानः प्रवाहस्तेनानादिताऽनादिसंबन्धजावो विद्यते, न त्वात्माकाशवत् तस्यात्माकाशसंयोगस्य नवे मोके च सर्वत्रापि विद्यमानत्वात् / अयं नावः-यथा बीजगतांकुरोत्पादिका शक्तिरपरापरबीजप्रवाहापेक्ष्याऽनादिरस्ति तथापि बीजस्य प्रजूततरकालातिक्रान्त्याऽग्यादिस्पर्शेन वोपहता सती नांकुरं दधाति, तथैवापरापरकालक्रमेण क्रियमाणः प्रवाहापेक्ष्याऽनादिरपि जीवकर्मणोः संबन्धस्तपोध्यानादिनोपहतशक्तिकः सन् जवांकुरानुत्पादनात्प्रमुच्यत इत्यर्थः // 13 // यच्चोक्तं प्राकूपश्चाद्युगपघा जीवस्य कर्मसंबन्धो नोत्पद्यते तदप्यसदित्याह18|कर्ता कर्मान्वितो देहे जीवः कर्मणि देहयुकू / क्रियाफलोपनुक्कुंने दमान्वितकुलालवत् // 154 // [2 8 कर्तेति-जीव आत्मा / कर्मान्वितोऽनादिसंतत्या कर्मभिः पूर्वोक्तरूपैरन्वितः सहितः सन्नेव / देहे शरीरनिष्पादने / कर्ता समुत्पादकोऽस्ति / तथा देहयुक् देहोऽनादिप्रवाहेणोत्पादितापरापरकामणादिशरीरं तेन युज्यत इति युक् युक्तः सन्नेव / कर्मणि स्वस्य कर्मसंयोगसंपादने कर्ता जवति / देहकर्मान्वितश्च क्रियाफलोपजुक् शुभाशुलकर्मफले सुखःखे उपनुनक्तीति क्रियाफलोपनुक् अस्ति / किंवत् / दंमान्वितकुताखवत् यथा घटस्य दंगचक्रचीवरादियुक्तः कुंजकारः 5645454ॐd
Page #268
--------------------------------------------------------------------------
________________ अध्यात्मसार: चतुर्थप्रबं. // 12 // कर्ता लोका चास्ति, तत् जीवोऽपि देहकर्मयुक् क्रियाफलनोग्यस्ति / ततः कुत उक्तदोषावकाशः ? सर्वत्र क्षेत्रकालादिषु सकर्मत्वात्संसारिजीवस्यानादिरेव कर्मबन्ध इत्यर्थः // 12 // / यच्चोतं जीवकर्मणोरनादिसंबन्धान्मोदो न स्यात्, तदयुक्तमित्याह थनादिसंततेर्नाशः स्याहीजांकुरयोरिव / कुक्कुट्यंमकयोः वर्णमलयोरिव वानयोः // 125 // अनादीति-बीजांकुरयोरिव यथा बीजं शाड्यादिकणः, अंकुरश्च तमुत्पाद्यस्तयोः पूर्वोक्तरीत्या संबन्धोऽनादिरपि नश्यति / तदिव जीवकर्मणोरपि / तथा कुक्कुय्यमकयोः कुक्कुटी ताम्रचूमी अंगकं च तजन्यं तयोरिव कुतश्चित्प्रयोगान्नश्यति तत् / तथा स्वर्णमलयोरिव काञ्चनमलसंयोग श्व यथा तीव्राग्निप्रतियोगेन नश्यति तदिव / वा विकटपार्थे / अनयोर्जीवकर्मणोः / अनादिसंततेः प्रवाहिकानादिसंबन्धस्य नाशः पृथग्नावः स्यात् तपःसंयमादिना जवतीत्यर्थः॥१२॥ कस्यैतन्नवतीति दर्शयति- .. जव्येषु च व्यवस्थेयं संबन्धो जीवकर्मणोः। अनायनन्तोऽनव्यानां स्यादात्माकाशयोगवत्॥१६॥ GII जव्येष्विति-श्यं पूर्वोक्ता बन्धमोक्षरूपा / व्यवस्था वस्तुस्वरूपस्थापनमर्यादा / जव्येषु नव्यत्वं मुक्तिगमनयोग्यत्व मनादिकपारिणामिकन्नाववत्त्वं तदस्ति येषां ते नव्या जीवविशेषास्तेषु बीजांकुरादिन्यायेन ज्ञेया / च पुनः। अजव्यानां न जव्या अजव्या उक्तलक्षणेच्यो विपरीता जीवविशेषास्तेषां तान् समाश्रित्येत्यर्थः / जीवकर्मणोः जीवकर्मसंतत्योः। संबन्धः संयोगः आत्माकाशयोगवत् यथात्मनः श्राकाशेन सह यत्र तत्र नवे मोके च सर्वत्र सर्वदाऽवगाहनया योगः // 12 //
Page #269
--------------------------------------------------------------------------
________________ जीवाजीवत्वजेदव चेतनऽव्ये एवासि। जव्याजव्यत्वयोनात्यर्थः // संबन्धोऽस्ति तत् / श्रनाद्यनन्तो न विद्यते आदिः प्रथमत्वस्य अन्तोऽवसानत्वस्य कालनियमो यस्य संबन्धस्य सोऽनाद्यनन्तोऽस्तीत्यर्थः // 126 // ननु समाने जीवत्वे जव्याजव्यत्वनेदः कथं नवेदित्याशंकापनोदायाहअव्यनावे समानेऽपि जीवाजीवत्वन्नेदवत् / जीवनावे समानेऽपि जव्याजव्यत्वयोनिंदा // 17 // अन्यजाव इति-हे ना ! यथा व्यनावे व्यत्वे / समानेऽपि सर्वेषु अव्येषु व्यत्वे समाने तुट्ये सदृश इति यावत् तस्मिन् सत्यपि / जीवाजीवत्वजेदवत् जीवाश्चाजीवाश्च तेषां नावो जीवाजीवत्वं तद्रूपो जेदः प्रकारस्तछत् / यथा व्यत्वं सर्वेषु, जीवत्वं तु एकस्मिन् चेतनभव्ये एवास्ति, अजीवत्वं पुनर्धर्माधर्माकाशपुजलकालव्येषु जवति तपदि-| त्यर्थः / तथैव जीवनावे जीवत्वे / समानेऽपि तुध्येऽपि / जव्याजव्यत्वयोर्जव्यत्वानव्यत्वपरिणामयोः। निदा जिद्यतेऽनयेति जिदा मोक्षगमन प्रति क्रमेण योग्यताऽयोग्यतानेदकारणं जीवेष्वस्तीत्यर्थः // 127 // नन्वेवं जव्यत्वं जीवस्य स्वाजाविक मोहे तन्नाशो विरुध्यते इत्याशंकापनोदायाहखाजाविकच नव्यत्वं कलशप्रागजाववत् / नाशकारणसाम्राज्याहिनश्यन्न विरुध्यते // 12 // स्वानाविकमिति-कलशप्रागनाववत् कलशो घटस्तस्य यः प्राकू स्वोत्पत्तेः पूर्वमन्नावः स्वाकारस्वरूपेणाविद्यमानत्वं मृगव्यत्वं / तच्च स्वानाविकं / तथापि नाशकारणसाम्राज्यात् स्वनाशकारणसामग्रीसामथ्योत् घटोत्पादककुलालादिप्राप्तेः घटकार्य समुत्पाद्य विनश्यन् यथा न विरुध्यते / तत् स्वाजाविकं च स्वजावेन सहजेन स्वकीयपारिणामिकना
Page #270
--------------------------------------------------------------------------
________________ नर्णत्वं तस्मात् तन्निष्पापादकसाधनं तस्य यत् साम्राज्य योग्यत्वं तदपि / नाशकार चतुर्थेप्रवं. अध्यात्म-18 वेनेति यावत् सिद्धं यत्तत् स्वाजाविकमपि / नव्यत्वं मुक्तेर्योग्यत्वं तदपि / नाशकारणसाम्राज्यात् नाशाय स्वस्यादर्श- सारः नतायै कारणं कार्योत्पादकसाधनं तस्य यत् साम्राज्यं परब्रह्मत्वनिष्पादनसम्यक्त्वप्राप्त्यादिसामर्थ्यवत्कारणतायाः संपू. सटीका त्वं तस्मात् तन्निष्पादितत्वात् / विनश्यन् अविद्यमानत्वं प्राप्नुवन् / न विरुध्यते न दूष्यते, कारणत्वस्य संपूर्णत्वात् / // 12 // कृतकार्यत्वादित्यर्थः॥ 10 // aa नन्वेवं मोक्षयोग्यता नव्यानां, ते च जूयसा कालेन सर्वे गल्लेयुः, ततो जव्योछेदे मोदानावः। अथ ये न गल्छेयुस्तेन जव्यत्वं विफलमित्याशंकापनोदाय श्लोकष्येनाहनव्योछेदो न चैवं स्याहर्वानन्त्यान्ननाशवत् / प्रतिमादलवत् कापि फलाजावेऽपि योग्यता // 12 // नव्योछेद इति-जो जव्य एवं नवमुक्तप्रकारेण / गुर्वानन्त्यात् गुरुगरिष्ठ उत्कृष्टोऽष्टम इति यावत् स चासावननन्तश्च पठ्यसागराद्युपमानेनापि संख्यातुमशक्यः संख्या विशेष इति यावत् तन्नावो गुर्वानन्त्यं तस्मात् तत्परिमाणत्वात् जव्यानां / जव्योछेदो जव्यानामुछेदोऽनावः, संसारे इति शेषः। न स्यात् / नजोंशवत् ननस आकाशस्यांशा निर्विजागा जागास्ते यथाऽनन्ताः सन्ति ततस्तेषां पर्यन्तालावस्तषत् सर्वाकाशस्यावसानाजाववत् नव्यपर्यन्तालावोऽपि शेयः, अष्टमानन्तकस्य सर्वकालसमयेन्योऽपि अनन्तगुणत्वेन गरीयस्त्वात् / यथा सवांकाशांशाः सर्वेऽपि च कालसमया अष्ट8 मानन्तकेन संख्येयत्वादपर्यवसानास्तथा जव्या अपि अष्टमानन्तकेन संख्येयत्वादनुच्छेद्या इत्यर्थः / तथा क्वापि कस्मिंश्चि दपि नव्ये कदापि काले च / फवाजावेऽपि मोइफलानावे सति ये कदापि मोदं न यास्यन्ति तेषामपि जव्यानां / -64545 5 मानन्तकस्य सर्वकालमानास्तथा जव्या अपि अष्टमान कदापि मोदं न यास्थान
Page #271
--------------------------------------------------------------------------
________________ प्रतिमादलवत् प्रतिमायोग्यपाषाणादिवत् तस्मिन् पाषाणादौ अकृतायामपि प्रतिमायां तद्योग्यतास्ति, तछत्तेषामपि सामग्र्यत्नावात् मोक्षाप्रापणेऽपि मुक्तियोग्यताऽस्ति / अयंजावः-यथा कस्यचिन्नन्दनवनादिगतचन्दनकाष्ठस्य प्रतिमायोग्यत्वेऽपि सामाय्यजावतोऽसंपादिता सा, तथापि तस्या योग्यतास्ति, तथैव नव्यानामपि सामय्यत्नावतो मोक्षगमना-| जावेऽपि नवपरिणतिव्यावर्तनशक्तिरूपयोग्यता सत्तारूपेणास्त्येवेत्यर्थः // 12 // नैतघ्यं वदामो यन्नव्यः सर्वोऽपि सिध्यति / यस्तु सिध्यति सोऽवश्यं जव्य एवेति नो मतम्॥१३॥ नैतदिति-वयं ज्ञातजैनधर्माः सर्वेऽपि / एतक्ष्यमाणं वचनं / न नैव / वदामः कथयामः / किं तदित्याह-यत् यो नव्यो मुक्तियोग्यः सः। सर्वोऽपि अशेषोऽपि / सिध्यति सिद्धिं गति इति न वदामः / किं तु यः कोऽपि / सिध्यति | मोदं यातो याति यास्यति च / सोऽवश्यं निश्चयेन / एवोऽवधारणे / तेन चालव्यं परित्यज्य जव्य एव योग्यतावानेव यातो याति यास्यति च / इत्येवंविधं नोऽस्माकं मतं दर्शनं वर्तत इत्यर्थः // 13 // एवं श्रुत्वा परःप्राहननु मोकेऽपि जन्यत्वाहिनाशिनि लवस्थितिः / नैवं प्रध्वंसवत्तस्यानिधनत्वव्यवस्थितेः // 131 // नन्विति-ननु परः पृञ्चति / नवदर्शने जन्यत्वात् मोदो जन्योऽस्ति न स्वानाविकः ततः। मोदेऽपि सिध्यत्वेऽपि / विनाशिनि विनशनशीले आत्मनि सति / नवस्थितिः पुनरपि नवे संसारे तस्य स्थितिर्निवासः स्यात् / कुतः? जन्य-| त्वात्, यो जन्यः स उत्पत्तिधर्मो य उत्पत्तिधर्मः स विनाशी जवत्येव घटादिवत् तत एव जवस्थितिः। इति परोक्ति
Page #272
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. श्रध्यात्म सार सटीक श्रुत्वा पाह-नैवं एवं नवमुक्तप्रकारो न स्यात् / कुतः? यतः तस्य मोक्षस्य / श्रनिधनत्वव्यवस्थितेः नास्ति न विद्यते दानिधनं विनाशो यस्य सोऽनिधनस्तन्नावस्तत्त्वं तद्रूपा व्यवस्थितिर्मयांदा यस्मिन् स तथा तस्याः हेतोः / आयुषोऽन्नाव त्वात् / प्रध्वंसवत् प्रकृष्टो ध्वंसो नाशः प्रध्वंसस्तपत्, यथा मुद्गरादिना घटादिप्रध्वंस उत्पन्नः स च जन्योऽपि प्रध्वंसो ध्वंसत्वेनैव सर्वदा तिष्ठति, न पुनर्घटादित्वेन समुत्पद्यते, तथैव सिझोऽपीत्यर्थः // 131 // पुनरपि वादी वक्ति-कर्मबन्धनान्मुक्तः सन्नात्मा वृद्धि गबतीत्याशंकानिवृत्तये इदमाहथाकाशस्येव वैविक्त्या मुजरादेघेटदये। ज्ञानादेः कर्मणो नाशे नात्मनो जायतेऽधिकम् // 13 // आकाशस्येति-श्व यथा / मुजरादेर्मुजरः प्रहरणविशेषः स आदिर्यस्य सः, आदिपदात् घनदंमादयो ग्राह्याः, तस्मात्तत्प्रहारात् घटदये घटः कुंजः तस्य दयो विनाशस्तस्मिन् कृते सति / वैविक्त्या विविक्तेनावो वैविक्त्यं पृथक्ता तया / आकाशस्याकाशो नमस्तस्यावरोधालावेन विविक्तिः केवला नवति, न तु वृधिहान्यौ तस्य जायेते आवरणालावात् / तथा ज्ञानादेः ज्ञानध्यानाद्यासेवनाहेतुतः / कर्मणो ज्ञानावरणादिकस्य / नाशे ये सति / केवलं निरावरणत्वेन पृथ-12 ग्रूपेणात्मा जवति / श्रात्मनो जीवस्याधिकत्वं सर्वव्यापित्वादिना विशालत्वं न जायत इत्यर्थः // 13 // ननु कर्मपुजला लोके सर्वत्र व्याप्ताः सन्ति तैः सह संबन्धान्मुक्तोऽमुक्तः स्यादित्याशंकापनोदायाहन च कमाणुसबन्धान्मुक्तस्यापि न मुक्तता / योगानां बन्धहेतूनामपुननेवसेनवात् // 133 // न चेति-कमर्माणुसंबन्धात् कर्मणो योग्या अणवः परमाणवस्तैः सह यो मुक्तानां संबन्धः स्पर्शजावता तस्मात् // 130 //
Page #273
--------------------------------------------------------------------------
________________ HOROSCIUSSSSSSSSSSS मुक्तस्य सिमस्यापि / न मुक्तता न सिता / इति चेन्न च नैव वाच्यं / कुतः ? बन्धहेतूनां कर्मणो बन्धं प्रति मूखजूतानां / योगानां मनोवाकायव्यापाराणां / अपुनर्नवसंजवात् न पुनयो जव उत्पत्तिर्येषां योगानां तेषां संजवोऽपादानं पृथग्जवनं तस्मात् न नूयः संसारितेत्यर्थः // 133 // पुनरनुमानेन मोदं साधयतिसुखस्य तारतम्येन प्रकर्षस्यापि संजवात् / अनन्तसुखसंवित्तिर्मोदः सिध्यति निर्जयः // 134 // सुखस्येति-अस्ति मोक्षः / केन हेतुना ? सुखस्य शर्मणः / तारतम्येन तरतमो न्यूनाधिक्यं तनावस्तारतम्यं तेन, यत्तरतमवत्तमुत्कर्षवनवति, सधननिर्धनस्ववत् , तरतमवच्च सुखं तत् प्रकर्षस्यापि सर्वोत्कृष्टस्यापि / संजवात् संजाव्यमानत्वात् / अनन्तसुखसंवित्तिः न विद्यतेऽन्तः पर्यवसानं यस्य सुखस्य तस्य यत्र संवित्तिवेदनं तद्रूपी मोदो मुक्तिः / निर्जयो जयाजावेन सिध्यति निीतो नवतीत्यर्थः॥ 13 // श्रथ मोदे नास्तिकवादं निगमयतिवचनं नास्तिकानानां मोक्षसत्तानिषेधकम् / वान्तानां तेन नादेयं परमार्थगवेषिणा // 135 // वचन मिति–नास्तिकाजानां नास्तिकाश्चार्वाकास्त इव लान्तीति नास्तिकानास्तेषां / घ्रान्तानां वान्ता विषयमिथ्यात्वाज्ञानेषु क्रमशः सुखित्वधर्मित्वज्ञानित्वेन ब्रमं प्राप्तास्तेषां / मोक्षसत्तानिषेधकं मोक्षस्योक्तरूपस्य सत्ता विद्यमानता तां निषेधयति निवारयति यत्तद्रूपं / वचनं वाक्यं / परमार्थगवेषिणा परमः प्रकृष्टोऽर्थो मोक्षरूपपदार्थः परमार्थः
Page #274
--------------------------------------------------------------------------
________________ HAR अध्यात्मसारः सटीकः A सद्भूतजावस्तं गवेषयति यथार्थतयाऽज्ञातस्य तथाज्ञानार्थ प्रयत्नपरो नवतीत्येवंशीलो यस्तेन तादृशेन पुरुषेण नादेयं दन स्वीकार्यमित्यर्थः // 135 // अथ मोक्षोपायनिषेधको वक्ति॥ 131 // न मोदोपाय इत्यादुरपरे नास्तिकोपमाः। कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना // 136 // नेति-अपरेऽन्ये नियतिवादिनः / नास्तिकोपमाः नास्तिकस्य चार्वाकादेरुपमा सादृश्यं येषां ते तथा / मोक्षोपायो मोदस्योपायः साधनं / नेति न विद्यते / इत्येवंप्रकारं / आहुः कथयन्ति / मोदो हि नियतिमात्रसाध्योऽस्ति यदा यस्य जावितदैवतस्य जवति नान्यदोपायशतेनापीत्यतः कार्य साध्यमस्ति / च पुनः हेतुःसाधनं / नेति नास्ति / इत्येवंप्रकारा। एषा प्रदर्शितरूपा / तेषां निरुपायवादिना / कदर्थना मोहविटंबना शेयेत्यर्थः // 136 // उक्तार्थमेवाहअकस्मादेव जवतीत्यलीकं नियतावधेः। कादाचित्कस्य दृष्टत्वाहनाषे तार्किकोऽप्यदः // 137 // | | अकस्मादिति-एव निश्चयेन / अकस्मादृचिन्तित एव स्वजावत एव। नवति मोहो जायते। कुतः? नियतावधेः नियतो निश्चितो योऽवधिर्मोदनवने नियतकालमर्यादा तस्मात्तत्पूर्णत्वात् / इत्येवं नाषणं / असीकं मिथ्यानृतं / कुतः 1 यतः कादाचित्कस्य दृष्टत्वात् कदाचिदतिजूयसा काखेन कस्यचिजीवस्य जवति यः स कादाचित्कस्तस्य दृष्टं वीदितं मतमिति | नेति–अपरेऽन्य निति न विद्यते / इत्येवा कार्य साध्यमस्ति / च पुनः // 26 // CASR 131 //
Page #275
--------------------------------------------------------------------------
________________ यावत् तस्मात् कादाचित्कत्वान्नियतमोक्षस्य मरुदेवाजरतादिवदित्यर्थः / अदः एतविषयकं / तार्किकोऽपि तर्को न्यायो विद्यते यस्य स नैयायिकोऽपि / बजाषे प्रोक्तवान् इत्यर्थः॥ 137 // तन्नाषितमेव दर्शयतिहेतुनूतिनिषेधो न खानुपाख्याविधिर्न च / वजाववर्णना नैवमवधेर्नियतत्वतः // 130 // हेत्विति-अवधेः कालनियमस्य / नियतत्वतो निर्धारणहेतुतः। हेतुजूतिनिषेधो न हेतुरुत्पादकारणं कुलालचक्रादिवि घटोत्पत्तिसाधकः तद्रूपा नूतिः सामग्री तस्या निषेधो निवारणं न जवति / कुतः ? यतः स्वानुपाख्याविधिर्न च | स्वस्यात्मनोऽनुपाख्या निषेधनं तस्या विधियथा नास्म्यहमित्येवंरूपः न विद्यते / एवं सति स्वजाववर्णना वस्तुस्वरूप वर्णना नेति नोत्पद्येत / अतो हेतुजूतिनिषेधो न्याय्यो न जवतीत्यर्थः // 137 // 51 यदि निर्हेतुको नियतित एव मोक्षः स्वीक्रियते तदा सर्वत्र सर्वस्मिन् तन्नवनापत्तिः स्यादित्याह न च सार्वत्रिको मोदः संसारस्यापि दर्शनात् / न चेदानीं न तव्यक्तिर्व्यञ्जको हेतुरेव यत्॥१३॥ | न चेति सार्वत्रिकः सर्वस्मिन् क्षेत्रकालादिके जवतीति सार्वत्रिकः / मोदो निर्वृतिः। न च नास्ति / यदि च निरुपायो मोक्षः स्यात्तदा सर्वत्र नवेत् निरुपायसाध्यस्य कालनियमानावात्, अतो निरुपायो नास्तीति नावः। कुतः? संसारस्यापि जवस्यापि / दर्शनात् विलोकनात् / तपायासेवनत एव केषांचित् संसारस्य दर्शनात् / इदानीं संप्रति / ASASRHARASWAROOR कालनियमानावास निवृतिः।। " विखोकनात
Page #276
--------------------------------------------------------------------------
________________ अध्यात्म न च नैव तव्यक्तिस्तस्य मोक्षस्य व्यक्तिरावि वो नैवास्तीति / यद्यस्मादेव कारणात् / हेतुः साधनं / व्यंजको नियत चतुर्थप्रबं. सारः मोक्षप्रकाशकः श्राविर्तावको वर्तते तस्मात्सामग्रीसाकट्याधीनो मोद इत्यर्थः // १३ए॥ सटीका परः प्रकारान्तरेणाह॥ 13 // मोदोपायोऽस्तु किं त्वस्य निश्चयो नेति चेन्मतम् / तन्न रत्नत्रयस्यैव तथानावविनिश्चयात्॥ 140 // ___ मोक्षोपाय इति-मोक्षोपायो मोक्षस्य साधनं / अस्तु नवतु / किंतु किं पुनरत्र विचार्य अस्ति किं तदित्याह-अस्य मोकोपायस्य निश्चयोऽयमेव रत्नत्रयादिमोक्षोपाय इति नियमावधारणं नैवास्ति किं त्वनिर्धारितनामानो नूयांस उपायाः सन्ति तेषां मध्यात् केनचिदन्यतरेण कस्यचित्सिधिवतु, न तु रत्नत्रयस्यैवोपायतास्ति इति चेत् इत्येवं यदि नवतां मतं प्रमाणं तर्हि तन्न लवक्तं सिध्यति / कुतः 1 यतः वदयमाणन्यायतः। एवोऽवधारणे / स चैवं-उपायान्तरप रिहारेण रत्नत्रयस्यैव सम्यग्दर्शनशानचारित्ररूपस्यैव न तु व्यस्तस्य / तथानावविनिश्चयात् तथाविधस्य मोक्षसाधकत्वतरूपस्य जावस्याव्यभिचारिसाधनत्वस्य विशिष्टो निश्चयो निर्धारिता विनिश्चयादित्यर्थः // 10 // प्रतिज्ञातं न्यायं विवृणोतिनवकारणरागादिप्रतिपदमदः खलु / तापक्षस्य मोदस्य कारणं घटतेतराम् // 241 // // 13 // नवेति-श्रदोऽस्मदादिबुधेः प्रत्यदं सर्वस्य ज्ञातं / किं तत् ? यत् खलु निश्चयेन / नवकारणरागादिप्रतिपदं नवः / संसारस्तस्य कारणं हेतुयेः रागोऽनिलाषः प्रीत्यात्मकः स दिर्येषां, श्रादिपदात् पेषमोहादयो ग्राह्याः, तेषां प्रतिपदंद
Page #277
--------------------------------------------------------------------------
________________ STOROSCORRECTECIA-C विरोधयुक्तं रत्नत्रयं वर्तते / यच्च नवकारणरागादिप्रतिपदं तपिदस्य तस्य संसारस्य यो विपक्षो विरोधवान् तस्य / मोक्षस्य शिवपदस्य / कारणं साधनं / घटतेतरां अतिशयेन युज्यते, तच्च तथास्वजावनृपत्नत्रयमेवास्तीत्यर्थः // 11 // पुनराह वादीअथ रत्नत्रयप्राप्तेः प्राकर्मलघुता यथा / परतोऽपि तथैव स्यादिति किं तदपेक्षया // 14 // अथेति-अथशब्दः पांदतरे / यथाऽनेन दृष्टान्तेन साधननिश्चयो न युज्यते / रत्नत्रयप्राप्ते रत्नत्रयमुक्तरूपं तस्य या प्राप्तिर्खाजस्तस्याः सकाशात् / प्राक् पूर्वकाले / कर्मलघुता कर्मणां घोर्जावो लघुता हानिरहपतेति यावत् सा यथा केनचिजत्नत्रयव्यतिरिक्तेन साधनेनानूत् / तथैव तेनैव प्रकारेण / परतोऽप्यग्रतोऽपि मोक्षसाधकमन्यदेव किञ्चित् स्यानविष्यति / इत्येवं सति / तदपेक्ष्या रत्नत्रयापेक्ष्या किं? न किमपि प्रयोजनमित्यर्थः // 14 // अत्र प्रतिविधीयतेनैवं यत्पूर्वसेवैव मृही नो साधनक्रिया / सम्यक्त्वादिक्रिया तस्मात् दृढव शिवसाधने // 143 // नैवमिति-लोजा एवं जवक्तप्रकारेण / पूर्वसेवैव रत्नत्रयप्राप्तेः पूर्वा / तत्प्राप्ती हेतुजूता प्रथमा या सेवा मार्गानुसारिणी गुणोन्मुखी क्रिया सेवाग्रेऽपि मोक्षसाधिका न स्यात् / कुतः यद्यस्मात् कारणात् / सा मृवी समूलकाषसकलकर्मकपणेऽसमर्थत्वात् कोमला / साधनक्रिया साधनाय मोक्षनिष्पादनाय क्रिया पूर्वकर्तव्यता / नो नवति / सा स्थूलखक्ष्यतावती किंचिद्दोषाणां मन्दतासंपादनेन सम्यक्त्वमात्रादिप्रापणे समर्था, न तु सकलकर्मदलकपणे बसवल NAGE 23
Page #278
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसार: सटीक // 133 // यात कर्मणो हानितानच्यचया तथाविधा विचित्रा नेव्यता नव्यतया तेषां कुतोऽपेक्ष ट्र त्रुसैन्यं प्रति सामान्यसुलटवत् / तस्मात्पूर्वोक्तकारणात् / दृढा तीब्राशयवती कर्कशा / सम्यक्त्वादिक्रिया सम्यक्त्वं सम्यग्दर्शनं तदादि यस्यां सा सम्यक्त्वादिः रत्नत्रयरूपा सा चासौ क्रिया च व्यापारः सैव / शिवसाधने मोक्षनिष्पादने | समयो नवति, तस्याः सूक्ष्मकर्माशयहननशक्तित्वादित्यर्थः॥ 153 // पुनराह वादी-तथानव्यत्वादीनामेव मोदकारणत्वं सिध्यतीत्याहगुणाः प्रावन्त्युच्चैरथवा कौलाघवात् / तथाजव्यतया तेषां कुतोऽपेदानिवारणम् // 14 // गुणा इति-तथाजव्यतया तथाविधा विचित्रा नव्यता मुक्तिगमनयोग्यता तया / अथवा प्रकारान्तरेण / कर्मलाघवात् कर्मणो हानितः / उच्चैरतिशयेन / गुणाः सम्यग्दर्शनादयः तथालव्यत्वादिरूपादेव / प्रामुवन्ति प्रकटाः सन्तो| वृद्धिं यान्ति / ततः कुतः कस्मात् / तेषां तथालव्यत्वादीनां मोक्षसाधने / अपेक्षानिवारणं अपेक्षाहेतुतानिषेधनं स्यात् | न कुतोऽपीत्यर्थः // 144 // अत्रोत्तरम्तथाजव्यतयादेपागुणा न च न देतवः / श्रन्योऽन्यसहकारित्वादमचक्रन्त्रमादिवत् // 145 // तथालव्यतयेति तथाजव्यतया नविष्यति विवादतपयोयेणेति जव्यः तनावो नव्यता, जव्यता नाम सिधिगमनयोग्यता जीवानामनादिपारिणामिको लावः, तथा तेनानियतप्रकारेण जव्यता तथालव्यता / श्रयं जावः-लव्यतैव स्वस्वकासक्षेत्रगुवादिषव्यलक्षणसामग्रीनेदेन नानाजीवेषु निद्यमाना सती तथालव्यतोच्यते, अन्यथा तु सर्वेः प्रकारैरेकाकारायां // 133 //
Page #279
--------------------------------------------------------------------------
________________ योग्यतायां सर्वेषां जव्यानां युगपदेव धर्मप्राप्त्यादि नवेत् / तया / अपादविलंबेन सर्वेषां मोदापत्तिः स्यात् / केवलजव्यताया एव मोक्षहेतुत्वस्वीकारात् / तथा च न जवति, अतोऽन्यान्यपि साधनानि समपेक्षणीयानि, तान्येवाहगुणा वीर्योत्साहादयः / न हेतवः न मोक्षसाधका इति न च नास्माकं मतं / किं तु तथाजव्यतावीर्योत्साहसम्यग्दर्शनादयो गुणाः अन्योऽन्यसहकारित्वात् अन्योऽन्यं परस्परेण सह संजूय कुवेन्तीत्यन्योऽन्यसहकारिणस्तेषां नावस्तत्त्वं तस्मात् मोक्साधकाः सन्ति / दंमचक्रनमादिवत् यथा घटसिद्धी दंमश्चक्रन्त्रमणाय यष्टिश्चक्रं च कुंजकारोपकरणं तयोलामो भ्रमणं स आदिर्यत्र तत् तयोः सहकारितावन्मोक्षसाधने तथाजव्यत्वादीनामपि सहकारित्वमित्यर्थः // 14 // अथ श्लोकष्येन निगमयन्नाह| ज्ञानदर्शनचारित्राएयुपायास्तम्नवक्ष्ये / एतनिषेधकं वाक्यं त्याज्यं मिथ्यात्ववृद्धिकृत् // 146 // | झानेति-तत्तस्मामुक्तहेतुनिः। जवक्ष्ये संसारान्निस्तरणे / ज्ञानदर्शनचारित्राणि रत्नत्रयीत्वेन प्रसिधानि / उपायाः साधका नवन्ति / अतो मिथ्यात्ववृधिकृत् मिथ्यात्वस्य कुमतस्य वृद्धिकारि / एतनिषेधकं एतस्य मोदोपायस्य निषेधक निवारकं / वाक्यं वचनं / त्याज्यं परिहर्तव्यमित्यर्थः // 14 // मिथ्यात्वस्य पदान्येतान्युत्सृज्योत्तमधीधनः / जावयेत्प्रातिलोम्येन सम्यक्त्वस्य पदानि षट् // 147 // // इति मिथ्यात्वत्यागाधिकारः॥ SHAHARASAऊ
Page #280
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्म सार: सटीक: // 13 // मिथ्यात्वस्येति-उत्तमधीधनः उत्तमा निर्दोषा धीमतिः सैव धनं वित्तं यस्य सः। एतानि पूर्वोक्तानि / मिथ्यात्वस्य विपर्ययदर्शनस्य / पदानि वाक्यानि / उत्सृज्य परिहृत्य / सम्यक्त्वस्याविपरीतदर्शनस्य / षट् षट्संख्या कानि / पदानि स्थानानि / प्रातिलोम्येन पूर्वोक्तारपरीत्येन अस्ति जीवोऽस्ति मोदोऽस्ति तपाय इत्यादिरूपेण जानावयेश्चिन्तयेदित्यर्थः // 17 // // इति मिथ्यात्वत्यागाधिकारः॥ पूर्वोक्ताधिकारे मिथ्यात्वत्याग उक्तः, स तु कदाग्रहत्यागे सति नवतीत्यतोऽत्र कदाग्रहत्यागोऽभिधीयते मिथ्यात्वदावानलनीरवाहमसद्हत्यागमुदाहरन्ति / श्रतो रतिस्तत्र बुधैर्विधेया विशुद्धजावैः श्रुतसारवद्भिः // 14 // मिथ्यात्वेति-असद्भहत्यागं असत्यविद्यमाने विपर्ययवति वा वस्तुनि ग्रह श्राग्रहोऽन्यथाश्रधानप्ररूपणं तस्य यस्त्यागः परिहरणं तं / मिथ्यात्वदावानलनीरवाहं मिथ्यात्वं पूर्वोक्तरूपं तदेव दावानलः सकलगुणगणारामदहनसमर्थत्वात् दावानलो वनाग्निस्तस्य शमनाय नीरवाहो जलधरस्तद्रूपं / उदाहरन्ति कथयन्ति / अतोऽस्मात्कारणात् / विशुजनावैः विशुधः समीचीनो नाव श्राशयो येषां ते तैः। श्रुतसारवनिः श्रुतस्य जिनागमादिशास्त्रस्य सारः परमार्थोऽस्ति 2 येषां तैः। बुधैः पूर्वोक्तविशेषणविशिष्टः पंमितैः / तत्र तस्मिन्नसदहत्यागे / रतिः प्रीतिः। विधेया कार्येत्यर्थः // 10 // // 13 //
Page #281
--------------------------------------------------------------------------
________________ असद्भहे सति यन्न जवति तदाहअसद्हाग्निज्वलितं यदन्तः क्व तत्र तत्त्वव्यवसायवल्ली। प्रशान्तिपुष्पाणि हितोपदेशफलानि चान्यत्र गवेषयन्तु // 14 // असलहेति-यदन्तः यस्य कस्यचित्प्राणिनोऽन्तश्चित्तं मध्यं वा / असद्हाग्निज्वलितं असदहः पूर्वोक्तः स एवाग्निर्हताशनस्तेन ज्वलितं प्रदीप्तमस्ति / तत्र तस्मिन्नन्तःकरणारामे / तत्त्वव्यवसायवती तत्त्वं वस्तुनो यथार्थसत्स्वरूपं तस्य यो विशेषेण विविधप्रकारेण वाऽवसायो निश्चयः स एव वडी वाचितसुखदा सुरखता / व कुत्रोद्गमं बजते ? न क्वापीत्यर्थः / च पुनः। प्रशान्तिपुष्पाणि प्रकृष्टा शान्तिर्विषयकषायेन्द्रियदमनरूपा मनोनिवृत्तिस्तद्रूपाणि पुष्पाणि कुसुमानि व कुत्रोगमं प्राप्नुवन्ति / च पुनः / हितोपदेशफलानि हितो यत्रैव स्वपरयोहितप्राप्तिस्तथैवोपदेशो वस्तुधर्म-IN प्रकाशनं तद्रूपाणि फखानि सजतिसुखदानि वृक्षसस्यानि कायोणि वा क्व ? न क्वापि / अन्यत्र गवेषयन्तु जो जव्यास्तानि HTTES पूर्वोकान्यसद्हाग्निज्वलितस्थानादन्यत्र स्थानान्तरेऽसद्हवर्जिते जने नवन्तो गवेषयन्तु विलोकयन्त्वित्यर्थः॥ 14 // असदहवान् पंमितोऽपि वस्तुसारं न प्राप्नोतीत्याह अधीत्य किंचिच्च निशम्य किंचिदसदहापंमितमानिनो ये। मुखं सुखं चुंबितमस्तु वाचो लीलारहस्यं तु न तैर्जगाहे // 150 //
Page #282
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. श्रध्यात्म सारः सटीका // 135 // अधीत्येति-किञ्चिशमात्रं ग्रन्याग्रजागादिकं अधीत्य पठित्वा च पुनः। किंचित् यादृकूताहकू जावशून्यं शब्दार्थमात्रं / निशम्य श्रवा ये केचनानिर्दिष्टनामानः / असदहात् पूर्वोक्तरूपात् / पंमितमानिनः स्वात्मानमपंडितमपि पंमितं मन्यन्ते ये ते पंमितमानिनः जवन्ति / तैः पंमितमानिनिः। सुखं यथा स्यात्तथा / मुखं वदनं ग्रन्थैकदेशं च / चंबित मुखलालास्वादितं / अस्तु जवतु / तु पुनः। वाचो वाण्याः। लीलारहस्यं वाणीसारपरिणमनरमणविलासः वास्तविक|वस्तुस्वरूपग्राहिज्ञानविनोदश्च / तैः पंमितमानिन्जिः। न जगाहे न प्राप्तमित्यर्थः // 15 // येऽसद्हवतामाश्रितास्तेषामपि विटंबनैवेत्याह असदहोत्सर्पदतुष्पदोधांशतान्धीकृतमुग्धलोकैः / विझबिता हंत जडैर्वितंमापांमित्यकंडूलतया त्रिलोकी // 151 // अमनदेति हन्तेति खेदे अहो महत्कष्टं / असद्धहोत्सर्पदतुबदः असगहोऽसद्देशनाद्यभिनिवेशस्तेनोत्सर्पन प्रकर्षण व गवन अतोऽनिपजतो दोऽजिमानो येषां तैः / बोधांशतान्धीकृतमुग्धलोकै बोधः शाक्टरलाकिलोमा तस्य योऽशः कियविनागप्राप्तिः तनावस्तत्ता तयाऽन्धीकृता व्यनेत्रसन्नावेप्यनन्धा अन्धाः कृता यथा जवन्तीत्यन्धीकृता मुग्धा असाततत्त्वालोकाः प्राणिनो येस्तैः। जमयोथाथ्यज्ञानेऽपंमितेः। वितंमापांकित्यकंडालतया विमा सपक. व्यवस्थापनेन दृषणालावेऽपि परपदनिवारणाय शब्दाथोन्याञ्चलवादः तस्यां यत्पांमित्यं वैकुष्यं तदेव कंड्रलता केफ // 135 //
Page #283
--------------------------------------------------------------------------
________________ te **HARASHGAGAGERANG खा वही जिह्वायाः कंड्रयनत्वं तया कृत्वा / त्रिलोकी त्रिनुवनवर्तिजनसमुदायस्त्रिलोकी सा। विमंबिता जन्मनि जन्मनि तिरस्कारप्राप्तियोग्या कृतेत्यर्थः // 11 // असदहवान् कृष्णपक्षी संजवतीत्याहविधोविवेकस्य न यत्र दृष्टिस्तमो घनं तत्त्वर विर्विलीनः / श्रशुक्लपक्षस्थितिरेष नूनमसदहः कोऽपि कुहू विलासः // 15 // विधोरिति-नो जव्या यत्र यस्मिन्नसद्वति दर्शनिनि / विवेकस्य सदसघस्तुविचाररूपस्य / विधोश्चन्छस्य / दृष्टिदर्शनं / नेति नैवास्ति / तथा यत्र तमोऽज्ञानान्धकारः पापं च / घनं प्रचुर जवति / तथा यत्र तत्त्वरविः तत्त्वज्ञानसूर्यः। विलीनो विलयं गतोऽस्तंगत इति यावत् लक्ष्यते / एनिर्लक्षणैनूनं निश्चयेन / एष साक्षात्कथ्यमानः / अशुक्लपक्षस्थितिः न शुक्ल उज्ज्वलः पद श्राश्रयः तस्मिन् स्थितिर्निवासो यस्य स कृष्णपक्षस्थितिरूपः / असद्भहः पूर्वोक्तस्वरूपः। कोऽपि विलक्षणोऽदृष्टपूर्वः / कुहूविलासः कुहूरमावास्याया रात्रिस्तस्या विलासो मलीमसतारूपः शृंगारो वर्तते / तत्र नवनिन 6 स्थेयं / अनेन श्लोकेनासद्हे सम्यक्त्वोनवयोग्यावस्था निषिशा / तर्हि अस्मिन् सम्यक्त्वास्तित्वस्य तु का वार्तेत्यर्थः॥१५॥ असद्गहस्य कार्याख्याहकुतर्कदात्रेण बुनाति तत्त्ववसी रसात्सिंचति दोषवृक्षम् / क्षिपत्यधः स्वाफुफलं समाख्यमसदन्छन्नमतिर्मनुष्यः // 153 // OROSCACANCREGACADCROCTOR
Page #284
--------------------------------------------------------------------------
________________ चतुर्थप्रवं. अध्यात्म सार: सटीकः HORARIOS // 136 // कुतर्केति-असदहछन्नमतिः असद्हः पूर्वोक्तरूपस्तेन बन्ना समाचादिता विलुप्तेति यावत् मतिर्बुधिय॑स्य सः। मनुष्यः प्राणिविशेषः / कुतर्कदात्रेण कुत्सितो पुष्टः तर्को वितर्ककृतबुद्धिव्यापारो न्यायः श्रुतमिति यावत् तद्रूपं यद्दात्रं तृणछेदकशस्त्रं तेन / तत्त्ववनीः तत्त्वमनारोपितवस्तुसनावः तद्रूपा वल्यः सुरखतास्ताः / खुनाति बिनत्ति / तथा दोषवृदं दोषो मिथ्यात्वाविरतिक्रोधादिपापव्यापारः स एव वृदो धतूरादितरुगण विशेषस्तं / रसात् प्रेमजलात् / सिञ्चति प्रीतिजलसेकतो वर्धयति दोषाचरणे प्रेमवान् जवतीत्यर्थः। तथा समाख्यं समः सर्वत्रतुड्यदृष्टिता समतेति यावत् स एवाख्याऽजिधानमस्येति समाख्यं / स्वाफलं स्वादनीयमिति स्वाकु मधुरं फलं ज्ञानवन्यसमपरिणामरूपं / अधो नीचैः शुष्कवादादिना पुर्गतिजूतले क्षिपति पातयतीत्यर्थः॥ 153 // असहवानुपदेशायायोग्योऽस्तीत्याहअसहनावमये हि चित्ते न कापि सन्नावरसप्रवेशः। उहांकरश्चित्तविशफबोधः सिमान्तवाचां बत कोऽपराधः॥ 154 // असद्भति-हि निश्चयेन / असदहनावमये असदह उक्तरूपः स एव ग्रावा कृष्णपाषाणस्तन्मयं तद्रूपं यत्तस्मिन् / चित्ते हृदये / सन्नावरसप्रवेशः सन् समीचीनो नाव श्राशयो यथास्थितवस्तुस्वरूपस्वीकारकारिपरिणाम इति यावत् स एव रसो जलप्रवाहस्तस्य यः प्रवेशोऽन्तःप्रवेशः / वापि कुत्रापि कालादौ / नेति न स्यात् / तथा इहास्मिन्नसहना-15 वमये चित्ते / चित्तविशुधबोधश्चित्तस्य मनसो विशेषेण शुषो विमलो विशुधियुको बोधो ज्ञानविकाशस्तद्रूपः / अङ्कुरो LARISSAIRAALASS 13En
Page #285
--------------------------------------------------------------------------
________________ NiGRESEARCH बीजप्रोझासः। वापि न स्यात् कस्मिन्नप्यसद्वति मनुष्ये न जवतीत्यर्थः। तथा बतेति खेदे / सिद्धान्तवाचां विशु-i घानां जिनागमवाणीनां / कोऽपराधः तासां श्रवणपउनकृतेऽपि पूर्वोक्तगुणानुत्पत्तौ को दोषः? न कोऽपीत्यर्थः // 15 // असदहः क्रियाफलविनाशीत्याहव्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिंमशुद्धिः। अनूत्फलं यत्तु न निहवानामसद्भहस्यैव हि सोऽपराधः // 155 // व्रतानीति-लो नव्या यैर्निवैः व्रतानि प्राणातिपातविरमणादीनि / चीर्णानि सुप्रयत्नेन प्रनूतकालं परिपालितानि। तथा तपोऽपि तपस्यापि बाह्यान्यन्तरलेदनिन्नं / तप्तं कृतं / च पुनः / पिमशुद्धिः विचत्वारिंशदोषवर्जनेनाहारशुद्धिः सापि / प्रयत्नेन गाढोद्यमेन / कृता विहिता / यत्तु एवं सत्यपि / निह्नवानां जमालिप्रतिजिनवचनोत्थापकानां / फलं पूर्वोक्तक्रियासाध्यं सुगतिरूपं / नाजूत न संपन्नं / हि निश्चयेन / सोऽपराधः स उक्तदोषः / एवोऽवधारणे / केवलस्यै8 कस्यैव असदहस्य पूर्वोक्तस्वरूपस्येत्यर्थः॥ 155 // कदाग्रह उपस्थितलालस्य हन्तेत्याहस्थालं खबुद्धिः सुगुरोश्च दातुरुपस्थिता काचन मोदकाली। असदहः कोऽपि गले गृहीता तथापि जोक्तुं न ददाति दृष्टः // 156 //
Page #286
--------------------------------------------------------------------------
________________ पिवं श्रध्यात्म सारः सटीकः // 13 // स्थालमिति खबधिरात्मीया मतिः सैव / स्थावं हेमपात्रं / च पुनः / दातुर्दायकात् / सुगुरोः सुगुणवान् गुरुः सगरुस्तस्मात तत्पार्श्वतः। काचनापूर्वा / मोदकाली मोदयन्ति चित्तं प्रसन्नन्नावं नयन्तीति मोदकाः मधुरोपदेशरूपास्ते-K. पामाली श्रेणिः / उपस्थिता समागता / तथापि तथा प्रकारेण लाने समागतेऽपि / कोऽपि विलक्षणः / पुष्टो षीर श्रसद्हो पुराग्रहः / गले ग्रीवायां / गृहीता गलग्रहणकर्ता सन् / नोक्तुं जेमितुं / न दत्ते न ददातीत्यर्थः // 156 // 4 असही करजवदसारग्राहीत्याह गुरुप्रसादी क्रियमाणमर्थं गृह्णाति नासदहवांस्ततः किम् / जादा हि सादापनीयमानाः कमेलकः कंटकजुग्न जुक्त // 157 // गुर्विति-असद्भहवान् पुराग्रही पुमान् / गुरुप्रसादी क्रियमाणं गुरवो धर्मोपदेशदास्तेषां प्रसादोऽनुग्रहोऽप्रसादःप्रसादो यथा क्रियमाणो नवतीति गुरुप्रसादी क्रियमाणस्तं / अर्थ वस्तुसनावं न गृह्णातिनाददाति / ततस्तस्मात् तदनादरतः। किं किमाश्चर्य ? / हि यस्मात् / कंटकनुक् कंटकान् बब्बुलादिशूलान् नुनक्तीति कंटकनुक् / क्रमेलक नष्टः / साक्षासुपनीहै यमानाः प्रत्यक्तया उप सामीप्ये नीयमानाः / शाक्षा माध्वीः / न नुक्ते न जयति / जातिस्वजावादित्यर्थः॥१५॥ x // 13 असदहात्पामरसंगतिं ये कुर्वन्ति तेषां न रतिर्बुधेषु / विष्टासु पुष्टाः किल वायसा नो मिष्टान्ननिष्ठाः प्रसनं नवन्ति // 157 // नाः प्रत्यक्ष्तया नाकावन्नीचो जवतीत्या कर्वन्ति तेषां //
Page #287
--------------------------------------------------------------------------
________________ ROCROCHOCOCCALCU असद्हादिति-ये केऽपि विवेकविकलाः / असदहात् उराग्रहात् / पामरसंगतिं पामरा धर्मधूर्ताः खला इति यावत् |PI तेषां संगतिः संबन्धः परिचयो वा तं / कुर्वन्ति समाचरन्ति / तेषां खलसंगिनां / बुधेषु सन्नावपमितेषु / रतिःप्रीतिः। नेति न जवति, नीचस्वजावत्वात् / किलेति दृष्टान्ते / विष्टासु पुरिषमलेषु / पुष्टाः पोषणं प्राप्ताः प्रवीणा वा। वायसाः काकाः। प्रसन्जमत्यर्थ / मिष्टान्ननिष्ठाः मिष्टं मधुरमन्नं पायसादि तस्मिन्निष्ठाः तनोगतत्पराः / नो जवन्ति नीचत्वान्न जायन्ते इत्यर्थः // 15 // असद्भही हास्यास्पदं जवतीत्याहनियोजयत्येव मतिं न युक्तौ युक्तिं मतौ यः प्रसन्नं नियुंक्ते / असरहादेव न कस्य हास्योऽजले घटारोपणमादधानः // 15 // नियोजयतीति-योऽसद्धही / एव निश्चयेन / असदहादुराग्रहात् / युक्तौ सुनिपुणन्याययुक्तशास्त्रघटितार्थे गुरुनिरुक्ता या युक्तिः सद्भूतार्थस्येयत्तावधारणरूपा तस्यां / मतिं स्वबुद्धिं / न नियोजयति प्रयत्नेन तत्र न प्रवेशयति / तथा मतौ स्वकहिपतकहपनायां / प्रसन्नमत्यर्थ / युक्तिं स्वधारणां / नियुक्त प्रेरयति / स ईदृशोऽसद्ग्रहवान् अजले मृगतृष्णायां जलग्रहणाय / घटारोपणं कुंजस्थापनं / श्रादधानः कुर्वाणः / कस्य हास्यो हसनीयो न भवति ? अपि तु सर्वस्य नवतीत्यर्थः // 15 // COLORRHOEACCESCREEOSANS R RER
Page #288
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसार: सटीकः // 13 // असद्दी सूत्रार्थयोर्दानेऽयोग्योऽस्ती त्याह श्रसग्रहो यस्य गतो न नाशं न दीयमानं श्रुतमस्य शस्यम् / न नाम वैकल्यकलंकितस्य प्रौढा प्रदातुं घटते नृपश्रीः // 160 // असद्रह इति-यस्य पुर्बुधः असगह उक्तरूपः / नाशं अनावं / न गतो न प्राप्तः। अस्य पुराग्रहिणः। दीयमानं वितीर्यमाणं / श्रुतं शास्त्रं / शस्यं प्रशंसनीयं / न स्यात् / नामेति कोमलामंत्रणे वितर्के वा / जो जव्य वितर्कय / वैकट्यकलंकितस्य विकलस्य जावो वैकट्यं तेन कलंकित आन्ध्यबाधिर्यकातरत्वादिना दूषितस्तस्य / प्रौढा प्रधाना / नृपश्री राज्यलक्ष्मीः / प्रदातुं वितरितुं / न घटते न योग्या नवति विवेकिनां / तघदसनही शास्त्रदाने योग्यो दान लवतीत्यर्थः॥१६॥ ननु परोपकारमत्याऽसदहिन्यः प्रदत्ते श्रुते को दोषः स्यादित्याकांक्षायामाह श्रामे घटे वारि यथा धृतं सहिनाशयेत्वं च घटं च सद्यः / असद्भग्रस्तमतेस्तथैव श्रुतात्प्रदत्ताजयोर्विनाशः॥ 161 // श्राम इति-हे जग तत्र दोषोऽनेन प्रकारेण जायते / यथा वारि जलं / श्रामेऽपक्के / घटे कुंले / केनचिषक्षणाय |धृतं सत् स्थापितं सत् / सद्यः शीघं / स्वमात्मानं / च पुनः। घट कलशं / नजयं विनाशयेत् विशेषेण स्वस्याधारस्य च // 13 //
Page #289
--------------------------------------------------------------------------
________________ GRUSSISSIES SAShtus नाशहेतुर्नवेत् , न कस्मैचिपकाराय / तथैव तेनैव प्रकारेण असदहग्रस्तमतेऽराग्रहेण ग्रस्ता लुप्ता मतिर्बुधिय॑स्य स तस्य प्रदत्तात्पपावितात् / श्रुताचास्त्रात् / उत्नयोः श्रुताधारयोः। विनाशः श्रुतस्य हीलनोन्मार्गोत्थापनाच्यां फलानावात् तदाधारस्य तु मुर्गतिवृधिजननमरणाच्यां विनाशः / अतोऽप्रदानमेव करुणाफलमित्यर्थः // 161 // असग्रहवान् हितोपदेशयोग्यो न जवतीत्याह असद्ग्रहग्रस्तमतेः प्रदत्ते हितोपदेशं खलु यो विमूढः / शुनीशरीरे स महोपकारी कस्तूरिकालेपनमादधाति // 16 // असग्रहेति-यः कश्चित् पात्रापात्र विचारणेऽकुशलः / असद्ग्रहग्रस्तमतेः पुराग्रहेण ग्रस्ता नदिता मतिर्बुधिय॑स्य स तस्य / हितोपदेशः सर्वहितो धर्मो वस्तुस्वरूपव्याख्यानं तन्मयो य उपदेशः प्ररूपणा तं / प्रदत्ते प्रकर्षेण यति / खलु निश्चयेन / स विमूढो विशेषेणाज्ञः। शुनीशरीरे सारमेयीतनौ / महोपकारी परमोपकारकरणधीः सन् / कस्तूरिकालेपनं कस्तूरिका मृगमदस्तेन लेपनं तहरीरे विलेपनं / आदधाति मुर्गन्धनिवृत्त्यर्थ करोतीत्यर्थः॥ 16 // उक्कार्थोपचयमाहकष्टेन लब्धं विशदागमार्थ ददाति योऽसद्ग्रहशूषिताय / स खिद्यते यत्नशतोपनीतं बीजं वपन्नूषरमिदेशे // 163 //
Page #290
--------------------------------------------------------------------------
________________ चतुर्थप्र. अध्यात्म- कष्टेनेति-योऽदीर्घदी पुमान् / कष्टेन पठनचिन्तनोधरणगुरुशुश्रूषणादिमहापरिश्रमेण / लब्धं प्राप्तं / विशदागमार्थ सारः विशदो विमल श्रागमानां सिद्धान्तानामर्थःसजूतनावस्तं / सद्ग्रहदूषिताय पुराग्रहग्रस्तमतये।ददाति प्रयति। स यत्नसटीका 18|शतोपनीतं उद्यमशतेन प्राप्तं / बीजं शाल्यादिकणं / उपरजूमिदेशे हारमहीप्रदेशे / वपन् निक्षिपन् / खिद्यते फलानावे | पश्चात्तापं बनत इत्यर्थः॥ 163 // __ अयमसारवानेवेत्याहशृणोति शास्त्राणि गरोस्तदाज्ञां करोति नासद्ग्रहवान् कदाचित् / विवेचकत्वं मनुते त्वसारग्राही जुवि स्वस्य च चालनीवत् // 16 // शृणोतीति-असद्ग्रहवान् मुराग्रहनृत्पुमान् / कदाचित् कस्मिन्नपि काले / गुरोः सशुरुसमीपे तन्मुखाधा / शास्त्राणि सिधान्तवाक्यानि / न शृणोति साजिमानत्वान्न कर्णगोचरं करोति / तथा तदाज्ञां तस्य गुरोराज्ञां वचनानहैर्देशं / न करोति न संपादयति / तथा स्वस्य स्वकीयज्ञानस्य / विवेचकत्वं विवेचयति वस्तुस्वरूपं यथास्थाने नियोजयतीति विवेचकस्तनावस्तत्त्वं / मनुते जानाति / तु पुनः / असारग्राही न सारमसारमन्यायकुमार्गप्रवृत्तिरूपं तुपादितुट्य गृह्णातीत्यसारग्राही / चालनीवत् यथा चालनी पिष्टशोधकोपकरणं सारं पिष्टादिकं नुवि निक्षिपति, असारं तु तुषादिकं धारयति, तदयमपीत्यर्थः॥१६॥ ॥१३ए।
Page #291
--------------------------------------------------------------------------
________________ RAKARKALAKAAGAA%25 अस्मिन् सर्वे गुणा विपर्यासं यान्तीत्याहदंनाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिज्ञापटुत्वम् / गर्वाय धीरत्वमहो गुणानामसग्रहस्थे विपरीतसृष्टिः // 165 // दलायेति-अहो महाश्चर्यं यत् असद्ग्रहस्थे न सद्ग्रहोऽसद्ग्रहस्तत्र तिष्ठति निवासं करोति यः स तस्मिन् / चातुर्य चतुरस्य कार्यकुशलस्य भावश्चातुर्य / दजाय स्वदोषावादनाद्यर्थाय / नवतीति क्रिया सर्वत्र ज्ञेया। तथा शास्त्रं ग्रन्याध्ययनं। अघाय कुमार्गादिपापप्रवृत्तये जवति / तथा प्रतिज्ञापटुत्वं प्रतिना बुधिः प्रत्युत्पन्नमतिरिति यावत् तस्याः पटुत्वं निपुपत्वं / प्रतारणाय जनानां वञ्चनाय नवति / तथा धीरत्वं स्थैर्यवत्त्वं / गर्वाय प्रौढानिमानाय नवति / अतो गुणानामुक्तरूपाणां / विपरीतसृष्टिः प्रतिकूलोत्पत्तिर्जातेत्यर्थः॥ 165 // असद्धहिणा समं मैत्री न कार्या, कृता च दुःखायेत्याह असग्रहस्थेन समं समंतात्सौहार्दभृदुःखमवैति तादृक् / उपैति यादृक्कदली कुवृक्षस्फुटत्रुटत्कंटककोटिकीर्णा // 166 // असदग्रहस्थेनेति-असद्धहस्थेन सद्भहे तिष्ठति निवसति यः स तेन / समं साधू / सौहार्दनृत् सुहृन्मित्रं तन्नावः सौहार्द तद्विलर्ति यः सः। समन्तात्सर्वत्र / तादृग् वक्तुमशक्यं / मुःख कष्टं / अवैति प्राप्नोति / कीदृक् ? याक् | *********0A9736******
Page #292
--------------------------------------------------------------------------
________________ चतुर्थप्रबं. अध्यात्मसारः सटीकः // 14 // SACASSAMASSACREG यत्स्वरूपं दुःखं / कुवृक्षस्फुटत्रुटत्कंटककोटिकीर्ण कुत्सितः कंटकाकीर्णो वृक्षस्तरुः कंथरीबदरादिकुवृदस्तस्य स्फुटन्तः तस्याः पत्रादि विदीर्यन्तः त्रुटन्तश्च स्कन्धशाखापत्रादिषु जना लग्ना इति यावत् ये कंटकास्तेषां कोटिः प्रनूतसंख्या अग्रजागा वा तया कीर्ण व्याप्ता / कदली जातरुः / उपैति प्राप्नोति / ईदृशं मुखं पुराग्रहिसुहृत् प्रामोतीत्यर्थः॥१६६॥ असद्भहो गुणवनेऽग्निरित्याह विद्या विवेको विनयो विशुद्धिः सिद्धान्तवावन्यमुदारता च / असद्ग्रहाद्यान्ति विनाशमेते गुणास्तृणानीव कणाहवाग्नेः // 167 // विद्येति-विद्याऽज्यस्तागमादिरूपा / विवेकः कृत्याकृत्यादिविचारः। विनयो नम्रता / विशुधिराहारादिविषया वि. शिष्टा शुधिः / सिद्धान्तवान्यं सिद्धान्तेष्वागमेषु वबजता प्रियनाव इति यावत् / नदारता सुन्दरा प्रकृतिर्दातृता वा। एते पूर्वोक्ता गुणा आत्मनो हितप्रकाराः / असद्भहाहुराग्रहात् / दवाग्नेर्वनानलस्य / कणात् स्फुलिंगात् / तृणानीव पलालपुंजा इव / विनाशं प्रलयं / यान्ति गन्चन्तीत्यर्थः // 167 // असद्ग्रहिणां स्थितिरधमेत्याहस्वार्थः प्रियो नो गुणवांस्तु कश्चिन्मूढेषु मैत्री न तु तत्त्ववित्सु / असग्रहापादितविश्रमाणां स्थितिः किलासावधमाधमानाम् // 167 // ASSASSACROSAGARLSCREENSE // 14 //
Page #293
--------------------------------------------------------------------------
________________ स्वार्थ इति-स्वार्थो यः स्वकीयोऽर्थः प्रयोजनं सः। प्रियो वसनः। तु पुनः / कश्चित् स्वात्मानं विनाऽन्यः कोऽपि। नो नैव / गुणवान् ज्ञानादिवान् अस्तीति दृष्टिः। तथा मूढेषु मूर्खेषु / मैत्री प्रेमोत्पत्तिवति / तु पुनः / तत्त्ववित्सु तत्त्वज्ञानिषु / नेति प्रीति!त्पद्यते / असद्ग्रहापादितविश्रमाणां असद्हो पुराग्रहस्तेनापादितः संप्रापितो विश्रमश्चित्तविश्रान्तिर्येषां, पागन्तरे विन्रमो व्यामोहो येषां तेषां / अधमाधमानां अधमा नीचा दुष्टा इति यावत् तेषां मध्येऽपि येऽधमा नीचतमास्तेषां / असौ प्रोक्तरूपा / स्थितिःप्रवर्तना। किल साकस्येन जवतीत्यर्थः॥ 16 // __ अथ निगमयन्नाहइदं विदंस्तत्त्वमुदारबुद्धिरसद्ग्रहं यस्तृणवऊहाति / जहाति नैनं कुलजेव योषिद्गुणानुरक्ता दयितं यशःश्रीः // 16 // // इत्यसद्हत्यागाधिकारः॥ // इति श्रीमहोपाध्यायश्रीकट्याणविजयगणिशिष्यमुख्यपंमितश्रीलाजविजयगणिशिष्यमुख्यपंमितश्रीजीतविजयगणिसतीर्थ्यतिलकपंमितश्रीनयविजयगणिचरणकमलसेवितपंमितश्रीपद्मविजयगणिसहो दरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे चतुर्थः प्रबन्धः॥ AAAAACCCC
Page #294
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीकः चतुर्थप्रबं. // 141 // श्दमिति यः शिवेच्नुः / उदारबुद्धिरुदारा परमार्थपरीक्षाविधौ प्रधाना बुधिर्मतिर्यस्य स मुनिः / इदं पूर्वोक समग्रं। तत्त्वं सन्नावं / विदन् जानन् सन् / असद्ग्रहं मुराग्रहं / तृणवत् घासवत् / जहाति त्यजति / गुणानुरक्ता तशुणेष्वनुकूलतया रञ्जिता / यशाश्रीः यशो मोदः कीर्तिश्च तद्रूपा श्रीर्खदमीः / एनं पूर्वोक्तं पुरुषं मुनिं वा / दयितं वसनं / कुलजा कुलीना / योषित् वधूः सा व यथा दयितं न जहाति, तथैनं शिवश्रीः न त्यजतीत्यर्थः। निवृत्तासद्भहोऽवश्यमेव शिवं प्रयातीत्यर्थः / अत्र यश इतिपदेन का यशोविजय इति स्वनाम सूचितं अष्टव्यमित्यर्थः॥ १६ए॥ ॥श्त्यसद्महत्यागाधिकारः // सम्यक्त्वबोधदिवसोदयरश्मिमाली मिथ्यात्वरेणुहरणप्रवरोग्रवायुः। उष्टग्रहग्रह विशासनसिघमंत्रः तुर्यः श्रियेऽस्तु नविनां विवृतः प्रबन्धः॥१॥ // इति श्रीतपागबगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांनोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविजयगणिना कृतायामध्यात्म सारशब्दलावोक्तिटीकायां चतुर्थः प्रबन्धः॥४॥ SARASADASCARSASARANA // 141 / /
Page #295
--------------------------------------------------------------------------
________________ CA R ॥अथ पञ्चमः प्रबन्धः // 5 // गतश्चतुर्थः प्रबन्धः / अथ पञ्चमः प्रारभ्यते / तस्य चायमजिसंबन्धः। चतुर्थप्रबन्धप्रान्तेऽसद्महत्याग उक्तः, त्यक्तासदूग्रहः पुमान् योगाधिकारी स्यादिति योगस्वरूपमत्र निरूप्यते इत्यनेन संबन्धेनायातस्यास्यायमादिमः श्लोकःश्रसग्रहव्ययाधान्तमिथ्यात्व विषविषुषः / सम्यक्त्वशालिनोऽध्यात्मशुख्योगः प्रसिध्यति // 1 // असद्ग्रहेति-असदग्रहव्ययात् पुराग्रहस्य व्ययो विनाशस्तस्मात् / वान्तमिथ्यात्वविषविप्नुषः वान्ता नजीर्णा मिथ्यात्वमेव सद्भूतलावापढत्यसद्भूतनावोनाविनी दृष्टिः तद्रूपं यषिं गरलस्तस्य विनुषो बिन्दवो येन स तथा तस्य / अत एव सम्यक्त्वशालिनः सम्यक्त्वं सम्यग्दृष्टिमत्त्वं तेन शालते शोलते इति सम्यक्त्वशाली तस्य / अध्यात्मशुधेः अध्यास्मपदे या शुधिविशिष्टविमलता तस्याः संपादको योग आत्मनः पूर्णब्रह्मतानिष्पादनोपायः। प्रसिध्यति प्रकटीलवतीत्यर्थः॥१॥ योगमेव देनाह___ कर्मज्ञानविनेदेन स विधा तत्र चादिमः। श्रावश्यकादिविहितक्रियारूपः प्रकीर्तितः॥२॥ कर्मज्ञानेति-स योगः। कर्मज्ञान विनेदेन कर्म अवश्यकरणीयधर्मक्रियाकर्तव्यरूपं ज्ञानं च ध्येयात्मसद्भूतार्थचिन्तनं तद्रूपो यो विजेदो विशेषस्तेन कर्मयोगो ज्ञानयोग इतिरूपेण / विधा विप्रकारो वर्तते / तत्र तयोर्विषये आदिमः प्रथमः कर्मयोग इति यावत् / आवश्यकादिविहितक्रियारूपः आवश्यक सामायिकादि पडिधं तदादि यस्यां सा, आदिशब्दा-1 RESERECORGAM
Page #296
--------------------------------------------------------------------------
________________ पञ्चमप्रब. अध्यात्म सार: सटीक // 14 // द्गुरुवन्दनादिकाः समग्रा ग्राह्याः, विहिता सिद्धान्ते कर्तव्यतयोक्ता या क्रिया तस्याः संपादनं तपः क्रियासंपादनस्व| रूपः। प्रकीर्तितः प्रकर्षणोक्तोऽस्तीत्यर्थः॥२॥ अथ श्लोकघयेनास्यैव स्वरूपं विशदीकरोतिशारीरस्यन्दकर्मात्मा यदयं पुण्यलक्षणम् / कर्मातनोति सागात्कर्मयोगस्ततः स्मृतः // 3 // शारीरेति-यद्यस्मात् / अयं कर्मयोगः / शारीरस्यन्दकर्मात्मा शरीरस्य देहस्यायं शारीरः स चासौ स्यन्दो हेयोपादेयविनागेन निवृत्तिप्रवृत्तिरूपश्चेष्टात्मकःशरीरस्य वेगःस एव कर्म व्यापारस्तदेवात्मा स्वरूपं यस्य सः। सम्रागात् सन्समीचीनो धर्मविषयो रागः प्रेम तस्मात् / पुण्यलक्षणं पुण्यं सातवेद्यादि शुनप्रकृतिबन्धरूपं तदेव खदाणं स्वरूपं मुख्यफलं वा यस्य तत्। | कर्म प्रोक्तरूपकर्मबन्धं / आतनोति विस्तारयति। ततः प्रोक्तकारणतः। कर्मयोगः कर्मयोगनाम्ना। स्मृतः कथित इत्यर्थः // 3 // आवश्यकादिरागेण वात्सल्यानगवझिराम् / प्राप्नोति खर्गसौख्यानि न यान्ति परमं पदम् // 4 // श्रावश्यकेति-श्रावश्यकादिरागेण आवश्यकादिका या क्रिया तस्यां यो रागः करणे प्रीतिस्तेन जगवजिरां जगवान् जिनेश्वरस्तस्य या गिरो वाण्यस्तासां / वात्सह्यात् वत्ससस्य जावो वात्सध्यं श्रागमनक्तिस्नेहानुगतमनःप्रीतिस्तस्मात् / / स्वर्गसौख्यानि स्वर्गो देवलोकस्तस्मिन् गतानि सौख्यानि सुखानि सुरेन्जादिदेवजोग्यानि तानि / प्रामोति बनते / कर्मयोगमात्रतः / ततश्च परमं पदं मुक्तिस्थानं / न यान्ति न गवन्ति / सरागधर्मत्वेन शुलानुबन्धकत्वादित्यर्थः॥४॥ AAAACARRANA // 14 //
Page #297
--------------------------------------------------------------------------
________________ अथ ज्ञानयोगः प्रोच्यतेज्ञानयोगस्तपः शुद्धमात्मरत्येकलक्षणम् / इन्जियार्थोन्मनीनावात्स मोदसुखसाधकः // 5 // ज्ञानयोग इति-आत्मरत्येकलक्षणं श्रात्मनि निजस्वन्नाव एव या रतिः स्वस्वरूपावेदनप्रीतिर्विनोदः तमिलोकनो| कवितत्वेनावस्थानमिति यावत् , सैवैकमपितीयं लक्षणं स्वरूपज्ञापकचिह्न यस्य तत्तथा / शुधमाकांदादोषवर्जितं विमल। तपो ध्यानाद्यात्मकमान्तरीयं / तद्रूपो ज्ञानयोगो ज्ञानमयो ब्रह्मतायाः शीघ्रसंपादनोपायः / इन्धियार्थोन्मनीनावात् इन्धियाणामाः शब्दादिविषयास्तेन्यस्तत्सुखेडा जलराशितो वा य जन्मनीनाव जन्मजनमुपरितलप्रापणमन्यत्र मोरे आत्मन उत्कंठितत्वं तस्मात् / मोक्षसाधको मोदस्य सकलकर्मक्षयलक्षणस्य साधकः संपादको नवतीत्यर्थः // 5 // अस्यैव जाग्रत्स्वरूपं दर्शयतिन परप्रतिबन्धोऽस्मिन्नल्पोऽप्येकात्मवेदनात / शुनं कर्मापि नैवात्र व्यादेपायोपजायते // 6 // नेति-अस्मिन् ज्ञानयोगे / एकात्मवेदनात् एकस्यैव विषयान्तरपरिहारेणाप्तिीयस्य आत्मनो जीवस्वरूपस्य वेदनमनुलवनं विचारणं वा तस्मात् / अस्पोऽपि स्तोकोऽपि / परप्रतिबन्धः परस्मिन्नात्मध्यानव्यतिरिक्तेऽन्यस्मिन् प्रतिबन्ध श्दमप्यवश्यं करणीयमित्याद्यात्मक श्राग्रहः / नेति न स्यात् / कुतः ? यतः अत्र ज्ञानयोगे / शुनं कर्मापि प्रतिक्रमपादिशुनक्रियापि / व्यापाय व्यादेपो ध्यानलयनंगहेतुस्तस्मै / नैवोपजायते नैव संपद्यते / तदपि शुजकर्म कुर्वन्नपि ध्यानलयप्रयुक्तो जवति परस्परमविरोधादित्यर्थः॥६॥
Page #298
--------------------------------------------------------------------------
________________ पञ्चमबं. अध्यात्मसारः सटीकः // 153 // SRISASREGAR ननु तर्हि श्रावश्यकादिक्रियाऽवश्यकरणीयतया समापतितेति चेन्नेत्याहन ह्यप्रमत्तसाधूनां क्रियाप्यावश्यकादिका। नियता ध्यानशुहत्वाद्यदन्यैरप्यदः स्मृतम् // 7 // नहीति-जोः शिष्य / हि स्फुटं / त्वमेतजानीहि / किमित्याह-यद्यस्मात्कारणात् / अप्रमत्तसाधूनां न प्रमत्ताः कर्तव्ये कर्तव्यबुधियुक्ताः सदा सावधाना अप्रमत्तास्ते च ते साधवश्चेति तेषां / आवश्यकादिका प्रतिक्रमणादिका शुलापि।क्रिया सामाचारी नियताऽवश्यकर्तव्यत्वेन निश्चिता / नेति न नवति / कुतः ? ध्यानशुद्धत्वात् ध्यानं धर्मशुक्लयोरन्यतरं तेन शुधा निरतिचारा तनावस्तत्त्वं तस्मात् , अतिचाराजावत्वादप्रमत्तमुनीनां तदर्थमेव प्रतिक्रमणस्येष्टत्वात् , आवश्यकादिक्रियाकरणे तेषां प्रतिदिनं नियततालावः, ध्यानविरोधालावे च कुर्वन्त्यपि इति नावः / श्रद इदमनन्तरोक्तं / अन्यैरपि दर्शनान्तरीयैरपि / स्मृतं कथितमित्यर्थः॥ 7 // यत्कथितं तदेवाहयस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः / श्रात्मन्येव च संतुष्टस्तस्य कार्य न विद्यते // 7 // यस्त्विति-यो मुमुक्षुर्मानवो मनुष्यः। एवोऽवधारणे / स चैवं-आत्मरतिरेव श्रात्मन्येव स्वस्वरूप एवानन्दो यस्य स एतादृशः स्यात् नवेत् / च पुनः। श्रात्मतृप्त आत्मनैव तृप्तः पूर्णसकलेचः स्यात् / च पुनः / श्रात्मन्येव स्वस्वरूप एव / संतुष्टोऽतिशयेन कृताओं नवेत् / तस्य कार्य कर्तव्यं / न विद्यते कृतसकलकार्यत्वादित्यर्थः॥॥ RAINECRECASEARCHCRA X // 143 //
Page #299
--------------------------------------------------------------------------
________________ tortor उक्तार्थमेव जावयतिनैवं तस्य कृतेनार्थो नाकृतेनेह कश्चन / न चास्य सर्वनूतेषु कश्चिदर्थव्यपाश्रयः॥ ए॥ नैवमिति–एवं पूर्वोक्तप्रकारे सिझे सति / तस्य ज्ञानयोगिनः / कृतेन कर्तव्यविधानेन / अर्थः प्रयोजनं / नैवास्ति, तत्साध्यस्य सिद्धत्वात् / च पुनः / इहास्मिन् ज्ञानयोगे / अकृतेन पूर्वोक्तक्रियाया अविधानेन / कश्चन कोऽपि अर्थों नास्ति, सर्वव्यादेपादिन्य उत्तीर्णत्वात् / च पुनः / अस्य प्रोक्तरूपस्य योगिनः। सर्वनूतेषु सर्वे च ते नूताश्च सद्भूतलावा सर्वोचितालंबनानि जिनबिंबादीनि तेषु कश्चित् कोऽपि।अर्थव्यपाश्रयोऽर्थालंवनाश्रयो नैवास्ति, निरालंबनत्वादित्यर्थः ए पुनरप्युक्तनावमेव स्पष्टीकरोतिअवकाशो निषिकोऽस्मिन्नरत्यानन्दयोरपि / ध्यानावष्टंनतः वास्तु तक्रियाणां विकल्पनम् // 10 // / अवकाश इति-अस्मिन् ज्ञानयोगे / अरत्यानन्दयोः अरतिर्धमें उछिनचित्तता, आनन्दश्च विषयादिषु रतिस्तयोरपि / अवकाशः तयोरुन्नवनायावसरप्राप्तिः निषिको निराकृतः, इष्टानिष्टविजागाजावात् / अतोऽस्मात्कारणात् / ध्यानावष्टंजतो ध्याने एव कृतोऽवष्टंन आश्रयस्ततः / तक्रियाणां शुनाशुनकृत्यानां / विकट्पनं विनजनं सेवनं / क कुत्र अस्तु भवतु ? न वापीत्यर्थः॥१०॥ ___ एवं तर्हि निदाटनादिकं कथं क्रियत इत्याशंकापनोदायाहदेहनिर्वाहमात्रार्था यापि निक्षाटनादिका / क्रिया सा ज्ञानिनोऽसंगान्नैव ध्यानविघातिनी // 11 // अवकाशोऽस्मिनावमेव स्पष्टीकरीकाऽपि।अर्थव्यप tor
Page #300
--------------------------------------------------------------------------
________________ पञ्चमप्रवं. अध्यात्मसारः सटीका // 14 // देहेति-देहनिर्वाहमात्रार्था देहो धर्महेतुशरीरं तस्य निर्वाहः प्रतिपालनं संपादनं वा तावन्मात्र एवार्थः प्रयोजन यस्याः सा / निदाटनादिका निक्षार्थ यदटनं भ्रमणं तदादि यस्यां सा, आदिपदात् बहिर्जूम्याद्यटनं ग्राह्यं / यापि या क्रियमाणा / क्रिया गमनादिव्यवहारो दृश्यते / सापि झानिनो ज्ञानयोगवतः / असंगात् अनाद्यन्यासस्वनावमात्रात् देहेनैवेति यावत् जवति न तदर्थे आत्मप्रयत्नः। अतः सा प्रोक्तरूपा क्रिया ध्यानविघातिनी ध्यानेन सार्धं विरोधिनी। नैव न लवत्येवेत्यर्थः॥११॥ उतार्थे दृष्टान्तमाहरत्नशिदाहगन्या हि तन्नियोजनदृग्यथा। फलनेदात्तथाचारक्रियाप्यस्य विजियते // 12 // रत्नेति-यथा येन दृष्टान्तेन / रत्नशिक्षादृक् रत्नानि कर्केतनादीनि तेषां परीक्षार्थ या शिक्षा रत्नगुणदोषप्रतिपादकग्रन्थान्यासस्तस्यां या दृग् रत्नशाने निविष्टा दृष्टिः सा।हि निश्चयेन / अन्याऽन्यरूपा वर्तते / तथा तन्नियोजनदृक् तस्मिन् रत्नपरीक्षणे नियोजिता ततगुणदोपविलोकनाय प्रेरिता या दृग् दृष्टिः साप्यन्यैव जवति / शिक्षाकालेऽन्यासमात्रैव लवति, रत्नगतगुणदोषनिरूपणे तु गाढप्रयत्नपरा जवति / कुतः 1 फलजेदात् पूर्वापरदृशोः फले विशेषात् तथा तेनैव प्रकारेण / अस्य ज्ञानयोगिनः / आचार क्रियापि पूर्वापरावस्थानेदेनाचारव्यवहारोऽपि / विनिद्यते विशेषेण प्रकारान्तरमापद्यतेऽधिकफलेबयेत्यर्थः॥१२॥ // 15 // - --
Page #301
--------------------------------------------------------------------------
________________ TEOLORIROHO GROSS असंगक्रियाफलमाहध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः / प्रारब्धजन्मसंकल्पादात्मशानाय कल्पते // 13 // ध्यानार्थेति-सापूर्वोक्ता / इयमसंगक्रिया।हि निश्चयेन / ध्यानार्था ध्यानमेवार्थः फलं वाक्याओं वा यस्याः सा प्रारब्धजन्मसंकल्पात् प्रारब्धं जन्मनि जन्मनि सञ्चितं देहादिनिमित्तं कर्म तस्य यजन्मानादिप्रवाहेण वर्तमानजवः तस्य यःसंकल्पश्चिन्तनं वेदनं वा तस्मात्तदालंबनात्। निज स्वकीयं। मनश्चित्तं। प्रत्याहृत्य विषयान्तरेल्यः समाकृष्य / आत्मज्ञानाय स्वात्मस्वरूपविदितकरणाय / कल्पते प्रोक्तक्रिया नवति, ध्यानमपि आत्मज्ञानाय नवति,अतोध्यानिनामसंगैव बाह्यक्रियेत्यर्थः॥१३॥ _उक्तार्थस्यैव विशेषमाहस्थिरीजूतमपि वान्तं रजसा चलतां व्रजेत् / प्रत्याहृत्य निगृह्णाति ज्ञानी यदिदमुच्यते // 14 // स्थिरीनूतमिति-स्थिरीनूतमस्थिरं स्थिरं यथानूतं जवतीति स्थिरीनूतं ईदृशमपि। स्वान्तं मनः। श्रास्तामितरत्। रजसा रागादिगणोदयेन / चलतां चपलत्वं / ब्रजेत् प्रामोति / तन्मानसं प्रत्याहृत्य ध्यानव्यापारेण प्रतिनिवार्य / ज्ञानी ज्ञानवान् / निगृह्णाति स्वात्मनो वशं नयति / यद्यस्मादिदं वक्ष्यमाणं / उच्यते प्रोच्यत इत्यर्थः // 14 // तदेव दर्शयतिशनैः शनैरुपरमेहुल्या धृतिगृहीतया / आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् // 15 // E-MONOCOCCCCCॐॐ अ० 25/
Page #302
--------------------------------------------------------------------------
________________ C अध्यात्म पञ्चमप्रबं. शनैरिति-धृतिगृहीतया धृतिःस्थैर्य संतोषो वा तया गृहीताप्राप्ता तया।बुद्ध्या मत्या / शनैः शनैः मन्द मन्दं / उपरमेत् सारः विरतिं प्राप्नुयात् / ततो मनश्चित्तं / आत्मसंस्थं श्रात्मनि स्थितं / कृत्वा विधाय / ततः किश्चिदपि सर्वतो निवृत्तत्वात् सटीकः किमपि / न चिन्तयेत् नालोचयेत् , निर्विषयमेव मानसं स्थापयेत् निरुध्यतेत्यर्थः॥१५॥ उतार्थसिधये क्रममाह॥१४॥ यतो यतो निःसरति मनश्चञ्चलमस्थिरम् / ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् // 16 // यत इति-योगी अस्थिरं निश्चलं न भवतीत्यस्थिरं विषयाविषयान्तरे प्रवर्तमानं / तथा चञ्चलं तरलं चिन्तान्तदरग्रहणस्वनावं / मनोऽन्तःकरणं / यतो यतो यस्माद्यस्मात् संकल्परूपव्यापात् / निःसरति बहिर्गवति / ततस्ततः | तस्मात्तस्मात् / नियम्य ज्ञानदाना नियंत्रयित्वा / एतन्मनः।आत्मन्येव स्वस्वरूप एव / वशं नयेत् निमग्नं कुर्यादित्यर्थः 16 उतार्थसाधनाय क्रिया कर्तव्येत्याहअत एवाढवान्तः कुर्यात्रास्त्रोदितां क्रियाम् / सकलां विषयप्रत्याहरणाय महामतिः // 17 // अत एवेति-अत एवोक्त क्रियाकरणतोऽपि मनोनिरोधो जवतीत्यतो हेतोः / महामतिः शिवेनुः / अदृढस्वान्तः न दृढं नात्मनि गाढनिश्चलं स्वान्तं मानसं यस्य स स्वपमनःस्थैर्यवान् / शास्त्रोदितां जिनागमप्रोक्तां विषयप्रत्याहरणाय विषयप्रवृत्तिन्यो मनसः प्रत्याकर्षणाय / सकलां समयां / क्रियां प्रतिक्रमणादिकां / कुर्यात् संपादयेत् , विषयेच्यो मनःप्रत्याहरणायैव क्रियां कुर्यादित्यर्थः॥१७॥ *-SCAUSE0940 ASSESASAROKAR // 14 //
Page #303
--------------------------------------------------------------------------
________________ RAGAGACAC अदृढमनसां क्रिया गुणहेतुर्नवति इति दृष्टान्तेनाहश्रुत्वा पैशाचिकी वार्ता कुलवध्वाश्च रक्षणम्। नित्यं संयमयोगेषु व्यापृतात्मा नवेद्यतिः // 17 // | श्रुत्वेति-यतिर्मुनिः पैशाचिकी पिशाचो व्यन्तरविशेषस्तस्येयं पैचाचिकी तां / वार्ता कथां / च पुनः / कुलवध्वा उत्तमकुलवती वधूः पुत्रनार्या तस्याः। रक्षणं उपायेन शीलरक्षणं / श्रुत्वा समाकर्ण्य / नित्यं सर्वदा / संयमयोगेषु चारित्रव्यापारेषु / व्यापृतात्मा व्यापृतो व्यापारयुक्त आत्मा मनो यस्य स तथाविधो नवेत् / अत्र पैशाचिकीकुलवधूरक्षणकथानके श्मे कश्चिषणिक शरीरचिन्तार्थ एकस्य वृक्षस्याधः प्रतिदिनं व्रजति, गत्वा च ब्रूते-'अनुजानातु यस्य नूमिः' इति जपनपुरःसरं बाधां निवार्य कृतशौचो गृहमागवति / तथा दृष्ट्वा वृदाधिष्ठाता व्यन्तरो क्षेषमापन्नश्चिन्तयति-'मामनुज्ञाप्यायमशुचिं करोति, अतः शिक्ष्याम्येनं' इति विचार्य वणिज प्राह-"नो वणिक् ! वरं वृणीष्व, अहं त्वपशवर्ती, परं तु मह्यं कार्यादेशः सदैव देयः, यदा न प्रयवसि तदाहं तव हन्तामि। तेन तत्प्रतिपन्नं / तस्य कार्यमादिशति / स तु देवशक्त्या शीघं सर्व संपाद्य यो याचते / वणिजा चिन्तितं-'यदा कार्य न निर्दिशामि तदायं मां हनिष्यति' / हाइति विचार्य तेनोक्तं-'नो देव ! वनाद्बहत्तरं वंशमानय' / तेन तथा कृते वणिजा स्वांगणे स वंश आरोपितः / पश्चा-| त्तेनोक्तं-'यावदन्यत्कार्य न चिन्तयामि तावदस्यारोहणप्रत्यारोहणं कुरु' / एवं जितः सन् व्यन्तरः प्रोक्तवान्-जि %
Page #304
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्मसारः सटीक // 146 // SHAXHOSAICROSOROGA तोऽहं नवता, यदिबसि तन्मार्गय / एवं वणिजा सूक्ष्मालोचनया स व्यन्तरो वशीकृतः। तथैव योगिना सूझार्थविजावनेन स्वान्तं वशे नेयमित्यर्थः॥ | कस्यचिल्लेष्ठिनः पुत्रो देशान्तरं गतः / तनार्या तु चिरं विरहिता कामव्याकुला सती स्वसखीं प्रोचे–'कमपि कुशखपुरुषमानय न शक्नोमि नोगमन्तरेण स्थातुं / सख्या चिन्तितं-'योषा ममैव साहाय्येन मुर्गतिं गछेत् तदा धिग्मे सखीत्वं'। इति संचिन्त्य तस्याः श्वशुरस्याग्रे तया प्रोक्तं-'नवधूळकुला जातास्ति, तामुपायेन रह' / तेनोक्तं-निश्चिन्ता जव, उपायं करिष्ये, त्वमपि कालान्तरे ज्ञास्यसि / ततस्तेन स्वगृहं गत्वा स्वनार्या कोपेनोक्ता-"नो रंगे! एतदेतत्सर्वं त्वया विनाशितं, गृहरक्षणं न जानासि"। तया कोपवशवर्तिन्या प्रोक्तं-'या जानाति तस्या अर्पय, सृतं मया' / तदा श्रेष्ठिना वधूः प्रोक्ता-"वत्से विनष्टैषा, परं तु गृहं त्वदीयं, अतस्त्वयैव निपुणमत्या रक्षणीय" / इत्युक्त्वा सकलोऽपि गृहलारस्तस्यां निक्षिप्तः। सा च तक्ष्यापारे सदैव प्रवृत्ता शयननोजनाद्यपि स्वावसरे कर्तुं न बनते, निवृत्तविकारा च संजाता / श्रेष्ठिना लक्षास्तां निर्विकारां ज्ञात्वा तत्सख्यै प्रोक्तं-"संप्रति वधूं कथय, मम नाता तरुणो रूपवातानस्ति, यदीसि तदानयामीति" / ततस्तया तथा कृते वधूः प्राह-सृतमनेन कुकर्मणा, नाहमेवं विधमकार्य करोमि।एवं VIIनिवृत्तकामविकारा गृहव्यापारव्यापृता सा जाता। तथैव मुनिरपि धर्मव्यापारव्यादेपेण मानसं जयतीत्यर्थः॥ 10 // // 146 // या नि या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः / व्यवहारदशास्थानां ता एवातिगुणावहाः // 15 // उक्तोपदेशे शिक्षा विज्ञाता / तथैव मुनिरपि धर्मव्यान
Page #305
--------------------------------------------------------------------------
________________ या इति-याः पूर्वोक्तावश्यकादिकाः क्रिया व्यापाराः। निश्चयैकलीनानां निश्चयो निर्विकल्पात्मस्वनावस्तस्मिन्नेव एकाग्रनावेन ये लीना मग्नास्तेषां / नातिप्रयोजना अतिप्रनूतं प्रयोजनं फलं कर्तव्यतया प्रतिबन्धो यासां ता अतिप्रयोजना न जवन्ति / निश्चयलयप्रनावात् या विशिष्टतावती निर्जरा सा तानिन संजवति, ततोऽनतिप्रयोजना इत्यर्थः। ता एव क्रियाः। व्यवहारदशास्थानां व्यवहारो जनप्रसिधर्मकृत्यप्रवृत्तिः तद्रूपा दशाऽवस्था तस्यां ये तिष्ठन्ति वर्तन्ते | तेषां / अतिगुणावहा अतिप्रभूतान् गुणान् आवहन्ति प्रापयन्ति यास्ताः, व्यवहारवतां अतिप्रजूततमाशुलक्ष्यका-3 रियो जवन्तीत्यर्थः॥ 15 // ज्ञानयुक्ता क्रियापि मुक्तिहेतुर्नवेदित्याह| कर्मणोऽपि हि शुद्धस्य श्रझामेधादियोगतः। श्रदतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् // 0 // | कर्मणोऽपीति-हि निश्चयेन / कर्मणः क्रियायोगस्यापि / कथंजूतस्य कर्मणः ? शुधस्य शुरू सर्वज्ञोक्तं विधिना कृतं शाच तस्य / झामेधादियोगतः श्रद्धा जिनवचने परमास्तिक्यं, मेधा च सूझनावग्रहणसमर्था ग्रन्यज्ञानवती बुद्धिः, ते श्रादी यस्मिन् सः, श्रादिपदाद्धतिधारणानुप्रेक्षा ग्राह्याः, तेषां योगः कायोत्सर्गादिक्रियायां सोपयोगत्वं तस्मात् / ज्ञानयोगानतिक्रमात् ज्ञानयोगस्योक्तरूपस्यानतिक्रमणमनुबंधनं तस्मात् / उक्तरीत्या कृतः कर्मयोगोऽपि ज्ञानयोगतां संपद्यते तस्मात् / अतं परिपूर्ण / मुक्तिहेतुत्वं शिवकारणत्वमस्ति मनसो निरोधपरत्वान्निर्जरांगत्वाच्चेत्यर्थः॥२०॥ BASISOS ANISASSOSANSK
Page #306
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. श्रध्यात्म सारः सटीक // 14 // OPISHISHUSHUSHUSHUSHUSHA कर्मज्ञानयोगयोः कारणकालकृतविनागमाहथच्यासे सक्रियापेदा योगिनां चित्तशुझये / ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतम् // 1 // अन्यास इति-योगिनां मुनीनां / श्रन्यासेऽभ्यासो ध्यानयोगस्य सामीप्यगमनायानुष्ठानविशेषः तस्मिन् वर्तमाने सति विजातीयपरिणामान्तरिते सति वा / चित्तशुध्ये मनसो विशोधनाय स्थैर्यविमलत्वसंपादनायेति यावत् / सक्रियापेदा सती समीचीना सर्वज्ञोक्ता विधिशुष्मा च क्रिया आवश्यकादिव्यापारस्तस्या अपेक्षा आकांक्षाऽस्ति कर्तुमुचितास्ति / तथा ज्ञानपाके ज्ञानस्य बोधस्य पाकः सूक्ष्क्षसूक्ष्मतरार्थग्रहणनैपुण्यं ज्ञानावरणक्षयोपशमप्राचुर्य क्रियासाध्ये स्वात्मनि च सोपयोगविधायिता शक्तिसमन्वितत्वं झाने नवनमिति यावत् तस्मिन् सिधे सति / एवोऽवधारणे / शमस्यैव अन्यपरिहारेणैकस्य शमस्य मनइन्जियदमस्यापेक्षास्ति / यद्यस्मात् / परैरपि व्यासादिनिरपि / अदः स्मृतं साक्षादुक्तमित्यर्थः॥१॥ तदेवाह___ रुरुदोर्मुनेोगं कर्म कारणमुच्यते / योगारूढस्य तस्यैव शमः कारणमुच्यते // 5 // आरुरुदोरिति-योगं ध्यानादिकं मनःशुधिं च / आरुरुक्षोरारोढमिल्छुः आरुरुकुस्तस्य / मुनेः साधोः / कर्म कारणं शुक्रिया हेतुःजवतीत्युच्यते योगीश्वरैरिति शेषः। तस्यैव प्रोक्तस्यैव योगारूढस्य योगे ध्यानादिके आ समन्तात् रूढः प्राप्तध्यानशक्तिः प्रसियो जातस्तस्य / शमोऽन्तर्दमनं कारणं योगनिष्पत्तिहेतुः। उच्यते प्रोच्यत इत्यर्थः॥१२॥ ASSASSISSA // 14 //
Page #307
--------------------------------------------------------------------------
________________ REC योगारूढः कदा ज्ञायत इत्याकांक्षायामाहयदा हि नेन्द्रियार्थेषु न कर्मखनुषज्यते / सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते // 3 // यदेति यदा यस्मिन् ज्ञानपरिपाके ।हि निश्चयेन / इन्जियार्थेषु शब्दादिपञ्चविषयेषु मनो नानुषज्यते सन्नईन जवति / तथा न कर्मसु नैवारंजादि क्रियासु प्रवर्तते, आत्मारामत्वात् / तदा तस्मिन् झाने वर्तमानः / सर्वसंकल्पसंन्यासी सर्वे च ते शुभाशुलाः संकटपाश्च मनोविकल्पाः तेषां संन्यासस्त्यागः, सोऽस्ति यस्य सः। योगारूढो योगे ध्याने श्रारूढः प्रसियो जात इत्युच्यते कथ्यत इत्यर्थः // 23 // ज्ञानयोगोऽपि सर्वथा क्रियावर्जितो न लवतीत्याहज्ञानं क्रियाविहीनं न क्रिया वा ज्ञानवर्जिता / गुणप्रधाननावेन दशानेदः किलैतयोः // 24 // ज्ञानमिति–क्रियाविहीन क्रियया प्रोक्तरूपया विशेषेण हीनं सर्वथा रहितं / ज्ञानं उद्मस्थानां विशेषग्राहिबोधः। न नास्ति / क्रियायुक्तमेव जवति / वाऽथवा / ज्ञानवर्जिता सर्वथा ज्ञानेन रहिता / क्रिया कर्तव्यं / न नैव जवति / किंतु किल सत्येन / एतयोनिक्रिययोः / गुणप्रधाननावेन गुणोऽप्राधान्यं गौणतेति यावत्, प्रधानं च मुख्यता तयो वो नावना तेन गौणमुख्यत्नावेन / दशाजेदोऽवस्थालेदो जवति, कर्मयोगे क्रियायाः प्राधान्येन ज्ञानस्य गौणता, इतरस्मिन् ज्ञानस्य मुख्यत्वेन क्रियाया गौणतेत्यर्थः॥२४॥ O RRESAX
Page #308
--------------------------------------------------------------------------
________________ अध्यात्म पश्चमप्रव. सटीक // 14 // तदेव स्पष्टीकरोतिज्ञानिनां कर्मयोगेन चित्तशुझिमुपेयुषाम् / निरवद्यप्रवृत्तीनां ज्ञानयोगोचिती ततः // 15 // ज्ञानिनामिति-ततः पूर्वोक्तहेतुतः। निरवद्यप्रवृत्तीनां निरवद्या निर्दोषा प्रवृत्तिर्वर्तना येषां तेषा / तथा कर्मयोगेन [क्रियाप्रवर्तनेन / चित्तशुझिं मनोविमलतां / उपेयुषां प्राप्तानां / ज्ञानिनां ज्ञानवतां / ज्ञानयोगोचिती ज्ञानयोगस्योचिती योग्यता नवति, अतः सर्वथा क्रियावर्जितो ज्ञानयोगो नेति संजवतीत्यर्थः॥२५॥ कर्मयोगोत्तरं ज्ञानयोगो न्याय्य इति परव्यपदेशत आहअत एव हि सुश्रारूचरणस्पर्शनोत्तरम् / फुःपालश्रमणाचारग्रहणं विहितं जिनैः // 16 // श्रत इति-अत एव प्राप्तिक्रमहेतुत एव / हि निश्चयेन सुश्रामचरणस्पर्शनोत्तरं सुष्टु शोजनाः श्राझा गृहिणस्तेषां 8 यच्चरणं देशविरतिचारित्रं तस्य या स्पर्शना परिपालना तस्या उत्तरं परिपालनाकरणानन्तरं / दुःपालश्रमणाचारग्रहणं है। पुःखेन कष्टेन पालनं सेवनं यस्य स चासौ श्रमणानां तपोधनानामाचारो व्रतव्यवहारस्तस्य ग्रहणमङ्गीकारकरणं / जिनस्तीर्थकरैः। विहितं स्वागमे प्रतिपादितं / एष उत्सर्गमार्गो ज्ञेय इत्यर्थः॥२६॥ .. प्रोक्तरीत्या प्राप्तिक्रमोपदेशे किं प्रयोजनमित्याकांक्षायामाहएकोदेशेन संवृत्तं कर्म यत् पौर्वनूमिकम् / दोषोछेदकर तत्स्याज्ञानयोगप्रवृद्धये // 17 // एकेति-यद्यस्मात् / पौर्वजूमिकं पूर्व प्रथमा या नूमिका योगावस्था तस्यां जातं यत्तत्पौर्वजूमिक। कर्म क्रियायोगः। // 14 //
Page #309
--------------------------------------------------------------------------
________________ एकोद्देशेन एकस्य स्थूलारंजस्योद्देशो निवृत्त्यन्वेषणं तेन देशविरतिरूपेण / संवृत्तं प्रवर्तित समाचरितं वा / तत्कर्म / दोषोदकर दोषा मदनमोहादयः सर्वविरतिप्रतिबन्धकास्तेषामुळेदो विनाशस्तं करोति यत्तत्तथा / ज्ञानयोगप्रवृध्ये ज्ञानयोगस्य या प्रकर्षतावती वृद्धिरुपचयस्तस्यै / स्याङ्जायत इत्यर्थः // 27 // अशुष्कर्मयोगे पूर्वोक्तफलस्यानावमाहश्रझानिनां तु यत्कर्म न ततश्चित्तशोधनम् / यागादेरतथाजावात् म्लेबादिकृतकर्मवत् // 2 // अज्ञानिनामिति-अज्ञानिनां मिथ्या ज्ञानमज्ञानं तदस्ति येषां तेषां तु / यत् यज्ञयाजनादिकं / कर्म क्रियायोगो वर्तते। ततस्तस्मात्कर्मणः / चित्तशोधनं मनसो विमलतासंपादनं / न नैव नवति / कुत एवं ? यतः यागादेः यागो मंत्राहुति| पूर्वक पश्वादिना ब्रह्मादीनां यजनं स आदिर्यस्मिन् , आदिपदात् स्नानशौचादयो ग्राह्याः, तस्य / अतथात्वात् न || तथाविधः प्रतनिर्जरादिनिष्पादनेन प्रशमादिपरिणामोत्पादको जावोऽहिंसाद्याशयो यत्र कर्मणि तत् तथा तस्मात्, चित्तशोधकानावात् पापमललेपहेतुत्वात् / म्लेचादिकृतकर्मवत् म्लेलो यवनप्रतिः स आदिर्येषां, श्रादिपदाकपुखिन्दादयो ग्राह्याः, तैः कृतं पशुवधादिना स्वदेवपूजादिनिष्पादितं यत् कर्म क्रिया तत् / अयं नावः-यदि गोहिंसादिना म्लेबादीनां मनःशुधिः संपद्येत तदा वेदविहितपशुयागादिनिरपि नवेत् , विशेषानावात् तुझ्यन्यायत्वादित्ययः // 20 // परो ब्रूते-ननु यागः कर्मयोगः स च फलानिसन्धिवर्जनाद्ब्रह्मज्ञानाय कटपते इति चेन्नेत्याहन च तत्कर्मयोगेऽपि फलसंकल्पवर्जनात् / संन्यासो ब्रह्मबोधाछा सावद्यत्वात्स्वरूपतः // ए॥ RER
Page #310
--------------------------------------------------------------------------
________________ श्रध्यात्मसारः सटीकः // 14 // न चेति-कर्मयोगे यागादिक्रियायोगे / फलसंकटपवर्जनात् फलमिहलोके पुत्र राज्यप्राप्त्यादि तस्य संकटपो विचिन्तनं पञ्चप्रमबं. अनिधारणमिति यावत् तेन वर्जितं रहितं यत्कृतं तत्तथा तस्मादपि / संन्यासो मनसो निर्विकल्पता / न च नैव स्यात् / वाऽथवा / ब्रह्मबोधात् ब्रह्मैव जगत्पत्तिस्थितिलयहेतुरित्येतन्मात्रपरिज्ञानात् / संन्यासो न च / कुत एवं ? यतस्तस्य स्वरूपतः क्रियाया आकारविलोकनतः / सावद्यत्वात् सपापस्वरूपत्वात् ब्रह्मबोधमनःशुस्योरकारणं शेषहिंसादिवदित्यर्थः॥ ए॥ उतार्थ एवोपचयमाहl नो चेदित्यं नवेछुजिगोहिंसादेरपि स्फुटा / श्येनाछा वेदविहिताहिशेषानुपलक्षणात् // 30 // | | नो चेदिति-नो चेद्यदि पूर्वोक्तं युक्तियुक्तं नवतां न प्रतिनाति तदा / इत्यममुना यागादिसावद्यकर्मणा वेदविहिता वेदोक्का शुधिर्मन्यते तर्हि / गोहिंसादेर्गवां हिंसा गोहिंसा सा श्रादिर्यत्र तस्मात् / स्फुटा प्रकटा / शुद्धिर्वैमस्यं / नवेत् संपद्येत / वाऽथवा / वेदविहितात् वेदेऽनिषिद्धात् / श्येनात् श्येनयागादपि शुधिवेत् , तत्तु जवतामप्रमाणं गोवधस्य निन्द्यत्वेन श्येनयागस्यानिचारविषयत्वेन च / कुत एवं? यतो विशेषानुपलदाणात वेदविहितायामितरस्यां च हिंसायाँ विशेषो नेदः पापे न्यूनाधिक्यं तस्यानुपलक्षणमदर्शनं तस्मादित्यर्थः // 30 // सावयं कर्म नो तस्मादादेयं बुद्धिविप्लवात् / कर्मोदयागते त्वस्मिन्नसंकल्पादबन्धनम् // 31 // || // 14 // सावद्यमिति-तस्माऽक्तकारणात् / बुद्धिविप्लवात् बुद्धेविप्लवो वैपर्यास्यं तस्मात् / सावधं सपापं कर्म क्रिया।। XLOCACAESCARSAMACHARCOASAROO
Page #311
--------------------------------------------------------------------------
________________ SSSSSSSSSS श्रादेयं बुद्धिमतामुपादेयं / नो नैव जवति / अस्मिन् सावद्ययोगे वैपर्यास्ये वा / कर्मोदयागते तु कर्मणां ज्ञानावरणादी3 नामुदयो विपाकस्तेन आगतमनुपयोगरोगोदयपराजवादिनोद्भूतं तस्मिन् सति तु / असंकटपात् हिंसाकरणाशयानावात् / अवन्धनमशुजकर्मबन्धाजावो जवति / एतदङ्गीकरणं न्याय्यं न तु हननबुद्ध्या कृतमित्यर्थः // 31 // ननु कर्मोदयागते सावधकर्मणि कृतेऽपि संकटपमात्राद्वन्धः कथं निषिध्यते ? इत्याशंकायामाहl कर्माप्याचरतो ज्ञातुर्मुक्तिनावो न हीयते / तत्र संकल्पजो बन्धो गीयते यत्परैरपि // 3 // कर्मेति-ज्ञातुर्जानातीति ज्ञाता तस्य पुंसः। कर्म शुजाशुनक्रियां / श्राचरतः कुर्वतः सतोऽपि / मुक्तिनावो मोहानिभलाषः। नैव हीयते नैव विनश्यति / तत्र क्रियाप्रवृत्तौ / संकटपजो हिंसाहिंसाद्यध्यवसायजन्यः। बन्धात्मनः कर्मसंबन्धो नवति, अतः शुलाशयवतोऽशुनबन्धो न भवति / यद्यस्मात् / परैरपि परदर्शनिनिरपि / गीयते प्रोच्यत इत्यर्थः // 3 // यत्प्रोच्यते तदाह| कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् // 33 // कर्मणीति-यो विज्ञः। कर्मणि क्रियाप्रवृत्तौ / अकर्म जीवस्याक्रियत्वप्राप्तिहेतुत्वात् क्रियारहितं वाऽशुजसंकल्पानावात्तन्निमित्तकबन्धवर्जितं पश्येत् / च पुनः। यः पुमान् / अकर्मणि शुनक्रियावर्जिते / कर्म संकल्पज बन्धं पश्येत् / स उक्तरूपः / मनुष्येषु पुरुषेषु / बुद्धिमान् ज्ञानवानस्ति / स एव च युक्तो योगवान् / कृत्स्नकर्मकृत् संपूर्णक्रियाकारी जवतीत्यर्थः॥३३॥
Page #312
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म सारः सटीक // 15 // अथ पञ्चभिः श्लोकैः कर्मनिष्कर्ममार्गे वैचित्र्यं दर्शयन्नाहकर्मण्यकर्म वाकर्म कर्मण्यस्मिन्नुले अपि / नोने वा जंगवैचित्र्यादकर्मण्यपि नो मते // 34 // | कर्मणीति-कर्मणि वर्णोच्चारशरीरमुजाविन्यासरूपे क्रियायोगे / अकर्म सद्भूतार्थचिन्तनशुधस्वरूपालंबनचित्तनिरोधरूपं ज्ञानयोगित्वं मतं / वाऽथवा / अकर्म ज्ञानयोगित्वं ज्ञानयोग एवैको नवेदिति यावत् / क ? कर्मणि क्रियायोगे मतं, मनोव्यापारादिप्रवृत्तेः सनावात् / जत्ने कर्मयोगित्वज्ञानयोगित्वे अपि / अस्मिन् कर्मयोगे मते, आवश्यकादि कुर्वन् श्रामेधादियुक्तत्वात् / वाऽथवा / नन्ने उक्तरूपे अपि / नो मते / कुतः 1 नंगवैचित्र्यात् नंगानां तीव्रमन्दादिपरिपामजन्यविकटपानां विचित्रस्यानेकप्रकारस्य नावो वैचित्र्यं तस्मात् / अकर्मणि ज्ञानयोगित्वेऽपि नो मते / अनेन चरमन्नंगसूचनेन प्राक्तनास्त्रयो विकटपा ग्राह्याः, चतुर्थश्च शून्यत्वात्परिहरणीयः / अकर्मणि कर्म मतं, कर्म वाऽकर्मणि मतं, उन्ने अप्यकर्मणि मते, नो मते वा / जावार्थस्तु बहुश्रुतगम्य इत्यर्थः॥३४॥ ___ कमेनैष्कर्म्यवैषम्यमुदासीनो विनावयन् / ज्ञानी न लिप्यते लोगैः पद्मपत्रमिवांजसा // 35 // कर्मेति-ज्ञानी ज्ञानवान् योगी। उदासीनो रागाद्यन्तरालवती माध्यस्थ्यपरिणामी। कर्मनैष्कर्म्यवैषम्यं कर्म कर्मयोगित्वं, निष्कर्मणो जावो नैष्कर्म्य ज्ञानयोगित्वं, सकर्मत्वनिष्कर्मत्वे तयोर्वैषम्यं विसदृशत्वं / विनावयन् विचिन्तयन् / | लोगैः शब्दादिनिः / नैव लिप्यते न बध्यते, सर्वत्र निवृत्तपरिणामयुक्तत्वात् / किमिव / अंजसा जलेन / पद्मपत्रमिव कमलदलमिवेत्यर्थः॥३५॥ // 15 //
Page #313
--------------------------------------------------------------------------
________________ पापाकरणमात्राफि न मौनं विचिकित्सया / अनन्यपरमात् साम्याज्ज्ञानयोगी जवेन्मुनिः // 36 // ___पापेति-हि यस्मात् / पापाकरणमात्रात् पापस्याशुनक्रियाया अकरणं न समाचरणं तन्मात्र एवं यत्नस्तस्मात् / मौनं मुनित्वं / न नवति / कुतः विचिकित्सया धर्मे स्वपरविवेचने चानिवृत्तसंशयत्वात् फलसन्देहो विचि / कत्सा तया न जवतीति तर्हि मुनिः कथं जवेत् / अनन्यपरमात् अनन्यमसदृशमत्यन्तं यत्परममुत्कृष्टं तस्मात् / साम्यात्समताजावात् | एव / ज्ञानयोगी प्रोक्तरूपो मुनिः साधु वेदित्यर्थः // 36 // विषयेषु न रागी वा वेषी वा मौनमश्नुते / समं रूपं विदस्तेषु ज्ञानयोगी न लिप्यते // 37 // | विषयेष्विति-ज्ञानयोगी यो ज्ञानेनात्मरतिरूपेण योगी मुक्तिव्यापारवान् / विषयेषु शब्दादिषु / रागी रागवान् / वाऽयवा / षी देषवान् इष्टानिष्टेषु क्रमेण / नैव स्यात् / एवंविधो मुनिः / मौनं मुनित्वं / अश्नुते प्रामोति न तु पूर्वोक्तपापाकरणमात्रतावान् / तेषु प्रत्येक शब्दादिषु समं तुभ्यं इष्टानिष्टत्वन्नेदपरिहारेण रूपं पुजलात्मकत्वमेकाकारं / विदन् जानानः सन् / न लिप्यते पापकर्मणा न बध्यते इत्यर्थः॥३७॥ सतत्त्वचिन्तया यस्यानिसमन्वागता श्मे / अात्मवान् ज्ञानवान् वेदधर्मब्रह्ममयो हि सः॥३०॥ / सतत्त्वेति-यस्य प्रधानपुंसः / श्मे शब्दादिविषयाः। सतत्त्वचिन्तया सतत्त्वा पारमार्थिकछुःखदत्वादिस्वरूपसहिता|8| यथार्थस्वरूपविषया चिन्ता विचारणा तया। अजिसमन्वागताः स्वोपनोगे प्राप्ता वशीजूता जवन्ति / हि निश्चयेन / स योग।। श्रात्मवान् श्रआत्मा यस्य वशेऽस्ति स श्रात्मवान् / ज्ञानमस्यास्तीति ज्ञानवान् / वेदधमेब्रह्ममयो मयशब्द: अ.२६
Page #314
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्मसारः सटीका // 15 // प्रत्येकमनिसंबध्यते ततश्च स वेदमयः समग्रशास्त्रज्ञानमयः, धर्ममयः, दान्त्याद्यात्मधर्ममवः, ब्रह्ममयो निजस्वरूपमयोऽस्तीत्यर्थः॥३॥ एवंविधाः कथं जवेयुरित्याकांक्षायामाहवैषम्यबीजमझानं निघ्नन्ति ज्ञानयोगिनः। विषयांस्ते परिज्ञाय लोकं जानन्ति तत्त्वतः॥३॥ वैषम्येति-ज्ञानयोगिन श्रात्मरतिमुनयः / वैषम्यबीजं विषमस्य जावो वैषम्यमिष्टानिष्टलेदग्राहित्वं तस्य बीजमिव बीजमुत्पत्तिकारणं / अज्ञानं न ज्ञानं विपरीतबोधस्तत् / निघ्नन्ति नितरां विनाशं नयन्ति / ते ज्ञानयोगिनः। विषयान शब्दादिकान् / परिझाय यथार्थरूपेण ज्ञात्वा / लोकं सकलचराचरवस्तुस्वरूपं / तत्त्वतः प्रियाप्रियत्वस्वन्नाववर्जितपारमार्थिकस्वरूपतः / जानन्ति विदन्ति / ततः प्रोक्तरूपा जवन्तीत्यर्थः // 3 // / इतश्चापूर्वविज्ञानाच्चिदानन्दविनोदिनः / ज्योतिष्मन्तो लवन्त्येते ज्ञान निधूतकल्मषाः // 40 // | स्तश्चेति-इतस्तत्त्वतो लोकज्ञानप्राप्तेरनन्तरं / अपूर्वविज्ञानादपूर्वमुत्तरोत्तरप्रवर्धमानं यविज्ञानं विशिष्टज्ञानमनुन्नवरूपान्तरक्रियेति यावत् तस्मात् / चिदानन्दविनोदिनःचिद्ज्ञानं तद्रूपोय श्रानन्दः प्राहादस्तस्मिन् तेन वा विनोदः क्रीमा | रमणवृत्तिाऽस्ति येषां ते / एते ज्ञानयोगिनः / ज्ञाननिधूतकल्मषाः उक्तज्ञानेन विशुचविशुचतरबोधनावेन वा निर्धूतं विक्षिप्तं कहमषं पापं यैस्ते / ज्योतिष्मन्तो ज्योतिः केवलात्मस्वरूपकर्मरजोरहितमस्ति येषां ते स्वस्वरूपजोगिनो जवन्ति जायन्त इत्यर्थः॥४०॥ 3HGREGASUSAS // 151 // योतिष्मन्तो ज्या ज्ञाननिधूतकहमपाः मानन्दः प्राहादस्तस्मिन् नाराष्टज्ञानमनुनव
Page #315
--------------------------------------------------------------------------
________________ अस्यैव व्यञ्जकविशेष दर्शयतितेजोलेश्या विवृद्धिर्या पर्यायक्रमवृद्धितः / जाषिता जगवत्यादौ सेत्थंनूतस्य युज्यते // 41 // तेजोलेश्येति-या वक्ष्यमाणा / तेजोलेश्याविवृद्धिः तेज श्वात्मधर्मप्रकाशवती खेश्या ज्ञानकारुण्यादिरूपा परिणतिरानन्द इत्यर्थः, तस्या विवृद्धिर्विशिष्टसमृद्धिः / पर्यायक्रमवृद्धितः पर्यायश्चारित्रग्रहणादारज्य मासादिरूपसंयमकालः तस्य क्रमेण घिमासादिपरिपाट्या वृद्धिः समूहः ततः / जगवत्यादौ जगवतीप्रतिसूत्रेषु नाषिता प्रोक्ता / सा लेश्यावृद्धिः। इत्थंभूतस्यैवंविधस्य ज्ञानयोगिनः / युज्यते घटमाना दृश्यत इत्यर्थः॥१॥ अयोक्तलेश्यावत्त्वं क्रियोपदेशेन दर्शयतिविषमेऽपि समेही यः स ज्ञानी स च पंमितः। जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्तं परैरपि // 45 // विषमेऽपीति-यो ज्ञानयोगी विषमेऽपि विषमो जातिकुलरूपविनयविद्याप्रेमबुद्ध्यादिना हीनाऽधिकप्राणिगणस्तस्मिनपि / समेही समं स्वात्मादितुट्यमीदते पश्यति यः स एव प्रोक्तदृष्टिमान् पुमान् / ज्ञानी ज्ञातशेयः। स च पंमितः पांमित्यफलप्राप्तक्रियः। स जीवन्मुक्तोऽत्रैव कर्मबन्धरहितः। स्थिरं स्थैर्यवत् निश्चलात्मकं / ब्रह्म परमात्मरूपं संपद्यते / |तथा च तथैव चोक्तरूपमेव / परैः सांख्यादिजिरप्युक्तं प्रोक्तमित्यर्थः॥४॥ तदेवाहविद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च पंमिताः समदर्शिनः // 3 //
Page #316
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्मसारः सटीका // 15 // विद्येति-पंमिता शानिपुरुषाः। विद्याविनयसंपन्ने विद्या च शास्त्रेषु विपत्ता, विनयश्च निवृत्तिपरिणामपूर्वक पूज्यपूजनस्वजावः तान्यां संपन्नः समन्वितस्तस्मिन् / ब्राह्मणे विप्रजातीये / गवि सुरज्यां / इस्तिनि करिणि / शुनि कुकुरे। चैव पादपूरणे / श्वपाके चांमाले च / समदर्शिनस्तुट्यदृष्टयो जवन्ति, न तु ऐश्वर्यादिनेदग्राहिण इत्यर्थः॥ 53 // - अयोकार्थ हेतुत्वेनोपदिशतिइहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोष हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः // 4 // / इहैवेति-येषां योगिनां / मनो हृदयं / साम्ये समताजावे स्थितं वर्तते / तैर्मुनीश्वरैः / इहैवास्मिन्नेव जन्मनि वर्तमा नैरेव / सर्गः समग्रसंसारः / जितो वशीकृतो निस्तीर्ण इति यावत् / कुतः ? हि यतो ब्रह्म सकलोपाधिरहितमात्मस्वरूपं / 6 निर्दोष रागादिदोषविकारैर्वर्जितं निर्विकारमिति यावत् / समं सर्वदैकरूपमस्ति / तस्माघेतोः योगिनः ब्रह्मणि पूर्णब्रह्म स्वरूपे / स्थिता वर्तमानाः सन्ति, अतो मुमुकुणा समतायामेव स्थितिः कार्येति फलितोऽर्थ इत्यर्थः // 4 // पुनरपि हेतुत्वेनैवोपदिशतिन प्रहृष्येत् प्रियं प्राप्य नोहिजेत् प्राप्य चाप्रियम् / स्थिरबुकिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः॥४५॥ नेति-ब्रह्मणि समस्वनावे / स्थितो वर्तमानो योगी / ब्रह्मवित प्रोक्तरूपं ब्रह्म शुखात्मानं वेत्ति जानातीति ब्रह्मवित् / स्थिरबुधिरविचलितमतिरस्त्यतः / असंमूढः सर्वव्यामोहवर्जितः सन् / प्रियमनीष्टं / प्राप्य खब्ध्वा / न नैव / प्रहृष्येत् प्रहर्ष गजेत् / अप्रियमनिष्टं प्राप्य खब्ध्वा / नोविजेत् नविग्नचित्तो न जवेदित्यर्थः // 4 // // 15 //
Page #317
--------------------------------------------------------------------------
________________ सव्यतिरेकहेतुत्वेनोपदिशतिअर्वाग्दशायां दोषाय वैषम्ये साम्यदर्शनम् / निरपेकमुनीनां तु रागद्वेषयाय तत् // 46 // अर्वा गिति-अर्वाग्दशायां अर्वागर्वाचीना व्यावहारिकरूपा दशा सरागावस्था तस्यां / वैषम्ये विषमस्येष्टानिष्टस्य | उच्चनीचस्य च जावो वैषम्यं तस्मिन् / साम्यदर्शनं समस्य नावः साम्यं सर्वत्र तुझ्यवृत्तित्वं तद्रूपेण दर्शनं समग्रमाणिगणस्यैक्येन दर्शनं तथैव च प्रवर्तनं / दोषाय दोषो धर्मध्वंसादिरूपानेकानर्थप्राप्तिस्तस्मै / स्याजायते / तु पुनः / निरपेक्षमुनीनां निर्गताऽपेक्षा व्यवहारनिर्वहनना येषां ते च ते मुनयश्चेति तथा तेषां ज्ञानयोगिनां / तत् प्राग्दर्शितवैपम्ये साम्यदर्शनं / रागधेषक्ष्याय रागषयोर्विनाशाय स्यादित्यर्थः // 46 // पुनर्निरपेक्षत्वं विशिनष्टिरागोषदयादेति ज्ञानी विषयशून्यताम् / विद्यते निद्यते चायं हन्यते वा न जातुचित // 47 // रागेति-ज्ञानी ज्ञानयोगी मुनिः / रागषयात् रागषयोरनावात् / विषयशून्यतां विषयाणां शब्दादीनां शून्यताजावोऽवेदनमिति यावत् तां / एति प्राप्नोति / च पुनः / अयं विषयशून्यतावान् ज्ञानयोगी। जातुचित् कदाचिदपि। सुतीक्ष्णेनापि शस्त्रादिना / न विद्यते ध्यानात्मजेदं न प्रामोति, विद्यमानेऽपि ध्यानधाराऽखमैव प्रवर्तते इत्यर्थः / तथा न जिद्यते शस्त्रेण निद्यमानोऽपि रागादिपरिणामेन परिणतिनेदं न याति।वाऽथवान हन्यते धर्मध्वंसं न गलतीत्यर्थः॥ अथाष्टनिः श्लोकैनियोगिनः स्वरूपं दर्शयति
Page #318
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म- अनुस्मरति नातीतं नैव कांदत्यनागतम् / शीतोष्णसुखपुःखेषु समो मानापमानयोः // 4 // सारः अनुस्मरतीति-श्रात्मरतिनियोगी। अतीतं पूर्वकालेऽनुनूतं सुखदुःखेष्टानिष्टनोगादिकं / नानुस्मरति पूर्वानुनूतं सटीक स्मृतिविषयं नानयति / तथा अनागतमप्राप्तं सुरेन्जोगादिकं / नैव कांक्षति नैवेति / तथा शीतोष्णसुखपुःखेषु शीतं // 153 // हिमशिशिरकालजन्यशीतवेदन, उष्णं सूर्यातपादिकं संतापजनकं, सुखं पूजेष्टनोजनाधुन्तवं शर्म, मुखं परिषहोपसर्गा घुघ्नवं कष्टं, एतेषु / समस्तुल्यवृत्तिः। तथा मानापमानयोः मानो नृपादिकृतलक्तिसत्कारः, अपमानश्च दृष्टपामरादिकृता तर्जना, तयोर्विषये / समो रागादिरहितः तुल्यवृत्तिः सन् / अध्यात्मसाम्राज्यं जुञ्जानोऽवशिष्टं न पश्यतीत्यष्टमश्लोकेन सह संबन्धः, एवमुत्तरोत्तरत्र श्लोकेष्वपि शेयमित्यर्थः॥॥ PI जितेन्जियो जितक्रोधो मानमायानुपछुतः / लोजसंस्पर्शरहितो वेदखेदविवर्जितः॥४॥ जितेन्द्रिय इति–तथा जितेन्जियो जितानि स्ववशं नीतानि इन्धियाणि श्रोत्रादीनि येन सः। तथा जितक्रोधो जितः स्ववशे स्थापितः क्रोधः कोपो येन सः। तथा मानमायानुपद्रुतो मानो जात्यादिजो गर्वः, माया च शाठ्यवृत्तिः, तान्या* मनुपद्रुतोऽपराजूतः। तथा खोजसंस्पर्शरहितो खोजस्तृष्णा तस्य यः संस्पर्शः संपर्कः संबन्ध इति यावत्, तेन रहितो वर्जितः / तथा वेदखेदविवर्जितो वेदः पुंवेदाधुदयेन कामाजिलापस्तद्रूपस्तजनितो वा यः खेदः संतापस्तेन विशेषेण वर्जितो निरजिलापः / इति ॥धए॥ संनिरुध्यात्मनात्मानं स्थितः स्वकृतकर्म जित् / हकप्रयत्नोपरतः सहजाचारसेवनात् // 50 // GIRGAORRIGANGANAGAR // 153 //
Page #319
--------------------------------------------------------------------------
________________ संनिरुध्येति-तथा आत्मना शुधोपयोगरूपेण / श्रात्मानं मनोरूपं / संनिरुध्य सं सम्यकूप्रयत्लेन निरुद्ध्य स्वात्मनि लयं कृत्वा / स्थितः स्वस्वरूपेणावस्थितः। तथा स्वकृतकर्मजित् स्वयं रागादिपरिणतेनात्मना कृतमात्मनि बन्धसंयोगतया निष्पादितं कर्म शुनाशुनं ज्ञानावरणीयादिकं तत् जिनत्ति विदारयतीति तथा / तथा हवप्रयत्नोपरतो हठ इन्धियमनसो रोधने बलात्कारः कदाग्रहो वा तत्र प्रयत्न उद्यमस्तस्माऽपरतो निवृत्तः / कुतः ? सहजाचारसेवनात् सहजः सहजनितस्वजावस्तद्रूपो य आचार आत्माचरितव्यवहारस्तस्य यत्सेवनमाराधनं तस्मादेवं विधः सन्नित्यर्थः॥५०॥ लोकसंझाविनिर्मुक्तो मिथ्याचारप्रपञ्चहृत् / उखसत्कंमकस्थानः परेण परमाश्रितः॥५१॥ | लोकसंशति-तथा लोकसंझाविनिर्मुक्तो लोकः प्राकृतजनस्तस्य दृष्टादृष्टत्वेन कृता संझा बुधिस्तया विशेषेण निर्मुक्तो रहितः परमार्थदर्शीत्यर्थः / तथा मिथ्याचारप्रपञ्चहृत् मिथ्या विपरीतो य आचारः कर्तव्यरूपस्तस्य प्रपञ्चो विस्तारस्तं हरतीति मिथ्याचारप्रपञ्चहृत् सकसविपर्यासपरिहारीत्यर्थः। तथा उनसत्कमकस्थान जलसन्ति वृद्धिं गन्ति कंकानि अडखोन्मिताकाशखंगतप्रदेशराशिप्रमाणानि स्थानानि संयमाध्यवसायतारतम्यजनिताः परिणतिविशेषा यस्य सः। तथा परेण प्रकर्षयोगेन / परमाश्रितः परमा महोज्वलदशा तामाश्रितः प्राप्त इत्यर्थः॥५१॥ | श्रधावानाझ्या युक्तः शस्त्रातीतो यशस्त्रवान् / गतो दृष्टेषु निर्वेदमनिहतपराक्रमः॥५॥ अशावानिति–तथा अमावान् मोहे सानिलाषः / तथा आझया युक्तो जिनाज्ञाराधनतत्परः / तथा शस्त्रातीतः श-12 स्त्राणि जावधर्मविदारणसमर्थानि अशुजाध्यवसायरूपजावप्रहरणानि तेन्योऽतीतोऽतिक्रान्तः / हि स्फुटं। तथाऽशस्त्र पञ्चहृत् सकसविपर्यासारप्रपञ्चहत् मिथ्या विपरीतास्वन कृता संज्ञा बुधिस्तया विनय
Page #320
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म सारः सटीक // 15 // AASASASARASAARI वान् परित्यक्तबाह्याधिकरणः / तथा दृष्टेषु पौजलिकेषु पदार्थेषु / निर्वेदमौदासीन्यं / गतःप्राप्तः / तथानिहुतपराक्रमोऽनाबादितस्ववीर्य इत्यर्थः॥ 5 // निक्षिप्तदंको ध्यानाग्निदग्धपापेन्धनवजः।प्रतिश्रोतोऽनुगत्वेन लोकोत्तरचरित्रत // 53 // निक्षिप्तदंग इति–तथा निक्षिप्तदको निक्षिप्तो दूरीकृतो दंमः परप्राणापहारी स्वधर्मजीवनहरसर्वमनोवाकायजनितारंनो येन स तथा / तथा ध्यानाग्निदग्धपापेन्धनवजो ध्यानं धर्मशुक्खयोरेकतरं तदेवाग्निर्वहिस्तेन दग्धो ज्वाखितः पापेन्धनव्रजः पापमशुनं कर्म तदेवेन्धनत्रजः काष्ठनिकरो येन स तथा / तथा प्रतिश्रोतोऽनुगत्वेन प्रतीति प्रतिकूलो लोकप्रवाहापेक्ष्या यः श्रोतो गमनप्रवाहप्रवृत्तिः तदनुगः तदनुप्राप्तः तन्नावस्तत्त्वं तेन / खोकोत्तरचरित्रनृत् खोकोत्तरमलौकिकमत्युत्तमं चरित्रं सुध्यानादिलीलानुष्ठानं बिलर्ति धारयतीति एवंजूतः सन्नित्यथः॥ 23 // __ लब्धान् कामान् बहिःकुर्वन्नकुर्वन् बहुरूपताम् / स्फारीकुर्वन् परं चारपरं च निमीलयन् // 5 // | लब्धानिति-सब्धान प्राप्तान् / कामान् इष्टनोगान् / बहिःकुर्वन् मनोगृहानिष्कासयन् / तथा बहुरूपतां बहूनि च तानि रूपाणि चाकृतयो विचित्रनेपथ्या इति यावत् तेषां जावो बहुरूपता क्षणं मौनी रुणं ध्यानी क्षणं रागी क्षणं विरागी इत्यादिरूपा च तां / अकुर्वन् वर्जयन् / तथा परं चतुः परं प्रधानं ज्ञानरूपं चकुर्नेत्रं स्फारीकुर्वन् विमलत्वेन विकाशयन् / च पुनः / अपरमनुत्तमं चर्मनेत्रमज्ञानं वा / निमीखयन् ध्यानखयाय संकोचयन, अज्ञानं च विलीन न कुर्वन्नित्यर्थः // 54 // CHOISIRASAASASALARIS // 14 //
Page #321
--------------------------------------------------------------------------
________________ पश्यन्नन्तर्गतान् जावान् पूर्णजावमुपागतः / जुञ्जानोऽध्यात्मसाम्राज्यमवशिष्टं न पश्यति // 55 // __ पश्यन्निति-तथा अन्तर्गतान् स्वात्मनि व्यवस्थितान् / जावान् उत्पादादिनानापर्यायान् ज्ञानादिगुणवृद्ध्यंशान् वा। पश्यन् विलोकयन् / तथा पूर्णनावं सकलेचासमाप्तिनावं / उपागतः प्राप्तः। तथाऽध्यात्मसाम्राज्यं अध्यात्मरूपमात्म. संपद्रुपं साम्राज्यं परमैश्वर्यं / जुञ्जानो विलसन् / एतादृशः पुमान् / अवशिष्टमुक्तकृत्येन्योऽतिरिक्तमुचरितशेषकार्यमिति यावत् / न पश्यति न विलोकयति स्वकार्येऽप्रयोजकत्वेन निष्प्रयोजनत्वात् उक्तलक्षणयुक्तो ज्ञानयोगी जवतीत्यर्थः॥५॥ ज्ञानयोग सति स्वकार्येऽप्रयोज एतादृशः पुमान् / प्राप्तः / तथाऽध्या श्रेष्ठो हि ज्ञानयोगोऽयमध्यात्मन्येव यङगौ। बन्धप्रमोदं जगवान् लोकसारे सुनिश्चितम् // 56 // श्रेष्ठ इति-अध्यात्मनि अध्यात्ममार्गसिकौ / अयं प्रोक्तरूपः / ज्ञानयोगो ज्ञानरूपमोकोपायः / श्रेष्ठोऽतिशयेन प्रशस्यः / कुतः 1 यद्यस्मात् जगवान् वर्धमानस्वामी लोकसारे लोकसारनाम्नि प्रथमांगपञ्चमाध्ययने / सुनिश्चितं सुतरां| निर्धारितं बन्धप्रमोदं कर्मबन्धनेन्यः प्रकर्षेण मोदो मुक्तिस्तं / जगौ प्रोक्तवानित्यर्थः // 26 // यबोकसारे प्रोक्तं तदेव दर्शयति| उपयोगैकसारत्वादाश्वसंमोहबोधतः / मोक्षाप्तेयुज्यते चैतत्तथा चोक्तं परैरपि // 57 // उपयोगेति-उपयोगैकसारत्वात् अध्यात्मरूपसाधनं हि उपयोग इष्टे साध्ये मनस एकाग्रलक्ष्यता स एवैकोऽदितीयः। सारः प्रधानं तनावस्तत्त्वं तस्मात् / आशु शीघ्रं / असंमोहबोधतोऽसंमोहो घ्रान्तिवर्जितो यो बोधो शानं तस्मात् / मो
Page #322
--------------------------------------------------------------------------
________________ पञ्चप्रमबं. अध्यात्मसारः सटीकः // 15 // काः शिवपदमाप्तेः एतत् पूर्वोक्ताध्यात्म / युज्यते युक्तियुक्तं वर्तते / अतो मोक्षसाधने ज्ञानयोगस्यैव प्राधान्यं व्यज्यत इत्यर्थः। तथा च तेनैव प्रकारेण / परासादिनिरुक्तं कथितमित्यर्थः॥ 7 // यमुक्तं तदाहतपखिन्योऽधिको योगी ज्ञानिन्योऽप्यधिको मतः। कर्मियश्चाधिको योगी तस्माद्योगी नवार्जुन // 5 // * तपस्विन्य इति हे अर्जुन योगी ज्ञानयोगवान् पुमान् / तपस्विन्यः तपो मासोपवासादिरूपमस्ति येषां तेन्यः। श्रधिकः प्रधानोऽस्ति / तथा शानियोऽपि वेदादिशास्त्रविनयोऽपि / अधिको मतोऽतिप्रधानत्वेन कथितः / च पुनः। कर्मिन्यो वेदोक्तकर्मकांमकारिन्यः। अधिकः श्रेष्ठोऽस्ति निवृत्तिपरत्वात् / तस्मात् प्रोक्तगुणप्रापकत्वात् / हे अर्जुन पांमवश्रेष्ठ त्वं योगी ज्ञानोपायवान् जव इत्यर्थः॥ // अस्यैव श्रेष्ठतामाह| समापत्तिरित व्यक्तमात्मनः परमात्मनि / अनेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् // 5 // __समापत्तिरिति-हास्मिन् ज्ञानयोगे वर्तमानस्य / आत्मनः प्राणिनः / परमात्मनि पूर्णब्रह्मणि / समापत्तिः समतिशयेनापत्तिः ध्याताध्येयानेदेनकताप्राप्तिः स्यात् / ततस्तस्मातहेतोः / अयं ज्ञानयोगः। श्रजेदोपासनारूपो नास्ति जेदोऽन्तरं विशेषो वा स्वात्मपरमात्मनोर्यस्यां सा चासावुपासना च देवाराधना सैव रूपं स्वजावो यस्य सः। हि नि-15 श्चयेन / श्रेष्ठतरोऽन्ययोगेन्यः प्रधानतरोऽस्तीत्यर्थः॥ एए॥ ॥१ए।
Page #323
--------------------------------------------------------------------------
________________ CASSASSAMSOCIAS अस्यैवोपचयमाहउपासना नागवती सर्वेन्योऽपि गरीयसी। महापापक्षयकरी तथा चोक्तं परैरपि // 6 // उपासनेति-नागवती परमात्मसंबन्धिनी / उपासनाराधना सेवेति यावत् / सर्वेच्योऽपि सर्वेऽशेषास्तपःप्रजृतियोगास्तेन्योऽपि / क्रियायास्तु किमुच्यते इत्यपेरर्थः। गरीयसी सुतरां गरिष्ठास्ति सर्वयोगसाध्यस्य साधनात् / तथा महापापक्षयंकरी महान्ति अतिगुरूणि यानि पापानि तेषां दयं विनाशं करोति या सा महापापक्यंकरी अस्ति / तथा च | तेनैव प्रकारेण / परैः सांख्यैरुक्तं प्रोकमित्यर्थः // 6 // यमुक्तं तदाह__ योगिनामपि सर्वेषां ममतेनान्तरात्मना / श्रद्धावान् जजते यो मां स मे युक्ततमो मतः // 6 // योगिनामिति-सर्वेषामपि अशेषाणामपि / योगिनां परब्रह्मोपायसेविनां मध्ये / यः शिष्टः / श्रशावान् मोदानिलापवान् / मतेन मषियं प्राप्तेन / अन्तरात्मना उपयोगात्मना / मामात्मरूपं / जजते सेवते / स प्रोक्तरूपः / मे मम। युक्ततमः संलीनतमः / मतः कथित इत्यर्थः॥ 61 // अथ श्लोकषकैनोपासनामेवाहउपास्ते ज्ञानवान् देवं यो निरञ्जनमव्ययम् / स तु तन्मयतां याति ध्याननि—तकल्मषः // 6 // उपास्त इति-यो मुमुक्षुः। ज्ञानवान् विशुधज्ञानयोगयुक्तः। निरञ्जनं निर्गतमञ्जनं समग्रकर्मलेपो यस्मात्तं / अव्ययं COSMOSASSASSASSARAS
Page #324
--------------------------------------------------------------------------
________________ M अध्यात्मसारः सटीकः // 156 // न विद्यते व्ययो विनाशो यस्य स तथा तं देवं दीव्यति परमज्ञानविलासेन विखसतीति देवस्तं / उपास्ते समाराधयति / पञ्चमप्रबं. स तु पुरुषोत्तमः / ध्याननिधूतकहमषः ध्यानेनोत्तमेन धादिना नितरां धूतं कंपितमात्मप्रदेशेन्यः पृथक्कृतं कहम पाप-12 कर्माणुवृन्दं येन सः। तन्मयतां निरञ्जनाव्ययदेवरूपतां / याति गति प्राप्नोतीत्यर्थः॥६॥ विशेषमप्यजानानो यः कुग्रह विवर्जितः। सर्वज्ञ सेवते सोऽपि सामान्ययोगमास्थितः॥३॥ विशेषमिति-यो मुमुकुस्तथाविधक्ष्योपशममतिपाटवयोरनावात् सर्वज्ञस्य विशेष विशेषो व्यक्तिनिर्धारलेदलक्षणं तं / अजानानोऽपि सम्यगविदन्नपि / कुग्रहविवर्जितः कुग्रहोऽसदाग्रहस्तेन विवर्जितो रहितः सन् / सर्वज्ञ सर्वमशेषसूक्ष्मबादररूप्यरूपिदूरासन्नवर्तिपदार्थसाथ जानातीति सर्वज्ञः तं सर्वदर्शिपरमात्मानं / सेवते देनाजानन्नपि यः सर्वज्ञो निरञ्जनः स एव मम पूज्यो ध्येयो जवतु इत्येवं जजते / सोऽप्यविशेषज्ञोऽपि / सामान्ययोगं सामान्यमव्यक्तं साधारणं तेन तद्रूपो वा योगः परब्रह्मसमाराधनोपायस्तं / आस्थितः समाश्रितोऽस्तीत्यर्थः // 63 // सामान्ययोगमेवोपलक्ष्यतिसर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् / सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः॥६॥ सर्वज्ञ इति-सर्वज्ञः प्रोक्तलक्षणः / मुख्यो ममाराध्यतया प्रधानः / स एक एकरूपो हरो वा विष्णुर्वा जिनो वा य- // 16 // || स्तत्त्वेन सर्वज्ञः स एक एवास्ति, निरावरणत्वे श्राश्रयन्नेदः कारणमेव न जवति / यावतां यत्परिमाणानां जव्यानां / तत्प्रतिपत्तिः तस्मिन् सर्वज्ञे प्रतिपत्ति क्तिनावोऽस्ति / ते सर्वज्ञजक्ताः / सर्वेऽपि समस्ता अपि / बुधाः पंमिताः। सामा AGARLALARGESALA
Page #325
--------------------------------------------------------------------------
________________ असर्वदशिव्यक्तिगतानमावि देवविशेषानि भवन्ति +RASAN ASSIENCESSAREERCASS- न्यतो विशेषव्यक्तिप्राप्तेरजावतः / मुख्यं सर्वश्रेष्ठं / तं सर्वशं / श्रापन्नाः प्राप्ताः सन्तीत्यर्थः // 6 // अथ ये विशेषाग्रहिणस्तेषां या प्राप्तिस्तामाहन ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिनिः / श्रतो न ते तमापन्ना विशिष्य जुवि केचन // 5 // नेति-तु पुनः। असर्वदर्शिनिः सर्व निःशेष पश्यन्तीति सर्वदर्शिनस्ते न जवन्तीत्यसर्वदर्शिनस्तैरसर्वः / सर्वथा सर्वप्रकारेण / विशेषो वस्तुनः प्रतिव्यक्तिगतनिर्धाररूपो जेदः। न ज्ञायते नावगम्यते। अतोऽस्माशेतुतः / ते प्रोक्तरूपाः। केचन वादिनः / नुवि पृथिव्यां / विशिष्य कमपि देव विशेष पुरुषविशेष वा सर्वज्ञसर्वदर्शित्वेन पृथक्कृत्य तविषये सर्वत्वाग्रहिणो जवन्ति। ते तं सर्वज्ञापन्नाः तत्स्वीकारकर्तारः।न जवन्ति / ते कदाग्रहपरा योगहीना जवन्तीत्यर्थः॥६॥ सर्वज्ञप्रतिपत्त्या सर्वेषां योगित्वं दर्शयतिसर्वज्ञप्रतिपत्त्यंशात्तुल्यता सर्वयोगिनाम् / दूरासन्नादिनेदस्तु तमृत्यत्वं निहन्ति न // 66 // सर्वज्ञेति- सर्वयोगिनां सर्वे च ते जघन्यमध्यमोत्तमजेदनिन्ना योगिनश्चेति तेषां परब्रह्मोपायसेविनां / सर्वज्ञपतिपत्त्यंशात् सर्वज्ञे पूर्णब्रह्मणि केवलिनि प्रतिपत्तिक्तिराराधनेति यावत् , तद्रूपो योऽशो विजागो मोक्षाराधनप्रकारस्तस्मात् / तुल्यता समानता एकरूपतेति यावत् अस्ति / तु पुनः। दूरासन्नादिदो दूरं पुजलपरावर्तादिप्रजूतकालेन महता कष्टेन प्राप्यत्वं, आसन्नं च निकटसिद्धिगामित्वं ते आदी येषां, श्रादिपदात्सम्यग्दर्शनिमार्गानुसारित्वादयो ग्राह्या, तद्रूपो यो दो मोक्षसाधने जिन्नत्वं सः / यथा दूरासन्नादिनेदस्तु यद्यपि जैनीयध्यानक्रियादिप्रयलप्रवृत्तस्य संक्षिप्त-1 ARSHAN अ०२७
Page #326
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्मसारः सटीका रुचिसर्वज्ञसेवकस्य मोक्षगमनमासन्नं समीपतरं नावि संजाव्यते, तथा वृत्तिरोधक्केशेन्जियजयाष्टांगयोगानुष्ठानादिप्रयत्नप्रवृत्तस्य दर्शनान्तरीयसंक्षिप्तरुचिसर्वज्ञसेवकस्य मोक्षगमनं दूरे नावि संजाव्यते इत्येवंरूपो जेदः सः / तद्भूत्यत्वं सर्वज्ञसेवकत्वं / न हन्ति नैव निराकरोति, तथा सत्यपि सर्वज्ञसेवक एवासावित्यर्थः॥६६॥ अतः सर्वज्ञ एव सेव्य इत्याह| माध्यस्थ्यमवलंब्यैव देवतातिशयस्य हि / सेवा सर्वेर्बुधैरिष्टा कालातीतोऽपि यङगौ // 6 // | माध्यस्थ्य मिति-हि यस्मात् पूर्वदर्शितहेतुतः / देवतातिशयस्य देव एव देवता तस्या योऽतिशयः सकलदोषातीतत्वात् सर्वाधिकत्वं तस्य / माध्यस्थ्यं मध्यस्थोऽपक्षपाती तत्त्वग्राहीति यावत् तनावो माध्यस्थ्यं / तदवखंब्यैव अङ्गी-13 कृत्यैव / सर्वैरशेषैः / बुधैस्तत्त्वदृष्टिन्तिः पतिः / सेवा लत्याराधना / इष्टा सम्मतास्ति / यद्यस्मात् / कालातीतोऽपि कालातीतनाम्ना प्रसिधः कश्चिदन्यकर्ता / जगौ प्रोक्तवानित्यर्थः॥ 6 // यजागौ तदाहअन्येषामप्ययं मार्गों मुक्ता विद्यादिवादिनाम् / श्रनिधानादिनेदेन तत्वनीत्या व्यवस्थितः॥६॥3 अन्येषामिति-मुक्ताविधादिवादिनां मुक्तं कर्मबन्धनात् प्रच्युतमात्मानं सर्वशं मन्यन्ते ये ते मुक्ताः, न विद्याऽविद्याऽविद्या च माया तयाऽननुगतं सर्वशं मन्यन्ते ये तेऽविद्याः, त श्रादयो येषां वादिनां तेषां / अन्येषामुक्तव्यतिरिक्ता %EOSSACROSS // 17 //
Page #327
--------------------------------------------------------------------------
________________ NAGARAGRACKASS नामपि वादिनां / अयं प्रदर्श्यमानः। मार्गः पन्थाः अन्निधानादिनेदेन नामसंज्ञादिजिन्नलावेनापि / तत्त्वनीत्या परमार्थन्यायेन / व्यवस्थितः सर्वेशे स्थापितोऽस्तीत्यर्थः // 6 // तदेवाह| मुक्तो बुझोईन वापि यदैश्वर्येण समन्वितः। तदीश्वरः स एव स्यात्संज्ञानेदोऽत्र केवलम् // 6 // [2] मुक्त इति-ईश्वर इति पदं सर्वत्र संबन्धनीयं / मुक्तः कर्मबन्धवर्जितः। बौद्यो ज्ञाततत्त्वः। अर्हन् सुरेन्जादिकृतपूजा ज्ञानादिसकलैश्वर्यं चाहतीत्यहन जिनेश्वरः / वाशब्दो विकल्पार्थः / श्रपिशब्दो जेदान्तरसंग्रहार्थः / यदैश्वर्येण यत् यः देव ऐश्वर्येण ज्ञानवैराग्ययशोवीर्यादिसमग्रसाम्राज्येन समन्वितः संयुक्तः। तदीश्वरः स मुमुकुध्येय ईश्वरो ब्रह्म द स एव प्रोक्तलक्षण एव / स्यानवेत् / स तु सर्वज्ञ एवेति शेषः / अत्र उक्तरूपज्ञानबुद्ध्यां देवस्वीकारे च / दर्शनान्तरण केवलमन्यपरिहारेण / संज्ञानेदो नाममात्रनिन्नतेत्यर्थः॥६ए। अस्यैव विशेष दर्शयतिअनादिशुरू इत्यादिों नेदो यस्य कल्प्यते / तत्तत्तंत्रानुसारेण मन्ये सोऽपि निरर्थकः // 70 // अनादिशुद्ध इति-यो दर्शनान्तरेण प्रश्रमानः। अनादिशुधो न विद्यत श्रादिः प्राथमिकता पूर्वकालो वा कारणं यस्य शुस्य ससहजशुधः। इति इत्येवंरूपः श्रादिर्यस्य आदिपदादकर्तृत्वादयो ग्राह्याः।नेदो जिन्नस्वरूपो यस्य सर्वज्ञस्य तत्तत् स्वकीयस्वकीयतंत्रानुसारेण दर्शनजेदकशास्त्रानुसारेण / कटप्यते समारोप्यते / सोऽपि स प्रोक्तसमारोपोऽपि /
Page #328
--------------------------------------------------------------------------
________________ अध्यात्म निरर्थको निष्फलः / इति मन्ये स्वमनसि वितर्कयामि / योऽनादिशुखत्वेन वाऽकर्तृत्वेन वा प्रयत्नापितकर्मत्वेन वा पश्चमप्रवं. सार: कर्मफलाजोगित्वेन स्वीकृतोऽपि यदि शुधः सर्वज्ञः तर्हि स सेव्योऽस्तीत्यर्थः // 70 // सटीका तर्हि दर्शनजेदः कथं प्रवृत्त इत्याशंकापनोदायाह॥१५ // विशेषस्यापरिझानायुक्तीनां जातिवादिनः / प्रायो विरोधतश्चैव फलानेदाच्च जावतः // 1 // विशेषस्येति-जातिवादिनः सामान्यवस्तुवादिनः / युक्तीनां युक्तयोऽनुमानादिनाऽर्थावधारणप्रकारास्तासां / विशेभाषस्य जावप्रनेदस्य / अपरिज्ञानात् तत्परिज्ञानस्याजावात् / प्रायो विरोधतः प्रायः स्वमतसादृश्यवृत्त्या वस्तुधर्मबाहुट्य वृत्त्या च कृतो यो विरोधो विपर्यासस्तत एवैककारणतो दशननेदः। च पुनः / जावत नावो माध्यस्थ्यपरिणामेन सर्वझलक्तिलावस्ततः / फलानेदात् फलेन योगिनामेकसाध्यसिञ्चत्वेनालेदोऽजिन्नत्वं तस्मान्मार्गकतेत्यथः // 1 // कुत एवमुच्यत इत्याहअविद्याक्लेशकर्मादि यतश्च जवकारणम् / ततः प्रधानमेवैतत्संज्ञानेदमुपागतम् // 7 // अविद्येति-यतो यस्मात् / अविद्याक्वेशकर्मादि अविद्याऽज्ञानफला माया, क्लेशश्च मोहफलो रागादिगणः, कर्म च संसारफलं ज्ञानावरणादिकं, तदादि श्रादिपदादनास्कन्धादयो ग्राह्याः। जवकारणं सर्वदर्शनिनां संसारकारणमस्ति। // 15 // जतच्च परमार्थवृत्त्या एकं कर्मरूपमेव / ततस्तस्मात् सिहं संज्ञानेदं नाम्ना जिन्नं / उपागतं प्राप्तं / स्वस्वदर्शने जल्पन्ति, तत एतत् सर्वशक्तितत्त्वं / एवोऽवधारणे / जेदपरिहारेणैकमेव प्रधान श्रेष्ठतमं वर्तत इत्यर्थः॥ 7 // SISSCHOSHASHASAHASIS
Page #329
--------------------------------------------------------------------------
________________ GARAAMAROSANAKAN उतार्थमेव विशेषयतिअस्यापि योऽपरो नेदश्चित्रोपाधिस्तथा तथा। गीयतेऽतीतहेतुन्यो धीमतां सोऽप्यपार्थकः // 3 // अस्यापीति-अस्य पूर्वोक्ता विद्यावेशकर्मवेदनास्कन्धादिनामतः प्रोच्यमानकर्मणः / यो वदयमाणस्वरूपः / अपरः मोक्तरूपान्यतिरिक्तः। चित्रोपाधिश्चित्रो बहुविध उपाधिः स्वधर्मस्यान्यधर्मगततयाऽवनासो विशेषणं वा तद्रूपो जेदः प्रकारः। अतीतहेतुन्योऽतीताः पूर्वोक्ता ये हेतवः साधनविशेषास्तेन्य जनावितः / तथा तथा तेन तेन प्रकारेण / गीयते सांख्यादितिः प्रोच्यते / सोऽपि प्रोक्तरूपोपाधिनेदोऽपि / धीमतां ज्ञानिनां सुविचारयोगिनां / अपार्थको व्यों जवति कश्चिदेकवस्तुधर्मग्राहित्वादनितित्वाच्चेत्यर्थः // 3 // अथोकार्थे शिक्षामुपदिशतिततोऽस्थानप्रयासोऽयं यत्तन्नेद निरूपणम् / सामान्यमनुमानस्य यतश्च विषयो मतः॥४॥ | तत इति-ततस्तस्मात्प्रोक्तकारणतः।यत इत्येवं स्वबुधिबोधस्याविषयेऽपि।तनेदनिरूपणं तस्यानिणीतस्वरूपस्य ब्रह्मतत्त्वस्य जेदो जगत्कर्तृत्वस्वाकर्तृत्वादिरूपस्तस्य निरूपणं निदर्शनं / तदेवं धृष्टानां अयं समीपतरप्रतिषिधः / अस्थानेऽनुचिताश्रये प्रयासो विवादपरिश्रमोऽस्ति / कुत एवं ? यतो यस्मात् / अनुमानस्य लिंगिज्ञानप्रमाणस्य। सामान्य समानस्य जावः सामान्यं साधारणमेव विषयो गोचरो बोधकताशक्तिरिति यावत् / मतः प्रोक्तः, न तु सर्वनेदप्रकारास्तस्यानुमानस्य शेया जवन्तीत्यतो विशेषस्य निर्धारणमयुक्तमेवेत्यर्थः // 7 //
Page #330
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म सारः सटीक: // 15 // श्रयं पूर्वोक्त उपदेशः संक्षिप्तरुचियोग्य इत्याहसंक्षिप्तरुचिजिज्ञासोर्विशेषानवलंबनम् / चारिसंजीवनीचारझातादत्रोपयुज्यते // 5 // संक्षिप्तेति-संक्षिप्तरुचिजिज्ञासोः जूयानर्थोऽपवाक्येन प्रकाशितः संक्षिप्तस्तस्मिन् रुचिः प्रीतिर्यस्य स चासौ जिज्ञासुझतुमिन्जुस्तस्य / विशेषानवलंबनं विशेषस्य नेदानेदप्रकारस्य यदनवलंबनमनाश्रयणं / अत्र सामान्ययोगिनि / चारिसंजीवनीचारझातात् चरणमस्त्यस्येति चारि जणं तदेव संजीवनीचारस्यौषधिविशेषस्य ज्ञातं दृष्टान्तस्तस्मात् युज्यते घटमानं नवति / अत्र कथानकमिदम्-कस्याश्चित्कुलवध्वाः पतिः सपल्या मंत्रौषधिप्रयोगेण वृषः कृतः / सा च पतिजक्ता तं पालयति / वनादौ चारयति च कदाचिघनमध्ये मध्याह्नसमये वटतरोरधो वृषसमीपे निषमा सा पतिकुःखेन मुःखिता रुरोद / तदा च विमानेन गगनाध्वना गन्नता केनचिविद्याधरेण तदुःखःखितेन प्रोक्ता-“हे कट्याणि अस्य वटतरोः समीपे संजीवन्योषधिरस्ति तन्नक्षणतस्त्वत्पतिः पुनः पुमान् जविष्यति" / तच्छ्रत्वा तया सम्यग्व्यक्त्या संजीवनीमजानन्त्या वटसमीपवर्तिसकलवजयादीनां शाखादलतृणादीनि वृषनमुखे ददानया जर्ता स्वरूपसंपन्नः कृतः / एवं सामान्ययोगिनोऽपि विशेषव्यक्तिमजानानाः सन्तः सर्वज्ञ जक्तिरागेणोपासमाना श्रात्मस्वरूपसंपन्ना जवन्तीत्यर्थः // 7 // एवं तर्हि जिज्ञासया पर्याप्तमित्याशंकापनोदायाहजिज्ञासापि सतां न्याय्या यत्परेऽपि वदन्त्यदः / जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते // 76 // जिज्ञासेति-सतां सत्पुरुषाणां सामान्येन योगं कुर्वतां / जिज्ञासापि सविशेषनिर्धारणीयवस्तुस्वरूपं ज्ञातुमिठाऽपि / ॥१२ए।
Page #331
--------------------------------------------------------------------------
________________ न्याय्या युक्तियुक्तोचितेति यावत् / यद्यस्मात् / परेऽपि सामान्यवेदिनो व्यासादयोऽपि। श्रदः साक्षात् / वदन्ति कथयन्ति, तर्हि सर्वविशेषविज्ञा जिनेश्वरास्तु सुतरां न्याय्यां वदेयुरित्यपि शब्दार्थः / परे यघदन्ति तदाह-योगस्य मोदोपायस्य / जिज्ञासुरपि विशेषव्यक्त्या ज्ञातुमिरपि / शब्दब्रह्मातिवर्तते शब्देन सकलश्रुतपारगमनेन ब्रह्मज्ञानस्वरूपात्मक शब्दब्रह्मशास्त्रज्ञानं अतिवर्ततेऽतिशेते समधिको नवति, अतो धीमतां विशेष जिज्ञासोचितेत्यर्थः॥ 6 // अथोपासकान् विवृणोति__ आतों जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधाः / उपासकास्त्रयस्तत्र धन्या वस्तुविशेषतः // 7 // आर्त इति-श्रा” वस्तुतत्त्वं ज्ञातुं समातुरः। तथा जिज्ञासुर्वस्तुतत्त्वं ज्ञातुं प्रचुरेञ्जः / तथा अर्थार्थी तत्त्वपरमार्थ ज्ञातुं कामी / तथा ज्ञानी ज्ञाततत्त्वः सुनिर्णीततत्त्वार्थश्च / इत्येवं चतुर्विधाश्चतुःप्रकाराः / उपासका उपासते तत्त्वाद्या-18 राधना सेवन्ते ये ते उपासकाः। तत्र तेषु चतुषु मध्ये / त्रय श्राद्याः / वस्तुविशेषतो ज्ञानयोगे योजनतः / धन्याःप्रधानाः सन्ति / अत्रायं जावः-आर्तादयस्त्रयः कामनादिरूपेण तत्त्व विषयाराधकाः, ज्ञानयोगे त्वात्माराधका नवन्ति, अत एव ज्ञानयोगे योजिता धन्याः / चतुर्थों ज्ञानी तु ज्ञानयोगे विशिष्टतावान् जवतीत्यर्थः॥ 17 // पञ्चनिः श्लोकैानिनमेव विशेषयतिझानी तु शान्तविदेपो नित्यनक्तिर्वि शिष्यते / अत्यासन्नो ह्यसौ चतुरन्तरात्मा सदाशयः॥०॥ ज्ञानीति-तु पुनः / ज्ञानी चतुर्थनेदोपासकः / शान्तविपः शान्तः शान्ति प्राप्तो विहेपो रागादिसंस्कारप्रेरणा व्या RECCANCERSASARAMANG
Page #332
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्मसारः सटीकः // 16 // मोहो वा यस्य सः। तथा नित्यत्नक्तिः नित्या निरन्तराऽनवचिन्नेति यावत् नक्तिः सर्वज्ञाराधना यस्य सः / एतादृशो ज्ञानी। विशिष्यते फलेन जिद्यतेऽपूर्वगुणैधैर्यैश्च श्रात्मानं विशेषयति कुतः हि यतः। अन्तरात्मा त्रिविधात्मसु अन्तरात्मरूपः देहादेः सादिमात्रोऽस्ति / तथा सदाशयः सत्सु विशद आशयो मोक्षप्रापणान्तिप्रायरूपो यस्य स शुधपरिणामनृदिति यावत् / असौ शान्युपासकः / नर्तुः पूर्णब्रह्मणः / अत्यासन्नोऽतिसामीप्यवर्त्यस्तीत्यर्थः // 70 // कर्मयोगविशुधस्तज्ज्ञाने युञ्जीत मानसम् / श्रज्ञश्चाश्रधानश्च संशयानो विनश्यति // ए॥ कर्मेति-तत्तस्मात्कारणात् / कर्मयोगविशुधः पूर्वसेवितसेवमानक्रियायोगेन विशुधो विमलो योगी / ज्ञाने ज्ञानयोगे / मानसं स्वचित्तं / युञ्जीत संप्रधारयेत् / अतो विशिष्यते / अज्ञश्च ज्ञानयोगविकलः / तथा अश्रद्दधानः शुचां श्रधामकुर्वाणः तथा संशयानश्च किमनेन क्रियानरेण ममेप्सितमोक्षफलं नविष्यति न वेति संशयान्वितः ईदृशः सन् / विनश्यति योगमार्गात् नश्यतीत्यर्थः॥ ए॥ अथ त्रिनिः श्लोकैर्ध्यानक्रियया विशेषयतिनिर्जयः स्थिरनासाग्रदत्तदृष्टिव्रतस्थितः। सुखासनः प्रसन्नास्यो दिशश्चानवलोकयन् // 7 // निर्जय इति-निर्जयो मरणादिसकलजयवर्जितः। स्थिरनासाग्रदत्तदृष्टिः स्थिरो निश्चखदेहावयवासनः स चासौ नासाग्रे नासिकाग्रजागे दत्ता दृष्टिर्येन स च स्थापितचनुप्रसरः। तथा व्रतस्थितः व्रते निवृत्तिपरिणामे स्थितो निविष्टः। वा तथा सुखासनः सुखं सुखरूपं ध्यानाविरोधि पद्मासनादिकमिति यावत् आसनमुपवेशनप्रकारो यस्य सः / तथा प्रस SISESEISESEISLAS // 16 //
Page #333
--------------------------------------------------------------------------
________________ ORGAUGAISAIRRORICA नास्यः प्रसन्नं परमात्मनि प्रमोदप्राप्तं श्रास्यं मुखकमलं यस्य सः। तथा दिशश्च पार्धादिप्रदेशान् / अनवलोकयन् अपश्यन् तत्र चक्षुरक्षिपन्नित्यर्थः // 70 // देहमध्य शिरोग्रीवमवक्रं धारयन् बुधः। दन्तरसंस्पृशन् दन्तान् सुश्लिष्टाधरपद्धवः // 1 // देहेति तथा देहमध्यशिरोग्रीवं देहस्य मध्यः कटिप्रदेशः, शिरश्च मस्तकं, ग्रीवा च कंठकन्दलं, एतेषां समाहारपन्जः। अवकं वक्रत्ववर्जितमेव / धारयन् रक्षन् / तथा दन्तैर्दशनैः। दन्तान् रदान् / असंस्पृशन् उपर्यधःस्थितान् परस्परेणासंखग्नान् धारयन् / तथा सुश्लिष्टाधरपक्षवः सुतरां श्लिष्टौ मिखितौ अधरपक्षवावोष्ठपुटौ यस्य सः / तथा बुधः स्वपरजावविवेचने पंमितः तत्त्वविदित्यर्थः // 1 // थार्तरौझे परित्यज्य धर्ये शुक्ने च दत्तधीः / अप्रमत्तो रतो ध्याने ज्ञानयोगी जवेन्मुनिः // 2 // श्रातरौ इति-वार्तरोने आर्तमार्तध्यानं रौच रोषध्यानं ते / परित्यज्य वर्जयित्वा / धर्ये धर्मध्याने / च पुनः / शुक्के शुक्नध्याने / दत्तधीः दत्ताऽर्पिता धीवुधिर्येन सः / तथाऽप्रमत्तो न प्रमत्तोऽप्रमत्तस्त्यक्तरागादिसर्वप्रमादः। तथा ध्याने प्रोक्तरूपे / रतो लीनः / मुनिः साधुः ज्ञानयोगी प्रोक्तरूपो नवेदित्यथैः // // श्रथ योगाधिकारं निगमयन्नाहकर्मयोगं समन्यस्य ज्ञानयोगसमाहितः / ध्यानयोगं समारुह्य मुक्तियोगं प्रपद्यते // 3 // ॥इति योगाधिकारः॥
Page #334
--------------------------------------------------------------------------
________________ अध्यात्म- कर्मयोगमिति-कर्मयोगं तपःसंयमादिक्रियारूपोपायं / समन्यस्य सं सम्यगागमोक्तप्रकारेणान्यस्य नूयो नूय श्रावर्तनं 3 पञ्चमप्रबं. सारः कृत्वा / ज्ञानयोगसमाहितो ज्ञानरूपो योग उपायस्तस्मिन् समाहितः सम्यक्तयाऽपितात्मा सन् / ध्यानयोगं ध्यानं प्रोक्तरूपं सटीकः तद्रूपो योगो मोदोपायस्तं समारुह्य सम्यगारूढो धर्मध्यानादिविधाने सुनिपुणो जूत्वा ।अनेन वचनेन योगप्राप्तेः क्रमोव-2 पक्ष्यमाणध्यानाधिकारोपपश्चोक्तौ ।मुक्तियोगं योगनिरोधेन शैखेश्यवस्थां गत्वा चरमासंगयोगम् प्रपद्यते खजत इत्यर्थः॥३॥६॥ ॥इति योगाधिकारः॥ अथ ध्यानं प्रोच्यते, तत्र तावद्ध्यानस्वरूपमाहस्थिरमध्यवसानं यत्तध्यानं चित्तमस्थिरम् / जावना चाप्यनुप्रेक्षा चिन्ता वा तत्रिधा मतम् // स्थिरमिति-यहुद्धिविशेषविषये गतं स्थिरं निश्चलं कंपनावर्जितमेकालंबनरूपमिति यावत् / अध्यवसानं सुनिश्चितध्येयस्वरूपगतज्ञानादिरूपजीवपरिणामः / तत्प्रोक्तलक्षणाध्यवसानरूपं ध्यानं जवति / यच्च अस्थिरमनेकावंबनमञ्चलं / चित्तमध्यवसानं / तत्तु नावना ज्ञाननावनादिरूपनावनाप्रकारो शेयः, न तु ध्यानं / च शब्दापिशब्दौ विकटपार्थो / अनु-15 प्रेदा चापि अनित्यतादिचिन्तनरूपा ध्यानोत्तरकालीननावना जवति / वाऽथवा चिन्ता शरीरधनविषयादिष्वातरौअध्यानानुगतविचारणारूपा नवति एवं तदस्थिरचित्तं / त्रिधा त्रिप्रकारं / मतं सर्वः कथितमित्यर्थः // 4 // अथैकालंबनध्यानस्य काखमानमाह // 16 // मुहूर्तान्तनवेश्यानमेकार्थे मनसः स्थितिः / बह्वर्थसंक्रमे दीर्घाप्यछिन्ना ध्यानसंततिः // 5 // विवपरिणामः / तत्रोपनावमाप्रकारो हेयः, न त वाऽथवा / चिन्ता मत्यर्थः // 5 // विचारणारूपा भवति एक्वानोत्तरकालीननावना भवति ध्यानं / च शब्दापिशब्दौ किनमञ्जुलं / चि-:
Page #335
--------------------------------------------------------------------------
________________ BOOKSTRUGRAARष्ट मुहर्तेति-मनसश्चित्तस्य / एकार्थे एकोऽक्तिीयोऽर्थ आवंबनं तस्मिन् / मुहूर्तान्तर्मुहूर्तस्यान्यन्तरे / स्थितिरवस्थानं यन्नवति तत् / ध्यानं प्रोक्तरूपं नवेत् स्यात्, न तु मुहूर्तात्परतः, एकावंबनोपयोगस्य स्थितेरजावात् / यत्त्वान्तर्मुहूर्तोपरिवर्तिध्यानं तत्किं नवतीत्याह-बह्वर्थसंक्रमे बहवो नूयांसोऽर्था आलंबनानि तेषां यः संक्रमः परिपाट्या ध्यानोप योगे प्रवेशनं तस्मिन् सति / दीर्घापि दूरतराऽनेकमुहूर्त स्थितिवत्यपि / अचिन्ना निरन्तराऽन्यान्यध्यानरूपा / ध्यानसं४ ततिध्यानपरंपरारूपा श्रेणिर्जवतीत्यर्थः // 5 // अथ ध्यानस्य दानाह| श्रात रौद्धं च धयं च शुक्लं चेति चतुर्विधम् / तत्स्यानेदाविद छौ छौ कारणं नवमोक्षयोः॥६॥ थार्तमिति-श्रात रौपंच श्रातरौषध्याने / धर्म्य च धर्ममयं धर्मस्येदं वा ध्यानं धर्म्य / शुक्लं च परमोज्वलंशुद्धमिति यावत् / इति इत्येवं / चतुर्विधं चतुःप्रकारं / तत्सामान्येन ध्यानं / स्यात् जवेत् / पृथक् चकारग्रहणात् प्रत्येकमपि चतुर्विधं ध्येयं / इहास्मिन् चतुर्विधे ध्याने। धौ धौ नेदौ युगलौ युगलौ विनागौ / क्रमेण जवमोक्योर्जवश्च मोक्षश्चेति तयोः। कारणं हेतुर्नवतः। प्रथमौ नवस्यान्तिमौ च मोक्स्येत्यर्थः // 6 // श्रथ यथोद्देशस्तथैव निर्देश इति न्यायात्प्रथममार्तध्यानस्य चातुर्विध्यमाहशब्दादीनामनिष्टानां वियोगासंप्रयोगयोः। चिन्तनं वेदनायाश्च व्याकुलत्वमुपेयुषः // 7 // शब्दादीनामिति-अनिष्टानां स्वस्य प्रतिकूलानां / शब्दादीनां शब्दरूपरसगन्धस्पर्शवतां सचेतनाचेतनपदार्थानां /
Page #336
--------------------------------------------------------------------------
________________ अध्यात्म- लावियोगासंप्रयोगयोः वियोगः प्राप्तानां तेषां कदा ममामीनिः सह वियोगो नविष्यतीति, असंप्रयोगश्च कथञ्चित्पूर्वप्राप्ता पञ्चमप्रबं. सारः नामनिष्टानां वियोगे जाते सति चिन्तयति मा मे सूयस्तैः सह संयोगो नूयादिति तयोः वियोगासंप्रयोगयोः। चिन्तनसटीका मेकाग्रतया समालोचनमनिष्टवियोगाख्यं प्रथममार्तध्यानं नवति / च पुनः / वेदनाया वेदना ज्वरादिरोगोद्भूता पीमा // 16 // तस्याः सकाशाद्व्याकुलत्वं व्याकुलस्य जावः कर्म वा व्याकुखत्वं तत्प्रतिकारौषधादिकरणसमातुरतया विधुरत्वं / उपेयुषः प्राप्तस्य रोगात वितीय जवतीत्यर्थः // 7 // इष्टानां प्रणिधानं च संप्रयोगावियोगयो। निदानचिन्तनं पापमार्तमित्थं चतुर्विधम् // 7 // इष्टानामिति–इष्टानां स्वस्यानुकूलानां शब्दादिविषयाणां / संप्रयोगावियोगयोः संप्रयोगोरागातुरत्वेनाप्राप्तानां प्राप्तये प्रौढोद्यमपरेण नवनं, अवियोगश्च प्राप्तानामविरहस्तयोः। प्रणिधानं एकाग्रमनस्कत्वेन चिन्तनं तत् इष्टनाशार्ताख्यं तृतीयं / तथा निदानचिन्तनं तपःसंयमादिफलेन देवेन्जादिपदप्रार्थनं तत् निदानार्ताख्यं चतुर्थ / इत्यममुनोत्तप्रकारेण / चतुर्विधं चतुःप्रकारं / पार्तमार्तध्यानं / पापमतिपुष्टं / जवतीति, अतो वर्जनीयत्वेनोपदिष्टमित्यर्थः // 7 // आर्तध्यानध्यायिनो खेश्या दर्शयतिकापोतनीलकृष्णानां वेश्यानामत्र संजवः / अनतिक्विष्टनावानां कर्मणां परिणामतः // ए॥ || // 16 // कापोतेति-अवार्तध्यायिनि जीवे / कापोतनीलकृष्णानां कापोती षक्लिष्टपरिणामा, नीला च पूर्वायाः क्लिष्टतरपरिणामा, कृष्णा च नीलायाः क्लिष्टतरपरिणामा, तेषां घन्के कृते तासां। लेश्यानामशुजाध्यवसायानां ।अनतिक्विष्टनावानां
Page #337
--------------------------------------------------------------------------
________________ SEARREARSACRECA कान प्रतिक्लिष्टो पुष्टोऽनतिक्लिष्टो मध्यमो नाव उदयजनितरसस्वनावो येषां तेषां। कर्मणां प्राप्तोदयानां ज्ञानावरणमोहनीयादीनां। परिणामतो विपाकोदयतः। संजव उत्पत्तिरस्ति।रौषध्यानगतखेश्यापेक्ष्या श्रासां मन्दपरिणामित्वमवसेयमित्यर्थःगए अथ श्लोकषयेनास्य लिंगान्याहक्रन्दनं रुदनं प्रोच्चैः शोचनं परिदेवनम् / तामनं सुश्चनं चेति लिंगान्यस्य विपुर्बुधाः // ए॥ ___ क्रन्दनमिति-क्रन्दनं शोकातुरतयाऽश्रुपातनं / रुदनं विरसस्वरेण महबन्देन निरन्तरविलपनं विरवणं वा / प्रोचैरतिशयेन शोचनमिष्टवियोगादिना चिन्तातुरजवनं / परिदवनं दैन्यवचनजपनं / तामनं दुःखाकुसतया हृदयमस्तकादेः कुट्टनं / लुश्चनं शिरोजादित्रोटनं च / इत्येवंप्रकारेण ।बुधा शानिनः / अस्यार्तध्यानिनः / लिङ्गानि लिङ्गयते ज्ञायते हजतार्तध्यानं यैस्तानि चिह्नानि / विदुरुक्तवन्त इत्यर्थः // ए॥ मोघं निन्दन्निजं कृत्यं प्रशंसन परसंपदः। विस्मितः प्रार्थयन्नेताः प्रसक्तश्चैतदर्जने // 5 // मोघमिति-निजं स्वकीयं / कृत्यं कार्य / मोघं निष्फलं कृतप्रयत्नेऽप्यलब्धफलं / निन्दन् जुगुप्सन् / परसंपदः परेषां याः संपदो खदम्यस्ताः प्रशंसन् स्तुवन् / विस्मितस्तासु चमत्कारं गतः / एताः संपदः प्रार्थयन्ननिवषन् / एतदर्जने एतासां संपदां समुपार्जने / प्रसक्तो गाढतरासक्तः। ईदृग्लाण वार्तध्यानी इत्यर्थः // ए१॥ अथास्य स्वामिनमाहप्रमत्तश्चेन्धियार्थेषु गृको धर्मपराङ्मुखः / जिनोक्तमपुरस्कुर्वन्नार्तध्याने प्रवर्तते // 7 // अ०२८
Page #338
--------------------------------------------------------------------------
________________ पश्चमप्र श्रध्यात्मसारः सटीक FIRSASARA-SACARRC प्रमत्त इति-प्रमत्तो हिते श्रावस्यवान् / इन्धियार्थेषु शब्दादिविषयेषु / गृयो बाढमासक्तः / धर्मपराङ्मुखो व्यावृत्तधर्मपरिणामः। जिनो जिनाझा / अपुरस्कुर्वन् अस्वीकुर्वन् जिनवचननिरपेक्ष इति यावत् / एवं विधो जनः / श्रार्तध्याने प्रोक्तरूपे। प्रवर्तते प्रवर्तमानोऽस्तीति शेयं / श्रत आर्तध्यानोत्पत्तिहेतुः प्रमत्तत्वादिकं त्याज्यमित्यर्थः // ए॥ अथ येऽस्य ध्यातारो नवन्ति तानाहप्रमत्तान्तगुणस्थानानुगमेतन्महात्मना / सर्वप्रमादमूलत्वात्याज्यं तिर्यग्गतिप्रदम् // ए३॥ प्रमत्तेति-एतदार्तध्यानं / प्रमत्तान्तगुणस्थानानुगं प्रमत्तं प्रमादिसंयमिस्वामिकं यत् षष्ठं गुणस्थानं तदन्ते पर्यन्ते येषां तानि यानि गुणस्थानानि तेषामनुगतमनुप्राप्तं वर्तते यध्यानं तत् प्रथमादारज्य श्राषष्ठगुणस्थानमनुगतं जवति / अस्य फलमाह-तिर्यग्गतिप्रदं एतद्ध्यानं जीवानां तिरोऽञ्चतीति तिर्यश्चः, यहा तिरश्चीना गतिर्गमनं येषां ते तिर्यश्चः पृथ्वीकायादारज्य यावत्पश्चेन्जियपशुजातिः, तेषां या गतिर्जन्मोत्पत्तिस्थानं तां प्रकर्षेण ददाति यद्ध्यानं तत्तिर्यग्गतिप्रदं दावर्तते / कुतः 1 सर्वप्रमादमूलत्वात् सर्वे च ते मिथ्यात्वाविरतिविषयकषाययोगरूपाः प्रमादाश्चेति ते मूलमायं कारणं यस्य तनावस्तत्त्वं तस्मात् / महात्मना श्रेष्ठेन मुमुकुणा / त्याज्यं परिहरणीयमित्यर्थः॥ ए३॥ श्रथ रौषध्यानमाहनिर्दयं वधबन्धादि चिन्तनं निविमाधा। पिशुनासच्यमिथ्यावाक्प्रणिधानं च मायया ॥ए॥ निर्दयमिति-निविमक्रुधा निविमा घनकठिना या क्रुध् कोपस्तया प्रज्वलितया। निर्दयं निर्गता दया करुणा यथा // 163 //
Page #339
--------------------------------------------------------------------------
________________ SCARROADCASS स्यात्तथा निर्दयं / वधबन्धादिचिन्तनं वधो खकुटादिना तामनं, बन्धो रज्ज्वादिना संयमनं तावादी येषां, आदिपदात् वहिखड्गादिना ज्वाखनवेदनादयो ग्राह्याः, तेषां चिन्तनमेकाग्रमनसा परिजावनं तत् हिंसानुबन्धि रोकं प्रथमं / च पुनः।। मायया कपटवृत्त्या / पिशुनासन्यमिथ्यावाक्प्रणिधानं पिशुनाऽसद्दोषसूचिका, असन्या सत्सनास्ववाच्या, मिथ्या अन्यथा वस्तुधर्मप्ररूपणरूपाऽसत्या वा, ईदृग्रूपा या वाग् वाणी तस्या यत्प्रणिधानमैकाग्र्याध्यवसनं / तत् मृषानुबन्धिरौन्ध्र दितीयमित्यर्थः // 4 // | चौर्यधीनिरपेक्तस्य तीव्रक्रोधाकलस्य च / सर्वानिशंकाकाषं चित्तं च धनरक्षणे // 5 // चौर्यधारिति-निरपेक्षस्य पापफलऽर्गतेरपेक्षारहितस्य / च पुनः। तीव्रक्रोधाकुलस्य तीब्रोऽत्युग्रो यः क्रोधः कोपस्तेनाकुलो व्याप्तस्तस्य। चौर्यधीः परधनहरणमतिः।सा स्तेयानुबन्धि तृतीयं रौनवति / च पुनः। धनरक्षणे धनं सर्ववि|पयसाधनवित्तं तस्य यपक्षणं विनाशसंनवनिवारणं तस्मिन्निमित्ते सति / सर्वानिशंकाकलुषं सर्वेषां यावतां तम्चनेऽजिखाषादिसंनवस्तावतां यानिशंका एते मे धनादिकमादास्यन्तीत्यतो हेतोः केनापि प्रकारेणैषां विनाशो नवत्वित्येवंरूपा तया कलुषं तेषां घातादिचिन्तनेन मलिन / चित्तं मनोऽध्यवसायः। तत् विषयसंरक्षणरौप्रध्यानं चतुर्थ जवतीत्यर्थःाए॥ अथास्य ध्यातून दर्शयतिएतत्सदोषकरणकारणानुमतिस्थिति / देशविरतिपर्यन्तं रौजध्यानं चतुर्विधम् // ए६॥ एतदिति-एतत्पूर्वोक्तं / सदोषकरणकारणानुमतिस्थिति सह दोषैर्वर्तते यत्तत्सदोषं हिंसादिकार्य तस्य करणं स्वा| -NCCCCCC-CRACK
Page #340
--------------------------------------------------------------------------
________________ विध्यात्म सारः सटीका पञ्चमप्र. // 16 // त्मना विधानं, कारणं चान्यैः कारापणं, अनुमतिश्च परैः स्वयमेव क्रियमाणस्यानुमोदनं तत्र सहर्षजवनमिति यावत. तेषां घन्के कृते, तद्रूपा स्थितिः परिणतिः स्वरूपेणावस्थानं यस्य तत् / चतुर्विधं हिंसानुबन्ध्यादिचतुर्नेदं / रौषध्यान प्रोक्तरूपं / देशविरतिपर्यन्तं देशविरतिनामकपञ्चमगुणस्थानं यावत् / जीवानामिति शेषः। नवतीत्यर्थः // 6 // अथास्य लेश्या आहकापोतनीलकृष्णानां लेश्यानामत्र संजयः। अतिसंक्लिष्टरूपाणां कर्मणां परिणामतः॥ ए॥ कापोतेति-अत्र रौऽध्याने / कापोतनीलकृष्णानां पूर्वोक्तरूपाणां / लेश्यानां लिश्यते संश्लिष्यते संबध्यत इति या वत् श्रात्मा यानिस्ता लेश्याः परिणतिविशेषास्तासां / अतिसंक्लिष्टरूपाणां अतिशयेन संक्लिष्टं महामलिनं रूपं स्वरूपमुदयस्वलाव इति यावत् येषां तेषां कर्मणां ज्ञानावरणीयादीनां। परिणामतो विपाकतः। संजव उत्पत्तिनवतीत्यर्थः॥७॥ अथ श्लोकष्येनास्य लिंगानि फलं चाहउत्सन्नबहुदोषत्वं नानामारणदोषता / हिंसादिषु प्रवृत्तिश्च कृत्वाचं स्मयमानता // ए॥ उत्सन्नेति-दोषशब्दः प्रत्येक योज्यः। अत्र रौऽध्याने। उत्सन्नबहुदोषत्वं उत्सन्नोऽनुपरतोऽनिवार्यो दोषो हिंसादिषु प्रवृत्तिरूपः, तथा बहु प्राचुर्येण पुनः पुनस्तत्राकार्ये प्रवृत्तिरूपेण दोषः प्रोक्तरूपः, तयो वस्तत्त्वं / तथा नानामारणदोषता नानाविधेषु त्वक्तदाएनयनोत्खननादिषु हिंसाद्युपायेष्वसकृत्प्रवृत्तिरूपो दोषो नानादोषः / तथा मारणमवधिकृत्य प्रवृत्तेरप्यजातपश्चात्तापरूपो दोष आमारणदोषः प्राणान्तकृतेऽपि पश्चात्तापानावस्तयो वस्तत्ता / तथा हिंसादिषु // 16 //
Page #341
--------------------------------------------------------------------------
________________ AMROSACROSSOCUSS हिंसा जीवघातः सा श्रादिर्येषां, आदिपदाच्चौर्यपारदारिकत्वादयो ग्राह्या, तेषु / प्रवृत्तिः बाह्योपकरणोपयुक्तस्य वाकायान्यां श्रत्यासक्तिः / च पुनः। अघं पापं कृत्वा विधाय / स्मयमानता हर्षायमानहृदयनयनवदनतेत्यर्थः॥ ए॥ निर्दयत्वाननुशयौ बहमानः परापदि / लिंगान्यत्रेत्यदो धीरस्त्याज्यं नरकपुःखदम् // एए॥ निर्दयत्वेति-निर्दयत्वाननुशयौ निर्गता दया करुणा यस्मात्तन्नावस्तत्त्वं अननुशयश्च नानुशयः पश्चात्तापोऽननुशयस्तो। तथा परापदि परेषां या आपत् कष्टं तस्यां / बहुमानो हर्षितहृदयता / सिंगानि पूर्वोक्तानि समग्राणि रौषध्यानस्य चि. हानि भवन्ति / फलं त्वत्रास्मिन् / नरककुःखदं नरकगतिगतं यदुःखं कष्टजरस्तद्ददाति यत्तन्नरकफुःखदं झेयं / अदो द दूरतरं धीरैबुधिमनिः। त्याज्यं परिहतेंव्यमित्यर्थः॥ एए॥ अथानयोर्निगमनपूर्वकं धर्मध्यानमुपक्षिपन्नाह__अप्रशस्ते श्मे ध्याने पुरन्ते चिरसंस्तुते / प्रशस्तं तु कृताच्यासो ध्यानमारोढुमर्हति // 10 // अप्रशस्ते इति-श्मे पूर्वोक्ते हे ध्याने श्रातरौ / पुरन्ते मुःखेन कष्टेनान्तोऽजावो ययोस्ते पुरन्ते / चिरसंस्तुते चिरंतनोऽनादिवान् संस्तुतो जीवानां परिचयोऽस्ति यान्यां ते चिरसंस्तुते / अप्रशस्ते मसीमसे / प्रयत्नेन परिहृत्य / तु पुनः कृतान्यासो जावनादिन्तिः कृतो विहितोऽन्यासो ध्यानस्य पुनः पुनः सेवनं येन ईदृशः पुमान् / प्रशस्तमुत्तमं धर्म्य ध्यानं चित्तस्यैकाम्यं / श्रारोढुं प्राप्तुं / अर्हति योग्यो भवतीत्यर्थः॥ 10 // अथ श्लोकघयेन प्रशस्तध्यानस्यैव प्रकरणमाह
Page #342
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. श्रध्यात्म सारः सटीकः // 165 GANGACASSAGARGASCARSA भावना देशकालो च स्वासनालंबनक्रमान् / ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिंगफलानि च // 101 // जावनेति-जावना ज्ञानादिकाः। तथा देशकालौ देशो ध्यानयोग्यविजनादिप्रदेशः, कालश्च ध्यानावसरस्तौ / तथा स्वासनाखंबनक्रमान् सु शोजनं ध्यानाविरोधि श्रासनं पद्मासनादिकं, श्रालंबनं च यदवलंब्य ध्यानमधिरोहति तत् वाचनाचादिकं, क्रमश्च मनोरोधादिकस्तान् / च पुनः / ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि ध्यानु योग्यान्याझादीनि ध्यातव्यानि, ध्यातारश्चाप्रमत्तसाध्वादयः, अनुप्रेक्षा च ध्यानोत्तरकालागतानित्यतादिचिन्ता, खेश्याश्च ध्यातृशुनाशयरूपास्तेजःपद्मादिकाः, लिङ्गानि च जिनवचनश्रधादीनि, फलानि च स्वर्गमोक्षप्राप्त्यादीनीत्यर्थः॥११॥ ज्ञात्वा धयं ततो ध्यायेच्चतस्रस्तत्र जावनाः / शानदर्शनचारित्रवैराग्याख्याः प्रकीर्तिताः // 10 // | ज्ञात्वेति-ज्ञात्वा प्रोक्तरूपाणि जावनादिफलपर्यन्तानि वक्ष्यमाणप्रकारेण विदित्वा। ततस्तदनन्तरं धर्म्य धर्मध्यानं ।ध्या-2 येत् ध्येयं प्रति एकतानमना विचिन्तयेत् / तत्र तेषु ध्यानसाधनेषु। जावना जावयति वासयति आत्मानंध्यानयोग्यं करोति यानिस्ताः / चतम्रश्चतुर्विधाः। ज्ञानदर्शनचारित्रवैराग्याख्याः, तत्र ज्ञाने सति मनसो धृतिविशुद्धिः सूत्रार्थयोर्जगतोऽपि च सारं वेत्ति जीव इति नित्यं श्रुतान्यासपरो ज्ञाननावनानावितो नवति / तथा दर्शने प्रयत्नपरस्य जीवस्य प्रशमसंवेगनिर्वेदानुकंपास्तिक्यरूपं जिनशासने स्थैर्य जवतीति दर्शननावना। तथा जीवस्य नवकर्मानादानं पूर्वकृतनिर्जरणं शुलकर्मादानं च चारित्रानवतीति चारित्रजावना / तथा वैराग्यात् सुविदितजगत्स्वजावो विषयसंगरहितः सप्तजयव // 16 //
Page #343
--------------------------------------------------------------------------
________________ PORNS*%ALCARRORAGEAM र्जित इहलोकपरलोकाशाविप्रमुक्तो जवतीति वैराग्यन्नावना, प्रोक्तार्थरूपा श्राख्याऽनिधानं यासां ताः तथा / प्रकीर्तिताः कथिता इत्यर्थः॥१०॥ नावनाफलमाहनिश्चलत्वमसंमोहो निर्जरा पूर्वकर्मणाम् / संगाशंसाजयोछेदः फलान्यासां यथाक्रमम् // 13 // निश्चलत्वमिति–आसांप्रोक्तरूपाणां नावनानां। यथाक्रममुद्देशानुक्रमेण / फलानि कार्याणि वक्ष्यमाणरूपाणि जवन्ति। तान्याह-निश्चलत्वं ज्ञानलावनया ध्याने जातोपसर्गेऽपि निश्चलत्वं नजतीत्येवं सर्वत्र क्रियासंबन्धो योज्यः / तथाऽसंमोहो दर्शनलावनया सूक्ष्मलक्ष्ये देवमायादौ मनो नो मुह्यति / तथा पूर्वकर्मणां निर्जरा चारित्रनावनया पूर्वकृतकर्मणां यो जवति / तथा संगाशंसानयोबेदो वैराग्यनावनया रागादेः संगस्योजयलोकाशंसायाः सप्तविधजयस्य चोछेदो विनाशो देहादिममत्वत्यागानवतीत्यर्थः॥ 103 // समुदितजावनाया विशिष्टफलमाहस्थिरचित्तः किलैतानियति ध्यानस्य योग्यताम् / योग्यतैव हि नान्यस्य तथा चोक्तं परैरपि // 10 // स्थिरचित्त इति-किलेति सत्येन / एतानिः प्रोक्तरूपजावनान्तिः / स्थिरचित्तो निश्चलमनोधारणावान् ध्याता / ध्यानस्य प्रोक्तरूपस्य / योग्यतां सामर्थ्य / याति प्राप्नोति / हि निश्चयेन / अन्यस्य नावनाविरहितस्य / योग्यतैव ध्यानसामर्थ्यमेव / न स्यात् / तथा च परैर्व्यासादिभिरपि / उक्तं कथितमित्यर्थः॥ 104 // BRECIRCREASEARCLASS
Page #344
--------------------------------------------------------------------------
________________ पञ्चमप्रवं. अध्यात्म सारः सटीक // 166 // GECESSAGISAGIOGEAR यच्चोक्तं तदाहचञ्चलं हि मनः कृष्ण प्रमाथिबलवदृढम् / तस्याहं निग्रहं मन्ये वायोरिव सुपुष्करम् // 15 // - चञ्चलमिति-हे कृष्ण हे जनार्दन हि स्फुट। मनोऽन्तःकरणं / प्रमाथिबलवतु प्रमानाति विलोमयति स्वनावरुचिधर्मानित्येवं शीलं प्रमाथि तच्च तद्बलं च सैन्यं तत् / दृढमतिगाढानुबन्ध्यनिवार्यवेगवच्चञ्चलं चपलमातुरं वर्तते / तस्य मनसः / निग्रहं निरोधं / वायोरिव प्रनञ्जनस्येव / सुष्करं महाकष्टसाध्यं / अहं मन्ये वितर्कयामि इत्यर्थः // 105 // श्रीकृष्ण श्राहअसंशयं महाबाहो मनो शर्निग्रहं चलम् / श्रन्यासेन तु कौन्तेय वैराग्येण च गृह्यते // 106 // असंशयमिति-महाबाहो हे महानुज अर्जुन / एतत् असंशयं सन्देहरहितं यथा नवति तथा / चलं तरखं / मनः चित्तं / उर्निग्रहं महाकष्टेन निरोधनीयमस्ति / तथापि कौन्तेय हे कुन्तानन्दन / अन्यासेन पुनः पुनः पठनपाउनश्रव मननकरणमनोरोधोपयोगपरेण नवनमन्यासस्तेन / च पुनः। वैराग्येण संसाराद्यौदासीन्यपरिणामेन / गृह्यते योगिनिर्वशीक्रियते इत्यर्थः // 106 // असंयतात्मनो योगो सुःप्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवास्तुमुपायतः॥१०॥ असंयतेति-हे अर्जुन योगो ध्यानरूपः शिवोपायो मनःस्थैर्य वा। असंयतात्मनो न संयतोऽकृतशास्त्रोक्तनियमः स चासावात्मा च जीवो मनो वा तस्यानन्यासिनः / पुष्पापः प्राप्तमशक्यो वर्तते / इत्येवंविधा / मे मम / मतिबुधिरस्ति / // 166 //
Page #345
--------------------------------------------------------------------------
________________ 3 CISC-CROCOST तु पुनः / वश्यात्मना वश्यः स्वायत्त श्रआत्मा मनो यस्य स तेन तु / यतता प्रयत्नं कुर्वता / उपायतो जावनादिसाधनतः अवाप्तुं ध्यानयोग प्राप्तुं शक्यः समर्थ इत्यर्थः // 10 // उतार्थस्य संवादमाह___ सदृशप्रत्ययावृत्त्या वैतृष्णयावहिरर्थतः / एतच्च युज्यते सर्व जावनाजावितात्मनि // 17 // / सदृशेति-बहिरर्थतो विषयान्तरतः। सदृशप्रत्ययावृत्त्या सदृशः स्वात्मना साध्येन वा समानः प्रत्ययो बोधो विमलमत्युपयोगो वा तेनावृत्तिः पुनः पुनावृत्त्यन्यासस्तया वैतृष्ण्यात् विगता तृष्णा गृधिर्यस्य तनावो वैतृष्ण्यं तस्मात् जोगादितृष्णावर्जनात् मनो वश्यतामेति / एतच्च एतत्पूर्वोक्तं कृष्णार्जुनसंवादरूपं / सर्व समग्रं / नावनाजावितात्मनि नावनानिः प्रोक्तरूपानि वितो वासितो य श्रात्मा मनो जीवस्वलावो वा तस्मिन् / युज्यते घटमानमस्तीत्यर्थः // 10 // ध्यानोचितदेशमाहस्त्रीपशुक्लीबपुःशीलवर्जितं स्थानमागमे / सदा यतीनामाइतं ध्यानकाले विशेषतः // 10 // // | स्त्रीपश्चिति-स्त्रीपशुक्लीबशीलवर्जितं स्त्री नारी, पशवो गवादयः, क्वीबाः षंढाः, सुशीलाः पारदारिकादयः एषां धन्धे कृते, तैर्वर्जितं रहितं स्थानमवस्थानं गृहादि / यतीनां मुनीनां आगमे जैनसिधान्ते / सदा सर्वदापि / श्राज्ञप्तं स/ मनुज्ञातमस्ति / तहि ध्यानकाले धर्मध्यानावसरे तु।विशेषतोऽतिप्रयत्नतो यतिनिः प्रोक्तलक्षणे स्थाने स्थेयमित्यर्थः॥१०॥ देशस्यैव विशेषतामाह CEOSACSCACCASSESCAMER
Page #346
--------------------------------------------------------------------------
________________ पञ्चमप्रवं. श्रध्यात्म स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने / तेन यत्र समाधानं स देशो ध्यायतो मतः // सारः | स्थिरयोगस्येति-तु पुनः / स्थिरयोगस्य स्थिरा निश्चला निर्विकारा इति यावत् योगा मनोवाकायव्यापारा यस्य यो. सटीकः गिनस्तस्य / ग्रामे नूरिजनसंकीर्णे नगरादौ / कानने विजनारण्ये। वने पुष्पफलादिशोजिते महारामे। अविशेषः सर्वत्र सम वृत्तित्वान्न न्यूनाधिक्यं / तेन प्रोक्तकारणेन स्थिरयोगस्य तु। यत्र यस्मिन् ग्रामादिदेशे। समाधानं ध्येयवस्तुनि चित्तस्यैकाग्य // 16 // जवति / स देशः क्षेत्रस्थानं / ध्यायतो ध्यानं कुर्वतो योगिनः। मतःकथितः। तत्समाधानं विनाऽन्यनियमोनास्तीत्यर्थः॥११॥ श्रथ कालघारमाहKI यत्र योगसमाधानं कालोऽपीष्टः स एव हि / दिनरात्रिदणादीनां ध्यानिनो नियमस्तु न // 11 // यत्रेति-यत्र यस्मिन् रात्रिदिवादिकाले / योगसमाधानं योगस्य ध्यानयोगस्य मनोवाकायलक्षणस्य वा समाधानं ध्येये निरन्तरो खयो जवति / हि निश्चयेन / कालोऽपिध्यानावसरोऽपि / एवोऽवधारणे। तेन स प्रोक्तरूप एवैकः / इष्टःप्रमाणं ध्यानिनो ध्यानकतुः / दिनरात्रिदाणादीनां दिनं दिवसो रात्रिश्च निशा क्षणश्च निमेषचतुष्कमानकालः, ते श्रादयो येषां. श्रादिपदान्मुहूर्तादयो ग्राह्याः, तेषां / नियम श्रावश्यकतारूपेण ध्यानाय निर्धारनियमनं / नेति नास्तीत्यर्थः // 111 // शथ श्रासनधारमाह- . यैवावस्था जिता जातु न स्याध्यानोपघातिनी। तया ध्यायेन्निषलो वा स्थितो वा शयितोऽथवा // 11 // यैवेति-या काचिदनिर्दिष्टनामका / अवस्था देहावयवनिवेशावस्थानं / जिता नूयसाऽन्यासेन परिचिता ध्यानानु
Page #347
--------------------------------------------------------------------------
________________ खत्वेनानुजूतेति यावत् / ध्यानोपघातिनी ध्यानस्य प्रक्रान्तधर्म्यस्य उपघातिनी विनाशिनी व्याघातकारिणीति यावत / जातु कदापि / न स्यान्न नवेत् / तयाऽवस्थया। निषाः पद्मासनादिनोपविष्टः / वाऽथवा। स्थितः कायोत्सर्गादिनोवं तिष्ठन् / वाऽथवा / शयितो दर्जादिशय्यायां सुप्तः सन् ध्यायेत् ध्यानलयप्राप्तो जवेदित्यर्थः॥११॥ ध्याने देशकालासनानां नियमः किं न क्रियत इत्यारेकायामाहसर्वासु मुनयो देशकालावस्थासु केवलम् / प्राप्तास्तन्नियमो नासो नियता योगसुस्थता // 113 // ता सर्वास्विति-सर्वासु समग्रासु / देशकालावस्थासु उद्देशानुक्रमेण ग्रामवनाद्यहर्निशपद्मासनशयितादिरूपासु / मुनयो योगीश्वराः / केवलं सर्वप्रधानं केवलज्ञानं / प्राप्ता लेजिरे खजन्ते लप्स्यन्ते च / तत्तस्मात्कारणात् / श्रासां देशकालावस्थानां / नियमोऽमुकेनावश्यकता / न जिनमते नास्ति / किं तु योगसुस्थता योगानां स्थैर्यमेव / नियता ध्यानाय निश्चिता जिनैरित्यर्थः॥ 113 // अथ श्लोकष्येनालंबनधारमाह___ वाचना चैव पृछा च परावृत्त्यनुचिन्तने। क्रिया चालंबनानीह सद्धर्मावश्यकानि च // 114 // | वाचनेति-इह ध्यानारोहणे / वाचना सूत्रार्थयोः पठन पाठनं च / एव पादपूरणे / चः पुनरर्थे / पृष्ठा च संशयनिवृत्तये विनिश्चित्यर्थ च सूत्रार्थयोः शंकितस्थानस्य गुर्वादेः सकाशात् पृचनं / तथा परावृत्त्यनुचिन्तने परावृत्तिः पूर्वाधीतस्य पुनः पुनरुषर्तनं अनुचिन्तनं च सूक्ष्मार्थानां मनसा आलोचनं ते / तथा क्रिया च प्रत्युपेक्षणादिका / तथा PASTA AHORASX* *
Page #348
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म सधर्मावश्यकानि च सन् समीचीनो धर्मः क्षमादिपरिणामरूपः आवश्यकानि च सामायिकादीनि / एतानि पूर्वोक्तानि सारः आलंबनानिध्यानसौधारोहणे समाश्रया अवखंबनीयानि जवन्ति,एतान्यालंबनान्याश्रित्य ध्यानशिखरं प्रामोतीत्यर्थः 114 सटीका आरोहति दृढव्यालंबनो विषमं पदम् / तथारोहति सध्यानं सूत्राघोलंबनाश्रितः // 115 // // 16 // आरोहतीति-यथा दृढव्याखंबनो दृढं बलिष्ठं व्यं रज्ज्वादिपदार्थस्तदाखंबनं महार्गतान्निगमनायाधारो यस्य सः। एतादृशः पुमान् / विषममतिऽस्तरं / पदं गर्तकूपादिस्थानं / श्रारोहति तन्मस्तकमधिगति तथा तेनैव प्रकारेण / सूत्राद्यालंबनाश्रितः सूत्रं सूत्रवाचना तत् आदि येषु, श्रादिपदात्पृष्ठादयो ग्राह्याः, तानि च तानि बालंबनानि च तान्याश्रितः सन् / सध्यानं सत्प्रधानफलदायक श्रेष्ठं ध्यानं धर्म्य / श्रारोहति ध्यानप्रासादशिखरस्थितो जवतीत्यर्थः // 115 // थालंबनमेव स्तौति| आलंबनादरोद्भूतप्रत्यूहरययोगतः। ध्यानाट्यारोहणत्रंशो योगिनां नोपजायते // 116 // श्राखंबनेति-श्राखंबनादरोद्भूतप्रत्यूहक्ष्ययोगतः आलंबनमुक्तरूपं तस्मिन् य श्रादरो बहुमान श्रान्तरीयप्रीतिरिति यावत् तेनोद्भूतः समुत्पन्नो यः प्रत्यूहानां ध्यानविघ्नानां क्यो विनाशस्तस्य यो योगो ध्याने विघ्नानावप्राप्तिस्तस्मात् / हयोगिनां ध्यानिनां / ध्यानाद्यारोहणघ्रशो ध्यानमेवाधिः पर्वतस्तस्मिन् यदारोहणं आलंबनजतसोपानाध्वना मस्तके गमनं तस्माद्यो बंशोऽधःपतनं सः। नोपजायते नैवोत्पद्यत इत्यर्थः // 116 // // 16 //
Page #349
--------------------------------------------------------------------------
________________ S CORICASACROCRECACT श्रथ क्रमघारमाहमनोरोधादिको ध्यानप्रतिपत्तिक्रमो जिने / शेषेषु तु यथायोगं समाधान प्रकीर्तितम् // 117 // मन इति-जिने केवलिनि / मुक्तिगमनकाले मनोरोधादिकः प्रथमतो बादरमनोयोग, ततस्तमेव सून, ततो बादरवाग्योगं, ततस्तमेव सूक्ष्मं, ततो बादरकाययोगं, ततस्तमेव सूदन रोधयति उक्तक्रमेण मनोवाक्कायव्यापारस्य मूलतोऽजावं करोति तद्पः / ध्यानप्रतिपत्तिक्रमो ध्यानस्य या प्रतिपत्तिः प्रवृत्तिः प्राप्तिर्वा तस्या यः क्रमः परिपाटी स स्यात् / तु पुनः। शेषेषु शेषाः केवलिव्यतिरिक्ता अप्रमत्तादिद्मस्थध्यानिनस्तेषु / यथायोग स्वकीयस्वकीययोग्यतानुरूपं समाधान मनोयोगादिस्थैर्यमेव जवतीति प्रकीर्तितं कथितं, न तु क्रमशो रोधनमित्यर्थः // 117 // अथ पड्रिंशत्या श्लोकातव्यधारमाह- . थाज्ञापायविपाकानां संस्थानस्य च चिन्तनात् / धर्मध्यानोपयुक्तानां ध्यातव्यं स्याच्चतुर्विधम् // 11 // आज्ञेति-धर्मध्यानोपयुक्तानां धर्ममयं यद्ध्यानं तस्मिन् ये उपयुक्ता विरचितोपयोगास्तेषां / श्राज्ञापायविपाकानां पत्र विचयपदस्याध्याहारः कार्यः तेन श्राझाविचयं यस्या नंगे संसारपातादिरूपं महन्नयं वर्तते नृपादेशलंगवत् साझा जिनागमरूपा वाणी तस्या यो विशिष्टो विविधो वा चयो निर्णयकरणरूपोपचयो यत्र तदाझाविचयं प्रथम पाया ज्ञानादिविनाशहेतुजूता रागादयस्तेषां कष्टहेतुत्वेन निर्धारणं अपायविचयं द्वितीयं / विपाकः कर्मणामुदयस्तस्य यो विचयो गत्यादिरूपेणावश्यपुष्टफलदायित्वेन निर्धारणं विपाकविषयं तेषां / च पुनः / संस्थानस्य खोकाकारस्य / चिन्तनात् तस्मिन्ननादिप-13
Page #350
--------------------------------------------------------------------------
________________ %ANC पश्चमप्रचं *ISRAC अध्यात्म-1 रिघ्रमणनिर्धारणात् संस्थानविचयं चतुर्थ / इति ध्यातव्यं ध्येयवस्तु / चतुर्विधं पूर्वोक्त चतुःप्रकारं स्यान्नवेदित्यर्थः॥११॥ सारः तत्र तावदाज्ञाविचयमाहसटीका नयनंगप्रमाणाढ्यां हेतूदाहरणान्विताम् / आज्ञा ध्यायेजिनेन्डाणामप्रामाण्याकलंकिताम्॥११॥ // 16 // | नयनंगेति-तत्र तावद्ध्यातुर्वक्ष्यमाणस्वरूपेण जिनाज्ञा ध्यातव्या-हे प्राणिन् यथेयं जिनाज्ञा / नयनंगप्रमाणान्यां नया नैगमादयः, नंगा अर्थविकल्पाः स्यादस्त्यादयः सप्त नंग्यः, प्रमाणं याथार्थ्येन सर्वज्ञेयराशौ व्यापनं तेनैव-परैः खंडयितुमशक्यं, तैराढ्या पूर्णा व्याप्ता तां ध्यायेत्, यथाऽहो सकलदोषवर्जिता यश्रेयं जिनाज्ञा वर्ततेऽतो नेयमसर्वज्ञप्रणीता, तथा नास्ति हरिहरादीनां केषामपि विश्वेऽतस्तामेव सुलक्षणां जज इत्येवं सर्वपदेषु संबन्धयोजना ज्ञेया / तथा हेतूदाहरणान्वितां हेतवो जीवानादितादिज्ञापका उदाहरणानि च संसारासारतादिदर्शकदृष्टान्तास्तैरन्वयव्यतिरेकरूपैरन्विता युक्ता तां / तथाऽप्रामाण्याकलंकितां अप्रमाणं प्रमाणाजावोऽयथार्थानुनवो घ्रान्तिकानं वेति यावत् तन्नावोsप्रामाण्यं तेन याऽकलंकिता तद् दोषरहिता तां जिनेन्डाणां जिनेश्वराणां / आज्ञां हादशांगीरूपां वाणीं / ध्यायेत् अहो नयनिपुणाऽकलंका जिनवाणीत्येवमेकाग्रमनसा चिन्तयेदित्याहाविचयमित्यर्थः॥ 11 // हितीयनेदमाह| रागद्वेषकषायादिपीमितानां जनुष्मताम् / ऐहिकामुष्मिकांस्तांस्तान्नानापायान् विचिन्तयेत् // 12 // रागषेति-रागषकषायादिपीमितानां रागो रञ्जनाजिलाषादिरूपा प्रेमक्रिया, षोऽप्रीत्यरुच्यादिपरिणामजा वेष CI********* E ROLORSCIENCE // 16 //
Page #351
--------------------------------------------------------------------------
________________ क्रिया, कषायाः क्रोधानिमानकापव्यतृष्णानिनिवेशजा क्रिया, ते आदयो येषां, आदिपदादिषयाज्ञानादयो ग्राह्याः, तैः पीमिता मर्दितानिमानास्तेषां / जनुष्मतां जनुर्जन्मास्ति येषां तेषां प्राणिनां / ऐहिकामुष्मिकान् ऐहिका इहवर्तमाननवसंबन्धिनः, आमुष्मिकाच नवान्तरसंबन्धिनः, तान् उन्नयलोकसंबन्धिनः / तांस्तान अपारत्वेन वक्तुमशक्यान् / नानापायान् नाना शारीरिकमानसिकछेदनानेदनोपमानपुर्वनाजीविकाऽर्गत्यादिनेदेन विविधा येऽपायाः कष्टानि तान् / विचिन्तयेत् अहो रागेण कृतःप्राणिनां कोहगलयानककष्टनरो नवति इत्येवं करुणालययुक्तो लवेदित्यर्थः // 10 // श्रथ तृतीयजेदमाहध्यायेत्कर्मविपाकं च तं तं योगानुजावजम् / प्रकृत्यादिचतुर्नेदं शुजाशुनविज्ञागतः // 11 // / ध्यायेदिति-यं यं कर्मविपाक कर्मफलोदयं नरकादिषु प्रसिघतया जीवा वेदयन्ति / तं तं योगानुलावजं योगा मनो-18 वाक्कायव्यापारास्तेषां योऽनुनावः सामर्थ्य तस्माजातं समुद्भूतं / प्रकृत्यादिचतुर्नेदं प्रकृतिरिति पदैकदेशे पदसमुदायोपचारात् प्रकृतिवन्धः कर्मणां ज्ञानावरणादिस्वजावः स आदिर्येषां, आदिपदात् स्थितिवन्धरसबन्धप्रदेशबन्धाः, बोध्याः, तेन चतुर्विधं चतुःप्रकारं / शुजाशुजविजागतः शुनं पुण्यप्रकृतिरूपं विचत्वारिंशधिं, अशुनं च पापप्रकृतिरूपं व्यशीतिजेदजिन्नं, तद्रूपो यो विजागः पृथक्पृथक्स्वरूपयुक्तः ततः / कर्मविपाकं कर्मणां फलोदयं ध्यायेत् तत्तत्कर्मोदयवशवतिनो जन्तून् चिन्तयन् वैराग्यलयं गदित्यर्थः // 11 //
Page #352
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म सार: सटीका AKASHAASANSARAKASH श्रथ काविंशत्या श्लोकः संस्थान विचयं चतुर्थनेदमाहनयास्थितिलंगादिपर्यायर्लक्षणैः पृथक् / नेदैर्नामादिनिर्लोकसंस्थानं चिन्तयेनतम् // 12 // का सत्पादेति-उत्पादस्थितिनंगादिपर्यायैर्नृतं लोकाकारं चिन्तयेदिति संबन्धः / अत्र कल्याणामिति पदमध्याहार्य / ततो व्याणामत्पादः सर्वेषां वस्तूनां वर्तमानपर्यायस्य व्ययेनानागतपर्यायत्वेनोनवनं, यथा वार्तमानिकेन जीवाः शुजाशाजपरिणामेन उत्पद्यन्ते विनश्यन्ति च / तथा धर्मास्तिकायो गतिसाहाग्यसंबन्धेन, अधर्मास्तिकायः स्थितिसंबन्धेन, ननोऽवगाहेन, परमाणुमणुकादिसंयोगैकगुणकृष्णत्वादिपञ्चवर्णपश्चरसगिन्धाष्टस्पर्शपञ्चसंस्थानत्वेनोत्पद्यन्ते / स्थितिस्तु स्वकीयस्वकीयकन्यार्थेन सर्वेषां ध्रौव्यत्वं नित्यत्वं श्राद्यन्तयोर्ग्रहणान्मध्यस्यापि ग्रहणमितिन्यायात् व्यय उत्पादवदती वनसंबन्न सर्वेषां विनाशित्वं / नंगाश्च सर्वेषामथेविकहपाः अर्थान्तरगमनप्रकारा वा ते श्रादयो येषां, श्रादिशब्दात्परिमाणादयो ग्राह्याः, तैः पर्यायैर्विशेषधमैः / खक्षणैर्धर्मास्तिकायादीनां गतिसहायाधैः स्वरूपैः। पृथक् जिन्नसत्ताकत्वं / जेदैः स्कन्धदेशप्रदेशचेतनाचेतननरनार्यादिरूपैः नामादिजिर्नामस्थापनाकालक्षेत्रषव्यनवजावैनिदेपैः नृतं परितं लोकसंस्थानं चतुर्दशरजाप्रमितलोकस्याकारं चिन्तयेत् वस्तुधर्म विजावयेदित्यर्थः // 12 // चिन्तयेत्तत्र कर्तारं नोक्तारं निजकर्मणाम् / अरूपमव्ययं जीवमुपयोगखलक्षणम् // 13 // चिन्तयेदिति-तत्र लोकसंस्थाननिर्धारणे मध्ये वा / निजकर्मणां स्वकीयस्वकीयकर्मणां / कर्तारं निष्पादक / नोक्तारं स्वकतकर्मफखनोगिनं / अरूपं निरञ्जनसत्तापेक्षया निराकारं / अव्ययमसंख्यप्रदेशावस्थितत्वेनाविनाशिनं / उपयोग // 17 //
Page #353
--------------------------------------------------------------------------
________________ स्वलक्षणं उपयोगो शानदर्शनरूपः सामान्य विशेषबोधरूपो वा चेतनाव्यापारः स एव स्वलक्षणं स्वतत्त्वज्ञापकनिजस्व रूपं यस्य स तं / जीवं प्राणिनं / चिन्तयेत्यायेदित्यर्थः॥ 13 // तस्य च पञ्चभिः श्लोकैर्वक्ष्यमाणलक्षणं जवानोनिधि मुस्तरं चिन्तयेदित्याहI तत्कर्मजनितं जन्मजरामरणवारिणा। पूर्ण मोहमहावतं कामौर्वानलजीषणम् // 14 // / तदिति-तत्कर्मजनितं तस्य जीवस्य कर्माणि तत्कृतकाणीत्यर्थः तैर्जनित उत्पादितो यस्तं / तया जन्मजरामरपवारिणा जन्म नवान्तरप्राप्तिः, जरा च वयोहानिः, मरणं च प्राणत्यागलक्षणं, तेषां उन्के कृते तद्रूपं यकारि जलं तेन / पूर्ण नृतं / तथा मोहमहावर्त मोहो मिथ्यात्वमोहनीयादिरूपस्तद्रूपो महानावों महाजलनमो यत्र स तं / तथा कामौर्वानखजीपणं कामो मदनविकारः स एवौर्वानलो वमवाग्निस्तेन जीषणो महाजयजनकस्तमित्यर्थः // 12 // थाशामहानिलापूर्णकषायकलशोबलत् / असहिकल्पकलोलचक्रं दधतमुकतम् // 15 // PII श्राशेति-आशामहानिखापूर्णकषायकखशोखत् आशा जोगादितृष्णा सैव महानिलो महानतिप्रनतोऽनिलो वायु स्तेन पूणों नृताः कषायाः क्रोधादयस्त एव कलशाः पाताखकुंजास्तेच्य उन्बखत् छध्वं शिखाजावं गन्चत् / एतादृशमसविकपकझोखचक्र असन्तोऽसुन्दराः पापरूपा विकल्पा हिंसादिमनोरथास्तद्रूपा ये कझोला बृहत्तरंगास्तेषां चक्र समूहं / सतं अतिशयेन प्रवृधरूपं / दधतं धारयन्तमित्यर्थः // 125 // हृदि श्रोतसिकावेलासंपातपुरितक्रमम् / प्रार्थनावलिसंतानं पुष्पूरविषयोदरम् // 16 // AAAAAAACARKAR 982 %
Page #354
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीक // 17 // ASASKARSHAUS हृदीति-हृदि श्रोतसिकावेलासंपातरितक्रमं हृदि मनसि गता या श्रोतसिका इन्जियजनितविकारप्रवाहवेगवती धारा सैव वेला कूलचतुष्टयपूरजलवृधिस्तस्या यः संपातोऽतिप्राग्नारस्तेन पुरतिक्रमो पुर्खध्यो यस्तं / तथा प्रार्थनावनिसंतानं प्रार्थना विषयसुखादिकामना सैव वलयो लतास्तासां सन्तानो वितानो यस्मिन् स तं / तथा पुष्पूरविषयोदरं पुष्पूरमुपायकोटिनिरपि पूरयितुमशक्यं विषयः शब्दादिपञ्चविधास्वादस्तद्रूपमुदरं मध्यन्जागो यस्य स तमित्यर्थः॥ 126 // ___ अज्ञानऽर्दिनं व्यापछिद्युत्पातोनवनयम् / कदाग्रहकुवातेन हृदयोत्कंपकारिणम् // 17 // __अज्ञानेति-तथाऽझानर्दिनमझानमबोधः संसारे सुखज्रान्त्यादिरूपमिति यावत् तद्रूपं पुर्दिनं मेधैराष्ठादितदिग्रूपं / / तथा व्यापविद्युत्पातोनवनयं विविधा या आपदो विपत्तयो व्यापदः तद्रूपा या विद्युतो दामिन्यस्तासां यः पातः पतनं तेनोन्नवत्समुत्पद्यमानं जयं महानीतिर्यत्र तं / तथा कदाग्रहकुवातेन कुत्सित आग्रहः कदाग्रहो गर्हिताग्रह इति यावत् तद्रूपो यः कुवातो पुर्वातस्तेन / हृदयोत्कंपकारिणं हृदयं वक्षःस्थलं तस्य य उत्कंपः प्रचुरवेपनं तं करोति यस्तं / इति॥१२॥ विविधव्याधिसंबन्धमत्स्यकन्छपसंकुलम् / चिन्तयेच्च नवांजोधिं चलद्दोषाधिपुर्गमम् // 10 // विविधेति-तथा विविधव्याधिसंबन्धमत्स्यकलपसंकुलं विविधा अनेकजातीयप्रचुरा व्याधयो रोगास्तैयः संबन्धः प्रासुलोवेन संयोगस्तद्रूपा ये मत्स्या ऊषाः कपाश्च कूर्मास्तैः संकुलो यस्तं / तथा चलद्दोषादिगम चलन्त श्रात्मनश्चाश्चट्योत्पादका ये दोषा रागषमोहादिनिर्जनिता अस्थैर्यस्वजावास्तद्रूपा येऽषयः पर्वतास्तैईमो दुःखेनावगाह्यो यस्तं / X // 17 //
Page #355
--------------------------------------------------------------------------
________________ उक्तविशेषणविशिष्टं जवांनोधिं नव एवांनोधिः समुपस्तं / चिन्तयेदेकाग्रमनसा तत्स्वरूपं ध्यायेदित्यर्थः / अत्रोक्तवक्ष्यमाणयोः समुघप्रवहणस्वरूपयोरुपनयः स्वधिया कार्यः॥ 12 // पुनः पञ्चनिः श्लोकैरस्यैव निस्तरणोपायं ध्यायेदित्याहतस्य संतरणोपायं सम्यक्त्वदृढबन्धनम् / बहुशीलाङ्गफलकं ज्ञान निर्या मिकान्वितम् // 12 // तस्येति-एतादृशं चारित्रप्रवहणं श्रिता बुधा निर्वाणनगरं गबन्तीति पञ्चमश्लोकेन संबन्धः। कीदृशं चारित्रप्रवहणमित्याह-तस्य नवोदधेः संतरणोपायं सम्यकप्रकारेणापुनरावृत्त्या तरणं पारगमनं संतरणं तस्य य उपायश्चारित्रप्र-४ वहणरूपसाधनं तत् / तथा सम्यक्त्वदृढबन्धनं सम्यक्त्वं सुदेवगुरुधर्मेषु शुषश्रमानं तदेव दृढं बलवत्तरं बन्धनं निश्चलाजंगतायै कृतायसपट्टरज्वादिवेष्टनरूपस्थैर्य यस्य तत् / तथा बहुशीलाङ्गफलकं वहून्यष्टादशसहस्रप्रमितानि शीलागान्याचारप्रनेदास्तान्येव फलकानि काष्ठपट्टका यस्मिंस्तत् / तथा ज्ञाननिर्यामकान्वितं ज्ञानं सद्बोधस्तदेव निर्यामको जलधिमार्गकश्चित्रपुस्तकधरः पुरुषस्तेनान्वितं सहितमिति // 12 // __ संवरास्ताश्रवलिडं गुप्तिगुप्तं समन्ततः / आचारमंझपोद्दीप्तापवादोत्सर्गनूष्यम् // 130 // संवरेति-तथा संवरास्ताश्रवविध संवरश्चारित्रपश्चकादिरूपः सप्तपञ्चाशधिोऽनिनवकर्मप्रवेशनिरोधस्तेनास्तंगतान्यनावं नीतान्याश्रवा नवकर्मजलप्रवाहप्रवेशमार्गास्त एव विषाणि रन्ध्राणि यस्य यस्मिन् वा तत् / तथा समन्ततः सर्वतो दिग्विदिनु / गुप्तिगुप्तं गुप्तिनिर्मनोगुप्त्यादिन्निस्तिसृनिर्गुप्तं कृतरक्षणं यस्य तत्तथा / तथा श्राचारमंझपोद्दीप्तापवादो
Page #356
--------------------------------------------------------------------------
________________ श्रध्यात्मत्सर्गजूष्यं श्राचारा ज्ञानाचारादिपश्चाचारास्त एव मंम्पा जनविश्रामस्थानानि तैरुद्दीप्तं प्रशोजमानं अपवादोत्सर्गनूष्यं| नरपवादात्सगनूपयापश्चमप्रवं. सारः अपवादः कारणविशेषे समाचरणीयो मार्गः, उत्सर्गश्च सदासमाचरणीयो मार्गस्तावेव नूष्यं नूमिकायुग्मं यस्य तदिति॥१३॥ सटीक असंख्यैर्धरैयोधैर्छःप्रधृष्यं सदाशयैः। सद्योगकूपस्तंजाग्रन्यस्ताध्यात्मसितांशुकम् // 131 // ___ असंख्यैरिति-तथाऽसंख्येने विद्यते संख्या परिमाणं येषां तैः / पुर्धरैपुःखेन ध्रियन्ते मोहादिप्रतिपक्षिन्तिः रुध्यन्ते // 17 // दाति तथा तैः / सदाशयैः सन्तः संयमपरिणामरूपत्वेन शुजा श्राशया अध्यवसायस्थानाजिधानास्तद्रूपैः / योधैः सु नटैः। सुप्रधृष्यं दुःखेन प्रधर्षितुं परालवितुं शक्यं रागादिशत्रुन्निस्तत् प्रघृष्यं / तथा सद्योगकूपस्तंजाग्रन्यस्ताध्या-17 स्मसितांशुक सन् समीचीनो योगो मोक्षोपायसेवनं स एव कूपस्तंना प्रवहणमध्यगतमहोन्नतस्थूणा तस्याने शिखरे न्यस्तं मा स्थापितं यदध्यात्म ज्ञानक्रियाशुद्धिरूपप्रोज्वलमनःपरिणतिमयं सितांशुक धवलध्वजपटं यस्य तदिति // 131 / / तपोऽनुकूलपवनोन्नतसंवेगवेगतः। वैराग्यमार्गपतितं चारित्रवहनं श्रिताः // 13 // तप इति-तपोऽनुकूलपवनोद्भूतसंवेगवेगतस्तपोऽनशनादि घादशविधं तदेव कर्मरजोहरणप्रवणस्वादनुकूलपवनः पृष्ठगामी वायुस्तदाचरणाऽभूतो यः संवेगो मोक्षाभिलाषस्तपो यो वेग उपायप्रवृत्तावेकाग्रतक्ष्यतावती शीघ्रगतिस्ततः / बैराग्यमार्गपतितं वैराग्यं संसाराद्यौदासीन्यं तद्रूपो यो मार्गः पन्थास्तत्र पतितं समवतारितं यत्तत् / एतादृशं पूर्वोक्तविशेषणविशिष्टं चारित्रवहनं संयमरूपं प्रवहणं घिरतिरूपा नौ तत् / श्रितास्तस्मिन् प्रविष्टा इत्यर्थः // 13 // // 17 // सम्नावनाख्यमञ्जषान्यस्तसचित्तरत्नतः। यथाऽविघ्नेन गडन्ति निर्वाणनगरं बुधाः॥ 133 // CCCC
Page #357
--------------------------------------------------------------------------
________________ NUSKOSHOUSESSICALE सन्नावनेति-सनावनाख्यमञ्जषान्यस्तसच्चित्तरत्नतः सत्यो जगजीवहितावहत्वात्समीचीना या जावना अनित्यादि-18 कास्ता एवाख्या अजिधानानि यासां ताः, ताश्च ता मञ्जूषाश्च महापेटिकास्तासु न्यस्तानि संरक्षणाय प्रयत्नतः स्थापि| तानि सच्चित्तानि शुजमनांसि तान्येव रत्नानि ततः। यथा येन प्रकारेण / अविघ्नेन निर्व्याघातेन।बुधाः सन्नावपंमिताः। निर्वाणनगरं मुक्तिपुरं / गच्छन्ति प्राप्नुवन्ति तथा ध्यायेदित्यर्थः // 133 // अथैकादशतिः श्लोकैर्यथा बुधवृन्दस्य मोक्षनगरगमनव्यतिकरं विज्ञाय समागवन्तं मोहनूपं पराजूय धर्मजूपो ज-| यति तथा ध्यायेदित्याह यथा च मोहपसीशे लब्धव्यतिकरे सति / संसारनाटकोदाशंकापंकाविले मुहुः // 134 // यथेति–च पुनः / यथा येन प्रकारेण / संसारनाटकोदाशंकापंकाविले संसरणं पुनः पुनर्नवान्तरेषु भ्रमणं संसार| स्तपं यन्नाटकं नानावेषनृत्पात्रवृन्दनृत्यं तस्य य उन्लेदो विनाशो नंग इति यावत् तद्रूपा याशंका सवितर्को वित्रासस्त पो यः पंको मलस्तेनाविलो मलिनस्तस्मिन् सति / मुर्च्योः नूयः / सांसारिका जीवो धर्मजूपेन निवृतिपुरं नीयन्ते इति संबन्धः / लब्धव्यतिकरे सति खब्धःप्राप्तो व्यतिकरो वृत्तान्तो येन स तस्मिन् श्रुते सति / मोहपनीशे मोहो मोहनीयकर्म अज्ञानदशा वा स एव पश्चीशो महाजिरपतिस्तस्मिन्निमित्त प्राप्ते सतीत्यर्थः // 134 // सजीकृतस्वीयजटे नावं ऊर्बुझिनामिकाम् / श्रिते कुर्नीतिनौवृन्दारूढशेषजटान्विते // 135 // सजीकृतेति-सजीकृतस्वीयनटे असजाः सका यथासंपद्यमाना कृता इति सजीकृताः सैनचवकृताः स्वीया
Page #358
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीकः // 173 // आत्मीया जटा योधपुरुषा येन तस्मिन् सति / पुर्बुधिनामिका उष्टा पापात्मिका बुद्धिः प्रज्ञा सैव नामानिधानं यस्याः पञ्चमप्रबं. सा तां / नावं प्रवहणं / समारूढे सति / पुनीतिनौवृन्दारूढशेषजटान्विते पुष्टाः परमोहाद्यात्मका नीतयो विपर्यासकांतवादादिरूपव्यवहारपधास्त एव नौवृन्दं तस्मिन्नारूढा निविष्टाः शेषनटा रागादिवीरास्तैरन्वितः परिकरितस्तस्मिन् श्रागते सतीत्यर्थः॥ 135 // आगछत्यथ धर्मेशजटौघे रणमंझपम् / तत्त्वचिन्तादिनाराचसीनूते समाश्रिते // 136 // आगवतीति-अत्यनन्तरं मोहपसीशं रणसऊं विलोक्यानन्तरं / धर्मेशजटौघे धर्मश्चारित्रधर्मस्तस्येशो नृपः कृतसकलजयोऽर्हन् तस्य ये जटा विमलबोधादयो वीरास्तेषां य ओघो महावृन्दं तस्मिन् / तत्त्वचिन्तादिनाराचसजीजूते। तत्त्वानि सहजस्वरूपादिवस्तुलावास्तेषां यानि चिन्तनानि सम्यगालोचनानि तान्येव नाराचा पुर्नेद्यन्नेदकसुतीदणककपत्राणि तैः कृत्वा सजीजूते संवर्मिते सति / समाश्रिते धर्मजूपपरिकरिते / रणमंझपं युद्धाश्रयमहीस्थलं / श्रागति समायाति सतीत्यर्थः // 136 // मिथो लग्ने रणावेशे सम्यग्दर्शनमंत्रिणा। मिथ्यात्वमंत्री विषमां प्राप्यते चरमां दशाम् // 13 // |2| मिथ इति-मियो प्योर्धर्ममोहनृपयोः सैन्ययोः परस्परेण।रणावेशे युसरं लग्ने प्रवृत्ते सति / सम्यग्दर्शनमंत्रिणा 8 // 17 // सम्यग्दर्शनं यथार्थवस्तुस्वरूपश्रधानात्मकं तदेव मंत्री सुविचारकृतदीर्घदर्शी सकलराजकार्यकरणददो धर्मनृपामात्यस्तेन।। MORTALISSA***
Page #359
--------------------------------------------------------------------------
________________ रास्तैः / कषायचरटा जय विखासमात्रेणव / इति // 30 // ECOMMOCRACCOCAA%ER यथा मिथ्यात्वमंत्री सर्वान्यायप्रवर्तित विश्वस्तसोही मोहनृपामात्यः / विषमां सर्वथाऽसत्तारूपां चरमा समूलक्ष्यकरणतः प्राणान्तरूपां / दशामवस्थां / प्राप्यते नीयते तथेत्यर्थः॥ 137 // लीलयैव निरुध्यन्ते कषायचरटा अपि / प्रशमादिमहायोधैः शीलेन स्मरतस्करः // 130 // __लीलयेति-प्रशमादिमहायोधैः प्रशमः क्षमा शान्तिश्च स आदिर्येषां, आदिपदान्मार्दवार्जवादयो ग्राह्यास्त एव महायोधा महावीरास्तैः / कषायचरटाः कषाया अनन्तानुबन्ध्यादिक्रोधादयः पोमशसंख्यकास्त एव चरटाः स्वप्रजोपज्वकारिणः पंथघातकधाटिकास्ते / लीलयैव विलासमात्रेणैव / निरुध्यन्ते नितरां सत्तातो निरुधाः क्रियन्ते / अपि पुनः शीलेन ब्रह्मचर्येण / स्मरतस्करः काममलिम्बुचो निरुध्यत इति // 13 // हास्यादिषटूलुंटाकवृन्दं वैराग्यसेनया। निजादयश्च ताड्यन्ते श्रुतोद्योगादिनि टैः // १३ए॥ हास्यादीति-यथा वैराग्यसेनया विरक्ततादलेन / हास्यादिषटूढुंटाकवृन्दं हास्यं हास्यमोहनीयं तदादि येषां, श्रा-16 दिशब्दात् रत्यरत्यादयो ग्राह्याः, त एव खुंटाकाः सुकृतधनापहारिणस्तेषां यद्वन्दं गणस्तत् / ताड्यते / यथा च / श्रुतोद्योगादिनिः श्रुतं शास्त्रं तस्मिन् य उद्योगः पठनचिन्तनादिको यत्न उद्यमो वा स आदिर्येषां श्रादिपदात् सोपयोगक्रियाजरप्रवर्तनादयो ग्राह्याः, तैः। जटैवीरैः / निघादयो निसानिधानिकाप्रचलाप्रचलाप्रचनास्त्यानगृघ्यः / ताज्यन्ते | निहन्यन्ते तथेत्यर्थः // १३ए। जटाच्यां धर्मशुक्लाच्यामार्तरौजानिधी नटौ। निग्रहेणेन्डियाणां च जीयते जागसंयमः॥१४०॥
Page #360
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म- पटाच्यामिति-यथा धर्मशुक्लान्यां धर्मशुक्लध्यानरूपान्यां। नटाच्या योधान्यां / श्रातरौधान्निधौ श्रातरौषध्यान सारः IPनामधेयौ जटौ मोहवीरौ जीयेते पराजयं प्राप्यते / च पुनः / इन्जियाणां श्रोत्रादिकरणानां / निग्रहेण स्वस्वविषयेन्यः / सटीकः प्रत्याहारेण जयेन च / संयमोऽनुपरतिः। बाक् शीघ्रं / जीयते वशं प्राप्यते तथेत्यर्थः // 140 // // 14 // क्षयोपशमतश्चक्षुर्दर्शनावरणादयः / नश्यत्यसातसैन्यं च पुण्योदयपराक्रमात् // 141 // क्षयोपशमत इति-यथा क्योपशमतः क्षयोपशमन्नावप्रहारतः / चकुर्दर्शनावरणादयश्चकुर्दर्शनं नेत्रेन्धियप्राप्तिस्तदावृणोत्याष्ठादयति हन्तीति यावत् तत्तदावरणं, तदादि येषां, आदिपदात् अचकुरवधिकेवलदर्शनावरणानि ग्राह्याणि, ते / नश्यन्ति विलयं यान्ति / च पुनः / पुण्योदयपराक्रमात् सुकृतफलोदयप्रजावतः / असातसैन्यं असातवेदनीयदलं नश्यति तथेत्यर्थः // 11 // सह वेषगजेन्डेण रागकेशरिणा तथा / सुतेन मोहनूपोऽपि धर्मनूपेन हन्यते // 14 // __ सहेति-यथा षगजेन्प्रेण लघुपुत्रेण / तथा पुनरर्थे / रागकेशरिणा ज्येष्ठेन सुतेन पुत्रेण सह / मोहनपोऽपि सकुटुंबमोहनृपोऽपि / धर्मजूपेन धर्ममहाराजेन / हन्यते विनाश्यते तथेत्यर्थः // 14 // ततः प्राप्तमहानन्दा धर्मनूपप्रसादतः / यथा कृतार्था जायन्ते साधवो व्यवहारिणः // 143 // तत इति-ततस्तदनन्तरं / साधवो मुनयस्त एव व्यवहारिणो देशान्तरीयसांयात्रिकमहाव्यापारिणः / धर्मनूपप्रसा // 17 //
Page #361
--------------------------------------------------------------------------
________________ CAUSTRUCARSAUGAECRECReCROR | दतो धर्मचक्रिकृतदयातः / प्राप्तमहानन्दा लब्धपरमप्रमोदाः / यथा येन प्रकारेण / कृतार्थाः सिघसकलमनोरथाः / जायन्ते जवन्तीत्यर्थः॥ 143 // विचिन्तयेत्तथा सर्व धर्मध्याननिविष्टधीः / ईदृगन्यदपि न्यस्तमर्थजातं यदागमे // 14 // विचिन्तयेदिति-धर्मध्याननिविष्टधीः धर्मध्यानं प्रोक्तरूपं तस्मिन्निविष्टा तलये प्राप्ता धीवुधिय॑स्य मुनेः सः / तथा | तैः पूर्वोक्तोत्पादादिपर्यायैः जीवस्य कर्मजैनवोदधिरूपैस्तन्निस्तरणोपायचारित्रप्रवहणरूपैर्मोहपराजयधर्मनृपजयरूपैर्मुनिव्यापारिकृतार्थीनवनपर्यन्तैः प्रकारैः / सर्वमशेष / विचिन्तयेत् ध्यायेत् / अन्यदपि पूर्वोक्तादतिरिक्तं / ईदृक् प्रोक्तनावसदृशं अर्थजातं पदार्थसमूहं / यदागमे जैनसिधान्ते / न्यस्तं प्रतिपादितं अप्रमत्ततादिकं / तदपि विचिन्तयेदित्यर्थः / इति चतुर्थदः॥१४॥ अथ षन्तिः श्लोकातृघारमाहमनसश्चेन्जियाणां च जयाद्यो निर्विकारधीः / धर्मध्यानस्य स ध्याता शान्तो दान्तःप्रकीर्तितः॥१४॥ / मनस इति-यो योगी। मनसश्चेतसः / च पुनः / इन्ज्यिाणां श्रोत्रादिकरणानां / जयात् मनइन्ध्यियोः स्वायत्तीकरणात् / निर्विकारधीविमलमतिः स्यात् / स उक्तलक्षणः / शान्तो जितकषायः / दान्तो दमितेन्जियः / धर्मध्यानस्य प्रोक्तरूपस्य / ध्याता ध्यानकर्ता / प्रकीर्तितो जिनादितिः कथित इत्यर्थः // 14 //
Page #362
--------------------------------------------------------------------------
________________ पञ्चममब. अध्यात्मसारः सटीकः // 17 // प्रोक्तार्थ परमतेन संवादयतिपरैरपि यदिष्टं च स्थितप्रज्ञस्य लक्षणम् / घटते ह्यत्र तत्सर्व तथा चेदं व्यवस्थितम् // 146 // | परैरिति-परैरपि व्यासादिजिरपि / यत् वदयमाणं / स्थितप्रज्ञस्य स्थिता स्वात्मनि स्थितिकरणशीला स्थितिस्थापिकेति यावत् प्रज्ञा बुधिर्यस्य स तथा तस्य / लक्षणं स्वरूपं / इष्टं वाछितं / हि निश्चयेन / अत्र मनइन्जियजयादियुक्ते धर्मध्यानध्यातरि / तत् स्थितप्रज्ञलक्षणं सर्व परिपूर्ण / घटते युज्यते / च पुनः / तथा तद्रूपमेव / इदं ध्यातुर्लक्षणं / व्यवस्थितमागमे प्रतिष्ठितमस्मानिरपि चोक्तमित्यर्थः // 146 // यत्परैरजिलषितं तदाहप्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् / आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥१४॥ _प्रजहातीति-हे पार्थ पृथा कुन्ती तस्या अपत्यं पार्थः तत्संबुद्धौ हेऽर्जुन / यदा यस्यां योगदशायां / मनोगतान हर्तिनः / सर्वान् श्रशेषान् / कामान् शुजाशुभकामनोत्पत्तिप्रकारान् / प्रजहाति प्रवमति / श्रात्मना चेतसा / आत्मनि निजस्वजावे एव केवले / तुष्टः पूर्णसकलेलो जवति / तदा उक्तविशेषणवति ध्यातरि।स्थितप्रज्ञः प्रोक्तलक्षणः / उच्यते योगिजिगीयत इत्यर्थः॥१४॥ कुःखेष्वनुहिग्नमनाः सुखेषु विगतस्पृहः / वीतरागजयक्रोधः स्थितधीर्मुनिरुच्यते // 14 // W // 17 //
Page #363
--------------------------------------------------------------------------
________________ CAMSAROGRAMCHOREONOM दुःखेष्विति-यो पुःखेषु प्रतिकूल विषयेषु कष्टेषु च / अनुग्निमनाः न नदिनं क्षुनितमव्यग्रमिति यावत् मनश्चित्तं दयस्य सः। तथा सुखेषु स्वानुकूल विषयेषु शर्मसु च / विगतस्पृहो निरनिलाषः / वीतरागनयक्रोधो वीता अतिक्रान्ता रागनयक्रोधा यस्य सः। मुनिर्योगी। स्थितधीः स्थितप्रज्ञः / उच्यते योगिनिः प्रोच्यत इत्यर्थः॥ 14 // यः सर्वत्रानजिस्नेहस्तत्तत्प्राप्य शुजाशुजम् / नाजिनन्दति न केष्टि तस्य प्रज्ञा प्रतिष्ठिता // 14 // | य इति-यो योगी / सर्वत्र सर्वस्मिन् वस्तुजातौ / अननिस्नेहो रूक्ष्परिणामः / तत्तत् अपूर्वापूर्व शुनाशुनं मनोझामनोइं। प्राप्य लब्ध्वा / नाजिनन्दति न स्तौति / न ऐष्टि न जुगुप्सते / तस्य योगिनः / प्रज्ञा धीः। प्रतिष्ठिता आत्मनि स्थापितेत्यर्थः॥ १४ए॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः / इन्द्रियाणीन्द्रियार्थेन्यस्तस्य प्रज्ञा प्रतिष्ठिता // 150 // / यदेति-अयमुक्तलक्षणो योगी। यदा यस्यामवस्थायां / श्व यथा / कूर्मः कच्छपः / अङ्गानि स्वदेहावयवान् संहरते संवृणोति / तथा सर्वशः सर्वतः। इन्द्रियार्थेच्यः शब्दादिविषयेच्यः। इन्डियाणि श्रोत्रादिकरणानि / संहरते व्यावृत्तिं करोति / तदा तस्य मुनेः / प्रज्ञा बुद्धिः। प्रतिष्ठिता आत्मनि व्यवस्थिता इत्यर्थः // 15 // पुनः स्वमतमाहशान्तो दान्तो जवेदीहगात्मारामतया स्थितः। सिकस्य हि खजावो यः सैव साधकयोग्यता // 15 //
Page #364
--------------------------------------------------------------------------
________________ पञ्चमपर्व. लाघवार्थ शपस्वन्नावतेत्ता ध्यातुरधिकरतात्यात्माराम अध्यात्म शान्त इति यः साधुः / शान्तो निःकषायतया दमासमुजः / दान्तोऽन्तर्बहिर्विषयविकारवर्जितः। ईगात्मारामसार: तया स्थित ईदृक् प्रोक्तरूपेण श्रात्मनि स्वस्वनावे रमते विलासं करोतीत्यात्मारामस्तनावस्तत्ता तया स्थित आस्ते / स सटीकः एवास्य ध्याता / कुतः? हि यस्मात् / साधकयोग्यता ध्यातुरधिकारिता / एवोऽवधारणे, तेन सैवैका ज्ञेया / यः सिद्धस्य मुक्तस्य स्वजावः परिणामोऽस्ति तद्रूपस्वजावतेत्यर्थः // 151 // // 176 // श्रथ लाघवार्थ शुक्लध्यानस्यापि ध्यातारमतिदिशतिध्यातायमेव शुक्लस्याप्रमत्तः पादयोर्डयोः / पूर्व विद्योग्ययोगी च केवली परयोस्तयोः // 15 // ध्यातेति-अयमेव धर्मध्यानध्यातृत्वेन प्रोक्तलक्षणैर्युक्तो योगी स एव / अप्रमत्तः सर्वप्रमादवर्जितः साधुः / शुक्लध्यानस्य वदयमाणस्वरूपस्य / प्योराद्ययोः पादयोर्ध्यातव्यप्रकारयोः / ध्याता ध्यानी जवति / परं त्वयं विशेषः-स पूर्ववित् यदि पूर्वगतश्रुतधरो नवेत् तदा शुक्लध्यानध्याता नवति, नेतरः। तथा परयोश्चरमयोः / तयोः शुक्लध्यानस्योत्तरयोः पादयोर्ध्याताऽनुक्रमेण योगी त्रियोगवान् सयोगिकेवली, सोऽपि त्रयोदशगुणस्थानपर्यन्ते तृतीयपादध्याता दानवति, चतुर्थपादध्याता तु शैलेश्यवस्थाप्रपन्नोऽयोगिकेवटयव जवतीत्यर्थः // 15 // अयोऽनुप्रेदाधारमाहअनित्यत्वाद्यनुप्रेदा ध्यानस्योपरमेऽपि हि / जावयेन्नित्यमत्रान्तः प्राणा ध्यानस्य ताः खलु // 153 // अनित्यत्वेति-ध्यानस्य प्रोक्तखक्षणस्य / उपरमेऽपि निवृत्तौ सत्यामपि / अनित्यत्वाद्यनुप्रेक्षाः संसारे सर्वमनित्यं न // 176 //
Page #365
--------------------------------------------------------------------------
________________ OORIASHARA किञ्चिदपि वस्तुजातं सदा स्थायित्नावेन पश्याम इत्येवं चिन्तनमनित्यं तन्नावस्तत्त्वं तदादि यासां, आदिपदादशरणान्यस्वादिका ग्राह्याः, ता अनुप्रेक्षा अनु पश्चाद्ध्यानोत्तरकाले प्रेक्षणमतीतासन्नपरिणामस्य समालोचना अनुप्रेक्षास्ताः / अन्नान्तो ब्रान्तिरहितः। खलु निश्चितं / नित्यं सर्वदा / जावयेदिचिन्तयेत् / कुतः१ ताः प्रोक्तरूपा अनुप्रेक्षाः। ध्यानस्य धर्म्यस्य / प्राणा जीवनजूता वर्तन्ते शरीराद्यनित्यत्वादिचिन्तनतः पुनरपि ध्यानारूढो मुनिर्भवतीत्यतः प्राणजूता इत्यर्थः // 153 // अथास्य लेश्याघारमाहतीवादिनेदनाजः स्युलेश्या स्तिस्त्र इहोत्तराः। लिंगान्यत्रागमश्रका विनयः सगुणस्तुतिः // 154 // / तीब्रेति-इह धर्मध्यानिनि मुनौ / तीवादिनेदलाजस्तीव्रतीव्रतरतीव्रतमपरिणामवत्यः / उत्तरा आर्तध्यानिन उक्तलेश्यापेक्ष्योत्तराः शुजास्तेजःपद्मशुक्लाः तिस्रस्त्रिसंख्याः / लेश्याः शुलाध्यवसायाः / स्युर्जवन्ति / तथा अत्रास्मिन् ध्यातरि / आगमश्रधा जिनागमे दृढा प्रीतिः। विनयो देवगुरुधर्मेषु प्रचुरप्रणत्यादिनक्तिः / सद्गुणस्तुतिः सन्तो विद्यमानाः समीचीना गुणा ज्ञानशीलतपादान्त्यादिरूपास्तेषां ततां वा स्तुतिः प्रशंसा / सिंगानि अयं धर्मध्यानीति झापकचिहानि जवन्तीत्यर्थः॥ 154 // ___ अथ फलधारमाहशीलसंयमयुक्तस्य ध्यायतो धर्म्यमुत्तमम् / खर्गप्राप्तिं फलं प्राहुः प्रौढपुण्यानुबन्धिनीम् // 155 //
Page #366
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्म सारः सटीकः // 17 // शीलेति-शीखसंयमयुक्तस्य शीलं ब्रह्मचर्य समग्रशुखाचारो वा, संयमः सप्तदशविधः षट्वायजीवरक्षणरूपो वा, ताज्यां युक्तः सहितो यस्तस्य / उत्तम प्रधानं / धर्म्य धर्ममयं / ध्यानं ध्यायतो ध्यायमानस्य / प्रौढपुण्यानुबन्धिनी महासुकृतराशेरनुयायिनी उत्तरोत्तरजन्मजन्मसु महासुकृतानुबन्धिनी / ईदृग्रूपां स्वर्गप्राप्तिं महर्धिकदेवत्वप्राप्तिरूपं फलं धर्मध्यानेन खन्यं / प्राहुस्तीर्थकरादयःप्रोचुः / धर्मध्यानान्मुक्तेरनुनवोऽतः स्वर्गप्राप्तिफलं प्रोचुरित्यर्थः॥ 155 // उक्तं धर्मध्यानमथ शुक्लध्यानस्यालंबनान्याहध्यायेच्छुक्लमथ दान्तिमृत्वार्जवमुक्तितिः / बद्मस्थोऽणौ मनो धृत्वा व्यपनीय मनो जिनः // 156 // 3 ध्यायेदिति-अथेति धर्मध्यानकथनानन्तरं / शान्तिमृत्वार्जवमुक्तितिः क्षान्तिः दमा, मृत्वं मानानावो मार्दवमिति यावत्, आर्जवममायित्वं, मुक्तिोजानावान्निःस्पृहत्वं तानिरुक्तालंबनैः / अणौ परमाणुमात्र विषये / मनो मानसं / धृत्वा निरंध्य / उद्मस्थोऽसर्वज्ञो ध्याता / शुक्वं शुक्लध्यानं / ध्यायेत् तस्मिन् प्रलीनो नवेत् / अस्य नावनादेशकालासनानि धर्मध्यानवज्यानि, विशेषाजावानोक्तानि / जिनः सर्वज्ञस्तु / मनो मानसं / व्यपनीय मूलादपि संहृत्य निर्विषयत्वेनामनस्को जूत्वेति यावत् ध्यायतीत्यर्थः // 156 // शुक्लध्यानस्याद्यन्नेदमाहसवितर्क सविचारं सपृथक्त्वं तदादिमम् / नानानयाश्रितं तत्र वितर्कः पूर्वगं श्रुतम् // 157 // सवितर्कमिति-तत्र शुक्लध्याने / आदिमं प्रथमपादं ध्यायेत् / किविशिष्टं ? सवितर्क वक्ष्यमाणरूपवितर्कसहित / ARXASSISLOSSASSIS | // 17 //
Page #367
--------------------------------------------------------------------------
________________ सविचारं कथ्यमानविचारसहितं / सपृथक्त्वं प्रोच्यमानविजिन्नत्वयुक्तं / सवितर्कसविचारसपृथक्त्वनामक जवति / तत्र त्रिविधस्वरूपे वितर्कोऽयम्-नानानयाश्रितं नानानैगमादयो विविधा ये नया वचनमार्गास्तान् आश्रितं तत्तथाविधं तथा पूर्वगं पूर्वाण्युत्पादादीनि चतुर्दश तानि गतं प्राप्तं तदात्मकं यत्तत्पूर्वगं / श्रुतं श्रुतज्ञानं शास्त्रबोधो वितर्को झेय इत्यर्थः // 157 // सविचारसपृथक्त्वे दर्शयति| अर्थव्यञ्जनयोगानां विचारोऽन्योऽन्यसंक्रमः / पृथक्वं व्यपर्यायगुणान्तरगतिः पुनः // 157 // | / अर्कोति-अर्थव्यञ्जनयोगानां अर्थो व्यं पर्यायश्च, व्यञ्जनं तघाचकशब्दः, योगा मनोवाकायव्यापाराः, तेषाम-15 न्योऽन्यसंक्रमः अर्थादीनां परस्परेण संक्रामणं अर्थगतलयस्य व्यञ्जने शब्दे संक्रामणं, व्यञ्जनगतलयस्य च योगेषु संक्रामणं, अनया रीत्या संक्रान्तिरेवान विचारो जवति / पुनः व्यपर्यायगुणान्तरगतिः ऽव्यमेकपरमाएवादिलक्षणं तस्माद्रव्यान्तरेऽन्यपरमाणो ध्यानस्य संक्रमणं, पर्याय उत्पादरूपो वा व्ययरूपो वा ध्रौव्यरूपो वा, तस्मात्पर्यायान्तरे संक्रमणं, गुणो वर्णादिरूपो ज्ञानादिरूपो वा तस्माद्गुणान्तरे गतिर्गमनं / पृथक्त्वं निन्नत्वं जवतीत्यर्थः / एवं विधः प्रथमपादो ध्यातव्यप्रकारो बोध्य इत्यर्थः॥ 15 // अस्यैव रूपमाहत्रियोगयोगिनः साधोर्वितर्कायन्वितं ह्यदः / षञ्चलतरङ्गाब्धेः दोजानावदशानिनम् // १५ए // Re-NCCAKRAMC-CROCC
Page #368
--------------------------------------------------------------------------
________________ पञ्चमप्रबं. अध्यात्मसारः सटीक // 17 // BUSCARICAREA त्रियोगति-हि स्फुटं / अदो बुधिस्थं / वितांद्यन्वितं पूर्वोक्तवितर्कादियुक्तं / पच्चलतरङ्गाब्धेरीषत्स्वट्पाः सूदमाश्चलाः सकंपास्तरङ्गाः कलोला यस्मिन् स चासावब्धिः समुजस्तस्य / होनाजावदशानिनं दोनः संचलनं तस्याजावो राहित्यं तद्रूपा या दशाऽवस्था तया निनं सदृशं / त्रियोगयोगिन स्त्रिविधयोगेन योगी मनोवाक्कायव्यापारवान् तस्य / साधोर्मुनेः, न तु गृहस्थस्य जवतीत्यर्थः // 15 // शुक्लस्य हितीयन्जेदमाहएकत्वेन वितर्केण विचारेण च संयुतम् / निर्वातस्थप्रदीपानं द्वितीयं त्वेकपर्ययम् // 160 // एकत्वेनेति-एकत्वेन एकमेव व्यं वा पर्यायो वा गुणो वा समालम्बनीयं यस्मिन्नित्येकस्तन्नावस्तत्त्वं तेन, निःप्रकपोपयोगत्वात् पृथक्त्वं नास्त्यत एकत्वेनेत्युक्तं / वितर्केण पूर्वोक्तरूपेण / च पुनः / विचारेण प्रोक्तलक्षणेन / संयुतं सहितं / एकपर्ययं एक एव पर्यायो विशेषधर्मो विषयत्वेन विद्यते यस्मिंस्तदेकपर्ययं / निर्वातस्थप्रदीपालं निर्वाते वायुवजिते स्थाने तिष्ठतीति निर्वातस्थः स चासौ प्रदीपश्च तेन नि सदृशं यत्तत्तथा कंपरहितं / वितीयं प्रथमानिन्नं शुक्ल-| ध्यानं जवति / एते के उद्मस्थस्य केवलोत्पत्तेः प्रागुलवत इत्यर्थः // 160 // तृतीयनेदमाहसूक्ष्म क्रियानिवृत्याख्यं तृतीयं तु जिनस्य तत् / अर्धरुझानयोगस्य रुष्योगध्यस्य च // 161 // | सूक्ष्मेति-तृतीयं त्रित्वसंख्यापूरक शुक्लध्यानं / सूक्ष्म क्रियानिवृत्त्याख्यं सूक्ष्मा तन्वी उल्लासनिःश्वासरूपा या क्रिया CARRCCECACARAM
Page #369
--------------------------------------------------------------------------
________________ CACANCISCHORDCROSSOCIAL कायव्यापारमात्रस्तस्या निवृत्तिनिरोधनं यस्मिंस्तत्, तदेवाख्याऽनिधानं यस्य तत्तथा / तत्तु रुक्ष्योगष्यस्य रुघावविद्यमानतां गतौ यो मनोवाग्व्यापारौ योगौ तयोर्षयं यस्य तस्य / च पुनः। अर्धरुघाङ्गयोगस्य अ? बादरमात्रविनागो रुकोऽसत्कृतोऽङ्गयोगः कायव्यापारो यस्य तस्य सूदमकाययोगिनः। जिनस्य केवलिनत्रयोदशगुणस्थानपर्यन्ते नवति, न तु विहारावस्थायां, तस्यां तु केवलिनो ध्यानरहिता एव नवन्ति, ध्यातव्याजावात् / अत्र तु योगनिरोध एव ध्यानं तेषां नवतीत्यर्थः // 161 // चतुर्थदमाह__ तुरीयं च समुछिन्न क्रियमप्रतिपाति तत् / शैलवन्निःप्रकंपस्य शैलेश्यं विश्ववेदिनः // 16 // | तुरीयमिति-समुछिन्नक्रिय समतिशयतः सर्वथा उचिन्ना विजेदं गता क्रिया त्रियोगव्यापारो यस्मिंस्तत्तथा / अप्रतिपाति नास्ति प्रतिपातो यस्यात्मप्रदेशनिश्चलत्वरूपध्यानस्य तदप्रतिपाति यासितां यावत् स्थायि / तथा शैलेश्य शैलेश्यावस्था प्रतिपन्नं / तुरीयं चतुर्थ जवति / तत्तु शैलवन्निःप्रकंपस्य शैलो मेरुस्तम्त निःप्रकंपो निश्चलसर्वात्मप्रदेश श्रात्मप्रदेशानामपि स्यन्दाजावः तस्य / विश्ववेदिनो विश्वं सर्व वेत्तीति विश्ववेदी केवली तस्य जवतीत्यर्थः॥ 16 // . अथास्य फलमाहएतच्चतुर्विधं शुक्लध्यानमत्र योः फलम् / आद्ययोः सुरलोकातिरन्त्ययोस्तु महोदयः // 163 // एतदिति-एतत् पूर्वोक्तं / चतुर्विधं चतुःप्रकारं / शुक्लध्यानं समुज्ज्वलध्यानं जवति / अत्र शुक्लध्याने / श्राद्ययोः
Page #370
--------------------------------------------------------------------------
________________ पञ्चमप्रवं. अध्यात्मसारः सटीकः // 17 // ACCASS प्रथमयोः धयोः पादयोः / सुरखोकाप्तिर्महर्थिकदेवत्वप्राप्तिः। फलं खन्यं ज्ञेयं / अन्त्ययोस्तु अन्ते पर्यन्ते जाते अन्त्ये तयोर्षयोः पादयोस्तु / फलं प्राप्यं / एक एव महोदयो मोक्षप्राप्तिरित्यर्थः // 163 // अथास्यानुप्रेक्षा आहथाश्रवापायसंसारानुनावजवसन्ततीः / अर्थे विपरिणामं वाऽनुपश्येचक्ल विश्रमे // 164 // आश्रवेति-आश्रवापायसंसारानुलावन्नवसन्तती आश्रवा मिथ्यात्वादयस्तेच्यो येऽपायाः कष्टविशेषाः, संसारश्चतुतिरूपस्तस्यानुनावो मुःखानुजावोऽसुखस्वजावो, नवसन्ततिर्जन्मादिश्रेणिरनन्ततावती, तेषां उन्के कृते ताः / अर्थे सचेतनाचेतने स्त्रीपुत्रधनादिके पदार्थे / विपरिणामं विपरीतताप्राप्तिं / शुक्लविश्रमे शुक्लध्यानविरामे / अनुपश्यत् पश्चाविनावनया विलोकयेत् / एताश्चतस्रोऽनुप्रेक्षाः शुक्लध्यानाद्यपादयसंगता झेयाः, परयोातुरनन्तरं मोक्षगमनान्न नवन्तीत्यर्थः // 16 // "लेश्याघारमाहयोः शुक्ला तृतीये च लेश्या सा परमा मता। चतुर्थः शुक्लनेदस्तु लेश्यातीतः प्रकीर्तितः // 16 // योरिति-क्ष्योः शुक्लध्यानस्याद्यपादयोः / शुक्ला शुक्लखेश्या लवति / च पुनः / तृतीये सूक्ष्म क्रियानिवृत्त्याख्ये।। सा लेश्या शुक्ललेश्या / परमा परमशुक्ला / मता जिनादिन्निः कश्रिता / चतुर्थस्तु शुक्लनेदः शुक्लध्यानपादः / लेश्याती-18 तोऽलेशी / प्रकीर्तितस्तैः कथित इत्यर्थः // 165 // // 17 //
Page #371
--------------------------------------------------------------------------
________________ खिंगधारमाहलिडं निर्मलयोगस्य शुक्लध्यानवतोऽवधः / श्रसंमोहो विवेकश्च व्युत्सर्गश्चानिधीयते // 166 // लिङ्गमिति-निर्मलयोगस्य सुविशुधव्यापारस्य / शुक्लध्यानवतः शुक्लध्यानिनः / अवधः परिषदोपसर्गेन्योऽविहननमचलत्वमिति यावत् / तथाऽसंमोहः सूक्ष्क्षगहननावेषु देवमायादिषु न संमोहो न व्यामोहः / विवेकश्च देहादिसर्वसंयो. गरहितं केवलं आत्मानं पश्यति / व्युत्सर्गश्च देहादिसुखं त्यजतीति चतुर्विधं / लिङ्गं चिहं / अनिधीयते जिनादितिः कथ्यत इत्यर्थः॥ 166 // श्लोकष्येनोक्तलिङ्गं विवृणोतिअवधाऽपसर्गेन्यः कंपते न बिन्नेति च / असंमोहान्न सूक्ष्मार्थे मायाखपि च मुह्यति // 16 // अवधादिति-अवधादवधलिङ्गात् / उपसर्गेच्यो देवादिकृतोपत्रवेन्यः / न कंपते नैव धुनोति / च पुनः / न बिन्नेति नैव जयं प्राप्नोति / असंमोहादसंमोहलिङ्गात् / सूक्ष्मार्थे सुनिपुणनावग्रहणे / च पुनः / मायास्वपि देवमायादिष्वपि / न मुह्यति नैव व्यामोहं यातीत्यर्थः // 167 // विवेकात्सर्वसंयोगामिन्नमात्मानमीक्षते / देहोपकरणासंगो व्युत्सर्गाजायते मुनिः // 160 // विवेकादिति-विवेकाधिवेकलिङ्गात् / सर्वसंयोगात्सर्वसंबन्धात् / आत्मानं जीवसत्तां / निन्नं पृथक् / ईदते विखो
Page #372
--------------------------------------------------------------------------
________________ पञ्चमप्रर्व. अध्यात्म सार: सटीकः कयति / व्युत्सर्गात् व्युत्सर्गचिह्नात् / देहोपकरणासङ्गः शरीरोपकरणयोर्विषयेऽसङ्गस्त्यक्तमूर्खः / मुनिः साधुः। में जायते नवतीत्यर्थः // 16 // अथैनं निगमयन्नाह| एवं ध्यानक्रमं शुद्धं मत्वा जगवदाइया / यः कुर्यादेतदच्या संपूर्णाध्यात्म विभवेत् // १६ए // | ॥इति ध्यानाधिकारः॥ एवमिति–एवं पूर्वोक्तप्रकारेण / यो योगी। जगवदाज्ञया जिनागमानुसारेण / शुद्धं निर्दोषं / ध्यानक्रमं ध्यानविधि / मत्वा ज्ञात्वा / सदा सर्वदा / अन्यासं पुनः पुनानसेवनं / कुर्यात् करोति / स संपूर्णाध्यात्मवित् परिपूर्णस्याध्यात्मस्वरूपस्य ज्ञाता नवेदित्यर्थः // 16 // ॥इति ध्यानाधिकारः॥ KOSMOSASSICI // 10 // ॥अथ ध्यानस्तुत्यधिकारः॥ अथ ध्यानं स्तौतियत्र गति परं परिपाकं पाकशासनपदं तृणकल्पम् / खप्रकाशसुखबोधमयं तध्यानमेव जवनाशि नजध्वम् // 170 //
Page #373
--------------------------------------------------------------------------
________________ *84-%A4% A A योति-हे योगिनः। यत्र यस्मिन् ध्याने / परं प्रकृष्टं / परिपाक फलपरिणामं / गन्नति प्रामुवति सति / पाकशासनपदं इन्धपदवी। तृणकहपं तृणतुषसमानं / जातीति शेषः। स्वप्रकाशसुखबोधमयं स्वस्यात्मरूपस्य यः प्रकाश उद्योत श्रावि वो वा तद्रूपं यत्सुखं सहजानन्दविलासस्तस्यैव यो बोधो ज्ञानं वेदनं वा तन्मयं तदेव रूपं यस्य तत्तथा / जवनाशि नवं जन्मादिरूपं नाशयत्यपनयति तत्तादृशं / ध्यानं प्रोक्तरूपं एवैकं, न त्वन्यत् / नजध्वं सेवध्वमित्यर्थः॥१७॥ ध्यानस्य सुफुस्त्यजत्यागित्वगुणं स्तौति आतुरैरपि जमैरपि सादात्सुत्यजा हि विषया न तु रागः। ध्यानवांस्तु परमातिदर्शी तृप्तिमाप्य न तमृति नूयः // 171 // आतुरैरिति-हि निश्चयेन / आतुरैविषयसेवने आतुरा अतृप्तत्वात्समातुरास्तत्परा इति यावत् , रोगिणो वा, तैरपि / तथा जमरपि विगतबोधैर्मूखैरपि / विषयाः शब्दादिकाः / साक्षात्प्रत्यक्षेण / सुत्यजाः सुखेन त्यक्तुं शक्याः, तर्हि अनातुरपंमितानां किमुच्यते ? तेषां तु विषयाः सुतरां सुत्यजाः स्युः / तु पुनः / रागस्तु विषयप्रेम पंमितानामपि सुत्यजो नैवास्ति / तु पुनः। परमद्युतिदर्शी परमां द्युतिं स्वकीयस्वरूपकान्तिनरं पश्यतीति तथा / ध्यानवान् ध्यानी तु / तृप्तिं संतुष्टिं / आप्य प्राप्य / नूयः पुनरावृत्त्या / तं रागं / न नैव / ऋचति गति स्वीकरोतीत्यर्थः // 171 // %
Page #374
--------------------------------------------------------------------------
________________ पञ्चमप्र. श्रध्यात्मसार सटीक: // 11 // ध्यानं निजापहर्तृगुणेन स्तौतिया निशा सकलनूतगणानां ध्यानिनो दिनमहोत्सव एषः। यत्र जाग्रति च तेऽनिनिविष्टा ध्यानिनो नवति तत्र सुषुप्तिः॥ 17 // या निशेति-सकलजूतगणानां सर्वमनुष्यादिप्राणिनां / या जगत्प्रसिधा / निशा रात्रिर्जवति / एष जनरात्रिसमयः। ध्यानिनो ध्यानवतः। दिनमहोत्सवो ध्यानव्याघातहरत्वेन निघालावेन दिवसमहो नवति / यत्र यस्मिन् विषये दिवसे च / ते जूतगणाः / श्रनिनिविष्टा रागादिषु व्याप्ताः प्रविष्टा लीना वा / जाग्रति सावधाना जवन्ति / तत्र तस्मिनवसरे विषये च / ध्यानिनो ध्यानवतः सुषुप्तिरात्मखयरूपा बहिर्विषयशुन्या वा सुखनिजा जवतीत्यर्थः॥ 17 // ____ सकतक्रियासिधिगुणेन ध्यानं स्तौतिसंप्लुतोदक श्वान्धुजलानां सर्वतः सकलकर्मफलानाम् / सिद्धिरस्ति खलु यत्र तऽच्चैर्ध्यानमेव परमार्थ निदानम् // 173 // संप्लुतोदक इति-खलु निश्चयेन / यत्र यस्मिन् ध्याने / सर्वतः समन्तात् / सकलकर्मफलानां सर्व क्रियानिः साध्यानां फलानां कार्याणां सिफिनिष्पत्तिः। अस्ति विद्यते / कस्मिन्निव? अन्धुजलानां कूपजलानां / संप्लुतोदक श्व स्रवकले श्व सिधिरस्ति / यथा कूपे जलसिधिनिरन्तरनावजलप्रवाहेणास्ति, तन्निरन्तरशुजपरिणामेन सर्व क्रियाफलानां ध्यानप्रवाहे // 11 //
Page #375
--------------------------------------------------------------------------
________________ CRELA SALAAMKARO सिधिरस्तीत्यर्थः / तत्तस्माऽक्तकारणात् / उच्चैरतिशयेन / ध्यानमेव, न त्वन्यदपरं / परमार्थ निदानं परमार्थस्य परमपदप्राः सर्वसारस्य च निदानमादिकारणं नवतीत्यर्थः // 173 // निर्व्यथगुणेन ध्यानं स्तौतिबाध्यते न हि कषायसमुत्थैर्मानसन नतनूपनमणिः। अत्यनिष्टविषयैरपि पुःखैानवान्निभृतमात्मनि लीनः // 17 // बाध्यत इति-ध्यानवान् ध्यानी योगी। निनृतं निश्चलैकाग्रं / आत्मनि स्वस्वरूपे / लीनो मग्नः सन् / कषायसमुत्यैः कषायाः क्रोधादयस्तेच्यः समुत्थैः समुन्नवैः / मानसर्मनोगतविकारैः / न हि बाध्यते नैव व्यथयितुं शक्यते, असंगित्वात् तेषामनावात् / नतनूपनमभिः नमनशीला नतनवो नक्तिमन्त इन्धादयस्तैरुप साश्चर्याधिक्येन नमनिनमस्कुर्वाणैः / पागन्तरे ततनूपनमनिः ततैर्विस्तीर्णसमृधिमनि—पैर्नृपैनमभिः हर्षगर्वोत्थैर्मानसर्नेति नैव बाध्यते / अत्यनिष्टविषयैरपि न बाध्यते / पुःखैः शीतातपरोगादिजैः कष्टैरपिन बाध्यते, ध्यानसुखमग्नत्वात् बहिष्यजावाच्चेत्यर्थः॥१७॥ ध्यानसुखं स्तुवन्नास्तिकं निराकरोतिस्पष्टदृष्टसुखसंभृतमिष्टं ध्यानमस्तु शिवशर्मगरिष्ठम् / नास्तिकस्तु निहतो यदि न स्यादेवमादिनयवाङ्मयदंगात् // 15 // R AKHAREX
Page #376
--------------------------------------------------------------------------
________________ पञ्चममवं. अध्यात्मसार: सटीका // 12 // स्पष्टेति-स्पष्टदृष्टसुखसंतृतं स्पष्ट व्यकतया दृष्टं विलोकितं यत्सुखमानन्दस्तेन संतृतं निचितं पूर्णमिति यावत् / तथा श्ष्टं प्रियमात्मदर्शनं तत् / तथा शिवशर्मगरिष्ठं शिवो मोहस्तस्मिन् यजुर्म सुख पूर्णानन्दविलास इति यावत् तेन गरिष्ठमतिशयेन गुरुतमं यत्तत् / तथाविधं ध्यानं प्रोक्तरूपं मेऽस्तु जवतु / यदि प्रोक्तध्यानेनात्मनि सिझे। एवमादिनयवाड्मयदंमात् एवमित्थंप्रकारापन्नात्मस्वरूपावधारणपरो नास्तिकवादनिग्रहरूपो नयो न्यायः स एव वाङ्मयं वचनात्मकं शास्त्रं तदेव दंगो खकुटस्तस्मात्तत्प्रहारात् / नास्तिको नास्त्यात्मेति वावदूकः / निहतो निरस्तवादः। न स्यान्न नवेत् / तर्हि तेन कदाग्रहिणा किं ? न किमपीत्यर्थः / अत्राय नावार्थः-ध्यानखीनयोगी साक्षात्कारतया सुखपूर्णमात्मदर्शनं करोति तेनाऽऽत्मिकसुखमयाऽत्मास्तित्वं निर्विवादं सिध्यति, तथा सत्यपि यदि नास्तिको ब्रूयात् नास्त्यास्मेति तदा तस्योपेक्षाकरणमेवोचितमस्ति, स्वकार्यस्य सिञ्चत्वादित्यर्थः॥ 175 // प्रकाशकगुणेन ध्यानं स्तौतियत्र नार्क विधुतारकदीपज्योतिषां प्रसरतामवकाशः / ध्यानजिन्नतमसामुदितात्मज्योतिषां तदपि जाति रहस्यम् // 16 // योति-यत्र यस्मिन् रहस्ये परमसूक्ष्मनावप्रकाशने / प्रसरतां प्रसरन्ति व्याप्नुवन्ति प्रकाश्यवस्तु स्वप्रनानिस्तानि प्रसरन्ति तेषां प्रसरतां / अर्कविधुतारकदीपज्योतिषां अर्कःसूर्यः, विधुश्चन्छः, तारकाणि नक्षत्रादीनि, दीपो दीपकशिखा, तासां ज्योतींषि तेजांसि तेषां। अवकाशः प्रकाशनक्रियाऽवसरोनेति नास्ति। उदितात्मज्योतिषां नदितं विकसितमात्मज्यो // 30 //
Page #377
--------------------------------------------------------------------------
________________ 154 तिरात्मप्रजा येषां तेषां / ध्यानजिन्नतमसां ध्यानेन जिन्नं विदीर्ण तमोऽज्ञानान्धकारो यैस्तेषां मुनीनां। तदपि यदर्कादिल्लिरप्रकाश्यं एतादृशं रहस्यं अतिगहनसुनिपुणज्ञानप्रकाश्यात्मस्वरूपादिसारो नाति दृश्यते सप्रकाशं शोजत इत्यर्था१७६॥ __ सौहार्देन ध्यानं स्तौतियोजयत्यमितकालवियुक्तां प्रेयसी शमरति त्वरितं यत् / ध्यान मित्रमिदमेव मतं नः किं परैर्जगति कृत्रिममित्रैः॥ 17 // योजयतीति-यत् ध्यानमित्रं ध्यानरूपसुहृद / अमितकालवियुक्तां प्रजूततमानादिकालतो वियोगप्राप्तांशमरतिं शमे शान्तपरिणती रतिर्विलासस्तां / प्रेयसी इष्टां प्रियां कर्मक्केशारातिनिहताम् / त्वरितमविलंबेन शीघ्र / योजयति | संमेलयति / इदमेव हृदन्तर्वर्ति एवैकं नोऽस्माकं मित्रं मतं प्रमाणं / परैरुक्तव्यतिरिक्तैः / कृत्रिममित्रैः कृत्रिमैर्मित्ररूपैः।। जगति जुवनवर्तिनिरपि किं ? न किमपि प्रयोजनमित्यर्थः // 17 // ध्यानं सदनरूपेण स्तौतिवारितस्मरबलातपचारे शीलशीतलसुगन्धिनिवेशे। उछूिते प्रशमतरूपनिविष्टो ध्यानधाम्नि लनते सुखमात्मा // 17 // वारितेति-वारितस्मरबलातपचारे वारितं निषिद्ध स्मरस्य कन्दर्पस्य यद्भवं सामर्थ्य तधिकारोदयव्याप्तिस्तदेवातपो|
Page #378
--------------------------------------------------------------------------
________________ पञ्चमप्रर्ष. अध्यात्मसारः सटीकः // 13 // धर्मस्तस्य चारः प्रवेशः प्रचारो यस्मिन् तस्मिन् / शीलशीतखसुगन्धिनिवेशे शीलेन ब्रह्मचर्येणाचारेण वा शीतलः शीतस्पर्शवान् सुगन्धिः सुरनिर्निवेशो रचना यस्य तस्मिन् / नवितेऽतिशयेन समुन्नतपरिणतिशिखरे / ध्यानधाम्नि ध्यानप्रासादे / आत्मा चैतन्यनूपः / प्रशमतरूपनिविष्टः प्रशमः शान्तस्वजावः क्षमा वा स एव तहपः शयनपर्यकस्तस्मिन्निविष्टो विराजमानः / सुखमानन्दं / खजते प्रामोतीत्यर्थः॥ 17 // अतिथिपूजोपचारेण ध्यानं स्तौतिशीलविष्टरदमोदकपाद्यप्रातिजाय॑समतामधुपर्कैः / ध्यानधाम्नि नवति स्फुटमात्माहूतपूतपरमातिथिपूजा // 15 // शीखेति-शीलविष्टरदमोदकपाद्यप्रातिजाऱ्यासमतामधुपर्कैः शीलं ब्रह्मचर्य तदेव विष्टरः सिंहासनं, दमोऽन्तर्दमनपरिणामस्तद्रूपमुदकपाद्यं पादप्रक्षालनजलं, प्रातिनं केवलज्ञानादधोवर्ति सहजं शुद्धिप्रकर्षप्राप्तिरूपं मतिज्ञानं तदेवायः मंगलवस्तूपचारः, समता सर्वत्र तुल्यपरिणतिः सैव मधुपर्को दधिपुग्धसितोपलादिपञ्चविधव्यमिश्रणरूपस्तेषां इन्फे कृते तेः। ध्यानधाम्नि ध्यानसदने / आत्माहूतपूतपरमातिथिपूजा आत्मा चेतनः स एवाहूत आह्वानपूर्वकागन्तुकप्रा|घूर्णकः स एव पूतो व्रतादिना शुधः सत्यरूपो वा तस्य परमोत्कृष्टा यातिथिपूजा स्वागतनक्तिः / स्फुटं प्रकटं यथा स्यात्तथा जवतीत्यर्थः // 17 // 3 //
Page #379
--------------------------------------------------------------------------
________________ SARKA श्रात्मपरमात्मनोरनेदकारिगुणेन ध्यानं स्तौति श्रात्मनो हि परमात्मनि योऽनूभेदबुधिकृत एव विवादः। ध्यानसन्धिकृदमुं व्यपनीय जागनेदमनयोर्वितनोति // 17 // श्रात्मन इति-यो विषजनप्रसिद्धः। आत्मनः संसारिजीवस्य / परमात्मनि सिब्रह्मणि / जेदः सिद्धत्वसांसारिकत्वेन विभिन्नतारूपः / एवोऽवधारणे / तेन नेदमात्र एवैकः / विवादो योर्बहुतरपृय ग्व्यवहारः / अनूत् पुराऽनवत् / हि निश्चयेन / सोऽपि ध्यानसन्धिकृत् ध्यानमेव सन्धिकृदेकताकारि विग्रहशान्तिकृत् / श्र, प्रोक्तरूपं विवादं / बाक् शीघ्र / व्यपनीय दूरीकृत्य / अनयोरात्मपरमात्मनोः। अनेदं सिघत्वेनैक्यं / वितनोति साद्यनन्तत्वेन विस्तारयतीत्यर्थः॥ 10 // __ ध्यानममृतत्वेन स्तौति क्वामृतं विषनृते फणिलोके क्व क्षयिएयपि विधौ त्रिदिवे वा। काप्सरोरतिमतां त्रिदशानां ध्यान एव तदिदं बुधपेयम् // 11 // केति-विषनृते विष हालाहलं तेन नृतं निचितं पूर्णमिति यावत् तस्मिन् / फणिलोके फणिनो नागास्तेषां लोको निवासस्थानं तस्मिन् / अमृतं सुधा / क कुत्रास्ति, विषपूर्णत्वेन न कुत्राप्यस्ति / तथा दयिणि दयः कृष्णपदे प्रति KARIES
Page #380
--------------------------------------------------------------------------
________________ पश्चममवं. अध्यात्म दादिन हानिर्विद्यते यस्य स यी तस्मिन् / विधौ चन्छ / श्रमृतं क्व झयित्वेनामृतास्तित्वानावात् / वाऽथवा त्रिदिवे सार: देवलोके / अप्सरोरतिमतां अप्सरसो देवाङ्गनास्तासु तानिर्वा रतिर्विलासोऽस्ति येषां तेषां / त्रिदशानां सदैव तृतीया सटीक युवत्वलक्षणा दशाऽवस्था येषां तेषां / अमृतं व ? स्वर्गिजनस्य प्राणत्यागदृष्टत्वात् / तत्तस्मामुक्तकारणतः / श्द॥१४॥ ममृतं / बुधपेयं तत्त्वज्ञानपंमितः पेयं पातुमुचितं / ध्यान एव, न त्वन्यत्र, ध्यानवतामेवाजरामरत्वप्राप्तित्वेनामृतफलप्रसिञ्चत्वादित्यर्थः॥ 11 // ध्यानमेव परमरस इत्येवं स्तौतिगोस्तनीषु न सितासु सुधायां नापि नापि वनिताधरबिंबे / तं रसं कमपि वेत्ति मनस्वी ध्यानसंजवधृतौ प्रथते यः // 12 // गोस्तनीष्विति-यो रसः। ध्यानसंजवधृतौ ध्याने प्रोक्तलक्षणे संजवा समुत्पन्ना या धृतिर्निश्चलत्वं संतुष्टिा तस्यां / दिप्रयते विख्यातो विस्तृतो वा वर्तते / कमप्यनिर्वचनीयं / तमपूर्व / रसं माधुर्य / मनस्वी प्रशस्तमना ज्ञानी / वेत्ति जानाति प्रामोतीति यावत् / स रसजोगीति शेषः / तं रसं / गोस्तनीषु प्राक्षासु / न प्रामोति / न सितासु शर्करासु। नापि सुधायां पीयूषे / नापि वनिताधरबिंबे कामिन्योष्ठपुटचुम्बने प्रामोति इत्यर्थः // 17 // horror // //
Page #381
--------------------------------------------------------------------------
________________ SECRECAP अथोपसंहरन्नाह-- इत्यवेत्य मनसा परिपक्वध्यानसंलवफले गरिमाणम् / तत्र यस्य रतिरेनमुपैति प्रौढधामभृतमाशु यशःश्रीः // 13 // ॥इति ध्यानस्तुत्यधिकारः // इति महोपाध्याय श्रीकल्याणविजयगणिशिष्यपंमितश्रीलानविजयगणिशिष्यपंमितश्रीजितविजयगणिसतीर्थ्यमुख्यपंमितश्रीनय विजयगणिचरणसे विना पंमितश्रीपद्मविजयगणिसहोदरेण पंमितश्रीयशोविजयेन कृतेऽध्यात्मसारप्रकरणे पञ्चमः परिछेदः // 5 // इतीति-इत्यमुनोकप्रकारेण / परिपक्वध्यानसंवफले परि समन्तात् पक्कं पूर्णावस्थत्वेनोत्तमतां गतं ध्यानसंनवं ध्यानसमुत्पन्नं यत्फलं कार्यसिधिस्तस्मिन् / गरिमाणं गरिष्ठत्वं / मनसा हृदयविवेकेन / अवेत्य ज्ञात्वा / यस्य मुनेः / तत्र ध्याने / रतिः प्रीतिः स्यात् / तमेनं ध्यानप्रीतचित्तं / प्रौढधामनृतं बृहत्तेजोयुक्तं / यशःश्रीर्मोदखदमीः कीर्तिः शोना च / आशु शीघ्र / जपैति प्राप्नोति इत्यर्थः॥ 103 // // इति ध्यानस्तुत्यधिकारः॥ - E ते: स्यात् / तमेनन / गरिमाणं गरिष्ठत्वं / म समन्तात् पक्कं पूर्णावस्थत्वेन X
Page #382
--------------------------------------------------------------------------
________________ षष्ठः प्रवं. योऽशातसिधान्तविशेषजावः साहित्यतर्काऽविहितप्रवेशः ।मुर्गे प्रबन्धे शरसंमितेऽहं चक्रे विवृतिं सुगुरोः प्रसादात् // 1 // श्रध्यात्म // इति श्रीतपागच्छगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुसारः सटीक निश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुखिहा पंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दजावोक्तिटीकायां पञ्चमः प्रबन्धः॥५॥ // 10 // // अथ षष्ठः प्रबन्धः॥ व्याख्यातः पञ्चमः प्रबन्धः। अथ षष्ठःप्रारज्यते / तस्य चायमनिसंबन्धः-पञ्चमप्रबन्धे ध्यानमुक्तं, तेन चात्मज्ञानं नवति, सत्यात्मझाने श्रात्मविनिश्चयो नवतीत्यत आत्मविनिश्चयोऽत्रानिधीयते, इत्यनेन संबन्धेनायातस्यास्य प्रबन्धस्यायमादिमः श्लोकःयात्मज्ञानफलं ध्यानमात्मज्ञानं च मुक्तिदम् / आत्मानाय तन्नित्यं यत्नः कार्यों महात्मना // 1 // आत्मज्ञानेति-ध्यानं प्रोक्तरूपं / श्रात्मज्ञानफलं आत्मनो निर्धारितजीवस्वरूपस्य यज्ज्ञानं बोधस्तदेव फलं कार्य लियस्य तत्तथा। च पुनः / आत्मज्ञानमात्मबोधो जीवस्य / मुक्तिदं मोक्षप्रापकं जवति / तत्तस्मातोः। महात्मना श्रेष्ठेन | पुंसा / आत्मज्ञानाय जीवस्वरूपबोधाय / नित्यं सर्वदा / यत्नः प्रयत्नः / कार्यों विधेय इत्यर्थः॥१॥ SECRECEMANCCCANCI0 // 10 //
Page #383
--------------------------------------------------------------------------
________________ श्रात्मनि ज्ञाते सर्व जानातीत्याहझाते ह्यात्मनि नो यो ज्ञातव्यमवशिष्यते / अज्ञाते पुनरेतस्मिन् शानमन्यन्निरर्थकम् // 2 // ज्ञात इति-हि निश्चयेन / श्रात्मनि जीवे / ज्ञाते सुनिश्चितस्वरूपेण विदिते सति / नूयः पुनः। ज्ञातव्यं ज्ञेयं / नो नैव / अवशिष्यते सर्वज्ञातत्वादशेषं ज्ञेयं ज्ञाततयैव तिष्ठति / पुनरेतस्मिन्नात्मनि अज्ञातेऽविदिते सति / अन्यदात्मज्ञानाभिन्नं / ज्ञानं पांमित्यं / निरर्थक विफलं नवति, अवश्यज्ञेयस्याज्ञातत्वादित्यर्थः॥॥ शेषज्ञेयज्ञानमात्मज्ञानप्रसिध्ये एव नवतीत्याह| नवानामपि तत्त्वानां ज्ञानमात्मप्रसिद्धये / येनाजीवादयो जोवाः खन्नेदप्रतियोगिनः॥३॥ नवानामिति-नवानां नवनिःसंख्येयानां जीवादीनां तत्त्वानां नेदप्रजेदैनिर्धारितस्वरूपाणां / ज्ञानं स्वरूपावधारिबोधः। श्रात्मप्रसिधये श्रात्मनश्चैतन्यस्वरूपस्य प्रसिद्धिः सर्वेन्यः पृथक्करणेन निर्धारणं स्वपरपर्यायैः संपूर्णत्वेनावेदनमिति यावत् तस्यै वर्तते / केनानिप्रायेण ? येनामुनान्निप्रायेण / अजीवादयो न जीवा अजीवा धर्मास्तिकायादयस्ते आदयो येषां, आदिपदात्पुण्यादयो ग्राह्याः, नावाः पदार्थास्ते / स्वन्नेदप्रतियोगिनः स्वकीया जीवस्य ये जेदाः प्रकारा|स्तेषां प्रतियोगिनोऽनावसंबन्धेन संबन्धिनो जवन्ति स्वकीयोऽनावो जवति / यश्च स्वकीयोऽन्नावः सोऽवश्यं ज्ञातव्य इत्यर्थः 3 श्रुतो ह्यात्मपरानेदोऽनुजूतः संस्तुतोऽपि वा। निसर्गाउपदेशाझा वेत्ति नेदं तु कश्चन // 4 // MMERCOM
Page #384
--------------------------------------------------------------------------
________________ अध्यात्म षष्ठः प्रबं. सार: सटीकः // 16 // श्रुत इति-हि यस्मात् / श्रात्मपरानेदः श्रात्मा जीवः परोऽजीवादिस्तयोर्योऽन्नेदः कथञ्चिदैक्यं / श्रुतः समाकर्णितः। वाऽथवा / अनुजूतोऽयमेवमनेन सहानिन्न इत्येवं बुद्धिप्रत्यही कृतः / तु पुनः। संस्तुतः समतिशयेनानादिकालीनपरिचितीकृतोऽपि सर्वोऽपि नावः स्वविषयीकृतो नवति / नेदं तु परेन्यो जिन्नत्वं तु निसर्गात् स्वानाविकसहजबोधात् / वाऽश्रवा / उपदेशात् गुरुमुखादागमाच्च / कश्चन कोऽपि / वेत्ति जानातीत्यर्थः॥४॥ अत एवाह___ तदेकत्वपृथक्त्वाच्यामात्मज्ञानं हितावहम् / वृथैवानिनिविष्टानामन्यथा धीबिना // 5 // तदिति-तत्तस्मात् / एकत्वपृथक्त्वाच्या एकस्य नाव एकत्वं सर्वजावैः सहैक्यं, पृथक् च जिन्नं तनावः पृथक्त्वं |परैः सहान्यत्वं तान्यां / यत् श्रात्मज्ञानं जीवस्यात्मस्वरूपबोधस्तत् / हितावहमुनयलोककल्याणप्रापकं जवति / शनिनिविष्टानां एकान्तन्नेदेऽनेदे वा दत्तबुद्धीनां / अन्यथा प्रोतापरीत्येन ज्ञानं वृथैव स्वस्वरूपखानाजावात् मुधैव / धीः स्वमिथ्याबुद्धिः। विमंबना कदर्थना जवतीत्यर्थः॥५॥ तावदात्मन एकत्वज्ञानं दर्शयतिएक एव हि तत्रात्मा वनावसमवस्थितः / ज्ञानदर्शनचारित्रलक्षणः प्रतिपादितः // 6 // | एक इति-तत्र तयोरेकत्वपृथक्त्वज्ञानयोर्मध्ये / स्वन्नावसमवस्थितः स्वजावो हेत्वन्तरानपेक्षो वस्तुनः सहजो धर्मस्तं 3 सं सम्यक्स्वस्वरूपप्रकारेणावस्थितः सर्वविजावनेदं परिहृत्य समाश्रितः / ज्ञानदर्शनचारित्रलक्षणः ज्ञानं विशेषग्राही // 16 //
Page #385
--------------------------------------------------------------------------
________________ SEX STORIES:54 बोधो, दर्शनं सामान्यग्राहिबोधः, चारित्रं स्वस्वजावे स्थैर्य, तेषां इन्धकृते तान्येव लक्षणानि निजस्वरूपचिह्नानि यस्य स ज्ञानादिलक्षणवान् / श्रात्मा जीवः। हि निश्चयेन / एक एव खगुणाधारस्यैकरूपत्वात् चेतनाजातीयत्वेन जेदानावाचा एक एव, विप्रादीनां जात्याऽदित्ववत् / प्रतिपादितो जिनादिन्निः कथितः, न तु खक्षणनेदेन निन्नः / अतः स्वगुणाधारकत्वेन चैतन्यजात्येकत्वेन च सर्वात्मनामेकता बोध्या, न तु सत्तात इत्यर्थः॥६॥ नन्वनेकरूपैर्सानादिन्तिः सहात्मन एकता कथं येत्याशंकायां दृष्टान्तयतिप्रजानैर्मव्यशक्तीनां यथा रत्नान्न जिन्नता / ज्ञानदर्शनचारित्रलक्षणानां तथात्मनः // 7 // प्रति-यथा येन दृष्टान्तेन / प्रजानैर्मव्यशक्तीनां प्रना कान्तिः, निर्मलस्य नावो नैर्मयं विमलत्वं, शक्तय इष्टपूर्णादिप्रजाववृत्तिनेदास्तासां / रत्नात् रत्नं चन्द्रकान्तचिन्तामण्यादिमणिविशेषस्तस्मात् / निन्नता पृथक्त्वं / न नास्ति / तथा तेनैव प्रकारेण / आत्मनो जीवात् / शानदर्शनचारित्रलक्षणानां प्रोक्त रूपजीवधर्माणां जिन्नता नास्ति, गुणगुणिनोरनेदसंबन्धत्वादेकतेत्यर्थः // 7 // थात्मनो लक्षणानां च व्यवहारो हि जिन्नता / षष्ठ्या दिव्यपदेशेन मन्यते न तु निश्चयः॥ 7 // श्रात्मन इति-आत्मनो जीवस्य / लक्षणानां प्रोक्तरूपज्ञानादीनां च / व्यवहारो व्यवहारप्रधानो नयः। षष्ट्यादिव्यपदेशेन षष्ठी विनक्तिः सादिर्यासां ताः षष्ठयादयस्तासां यो व्यपदेशःशब्दप्रयोगः, यथा पुष्पस्य गन्धः, तेन / जिन्नता |पृथक्त्वं / मन्यते स्वीकरोति श्रात्मनो ज्ञानं दर्शनं वेत्यादि।तु पुनः। निश्चयः प्रोक्तरूपो नयो जिन्नता न मन्यत इत्यर्थः॥6॥ अ. 32
Page #386
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसारः सटीकः // 17 // अब तदेव दृष्टान्तेनाहघटस्य रूपमित्यत्र यथा नेदो विकल्पजः। श्रात्मनश्च गुणानां च तथा नेदो न तात्त्विकः॥ ए॥ घटस्येति-यया येन दृष्टान्तेन / घटस्य रूपमित्युक्ते / चत्रास्मिन् षष्ठीविनक्तिप्रयोगेऽपि / घटस्य रूपं घटा निन्नं न जवति / परं तत्र विकटपजो विकल्पः संसर्गारोपस्तस्माजातः। नेदो जिन्नत्वं अस्ति / तथा तेनैव प्रकारेण / श्रात्मनो जीवस्य गुणानां च ज्ञानादिजीवधर्माणां / परस्परेण जेदो जिन्नता / न तात्त्विको न पारमार्थिकः / किं तु विनत्यारोपव्यवहारकृतः, परमार्थेन त्वैक्यमेवेत्यर्थः॥ ए॥ शुरूं यदात्मनो रूपं निश्चयेनानुनूयते / व्यवहारो निदाधारानुनावयति तत्परम् // 10 // . शुचमिति-यद्यादृशं / श्रात्मनो जीवस्य / शुछ स्वान्नाविकविमलं / रूपं स्वजावः। निश्चयेन निश्चयनयदृष्ट्या / अनुजूयतेऽयं गुणसमग्रो गुणी नवतीति बुद्ध्या प्रत्यक्षी क्रियते / परं तु तत्प्रोक्तरूपं / व्यवहारो नयः। निदाघारा नेदबुद्धिधारेण / अनुजावयति पते गुणा अयं गुणीति स्वानुजवविषयी करोतीत्यर्थः // 10 // वस्तुतस्तु गुणानां तड्पं न स्वात्मनः पृथक् / श्रात्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि जमंजवेत। वस्तुत इति-तु पुनः / तत्पूर्वोक्त / गुणानां ज्ञानादीनां / रूपं स्वन्नावः / वस्तुतः सद्भूतलावावलोकनतः / स्वात्मनो निजाधारजूतजीवात् / पृथक् जिन्नं / नेति न नवति / स्वयमेव गुणरूपोऽस्ति / अन्यथा गुणगुणिनोः सर्वथा नेदविवदायां / श्रात्मा जीवः / अनात्माऽजीवो जम इति यावत् / स्थानवेत् , ज्ञानादिसंबन्धानावत्वात् मृतकदेहवत् / // 10 //
Page #387
--------------------------------------------------------------------------
________________ AAAAAAAC तथा ज्ञानाद्यपि ज्ञानादिगुणगणोऽपि / जममिष्टानिष्टयोरनजिझं ।जवेत् जायेत, अचेतनत्वात् , दारुखमवादिगुणवृंदवजगनादिवघेत्यर्थः॥११॥ चैतन्यपरसामान्यात्सर्वेषामेकतात्मनाम् / निश्चिता कर्मजनितो नेदः पुनरुपप्लवः // 12 // चैतन्यमिति-सर्वेषां समस्तविश्वगतैकेनियादीनां / श्रात्मनां जीवानां / चैतन्यपरसामान्यात् चेतनाया जावश्चैतन्यं तद्रूपात् परसामान्यात् महासामान्यसंग्रहात् / एकताऽनन्यता जवति जीवत्वजात्येकत्वात् , ब्राह्मणत्ववत् / निश्चिता निश्चयेन पुनः / कर्मजनितः कर्मणा कृतः / नेदो झानित्वाज्ञानित्वादिजिन्नता / उपप्लव श्रावरणरूपराहुजनितजीवजानूपराग इति निश्चयनयो मन्यत इत्यर्थः // 12 // मन्यते व्यवहारस्तु नूतग्रामादिनेदतः। जन्मादेश्च व्यवस्थातो मिथो नानात्वमात्मनाम् // 13 // ___ मन्यत इति तु पुनः / व्यवहारो नयः। जूतग्रामादिनेदतो जूतानां प्राणिनां प्रामो राशिजूतग्रामः सूदमैकेन्द्रियादिचतुर्दशविधो जीवगणः स श्रादिर्येषां, श्रादिपदाजतिवेदादयो ग्राह्याः, त एव नेदः प्रकारस्तस्मात् / च पुनः / जन्मादेर्जन्म जवान्तरोत्पत्तिरवतार इति यावत् , तदादि यस्य, आदिपदाजरामरणबालवृष्यत्वाज्ञानादयो ग्राह्याः, तस्मात् / व्यवस्थातो वर्तनामर्यादातः / श्रात्मनां जीवानां / मिथः परस्परं / नानात्वं विविधरूपत्वं मन्यते स्वीकरोतीत्यर्थः॥१३॥ न चैतन्निश्चये युक्तं नूतमामो यतोऽखिलः / नामकर्मप्रकृतिजः खनावो नात्मनः पुनः॥ 14 // न चेति-निश्चये निश्चयदृष्टौ / एतन्नानात्वं / युक्तं घटमानं / न च नैव जवति / कुतः 1 यतो यस्मात्कारणात् /
Page #388
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसार सटीकः // 17 // अखिखः समस्तीऽपि / जूतग्रामश्चतुर्दशविधो जीवजेदः। नामकर्मप्रकृतिजो नामसंज्ञकं यत्कर्म तस्य याः प्रकृतयो गति- जात्यादयो दास्तान्निर्जातः समुद्भूतोऽस्ति / न पुनरात्मनो जीवस्य स्वजावः स्वरूपजोऽस्ति / स सर्वोऽपि नेदप्रकारः नामकर्मप्रकृतिजोऽस्तीत्यर्थः // 14 // जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् / न च कर्मकृतो नेदः स्यादात्मन्यविकारिणि // 15 // जन्मादिक इति-जन्मादिकोऽपि जन्म मनुजादिरूपं तदादि यस्य, श्रादिपदादज्ञानिसुखिपुःखिस्वरूपादयो ग्राह्याः। सोऽपि नेदः। हि निश्चयेन / कर्मणां ज्ञानावरणीयादीनां / परिणामोऽन्यान्यरूपनवनविकारः / नियतो नियमतो जवति / कर्मकृतः कर्मजनितो जेदः प्रकारः / अविकारिणि विकारवर्जिते / श्रात्मनि जीवे / न च नैवास्ति / अत्र सर्वत्र सामान्याश्रयेण व्याख्या शेयेत्यर्थः॥ 15 // न केवलनेदग्रहणे दूषणमाहधारोप्य केवलं कर्मकृतां विकृतिमात्मनि / मन्ति व्रष्टविज्ञाना जीमे संसारसागरे // 16 // 13 श्रारोप्येति-केवलं परिपूर्णमेकं / कर्मकृतां कर्मणोत्पादितां विकृति विकृतिः स्वरूपविपर्यासलदाणोविकारस्तां। आत्मनि जीवस्वनावे / श्रारोप्य भ्रमात्तथात्वेन संस्थाप्य / भ्रष्टविज्ञाना घ्रष्टं पतितं विशिष्टज्ञानं येषां ते / जीमेऽतिजयानके / संसारसागरे जवसमुझे। नमन्ति पर्यटन्तीत्यर्थः // 16 // // 1 //
Page #389
--------------------------------------------------------------------------
________________ NAGAR दृष्टान्तमाहउपाधिन्नेदजं नेदं वेत्त्यज्ञः स्फटिके यथा। तथा कर्मकृतं नेदमात्मन्येवाजिमन्यते // 17 // उपाधीति-अज्ञो मूर्खः / उपाधिजेदजं उपाधी रक्तपुष्पाद्यारोपस्तेन ये जेदाः प्रकारास्तेच्यो जात उत्पन्नस्तं / दं रक्तत्वादिरूपजिन्नत्वं / यथा येन प्रकारेण / स्फटिके स्फटिकमणौ / वेत्ति जानाति / तथा तेनैव प्रकारेण अज्ञातनि|श्चयस्वरूपोऽपि / कर्मकृतं कर्मणा निष्पादितं / नेदं नरनारकत्वज्ञान्यज्ञत्वादिरूपेण जिन्नत्वं / यात्मन्येव जीवस्वजाव एव / अभिमन्यते सर्वथा विजानात्यवधारयतीत्यर्थः॥ 17 // ___ उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः / इत्यागमवचो लुप्तमात्मवैरूप्यवादिना // 17 // उपाधीति-अकर्मणो निष्कर्मणः कर्मरहितस्य जीवस्येत्यर्थः / उपाधिकर्मज उपाधिः स्वधर्मस्यान्यगततयाऽवनासनरूपविशेषणं तदेव कर्म ज्ञानावरणादिकर्मफलं तेन जातो यः सः। व्यवहारो वर्तनाप्रकारः / नास्ति जीवे न विद्यते / / इत्येवं सति / श्रात्मवैरूप्यवादिना आत्मनो वैरूप्यं विरूपस्य नावः तघदति जस्पति यस्तेन / इति वक्ष्यमाणरूपं / / श्रागमवचः सिद्धान्तवचनं / लुप्तं विघटित / अत्र कर्मव्यवहारनिषेधो व्याख्यानस्य सामान्यविषयत्वादित्यर्थः॥१०॥ यहिखुप्तं तदाहएकक्षेत्रस्थितोऽप्येति नात्मा कर्मगुणान्वयम् / तथाऽजव्यस्वजावत्वानुको धर्मास्तिकायवत् // 15 //
Page #390
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. श्रध्यात्म सारः सटीकः ॥१ए॥ ACAGARAAGRAAGAR एकेति–एकक्षेत्रस्थितोऽपि एकत्रेऽजिन्नाकाशप्रदेशे स्थितः प्रविष्टो जवति, तथापि / श्रात्मा चेतनः / कर्मगुणान्वयं कर्मणो ये गुणास्तजन्यधर्मा रूपरसत्वादयस्तैः सहान्वयस्तद्रूपत्वसंबन्धस्तं / न एति न गति न प्रामोतीत्यर्थः / कुतः ? तथाऽजव्यस्वन्नावत्वात् तथा तेन निजस्वरूपस्यात्यागरूपेणानव्यस्वनावोऽनवनस्वनावस्तनावस्तत्त्वं तस्मात् हेतोः। शुद्धो निजसत्तास्वरूपोऽस्ति / किंवत् ? धर्मास्तिकायवत् यथा धर्मास्तिकायो जीवपुजलैः संस्पृष्टोऽपि सचेतनो रूपी च न जवति तत् कर्माणुनिः संबधोऽपि श्रात्मा रूपरसादिमान्न जवतीत्यर्थः // 15 // दृष्टान्तमाहयथा तैमिरिकश्चन्छमप्येकं मन्यते विधा / अनिश्चयकृतोन्मादस्तथात्मानमनेकधा // 20 // यथेति-यथाऽनेन दृष्टान्तेन / तैमिरिकः तिमिरो नेत्ररोगविशेषः सोऽस्ति यस्य स तैमिरिकः / एकमन्तिीयमपि / चन्; शशिनं / विधा विचन्छत्वं / मन्यते स्वीकुरुते / तथा तेन न्यायेन / अनिश्चयकृतोन्मादो न विद्यते निश्चयो यथावत्स्वरूपेणावधारितो विषयो यस्मिन् ज्ञाने तेन कृतो विहित उन्मादो प्रश्रिललावो यस्य सः / श्रात्मानं एकचैतन्यरूपजीवं / अनेकधा बहुलेदनिन्न / मन्यते सामान्येन जात्यैक्यं न जानातीत्यर्थः // 20 // पुनरपि दृष्टान्तयतियथानुनूयते ह्येकं स्वरूपास्तित्वमन्वयात् / सादृश्यास्तित्वमप्येकमविरुषं तथात्मनाम् // 1 // यति-हि स्फुटं। यथाऽनेन न्यायेन / श्रन्वयात् सर्वात्मस्वस्तित्वसंबन्धात् / श्रात्मनां जीवानां / स्वरूपास्तित्वं १७ए।
Page #391
--------------------------------------------------------------------------
________________ AAAAAER स्वजावविद्यमानत्वं / एकमनिन्नं / अनुजूयते बुद्ध्या प्रत्यक्षीक्रियते / तथा तेनैव न्यायेन / सादृश्यास्तित्वं समानस्वरूपदृष्टितास्तित्वं अपि अन्वयात् / एकमजिन्नत्वं श्रात्मनां / अविरुधमकृष्टमित्यर्थः॥१॥ सदसहादपिशुनात् संगोप्य व्यवहारतः / दर्शयत्येकतारत्नं सतां शुभनयः सुहृद् // 12 // सदसदिति-शुद्धनयः शुशोऽत्यन्तशुधसत्ताग्राही व्यार्थिको नयो महासामान्यसंग्राही वाक्पथस्तद्रूपः सुहृत् सखा / सतां सत्पुरुषाणां सदसघादपिशुनात् सदसघादः स्याघादो नित्यानित्यैकत्वानेकत्वादिरूपेण वस्तूपदेशः तस्य पिशुनो। याथार्थेन ज्ञापकस्तस्मात् / व्यवहारतो व्यवहारः सूक्ष्मबादराद्यनेकनेदेनात्मप्रतिपादकाशुधनव्यार्थिकस्तस्मात् / संगोप्य परिरक्ष्य / एकतारत्नं सर्वात्मनोऽजिन्नत्वमणि / दर्शयति शुधनव्यार्थिकः सर्वात्मनामैक्यं दृग्गोचरीकुरुते इत्यर्थः // 22 // 15 ननारकादिपर्यायैरप्युत्पन्न विनश्वरैः। निन्नैर्जहाति नैकत्वमात्मऽव्यं सदान्वयि // 23 // नृनारकेति-उत्पन्नविनश्वरैरुत्पादव्ययरूपैः। जिन्नैः कालक्रमेण पृथग्जवनस्वनावैः। नृनारकादिपर्यायैः मनुष्यनारकतिर्यग्देवजन्मादिरूपपर्यायैर्वर्तनानिरुत्पादव्ययं कुर्वन्नपि / सदान्वयि ध्रौव्यसत्तारूपेण सर्वकालं संबई। आत्मजव्यं यदनन्तजन्मपरावर्तिजवनेऽप्यनन्यजीवषव्यत्वं तत् / एकत्वं चैतन्यजातिसामान्यादैक्यं / न जहाति न त्यजतीत्यर्थः 23 पर्यायोत्पादव्ययेऽप्येकत्वं दृष्टान्तेन समर्थयतियथैकं हेम केयूरकुंम्लादिषु वर्तते / नृनारकादिनावेषु तथात्मैको निरञ्जनः // 24 // यथेति-यथा येन न्यायेन / एकं जात्याऽजिन्नं / हेम स्वर्ण / केयूरकुंकवादिषु केयूरा नुजनूषणानि कुंमलानि कर्णा
Page #392
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 10 // जूषणानि तान्यादीनि येषां, आदिपदात् हारमुकुटादयो ग्राह्याः, तेषु नानाजातीयाजरणेषु / हेम काश्चनं / एकमजिन्नं वर्तते विद्यते / तथा तेनैव प्रकारेण / नृनारकादिनावेषु मनुष्यनारकादिजन्मसु वर्तमानः / निरञ्जनः कर्ममनिरपेक्षः / यात्मा जीवः / एकोऽनिन्नो जवतीत्यर्थः॥२४॥ तर्हि ते पर्यायाः कस्येत्याशंकानिवृत्तये श्राहकर्मणस्ते हि पर्याया नात्मनः शुझसाक्षिणः। कर्म कियातनावं यदात्मा त्वजस्वजाववान् // 25 // ___ कर्मण इति-हि निश्चयेन / ते नरनारकादिरूपाः / पर्याया जन्मादयो जावाः / कर्मणः कर्मस्वजावोन्नवाः सन्ति / शुसाक्षिणः शुधस्य निष्कर्मणः केवलस्य साक्षिणः कर्मादिक्रियाज्ञातुः / आत्मनो जीवस्य / नेति न भवन्ति / कुत एवं ? यद्यस्मात् / कर्म ज्ञानावरणादिरूपं / क्रियास्वजावं प्रवर्तनादिव्यापारधर्मवनवति / तु पुनः। श्रात्मा जीवः / अजस्वजाववान् न विद्यते जन्मस्वजावो यस्य सोऽजस्वजाववान् अस्तीत्यर्थः॥२५॥ ननु केवः कर्माणुनिः कथं जन्मेत्यारेकायामाहनाणूनां कर्मणो वासौ नवसर्गः स्वनावजः / एकैकविरहेऽजावान्न च तत्वान्तरं स्थितम् // 26 // नाणूनामिति-सौ विशिष्टबुद्धिप्रत्यक्षः। जवसर्गो जन्मगत्यादिरूपसंसाररचना / कर्मणः केवखानां कर्मसंबन्धिनामणूनां दखिकानां कर्मपरमाणुनामित्यर्थः / स्वन्नावजः कर्माणुस्वन्नावजन्योऽपि / नेति न जवति / वाशब्दो निन्न-2 क्रमार्थः। तेन केवलजीवस्वनावजोऽपि न लवति, तर्हि कुतोऽन्योऽन्यजोऽस्ति / कुत एवं? यत एकैकविरहे एकस्यै
Page #393
--------------------------------------------------------------------------
________________ *** स्य विरहोऽसंबन्धस्तस्मिन् सात पाव्यतिरिक्तसंयोगनावान्तरजन चेतनक्रियेव वर्तते, ARU कस्य विरहोऽसंबन्धस्तस्मिन् सति परस्परेण जीवकर्मणोरसंयुक्ते सतीत्यर्थः। श्रजावात् सर्गस्यासंजवत्वात् संयोगे सत्येवोत्पन्नत्वाच्च / तत्त्वान्तरं जीवकर्मणोर्व्यतिरिक्तसंयोगजावान्तरजं / न च नैव स्थितं तीर्थेश्वरैः प्रतिज्ञातं, तयोः प्रत्येक योर्व्यतिरिक्तसर्गहेतोरजावात् , किं तु संयुक्तयोरेव सर्गस्तथापि चेतने चेतनक्रियैव वर्तते, न पुजलक्रिया, जवरचना तु पुजलात्मिकाऽतो न जीवस्येत्यर्थः // 26 // दृष्टान्तमाहश्वेताव्यकृतं श्वैत्यं नित्तिनागे यथा योः। नात्यनन्तनैवत शून्यं प्रपञ्चोडाप तथेदयताम् // 27 // श्वेतेति-यथाऽनेन दृष्टान्तेन / नित्तिनागे गृहकुड्यप्रदेशे / श्वेतव्यकृतं शुक्लवर्णसुधादिषव्येण निष्पादितं / श्वैत्यं धवलत्वं / योनित्तिसुधयोः / अनन्तनवत् नित्तिः सुधायां न प्रविष्टास्ति, सुधापि नित्तौ न प्रविष्टा, किं तु केवलं स्वस्वरूपेण स्थितयोः संयोगेनैव / नाति शोचते, न त्वेकस्यां / तथा तेनैव प्रकारेण / अनन्तनवत् कर्मात्मनोः संयोगरूपं नवत् / प्रपश्चोऽपि जन्मादिरूपसंसारोऽपि / शून्यं संयोगं विहाय पृथक्त्वेन कर्मणि श्रात्मनि वाऽसत् / ईक्ष्यतां जवनिः प्रलोक्यतामित्यर्थः // 27 // कथं दृश्यतामित्याहयथा स्वप्नावबुकोऽर्थो विबुझेन न दृश्यते / व्यवहारमतः सर्गो शानिना न तथेक्ष्यते // 20 // यथेति-यथाऽनेन धारा / स्वप्नावबुधः स्वमः सुप्तस्य मानसिकशानं तस्मिन्नवबुछो ज्ञातस्तद्रूपः / अर्थः पदार्थः OSA:%
Page #394
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म-18|विबुझेन जागृतेन / न दृश्यते न विलोक्यते / तथा तेनैव प्रकारेण / व्यवहारमतो व्यवहारनयवतां प्रमाणीजूतः / / सारः सों जन्मादिजवोत्पत्तिः। ज्ञानिना निश्चयज्ञानवता / नेति कर्मसंयोगमुक्त शुधात्मनि नैव। ईदयते विखोक्यत इत्यर्थः२७ सटीकः पुनरपि दृष्टान्तयति| मध्याहे मृगतृष्णायां पयःपूरो यथेक्ष्यते / तथा संयोगजः सर्गो विवेकाख्यातिविप्लवे // श्ए // 13 // // 11 // मध्याह इति-यथा मध्याहे दिवसस्य मध्यजागे / मृगतृष्णायां निर्जलप्रदेशे ग्रीष्मे रविकिरणसंतप्तसिकतादिषु जलनमजनकोष्णप्रकाशे / पयःपूरो जलप्रवाहः / ईक्ष्यते दूरस्थैः सर्वैर्विलोक्यते, न चास्ति / तथा तेनैव प्रकारेण / विवेकाख्यातिविप्लवे विवेको जीवकर्मणोर्नेदज्ञानं तस्य या ख्यातिर्याथार्थ्यज्ञानात्मिका प्राप्तिस्तस्या विप्लवे श्रावृते सति। संयोगजोः जीवकर्मणोः परस्परसंमिश्रीनावेनोत्पादितः / सर्गो जन्मादिरचना दृश्यते, न च परमार्थतोऽस्ति / संयोगे एव जन्मादयो न प्रत्येकविजिन्ने, संयोगस्तु न वस्तुरूप इत्यर्थः // 2 // गन्धर्वनगरादीनामम्बरे मम्बरो यथा। तथा संयोगजः सर्वो विलासो वितथाकृतिः // 30 // गन्धर्वेति-यथा वा अम्बरे संध्यासमये गगनप्रदेशे / गन्धर्वनगरादीनां पञ्चवर्णयुक्ताघ्राणां / मम्बर श्रामम्बरः सूर्यकिरणसंयोगाङ्गवति न याथार्थेन / तथा तेनैव प्रकारेण संयोगजो जीवकर्मसंयोगजन्यः / सर्वः समग्रः। विलासो| // 11 // वार्तमानिकजन्मादिवस्तुसमुझासः। वितथाकृतिः व्यर्थाकारो यथा दृश्यते तथा नास्तीत्यर्थः॥ 30 // इति शुभनयायत्तमेकत्वं प्राप्तमात्मनि / अंशादिकल्पनाप्यस्य नेष्टा यत्पूर्णवादिनः // 31 // AGRA-CA
Page #395
--------------------------------------------------------------------------
________________ इतीति-इत्येवं पूर्वोक्तप्रकारेण / आत्मनि जीवे / शुधनयायत्तं शुद्धाव्याथिकनयपदस्य श्रायत्तं तन्मतवशवति / एकत्वं निर्नेदस्वरूपं / प्राप्त लब्धं / कुत एवं? यद्यस्मात् कारणात् / पूर्णवादिनः समग्रस्वरूपग्रहणेन वदितुं वस्तु कथयितुं शीलमस्येति पूर्णवादी तस्य / अस्य शुषव्यार्थिकनयस्य / अंशादिकल्पनापि अंशा देशबुख्यादिनेदास्त श्रादयो यस्यामादिपदाद्देशप्रदेशविनागादयो ग्राह्याः, तादृशी या कहपना योजनापि / इष्टानिमता प्रमाण जूतेति यावत् / नास्ति संपूर्णवस्तुवादित्वाद्देशशुध्यादिकं न मन्यत इत्यर्थः॥ 31 // पूर्वोक्तसमग्रार्थे सिद्धान्तसम्मतिं दर्शयति-- एक यात्मेति सत्रस्याप्ययमेवाशयो मतः / प्रत्यग्रज्योतिषमात्मानमाहः शुभनयाः खलु // 32 // एक इति–एकः सकलासंख्येयप्रदेशैानादिनिश्चैको न त्वनेकः / आत्मा प्राणी जवति / इत्येवंरूपस्य सूत्रस्य 'एगे आया' इति स्थानाङ्गप्रोक्तस्य / अपिः संज्ञावने / अयं पूर्वोक्तः / एवोऽवधारणे / श्राशयोऽभिप्रायः / मतः पूर्वसूरिनिः। प्रमाणितः / खलु निश्चयेन / शुधनयाः शुम्छा उत्पादव्ययत्यागेन पूर्णवस्तुग्राहिणो नयाः संग्रहनयवादाः / आत्मानं | जीवं / प्रत्यग्ज्योतिष बन्धमोदावनपदय शुधज्योतिष्मन्तं / बाहुः प्रोचुरित्यर्थः // 3 // अथात्माने प्रार्थनां करोति किष्टान्मायारूपाहिनेमि ते। प्रसीद जगवन्नात्मन् शुरूपं प्रकाशय // 33 // प्रपश्चेति-प्रपश्चसञ्चयक्लिष्टात् प्रपञ्चो जन्मादिविस्तारस्तस्य यः सञ्चयः समूहस्तस्मात् यः क्लिष्ट उपतापस्तस्मात् / ते
Page #396
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 12 // तव श्रात्मनः। मायारूपात् अज्ञानजन्यसंयोगरूपात् / बिनेमि जयवानस्मि / अतो हे जगवन् हे ज्ञानादिमन् श्रात्मन हे चेतन प्रसीद कृपां कुरु / शुधरूपं स्वमूलस्वरूपं / प्रकाशय प्रकटीकुरु इति प्रार्थयेऽहमित्यर्थः // 33 // एकतोक्ता, पुनर्व्यवहारमतदर्शनपूर्वकनिश्चयेन देहानिन्नत्वमात्मन श्राहदेहेन सममेकत्वं मन्यते व्यवहार वित् / कथञ्चिन्मूर्ततापत्तेर्वेदनादिसमुद्भवात् // 34 // | देहेनेति--व्यवहारवित् व्यवहारो विशेषग्राहिषव्यार्थिको नयस्तं वेत्तीति व्यवहारवित् आत्मनः देहेन शरीरेण समं सार्धं / एकत्वमजेदनावं / मन्यते स्वीकुरुते / कुतः? यतः वेदनादिसमुन्नवात् देहेनानुनूयमानसुखदुःखादेरात्मनि वेदनात समुन्नवो नवति तस्मात् / कयश्चित् केनाप्यंशेन / मूर्ततापत्तेः मूर्तमाकारस्तद्भावस्तत्ता तस्या या आपत्तिः प्राप्तिरात्मनो जवति, तस्याः सकाशाघेदना नवतीत्यर्थः // 34 // तन्निश्चयो न सहते यदमूर्तो न मूर्तताम् / अंशेनाप्यवगादेत पावकः शीततामिव // 35 // __ तन्निश्चय इति-तत्तस्मादनोजवात् मूर्ततापत्तितो देहेन सममेकत्वं / निश्चयो निश्चयनयः / न सहते नाङ्गीकुरुते।। कुतः ? यद्यस्मात् / अमूर्तोऽरूपी / अंशेनापि प्रदेशाद्यवयवेनापि / मूर्ततां रूपित्वं / न अवगाहेत न प्रविशेत् , स्वस्व|सत्तापृथक्त्वात् / कामिव ? पावकोऽग्निः शीततामनुष्णतामिवेत्यर्थः॥ 35 // उतार्थमेव श्लोकचतुष्टयेन विशदीकरोतिउष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति नमः / तथा मूर्ताङ्गसंबन्धादात्मा मूर्त इति नमः // 36 // // 15 // R
Page #397
--------------------------------------------------------------------------
________________ SEGESTAS SESSISSA उष्णस्येति-यथा येन प्रकारेण उष्णस्य सन्तापस्वनावस्य / अग्नेर्तुताशनस्य / योगात् संस्पर्शसंबन्धात् / घृतमाज्यं / उष्णं स्वनावशीतलमपि संतप्तं / इत्येवं / नमो व्रान्तिः स्यात् / तथा तेनैव प्रकारेण / मूर्ताङ्गसंबन्धात् रूपिशरीरसंयोगात् / आत्मा जीवः / मूर्तः साकारः / इत्येवं नमो ब्रान्ति वे जनस्य जवति, न तु परमार्थतस्तथास्ति इत्यर्थः॥३६॥ न रूपं न रसो गन्धो न च स्पर्शो न चाकृतिः।यस्य धर्मो न शब्दो वा तस्य का नाम मूर्तता // 37 // | न रूपमिति–यस्यात्मनः / धर्मः कर्तव्यतास्वजावः / रूपं सुवर्णादिमत्त्वं न जवति / रसस्तिक्तादिमत्त्वं न / गन्धः सुरज्यादिः न / स्पर्श उष्णत्वादिमत्त्वं न च / आकृतिश्चतुरस्राद्याकारवत्त्वं न च / वा शब्दो ध्वनिः कर्तव्यधर्मो न नवति / तस्यात्मनः। नामेति कोमलामंत्रणे हे ना हे सुकोमलमते का किनामिका मूर्तता आकृतिः? न कापीत्यर्थः॥३७॥ दृशादृश्यं हृदाग्राह्यं वाचामपि न गोचरः। स्वप्रकाशं हि यपं तस्य का नाम मूर्तता // 30 // दृशेति-यद्रूपं यस्यात्मनो रूपमाकारः। दृशा चक्षुषा / अदृश्यं अष्टुमशक्यमस्ति / हृदा मनसा / अग्राह्यं ग्रहीतुं ज्ञातुमशक्यं / वाचामपि वाणीनामपि / न गोचरो न विषयः। वाणीनां हि सामर्थ्य तक्षणेष्वेव वर्तते, न तु तद्रूपग्रहणे / हि निश्चयेन / यद्रूपं यस्यात्मनो रूपं निराकारस्वरूपं / स्वप्रकाशं स्वेन आत्मज्ञानेन प्रकाशो यस्येदृशं वर्तते, न तु सूर्याग्न्यादिना परप्रकाश्यं / तस्य प्रोक्तरूपात्मनः / का नाम मूर्तता ? न कापि साकारतेत्यर्थः // 30 // आत्मा सत्यचिदानन्दः सूक्ष्मात्सूक्ष्मः परात्परः / स्पृशत्यपि न मूर्तत्वं तथा चोक्तं परैरपि // 3 // आत्मेति-श्रात्मा जीवः / सत्यचिदानन्दः सत्यं याथार्थ्ययुक्त चित् ज्ञानं तदेवानन्दः सुखाहादो यस्मिन् यस्य वा भ०३३
Page #398
--------------------------------------------------------------------------
________________ 'X श्रध्यात्म सारः सटीका // 13 // %%AAROSASURES परब्रह्मणः स तथा / सूक्ष्मात् सूदाः परमाएवादिस्तस्मादपि। सूक्ष्मस्तनुः, अरूपित्वात् , परमाणोस्तु रूपित्वात्। तथा परात् षष्ठः प्रः परः प्रकृष्ट इन्धियादिगणस्तस्मादपि / परः उत्कृष्टः, अग्राह्यत्वात् , इन्जियाणां च रूपित्वाग्राह्यत्वं वर्तते / अत एव मुर्तत्वं रूपित्वं / न स्पृशत्यपि नैव प्राप्नोति / तथा चोक्तं तथैवोक्तं कथितं / परैरपि कपिलादिनिरपि इत्यर्थः ॥३ए॥ यत्तरुक्तं तदर्शयतिइन्द्रियाणि पराण्याहुरिन्द्रियेन्यः परं मनः / मनसोऽपि परा बुझियों बुझेः परतस्तु सः // 40 // | ___ इन्जियाणीति-इन्छियाणि श्रोत्रादीनि / पराणि सूक्ष्म विषेद्यस्वरूपत्वेन श्रेष्ठानि दूरं ज्ञेयानि वा / इन्जियप्रत्यक्षा - रवर्तिनाऽवध्यादिप्रत्यक्षण वेद्यानि / आहुर्योगीश्वराःप्रोचुः / इन्धियेच्यः प्रोक्तरूपेच्यः / मनोऽन्तःकरणं / परं प्रकृष्टं दूरं शेयं बाहुः / मनसोऽपि मनश्चित्तं तस्मादपि / बुधिर्मनीषा / परा प्रकृष्टा दूरतरोयाऽस्ति / योऽलक्ष्यरूपः / बुझेः प्रज्ञाया अपि / परतः सूक्ष्मतमविद्यरूपः / स तु स श्रात्मैव नवति, तस्मात्परोऽन्यो नास्तीत्यर्थः // 40 // विकले इन्त लोकेऽस्मिन्नमूर्ते मूर्ततात्रमात् / पश्यत्याश्चर्यवज्ञानी वदत्याश्चर्यवछचः // 41 // विकल इति-हन्तेति खेदे अहो दुःखं / विकले विवेकशून्ये / अस्मिन् दृष्टिबुझ्योः प्रत्यके / खोके मनुष्यादिप्रा|णिगणे / श्रमूर्तेऽरूपिणि / मूर्ततात्रमात् मूर्तता साकारता तस्या ब्रमो ञान्तिस्तस्मात् हेतोः / ज्ञानी ज्ञानवान् / आश्च-पदा ॥१ए३॥ र्यवत् कौतुकवत् / पश्यति विलोकते / श्राश्चर्यवदपूर्ववत् / वचो वचनं / वदति अहोऽयं खोकोऽमूर्तमप्यात्मानं मूर्ति| मन्तं मन्यते इति जापतीत्यर्थः॥४१॥ CLUSIMIRMIRECTOREX
Page #399
--------------------------------------------------------------------------
________________ SSCAMOLOGROLOGROLOGANS मूर्तत्ववेदनातुरित्येतन्निराकरोतिवेदनापि न मूर्तत्वनिमित्ता स्फुटमात्मनः / पुजलानां तदापत्तेः किं त्वशुशखशक्तिजा // 4 // वेदनापीति-स्फुटं निश्चितं / वेदनापि सुखाद्यनुजवोऽपि / श्रात्मनो जीवस्य / मूर्तत्वनिमित्ता मूर्तत्वं रूपित्वं निमित्तं | हेतुर्यस्याः साकाराघदनोदय इति यावत् / नेति नैव जवति / तथा सति पुजलानां परमाणूनां / तदापत्तेः तस्या वेदनाया आपत्तिःप्राप्तिस्तस्याः हेतोः, परमाणुनां मूर्तिमत्वात् , सा तु तेषु नास्ति / अतो वेदनाया मूर्तत्वं हेतुर्न नवति / किं तु वेदनाहेतुं शृणु-अशुद्धस्वशक्तिजा न शुधाऽशुद्धा कर्मसंयोगेन मलीमसा सा चासौ स्वशक्तिरशुधचेतनोपयोगस्तस्या जाता निष्पन्ना या सा, जीवस्याशुधचेतनाकृतः सुखपुःखाद्यनुजवो जवतीत्यर्थः॥४॥ / श्रदधारा यथा ज्ञानं खयं परिणमत्ययम् / तथेष्टानिष्टविषयस्पर्शधारेण वेदनाम् // 3 // अक्षघारेति-श्रयमात्मा / यथा येन प्रकारेण / अक्षघारा श्रोत्रादीन्जियाश्रयेण / झानं दायोपशमिक ज्ञानपरिणाम। स्वयमात्मनाऽशुधव जावेनेति यावत् / परिणमति ज्ञानपरिणामपरिणतो जवति / तथा तेनैव प्रकारेण इष्टानिष्टविषयस्पशधारेण स्वस्थानुकूलप्रतिकूल विषयप्राप्त्यनुसारेण / वेदनां सुखाद्यनुलवरूपां / स्वयमेव परिणमतीत्यर्थः // 43 // विपाककालं प्राप्यासौ वेदनापरिणामजाक। मूर्त निमित्तमात्रं नो घटे दंम्वदन्वयि // 4 // विपाकेति-असौ जीवः / विपाककालं सश्चितकर्मस्थिते परिपाकं / प्राप्य खब्ध्वा / वेदनापरिणामजाक सुखासुखा कटवालाACAARCAN
Page #400
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसार: सटीक दिवेदनापरिणामवान् नवति / अतो मूर्त साकारत्वं / निमित्तमात्रं वेदनायाः समग्रहेतुत्वं / नो न स्यात् / किं तु अन्वयि मूर्तत्वं हेतुसमूहे सहचारि जवति / किंवत् ? घटे घटनिष्पत्तौ / दमवत् चक्रादिहेतुवृन्दे कुखाखयष्टिवदित्यर्थः॥४॥ उतार्थ स्पष्टीकरोतिझानाख्या चेतना बोधः कर्माख्या विष्टरक्तता। जन्तोः कर्मफलाख्या सा वेदनाप्यपदिश्यते // 4 // ज्ञानाख्येति-जन्तोजींवस्य / बोधो विषयादिवस्तुस्वरूपविज्ञप्तिः। चेतना चिद्पपरिणतिः।ज्ञानाख्या ज्ञानस्वजावता / व्यपदिश्यते प्रोच्यते / बिष्टरक्तता क्षेषोऽप्रीतिस्वजावो विष्टः, रागो रञ्जनस्वजावो रक्तः, तयोर्जावो लिष्टरक्तता | चेतनापरिणतिः / कर्माख्या कर्म शुजाशुजादृष्टोदयं तद्रूपाख्या स्वजावता व्यपदिश्यते / या वेदना शुनाशुलानुजवनस्वजावः / सा कर्मफलाख्या क्रियाजन्यसदसत्कर्मफखस्वजावता व्यपदिश्यते प्रोच्यत इत्यर्थः॥४॥ एतदेव स्पष्टयतिनात्मा तस्मादमूर्त्तत्वं चैतन्यं चातिवर्तते / श्रतो देहेन नैकत्वं तस्य मूर्तेन कर्हि चित् // 46 // नात्मेति-तस्मामुक्तकारणात् / आत्मा जीवः / अमूर्त्तत्वमरूपित्वं / च पुनः / चैतन्यत्वं चेतनामत्त्वं सचेतनतामिति यावत् / नेति नैव / अतिवर्तते समुझंघयति, निराकारत्वं चेतनत्वं च न त्यजतीति जावः / अतोऽस्मामुक्तहे ॥१ए।
Page #401
--------------------------------------------------------------------------
________________ तुतः / तस्य जीवस्य / मूतेन रूपिणा / देहेन शरीरेण साधू / एकत्वमजिन्नत्वं / कहिंचित् कदाचिदपि / न नव नवतीत्यर्थः // 6 // सन्निकृष्टान्मनोवाणीकर्मादेरपि पुजलात / विप्रकृष्टाफनादेश्च जाव्यैवं जिन्नतात्मनः // 4 // ___ सन्निकृष्टादिति एवं पूर्वोक्तप्रकारेण / मनोवाणीकर्मादेः मनो मनस उपादानजूता मनस्त्वेन परिणता वा पुला मनःप्रोच्यते।वाणी वाग् तस्या योग्या वा वाक्त्वेन परिणताः पुस्खाः ते च। कर्मश्वासनिःश्वासादिरूपक्रियावान् कायः, तत्त्वेन परिणता वा पुजलाः, ते श्रादयो यस्य, आदिपदात्तैजसकार्मणादयो ग्राह्याः, तस्मात् / सन्निकृष्टात् जीवप्रदेशानामासन्नतरवती तस्मादपि / पुजलात् पुजलसमूहात् / च पुनः / धनादेः धनं वित्तं तदादि यस्य, श्रादिपदाहशयनासनादयो ग्राह्याः, तस्मात् / विप्रकृष्टात् विशेषेण प्रकृष्टं दूरं जिन्नत्वे वर्तत इति विप्रकृष्टं तस्मादपि पुजलात् / श्रात्मनो जीवस्य / जिन्नता पृथक्त्वं / जाव्या विज्ञेयेत्यर्थः॥४॥ इत्येवं देहादिगृहीतपुखेन्यो जिन्नत्वमुक्तमय पुजखास्तिकायतो जिन्नत्वमाहपुजलानां गुणो मूर्तिरात्मा ज्ञानगुणः पुनः / पुजलेभ्यस्ततो जिन्नमात्मव्यं जगुर्जिनाः // 4 // पुनसानामिति-पुजलानां परमाणूनां। गुणः संपाद्यो धर्मः। मूर्तिराकारो वर्तते / पुनःशब्दोऽवधारणे / तेन च श्रात्मा जीवः / ज्ञानगुणो शानमेवगुणः संपादनीयो धर्मो यस्य स तथा, न त्वाकारादिः / ततस्तस्माद्धर्मजेदेन जिन्नत्वात् / जिना PSSSSSSAGARAA%*
Page #402
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म- जिनेश्वराः। पुजवेन्यः परमाणुधिप्रदेशादिनेदनिन्नपुजखस्कन्धराशिन्यः / श्रात्मजन्यं जीवनव्यं / जिन्नं पृथक् / जगु सारः रुक्तवन्त इत्यर्थः॥४॥ सटीका अथ धर्मास्तिकायतस्तदाह॥१५॥ 6] धर्मस्य गतिहेतुत्वं गुणो ज्ञान तथात्मनः / धर्मास्तिकायात्तजिन्नमात्मजव्यं जगुर्जिनाः // 4 // धर्मस्येति-धर्मस्य धर्मास्तिकायरूपपदार्थस्य ।गतिहेतुत्वं गति वपुजलयोर्विवक्षितस्थानात् स्थानान्तरप्राप्तये गमनं तस्यास्तस्यां वा हेतुः साहाय्यत्वेनापेक्षाकारणं मत्स्यानां जलवत् तन्नावस्तत्त्वं / गुणस्तजन्यधर्मों यस्य वर्तते सोऽस्ति / तथाऽस्मानिन्नस्य श्रात्मनो ज्ञानं प्रोक्तरूपं गुणोऽस्ति / अतो धर्मास्तिकायात् प्रोक्तलक्षणात् / जिना आत्ममव्यं जीव|पदार्थ जिन्नं पृथग् जगुरित्यर्थः॥ ए॥ अधर्मास्तिकायतस्तदाहअधर्मे स्थितिहेतुत्वं गुणो ज्ञानगुणोऽसुमान् / ततोऽधर्मास्तिकायान्यमात्मप्रव्यं जगुर्जिनाः // 50 // अधर्म इति-अधर्मेऽधर्मास्तिकायपदार्थ / स्थितिडेतत्वं स्थितिः स्थानमचलनमिति यावत् तस्यां परिणता ये जीवपुजलास्तेषां स्थिती हेतुः सहकारितयाऽपेक्षाकारणं, मनुष्याणां स्थलवत् तनावस्तत्त्वं / गुणः संपाद्यो धर्मों यस्मिन् सोडस्ति / ज्ञानगुणोऽसुमान ज्ञानं गुणो धर्मो यस्य सः / असुमान् प्राणनृत् जीवोऽस्ति ततस्तस्मामुक्तव्यावृत्तिहेतुतः / // 15 //
Page #403
--------------------------------------------------------------------------
________________ *REA***** श्रधर्मास्तिकायान्यं श्रधर्मास्तिकायः प्रोक्तधर्मस्वरूपस्तस्मादन्यं विखणधर्मयुक्तं श्रात्मव्यं प्रोक्तरूपं / जिनास्तीर्थ-15 6 कराः। जगुः प्रोचुरित्यर्थः // 50 // नजसस्तदाहअवगाहो गुणो व्योम्नो ज्ञानं खट्वात्मनो गुणः। व्योमास्तिकायात्तभिन्नमात्मअव्यं जगुर्जिनाः॥५॥ अवगाह इति-व्योम्नो गगनस्य गुणो जन्यधर्मः। श्रवगाहो गतिस्थितिपरिणामपरिणतानां जीवपुजलानामवगाहः प्रविशतामवकाशः स्थितानामाधारस्थानदानमिति यावत् भवति / खलु निश्चयेन / श्रात्मनो जीवस्य / गुणो धर्मः। शानं बोधोऽस्ति / तत्तस्माऽक्तव्यावृत्तिहेतुतः। व्योमास्तिकायात् श्राकाशास्तिकायात् / आत्मव्यं चेतनवस्तु / जिन्नमन्यत् / जिना श्रर्हन्तः। जगुरुक्तवन्त इत्यर्थः॥५१॥ श्रथ कालात्तदाहश्रात्मा ज्ञानगुणः सिद्धः समयो वर्तनागुणः / तन्निन्नं समयअव्यादात्मअव्यं जगुर्जिनाः // 5 // आत्मेति-श्रआत्मा जीवः / ज्ञानगुणो ज्ञानं बोधः स एव गुणो धर्मो यस्येत्येवंरूपः। सियो निणीतोऽस्ति / समयः कालः / वर्तनागुणो वर्तना नवपुराणादिकरणरूपेण पूर्वापरत्वरूपेण वा प्रवर्तनं सैव गुणो धर्मों यस्येत्येवंरूपोऽस्ति / तत्तस्मामुक्तव्यावृत्तिलक्षणात् समयकव्यात् कालाख्यपदार्थात् / जिन्नमन्यत् / श्रात्मकन्यं जीववस्तु / जिनाः सर्वज्ञाः। जगुःप्रोचुरित्यर्थः॥५॥ * * ******
Page #404
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 16 // HALISASEISTOSESSORS श्रात्मनस्तदजीवेन्यो विजिन्नत्वं व्यवस्थितम् / व्यक्तिन्नेदनयादेशादजीवत्वमपीष्यते // 53 // श्रात्मन इति-तत्तस्मात् पूर्वोक्तहेतुपरंपरातः। अजीवेन्यः पुजलधर्माधर्मननोच्यः। श्रात्मनो जीवस्य / विजिन्नत्वं विशिष्टव्यावृत्तिमत्त्वं / व्यवस्थितं प्रतिष्ठितं अत्राऽनेकेष्वपिजीवलक्षणेषु सत्सु यदेकमेव ज्ञानलक्षणमाश्रित्य व्यावृत्तयो दर्शितास्तत्तत्र ज्ञानस्य सर्वदा सर्वास्ववस्थास्वन्वयित्वेनाऽव्यभिचारिखक्षणं प्रधानीकृत्योक्तमित्यर्थः। श्रयात्मनोऽपिकथञ्चिदजीवत्वमस्तीत्याह-व्यक्तिदनयादेशात् व्यक्तिर्विशिष्टविशिष्टतरविशिष्टतमन्निनगुणाश्रयो विशेषणं तया नेदःपृथक्त्वं मन्यते यो नयो व्यवहारादिकस्तस्य य आदेशो वस्तुप्रमाणीकरणे पदः सामान्यप्रकार इति यावत् तस्मात् / अजीवत्वं जीवशब्दस्य प्रवृत्तिव्युत्पत्तिनिमित्तयोलेंदाश्रयणादचेतनत्वमपि / न त्वेकं जीवत्वमेवेत्यपिशब्दार्थः / इष्यते मन्यामह इत्यर्थः॥ 53 // अजीवत्वमेव स्पष्टयतिश्रजीवा जन्मिनः शुधनावप्राणव्यपेक्षया / सिझाश्च निर्मलझाना अव्यप्राणव्यपेक्षया // 54 // अजीवा इति-शुधनावप्राणव्यपेक्ष्या शुधाः केवखनिजस्वरूपजूताः सर्वोपाधिवर्जितत्वेन निर्दोषा वा जावप्राणाः स्वरूपसिघजीवनविशेषा निरावरणशानादयस्तेषां या व्यपेक्षा विशिष्टापेक्षा तया प्राप्त्यपेक्षया / जन्मिनो जन्मजाजः संसारिणः सर्वे सत्त्वाः। श्रजीवा उक्तजीवनवर्जितत्वेनाजीवत्वेन ग्राह्या जवन्ति। च पुनः। सिधा मुक्तिस्था निरञ्जनाः // 16 //
Page #405
--------------------------------------------------------------------------
________________ USANSAR निर्मखज्ञानाः सुविशुधकेवलज्ञानदर्शनधराः / व्यप्राणन्यपेक्ष्या अव्यतोऽप्राधान्यात् प्राणा आयुरिन्जियादयस्तेषां या व्यपेक्षाऽसंबन्धापेक्षा तया व्यप्राणालावादजीवा जवन्तीत्यर्थः॥ 54 // श्रथ त्रिजिः श्लोकैव्यजावप्राणानेवाहइन्द्रियाणि बलं श्वासोटासो ह्यायुस्तथाऽपरम् / अव्यप्राणाश्चतुर्नेदाः पर्याया पुजलाश्रिताः // 5 // / इन्धियाणीति-इन्धियाणि श्रोत्रादीनि पञ्च / बलं कायबखादि त्रिविधं / श्वासोच्छासः प्रसिद्धः / तथाऽपरमन्यत् / आयुजीवितं / हि स्फुटं / व्यप्राणा प्रव्येणाप्रधानजावेन प्राणा जीवितविशेषाः। चतुर्नेदाश्चतुर्विधाः / पुजलाश्रिताः कार्मणादिपुजवजन्याः। पर्यायाः परिणामा उत्पादव्ययस्वरूपा जावाः सन्ति, तैरव्ययधी जीवो नजीवतीत्यर्थः॥ 55 // कथमित्याहजिन्नास्ते झात्मनोऽत्यन्तं तदेतैर्नास्ति जीवनम् / ज्ञानवीर्यसदाश्वासनित्य स्थितिविकारिजिः॥५६॥ | जिन्ना इति-हि यस्मात्कारणात् / ते व्यप्राणाः। श्रात्मनो जीवात् / अत्यन्तं समतिशयेन / जिन्नाः पृथक्सत्ताकाः। तत्तस्मामुक्तहेतुतः। एतैः पूर्वोक्तैरात्मनो जिन्नैव्यप्राणैः। जीवस्य जीवनं नास्ति न विद्यते / कुतः यतो ज्ञानवीर्यसदाश्वासनित्यस्थितिविकारित्तिः ज्ञानं सर्वावनासिकेवखरूपं, वीर्यमनन्तशल्याख्यं, सदाश्वासः शाश्वतानन्दमयत्वं, नित्यस्थितिः सर्वदा शाश्वतजीवनं, तेषां इन्फे कृते, तेषां विकारो विपर्ययत्नावः, सोऽस्त्येषां व्यप्राणानां तैः। जीवन जीवस्य सनातनजीवितव्यं नास्ति न विद्यत इत्यर्थः॥५६॥ OCALCASS40CCCCCCCCC
Page #406
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसार: सटीकः // 17 // तर्हि कैजीवतीत्याहएतत्प्रकृतिजूतानिः शाश्वतीनिस्तु शक्तिनिः / जीवत्यात्मा सदेत्येषा शुरुमव्यनयस्थितिः // 5 // __एतदिति-एतत्प्रकृतिनूतान्तिः एतानिः पूर्वोक्तज्ञानवीर्यसदाश्वासनित्यस्थितिरूपातिः प्रकृतिजूताजिरात्मनः स्वजावरूपान्तिः। शाश्वतीजिरविनश्वरशीलान्जिः। शक्तिन्निः स्वजातिव्यक्तिनिः स्वधर्मवृत्तिनिर्वा / प्रात्मा जीवः / सदा नित्यं / जीवति जीवितवानस्ति / इत्येवंरूपा / एषा पूर्वोक्ता / शुधनव्यनयस्थितिः शुचस्योत्पादव्ययदोषत्यागिनो व्यार्थिकनयस्य स्थितिः स्वरूपस्थानं नवतीत्यर्थः // 57 // जीवो जीवति न प्राणैर्विना तैरेव जीवति / इदं चित्रं चरित्रं के हन्त पर्यनुयुञ्जताम् // 7 // __ जीव इति-जीव आत्मा। यैः प्राणैरायुरादिषव्यप्राणैर्विना वर्जितो न जीवति मनुष्यादित्वं न पाखयति / एवोऽवधारणे / तेन च यैरेव विरहितो न जीवति / तैरेवायुरादिनिर्विना विरहितो जीवति जीवत्वं सिञ्चत्वं च पालयति / / इदमनन्तरदर्शितं / चित्रमाश्चर्यकरं / चरित्रं चैतन्यलीसा / हन्तेति कोमलामंत्रणे / हे जत्राः।के पंमितमूर्धन्याः पर्यनुयुञ्जतां समाधानाय प्रश्नविषयीकुर्वतां ? न केऽपीत्यर्थः / एतलोकत्रयस्यायं नावः-इन्जियबलश्वासोलासायूरूपाश्चतुर्जेदा व्यप्राणाः पुजखजन्याः स्वजातिव्यक्तिशक्तिरूपा ज्ञानवीर्यसदाश्वासनित्यस्थितिरूपाश्चतुर्नेदा जावप्राणा शेयाः। संसारी यैव्यप्राणैर्विना न हि जीवति, तैर्वियुक्तः सियो जीवतीति चित्रं चरित्रमित्यर्थः॥ 5 // AASASARAASA // 17 //
Page #407
--------------------------------------------------------------------------
________________ श्रथ पुण्यपापान्यामात्मनः पृथक्त्वमाहनात्मा पुण्यं न वा पापमेते यत् पुजलात्मके / आद्यबालशरीरस्योपादानत्वेन कल्पिते // 5 // नात्मेति-श्रात्मा जीवः / पुण्यं शुनप्रकृत्यात्मकं कर्म / नेति न जवति / वाऽथवा / पापमशुलप्रकृत्यात्मकं कर्म / नेति न भवति / कुतः ? यद्यस्मात् / एते पुण्यपापे उन्ले / पुजलात्मके पुजलजन्ये तत्स्वनावे इति यावत् नवतः। श्रात्मा तु चैतन्यस्वन्नावः / तथा श्राद्यबालशरीरस्य श्राद्यं जीवस्य जवान्तरप्राप्तिप्रथमसमयारब्धं यद्बालशरीरं तस्योपादानत्वेन उपादानं शरीरादिनामकर्मत्वेन तकनककारणं तनावस्तत्त्वं तेन हेतुरूपेण / कहिपते अंगीकृते इत्यर्थः॥ एए॥ पुण्यं कर्म शुनं प्रोक्तमशुनं पापमुच्यते / तत् कथं तु शुनं जन्तून् यत्पातयति जन्मनि // 60 // 3 | पुण्यमिति-शुलं सुखदमुच्चैर्गोत्रादिकं / कर्म प्रकृतिसमूहः / पुण्यं पुण्यतत्त्वं / प्रोक्तं जिनैः कथितं / अशुनं नीचेगोत्रादि दु:खदं कर्म / पापमुच्यते प्रोच्यते / तत् पुण्यं / शुनं शुनकर्म। कथं तु केन हेतुना जवतु ? न केनापि / कुतः? यद्यस्मात् / यत् पुण्यं शरीरोपादानत्वेन / जन्तून् जीवान् / जन्मनि जन्मरूपकष्टसमुळे / पातयति दिपति / श्रयं जावः-जन्महेतुत्वापेक्ष्या तु पुण्यस्य शुजत्वं न प्राप्नोति, सांसारिकसुखादिहेतुकतया तु शुलत्वमित्यर्थः॥६॥ उक्ताश्रमेव जावयतिन ह्यायसस्य बन्धस्य तपनीयमयस्य च / पारतंत्र्याविशेषेण फलनेदोऽस्ति कश्चन // 61 // CONGRECASTORECALCCESS
Page #408
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. धध्यात्म सारः सटीकः // 1 // न हीति-हि यस्मान्निश्चयेन वा। आयसस्य लोहंधांतुमयस्य / बन्धस्य निगमादिरूपबन्धनस्य / च पुनः / तपनीयमयस्य स्वर्णमयपादकरशृंखलाकंकणादिरूपालङ्कारस्य / पारतंत्र्याविशेषेण पराधीनत्वस्यान्यूनाधिक्येन / कश्चन कोऽपि। फलजेदो नास्ति, उजयत्र बन्धनत्वेन तुट्यत्वादित्यर्थः॥६१॥ उक्तबन्धनोदाहरणं फलेन स्पष्टयतिफलान्यां सुखफुःखान्यां न नेदः पुण्यपापयोः। कुःखान्न जियते दन्त यतः पुण्यफलं सुखम्॥६॥ फलान्यामिति-सुखपुःखान्यां सुखं सातखणं शर्म, पुःख कष्टं, तद्रूपान्यां / फलान्यां तयोः साध्यकार्याच्यां / पुण्यपापयोः शुनाशुनकर्मरूपयोः। दो जिन्नत्वं / नैवास्ति / कुतः यतो यस्माघेतोः / हन्तेति कोमलामंत्रणे / हे जव्य / पुण्यफलं शुजकर्मणां फलं कार्य / सुखं मनोविनोदादिजनकं वर्तते / तदुःखात् शोकादिरूपात् / नैव निद्यते जिन्नत्वं न खजते, वक्ष्यमाणस्वरूपत्वादित्यर्थः // 6 // सर्वपुण्यफलं दुःखं कर्मोदयकृतत्वतः / तत्र फुःखप्रतीकारे विमुढानां सुखत्वधीः // 63 // सर्वेति-सर्वपुण्यफलं सर्व समग्रं निर्विशेषमित्यर्थः / पुण्यस्य सुकृतराशेः फलं कार्य / दुःखमशर्म नवति / कुतः? कर्मोदयकृतत्वतः कर्मणामुदयः स्वस्थितिपरिपाकतः फलानिमुखता तेन कृतः संपादितस्तन्नावस्तत्त्वं तस्मात् कर्मसंपाचनावत्वात् , कर्मणां जन्मादिहेतुत्वेन दुःखस्वनावत्वात् / यतमाचाराङ्गे पञ्चसूत्र्यां च-'मुस्करूवे सुरकफखे मुकाणु // 1 //
Page #409
--------------------------------------------------------------------------
________________ --- L R बंधत्ति' तत्र तस्मिन् शुजकर्मफले / दुःखप्रतीकारे दु:खानि कुत्तमादीनि तेषां यःप्रतीकारश्चिकित्सा शान्तिकरणोपायः, रोगे जेषजमिवेति यावत् तस्मिन् / विमूढानां विशिष्टमूर्खताजाजा अविज्ञाततत्त्वानामिति यावत् / सुखत्वधीः सुखस्य जावः सुखत्वं तद्रूपा धीवुद्धिः स्वरूपाज्ञानात् जायत इत्यर्थः॥ 63 // उतार्थमेव स्पष्टयतिपरिणामाच्च तापाच्च संस्काराच्च बुधैर्मतम् / गुणवृत्तिविरोधाच्च फुःखं पुण्यनवं सुखम् // 6 // परिणामादिति-पुण्यनवं सुकृतेन शुलकर्मणा वा नव समुत्पन्नं / सुखं शर्म / बुधैः प्राज्ञपुरुषैः / परिणामात् कर्मफ| लपरिणमनरूपत्वात् / च पुनः / तापात् कर्तव्यताव्याकुलतोन्नवसंतापजनकत्वात् / च पुनः / संस्कारात् स्नानगृङ्गारनोजनशयनादिप्रयत्नाधीनत्वाच्च / च पुनः। गुणवृत्तिविरोधात सत्त्वरजस्तमसा विरोधवतेनारूपत्वात् , या गुणेषु ज्ञानादिषु वृत्तिवेतेनं स्थितिश्च तस्यां विरोधः प्रतिपक्षितया वर्तनं तस्मात् / दुःखं केशरूपं / मतं कथितं स्वीकृतं च, अतो न परमार्थसुखमित्यर्थः॥६॥ देहपुष्टेनरामर्त्यनायकानामपि स्फुटम् / महाजपोषणस्येव परिणामोऽतिदारुणः // 65 // RI देहपुष्टेरिति-एतत्पुण्यं / नरामर्त्यनायकानां नरा मनुष्या अमांश्च देवास्तेषां ये नायकाश्चक्रवादय इन्धादयश्च क्रमण स्वामिनः तेषामपि / देहपुष्टेः शरीरवः पोषणाच्च / महाजपोषणस्येव महांश्चासावजश्च मेषस्तस्य यत्पोषणं हार 1549--40 %
Page #410
--------------------------------------------------------------------------
________________ अध्यात्मसार सटीका ॥१एए॥ तयवादितऽचिताहारैः पुष्टिकरणं तस्येव तत्तुल्यं / स्फुटं स्पष्टं / अतिदारुणोऽतिजयंकरः / परिणामः फलविपाकः / संप-14 पष्ठः प्रबं. द्यते / तर्हि किं तेन पुण्यफलेनात्मनो हितमित्यर्थः // 65 // जलूकाः सुखमानिन्यः पिबन्त्यो रुधिरं यथा। जुञ्जाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् // 66 // | जलुका इति-यथा येन प्रकारेण / जलूका जलजा जीवविशेषा या दूषितांगाक्ताकर्षणाय मुच्यन्ते ताः। रुधिरं रक्तं पिबन्त्यः पानं कुर्वन्त्यः / सुखमानिन्यः सुखमानन्दं मन्यन्ते यास्तास्तथाविधा नवन्ति / ताः पीतरुधिरस्य निष्कासनसमये यथा दु:खिन्यो नवन्ति / तथा तेऽपि नरसुरनायकाः / विषयान् शब्दादिकान् / नुञ्जानाः सेक्मानाः। अन्ते विषयजोगपर्यन्ते / अतिदारुणां महानयंकरनरकप्राप्त्यादिरूपां / दशामवस्थां / यान्ति प्राप्नुवन्ति / ततः कथं पु. एयफलं सुखरूपं वितुमर्हतीत्यर्थः॥६६॥ तीवाग्निसंगसंशुष्यत्पयसामयसामिव / यत्रौत्सुक्यात्सदादाणां तप्तता तत्र किं सुखम् // 6 // तीव्रति-यत्र पुण्यफले विषयसुखे जीवः / तीवाग्निसंगसंशुष्यत्पयसां तीब्रोऽत्युग्रो जलादिनाऽसाध्यशान्तस्वनावो विषयानिलापरूपोऽग्निर्हताशनस्तस्य यः संगःसंबन्धस्तेन समतिशयेन शुष्यत् शोषमुपगच्छत् पयो हर्षजलं येषु तानि तेषां। यसामिव अनलसंयोगेन संतप्तलोहपिमानामिव / अनेन सदैव संतप्तत्वं सूचितं / सदा सर्वदा / अक्षाणां श्रोत्रादी ॥१एए॥ छियाणां / औत्सुक्यात् उत्सुकस्य उत्कंठितस्य नाव औत्सुक्यं तस्मादिषयतीब्राजिलाषात् / तप्तता संतप्तजावोऽस्ति / ४||तत्र तस्मिन् पुण्यफले / किं सुखं ? न किमपीत्यर्थः // 67 // अन्ते विषयजोगपतीत्यर्थः ॥६६॥ौत्सुक्यात्सद द
Page #411
--------------------------------------------------------------------------
________________ CASSEOCACITORRC प्रापश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि / इन्द्रियाणां गणे तापव्याप एव न निवृतिः // 67 // || प्रागिति-प्राग् जोगकाले देहादिखेदेन, पश्चाच्च विपाककाले गत्यन्तरगतमुःखादात्मनः खेदेन। अरतिस्पर्शात् संतापोन्नवात् / पुटपाकं सरावसंपुटे निहितौषधिजस्मपाकरूपं / उपेयुषि प्राप्ते सति / इन्छियाणां करणानां गणे समूहे / तापव्याप एव दुःखजन्यसंतापप्रसर एव स्यात् / न निवृतिः सुखमित्यर्थः // 6 // सदा यत्र स्थितो वेषो खः स्वप्रतिपंथिषु / सुखानुनवकालेऽपि तत्र तापहतं मनः // 6 // सदेति-यत्र पुण्यफललोगे / स्वप्रतिपन्थिषु निजरिपुवर्गेषु / षोल्लेखोऽप्रीतिचिन्तनरूपः संतापः / सदा सर्वदा / स्थितो मनसि वर्तते / तत्र पुण्यफले सुखानुलवकालेऽपि सुखनोगावसरेऽपि / मनश्चित्तं / तापहतं संकेशविधुरितं नवतीत्यतः कुतः सुखमित्यर्थः॥ ६ए॥ स्कन्धात्स्कन्धान्तरारोपे जारस्येव न तत्त्वतः। श्रदाहादेऽपि फुःखस्य संस्कारो विनिवर्तते // 7 // स्कन्धादिति-नारस्य धान्यादेर्गुरुग्रन्थिरूपस्य / स्कन्धादेकस्मात् स्कन्धदेशात् स्कन्धान्तरारोपेऽन्यस्मिन् स्कन्धे धृते सत्यपि / श्व यथा / तत्त्वतः परमार्थतः लारो नैवोत्तारितोऽनुत्तारितोऽस्ति / तथाऽदाहादेऽपि इन्जियगणस्य प्रमोदेऽपि / दुःखस्येहपरलोकगतकष्टनरस्य / संस्कारः स्कन्धान्तरजारपरावर्तिरूपमुःखान्तरसमारोप एव / तत्त्वतो न विनिवर्तते न प्रयाति तदा तस्योजयलोकःखसंपादनसमर्थत्वादित्यर्थः॥ 70 // SELIER-CHAMACHAR
Page #412
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः 461 सुखं पुःख च मोहश्च तिस्रोऽपि गुणवृत्तयः / विरुष्का श्रपि वर्तन्ते फुःखजात्यनतिक्रमात् // 1 // साषष्ठः प्रव. सुखमिति-सुखं दुःखं च क्रमेण पुण्यपापयोः फलं / च पुनः / मोहश्च मोहनीयकर्मोदयजो जीवपरिणामोऽता वा। तिम्रोऽपि त्रिविधा अपि / एता गुणवृत्तयः सत्त्वरजस्तमसां प्रवृत्तयः क्रमेण विरुधाः एकस्य प्राधान्येऽन्ययोगौणत्वरूपपरस्परेण विपरीतस्वजावाः सुखमुःखमोहरूपा नवन्ति / तथापि पुःखजात्यनतिक्रमात् दुःख क्वेशस्तस्य या जातिधर्मस्तस्यानतिक्रमोऽनुलंघनं तस्मात् फुःखरूपा वर्तन्ते नवन्तीत्यर्थः॥१॥ क्रुनागफणा जोगोपमो नोगोनवोऽखिलः। विलासश्चित्ररूपोऽपि जयहेतुर्विवे किनाम् // 7 // क्रुजेति-अखिलः समस्तोऽपि / जोगोनवः शब्दादिलोगेनोद्भूतः सुखानुनवः / क्रुधनागफणालोगोपमः क्रुधः कुपितो नायो नागो नुजंगमस्तस्य याः फणास्तासां यो लोगो विस्तारः स एवोपमा सादृश्यं यस्य स तथा वर्तते / चित्ररूपो विवि|धनेदजिन्नः / विलासोऽपि शृंगारामबरकीमाविनोदादिरूपरमणप्रकारोऽपि / विवेकिनां वस्तुस्वरूपविवेचनकारिणां / जयहेतुर्गतिजयसंपादकोऽस्ति, तत्कारणत्वादित्यर्थः // 7 // इत्यमेकत्वमापन्नं फलतः पुण्यपापयोः / मन्यते यो न मूढात्मा नान्तस्तस्य नवोदधेः // 3 // इत्थमिति-इत्थं पूर्वोक्तप्रकारेण / फलतः स्वसाध्यकार्यसंपादनतः / पुण्यपापयोः प्रोक्तरूपयोः / एकत्वमनि // 20 // नरूपत्वं / आपन्नं प्राप्तं भवति / योऽविज्ञातवस्तुस्वजावो मूढात्मा मोहकृतव्यामोहाशिक्षिप्तचित्तः सन् / न मन्यते
Page #413
--------------------------------------------------------------------------
________________ तयोरेकत्वं न स्वीकरोति / तस्य मूढस्य / नवोदधेः संसारसागरस्य / अन्तस्तीरप्राप्तिः / नेति न स्यात् , बोधादिविकलत्वादित्यर्थः॥ 3 // पुण्यपापयोः फलादेनैकत्वमुक्तमथ पुण्यपापाच्यामात्मनो जिन्नत्वं निगमयति| फुःखैकरूपयोर्जिन्नस्तेनात्मा पुण्यपापयोः / शुफनिश्चयतः सत्यचिदानन्दमयः सदा // 4 // मुखेति-तेन प्रोक्तहेतुना / श्रात्मा जीवः / मुखैकरूपयोः मुखं क्लेशस्तदेवैकमहितीयं रूपं स्वनावो ययोस्तयोः। पुण्यपापयोः पूर्वोक्तनिर्धारलक्षणयोः। श्रत्र निर्धारणे षष्ठी। जिन्नः पृथगस्ति / किंविशिष्ट श्रात्मा! शुनिश्चयतःशुघोऽनुत्पादव्ययरूपवस्तुग्राही यो निश्चयो निश्चयस्वरूपावधारणात्मकनयस्तस्मात् तत्पक्षस्वीकारादिति यावत् / सदा सर्वदा / सत्यचिदानन्दमयः परब्रह्मस्वरूपोऽस्तीत्यर्थः // 4 // उक्तात्मरूपमेव विवृणोतितत्तुरीयदशाव्यङ्गयरूपमावरणक्षयात् / जात्युष्णोद्योतशीलस्य घननाशाजवेरिव // 5 // तदिति-तत्पूर्वोक्तात्मरूपं / तुरीयदशाव्यङ्गयरूपं तुरीया सुषुप्तिस्वप्नजागरदशाः क्रमेण व्यतिक्रम्य केवलज्ञानावनासवत्युजागरानिधाना चतुर्थी दशा जीवस्य बोधविशेषकृताऽवस्था तस्यां व्यङ्गय प्रकाश्यं यद्रूपं चेतनस्वनावः / श्रावरणक्यात् ज्ञानदर्शनावरणकर्माच्छादनविनाशात् / उष्णोद्योतशीखस्य उष्णः सूर्यः तस्य य उद्योतः प्रकाशस्तपत् सर्व MASALALASAXE
Page #414
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसार: सटीका // 201 // SCORECAUSAMACHAR पदार्थराशिप्रकाशने शीलं स्वजावो यस्यात्मनस्तस्य / जाति शोजते / कस्मात् कस्येव ? घननाशादत्रपटल विगमात् / रवेरिव सूर्यस्य निर्मलबिंबमिवेत्यर्थः॥ 15 // जायन्ते जाग्रतोऽक्षेच्यश्चित्राधिसुखवृत्तयः / सामान्यं तु चिदानन्दरूपं सर्वदशान्वयि // 76 // | जायन्त इति-जाग्रतो विगतव्यनिस्यात्मनः / अन्यः श्रोत्रादीजियेन्यः। चित्राधिसुखवृत्तयः चित्रा अनेकविधा आधयो मानसिकःखानि पीमा वा श्राशोत्सादितार्तस्वजावाश्च यान्यो जन्तोस्तलक्षणाः सुखस्य वृत्तयः प्रवर्तनानि / जायन्ते समुत्पद्यन्ते / तु पुनः। सामान्यं सर्वगतचेतनतामात्रत्वं तु / सर्वदशान्वयि सर्वास्ववस्थास्वनुगतं / चिदानन्दरूपं सज्ज्ञानमयब्रह्मस्वरूपत्वेनैवास्ते / जीवसत्तामात्रमाश्रित्य सर्वदशासु तुट्यत्वमित्यर्थः॥ 76 // दृष्टान्तेन स्पष्टयति| स्फुलिङ्गेर्न यथा वह्निर्दीप्यते ताप्यतेऽथवा / नानुजूतिपराजूती तथैतानिः किलात्मनः // 7 // स्फुलिंगैरिति-यथा येन न्यायेन / स्फुलिङ्रग्नेः कणैः कृत्वा / वह्नि तवहः / न दीप्यते न प्रज्वलति / अथवा प्रकारान्तरे / न ताप्यते न घृतादीन्युष्णीकरोति / किंत्वग्निमात्रतयैव संतिष्ठते / तथैव एतानिः पूर्वोक्तरूपानिराधिसुखवृत्तिनिः / आत्मनो जीवस्य / अनुजूतिपराजूती सुखानुल्लवपरानवौ न क्रियेते, सामान्यत्वात् / किल सत्ये / आत्मा चेतनजातिमात्रतयैवावतिष्ठत इत्यर्थः // 7 // // 201 //
Page #415
--------------------------------------------------------------------------
________________ साक्षिणः सुखरूपस्य सुषुप्तौ निरहंकृतम् / यथा नानं तथा शुभविवेके तदतिस्फुटम् // 7 // साक्षिण इति-सुषुप्तौ सुषुप्तिरविरतिदशा सुखनिजावस्था वा तस्यां / सुखरूपस्य जोगाद्यानन्दनावस्य / साक्षिणो ज्ञातुनिमात्रक्रियावतो जीवस्येति यावत् / यथा येन प्रकारेण / निरहंकृतं अहङ्काररहितमहंसुखीतिप्रकारवर्जितम् जानं सुखप्रतितासः स्यात् / यथा निझावशसुप्तोऽहमस्मीत्यहंकाररहितं नानमस्ति / तथा तेनैव प्रकारेण / शुचविवेके निर्मल विचारवति जीवे / तन्निरहंकारसुखप्रतिनासनं / अतिस्फुटमतिस्पष्ट विमलं स्यादिति यावत् , नाहं | पुजवानन्दीत्यर्थः // 7 // तच्चिदानन्दनावस्य जोक्तात्मा शुझनिश्चयात् / श्रशुनिश्चयात्कर्मकृतयोः सुखपुःखयोः // ए // तदिति-तत्तस्मामुक्तहेतुतः / शुफनिश्चयात् शुधनिश्चयनयमतावलंबनात् / आत्मा जीवः / चिदानन्दनावस्य पूर्णब्रह्मस्वरूपज्ञान विलासस्य / नोका जोगी जवति / अशुचनिश्चयात् सविकारात्मवादिनिश्चयनयपक्षाश्रयणात् / कर्मकतयोः कर्मणा निष्पादितयोः / सुखमुःखयोः शर्माशर्मरूपपुजलधर्मयोलॊक्ता नवतीत्यर्थः // 7 // | कर्मणोऽपि च नोगस्य स्रगादेर्व्यवहारतः। नैगमादिव्यवस्थापि नावनीयाऽनया दिशाnion कर्मण इति-कर्मणोऽपि सातासातवेदनीयादिरूपस्यापि लोक्तास्ति शुनिश्चयतः / च पुनः व्यवहारतो व्यवहारनयमतावलंबनतः। स्रगादेः सक् पुष्पदाम सादिर्यस्य, आदिपदाघस्नानरपाङ्गनादयो ग्राह्याः, तस्य नोगस्य नुक्तेः
Page #416
--------------------------------------------------------------------------
________________ अध्यात्म षष्ठः प्रबं. सार: सटीकः // 10 // जोक्ता जवति / नैगमादिव्यवस्थापि नैगमोऽनेकविकहपावलंबी नयः स श्रादिर्येषां, आदिपदात्संग्रहव्यवहारादयो नया ग्राह्याः, तेषां या व्यवस्था पक्षरूपमर्यादा सापि / श्रनया वक्ष्यमाणरूपविशेषग्राहिनयमतादिलंग्या / दिशा दिग्दर्शनमात्रया। जावनीया विचारपूर्वक बुद्धिमनियोजनीयेत्यर्थः // 70 // तदेवाहकर्तापि शुफनावानामात्मा शुभनयाहिजः / प्रतीत्य वृत्तिं यच्चुभक्षणानामेष मन्यते // 1 // कर्तापीति-शुधनयात् शुधो विमलपरिणामपर्यायग्राही शब्दादिको नयो वस्तुस्वरूपकथनप्रकारस्तस्मात् तत्पक्षाश्रयणात् / श्रआत्मा प्राणी। विनुः समर्थः स्वोपादानकारणान्वित इति यावत् / शुमनावानां ज्ञानादिनिजगुणानां / कर्तापि निष्पादकोऽपि / अपिशब्द एवार्थे, तेन स्वगुणकर्तृत्वापेक्ष्यैव शुचनिश्चयनयात् कर्ता नवति, न तु पुजलधर्मकर्तृत्वा|पेक्ष्या / कस्मादेवं कर्लोच्यत इत्याह-यद्यस्मादेष शुचनिश्चयनयः / शुभक्षणानां शुजाः स्वस्वन्नावं समाश्रिता ये क्षणाः | कालविजागाः समया इति यावत् तेषां / या वृत्तिर्वर्तनात्मनः प्रवृत्तिरिति यावत् तां प्रतीत्य समाश्रित्य मन्यते / यस्मिन् समये शुलवीर्यवृत्तिरात्मा तस्मिन् शुचनावानां कर्तेति स्वीकुरुत इत्यर्थः // 01 // अनुपप्लवसाम्राज्ये वसनागपरिक्षये। आत्मा शुकखनावानां जननाय प्रवर्तते // 2 // अनुपप्लवेति-न उपप्लवोऽनुपप्लवो निरुपावो रागादिव्याघातवर्जितस्तस्य यत्साघाज्यं सामग्रीसाकट्यं तस्मिन् / सति / विसनागपरिक्ये विसदृशा आत्मनः प्रतिकूखा ये जागा विज्ञावप्रकारा मदनविकारादयो विसजागास्तेषां यः| // 20 //
Page #417
--------------------------------------------------------------------------
________________ परिक्ष्यो विशिष्टविनाशस्तस्मिन् जाते सति / श्रात्मा जीवः / शुषस्वजावानां निजविमलज्ञानादिस्वरूपाणां / जननाय / / निष्पादनाय प्रवर्तते व्यापारवान् भवति, न तु गुणहान्यै इत्येवमेष मन्यते इत्यर्थः॥ 7 // एतौ वदयमाणश्लोकौ वर्तमानक्षणनावप्ररूपणपरौ शेयावित्येतावाहचित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं जवान्त इति कथ्यते // 3 // चित्तमिति-हि निश्चितेन / रागादिक्केशवासितं रागो जीवस्य क्वचिदजिष्वङ्गपरिणामसंपादको मोहनीयकर्मविशेषः स श्रादिर्यस्य, आदिपदाद्वेषादयो ग्राह्याः, स चासौ क्लेशश्च :खं तेन वासितं नावितं यत्तत् / चित्तं ज्ञानमन्तःकरणं वा / एवोऽवधारणे / तेन तद्रूपमेव तदेव वा न त्वन्यत् / संसारो जवोऽस्ति / तदेव चित्तमेव / तैः क्लेशैः / विनिर्मुक्त सर्वाशैः परिवर्जितं / जवान्तो मोदः / इत्येवं / कथ्यते प्रोच्यते इत्यर्थः॥ 03 // यश्च चित्तक्षणः क्लिष्टो नासावात्मा विरोधतः / अनन्यविकृतं रूपमित्यन्वर्थ ह्यदः पदम् // 4 // __ यश्चेति-यः प्रोक्तलक्षणः। क्लिष्टो रागादिदोषमलमलीनः। चित्तणोऽज्ञानोत्पादसमयो जायते / असौ क्लिष्टचित्तकणः। श्रात्मा जीवः। नेति न नवति / कुत एवं ? विरोधत अात्मस्वरूपे विरोधापत्तेः / कथं ? हि यस्मात् / अनन्यविकृतं नास्त्यन्यकृतो विकारो यस्मिन् तन्निर्विकारं रूपमात्मसौन्दर्य स्वजावो वा / अदः स्पष्टं ज्ञायमानं / पदं श्रात्मस्वरूपं वर्तते, क्लिष्टचित्तस्यात्मत्वे तबिरुध्यते / इत्येवंप्रकारेण / अन्वर्थ सार्थकं स्यादित्यर्थः // 04 //
Page #418
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसारः सटीकः // 103 // SROGRESCRC RECR55 एवं श्रुत्वा शब्दनयाः प्राहुःश्रुतवानुपयोगश्चेत्येतन्मिथ्या यथा वचः / तथात्मा शुरूपश्चेत्येवं शब्दनया जगुः // 5 // श्रुतवानिति-यथा येन दृष्टान्तेन / उपयोगः सामान्य विशेषात्मको ज्ञानव्यापारः / श्रुतवान् शब्दोल्लेखवानस्ति / इत्येवं कश्चिक्ति / तच्चैतत्पूर्वोक्तं / वचो वाक्यं / यथा मिथ्याऽसत् / कुतः 1 यतः सर्वोऽप्युपयोगः श्रुतवान्न जवति, किं तु श्रुतोपयोग एव श्रुतवान् नवतीत्यतो मिथ्यास्ति / तथा तेनैव प्रकारेण / आत्मा सर्वोऽपि जीवः / शुधः कर्ममलवर्जित इत्येतदपि वचो मिथ्या, सर्वोऽपि सर्वदा शुद्धो न नवति / इत्येवं पूर्वोक्तप्रकारं / शब्दनयाः शब्दोऽर्थोल्लापकध्वनिबोध्यो नावः प्रधानं येषां शब्दसमन्निरूद्वैवंजूतनयानां ते शब्दनयाः जगुर्जीवराशौ नेदेनोक्तवन्तः / अतः सर्वस्य शुकथनं एषां नयानां मते मिथ्या, सर्वस्याशुभकथनेऽपि तथेत्यर्थः॥ 5 // स्वानिप्रायमेव विशदीकरोति। शुकपर्यायरूपस्तदात्मा शुद्धः स्वजावकृत् / प्रथमाप्रथमत्वादिनेदोऽप्येवं हि तात्विकः / / 76 // | शुभेति-श्रात्मा जीवः / शुधो निष्कर्मा तदा तस्मिन् समये नवति, यदा शुधपर्यायरूपः शुधः पवित्रः पर्यायो ज्ञानादिधर्मविशेषस्तद्रूपः सन् / स्वनावकृत् स्वीयो जावः स्वन्नावः तं करोतीति स्वन्नावकृत् स्वस्वरूपनिष्पादनप्रवृत्त इति यावत् / एवं पूर्वोक्तप्रकारेण / हि स्फुटं / प्रथमाप्रथमत्वादिलेदोऽपि प्रथमः प्रधानोऽप्रथमोऽप्रधानस्तयोलावस्तत्त्वं // 20 //
Page #419
--------------------------------------------------------------------------
________________ MortonR तदादि यस्य, श्रादिपदात् परमात्मापरमात्मादयो ग्राह्याः, तद्रूपो यो नेदो निन्नताप्रकारः। सोऽपि / तात्त्विकः पारxमार्थिकः स्यात् , प्रधानगुणाश्रितत्वादित्यर्थः // 6 // पदान्तरे बाधामाहये तु दिक्पटदेशीयाः शुजव्यतयात्मनः / शुक्रवन्नावकर्तृत्वं जगुस्तेऽपूर्वबुद्धयः // 7 // ये विति--तु पुनः / ये केऽपि जैन सिद्धान्ताच्यासिनोऽपि / दिक्पटदेशीया दिश एव पटा वस्त्राणि येषां तैः आशा बरैः सदृशाः, न तु त एवेति तद्देशीयाः। शुषव्यतया केवलशुजव्यास्तिकनयपक्षतया / आत्मनो जीवस्य / शुधस्वजावकर्तृत्वं निजस्वरूपनिष्पादकत्वं / जगुः संग्रहनयमतेनात्मानं शुधस्वनावकर्तारं प्रोचुः / ते पूर्वोक्ताः / अपूर्वबुध्योऽकारः पूर्वमादौ यस्याः सा तादृशी बुद्धिर्येषां तेऽपूर्वबुध्यो मूर्ख शिरोमणयो विझेयाः / कुत एवं ? यतः शुधनव्यास्तिकः संग्रहनय एव लवति, स त्वनुत्पन्नाविनष्टस्थिरैकरूपं सर्व मन्यते / तन्मतेनात्मा निजस्वनावकर्ता कथं भवेत् / Pान कथञ्चिदपीत्यर्थः // 7 // केन हेतुना तत्र कर्ता न जवतीत्याशंकानिवृत्तय श्राह-- अव्यास्तिकस्य प्रकृतिः शुका संग्रहगोचरा। येनोक्ता संमतौ श्रीमात्सझसेनदिवाकरैः // 7 // __ च्यास्तिकस्येति-येन वदयमाणकारणेन / सम्मतौ सम्मतिनाम्नि शास्त्रे / श्रीमत्सिघसेनदिवाकरैः श्रीज्ञानवैराग्यादिलक्ष्मीः सास्ति येषां त एव सिद्धिपथसेनासु शिवसाधकमुनिगणेषु मार्गप्रकाशनगुणेन दिवाकराः सूर्यास्तैः / व्यास्ति 5-ORGARCA---VOCARECH RARKT
Page #420
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीकः // 20 // कस्य अव्यमेव वस्तु सदस्ति यस्य नयविशेषस्य स व्यास्तिकस्तस्य / शुमा केवला व्यमात्रग्राहिका / प्रकृतिः स्वन्नावो बोधकताशक्तिः। संग्रहगोचरा संगृह्णाति व्यमात्रे सन्निवेशयति सर्वा अपि वस्तुशक्तीरिति संग्रहो नयः स एव गोचरः || स्थानं यस्या व्यार्थिकशुधप्रकृतेः सा तथोक्ता / कथितास्तीत्यतः शुधव्यास्तिकः पर्यायविषयकारी नास्ति / ततः स्व. जावकर्तृत्वं नोत्पद्यत इत्यर्थः॥ 7 // अकर्तृत्वमेव स्पष्टयतितन्मते च न कर्तृत्वं जावानां सर्वदान्वयात् / कूटस्थः केवलं तिष्ठत्यात्मा साक्षित्वमाश्रितः॥ नए // तन्मत इति-च पुनः तन्मते संग्रहनयप्रमाणीकृते पदे।नावानां जीवादिपदार्थानां / सर्वदान्वयात् सर्वस्मिन् काले सर्वस्वधर्मान्वितत्वात् सहवर्तित्वाच्च / कर्तृत्वमनुत्पन्नस्योत्पादकत्वं / नेति नास्ति / तत्र तु / श्रात्मा जीवः नत्पादव्ययविषये केवलमसाधारणशुधवृत्त्या / सादित्वं ज्ञातृत्वं / आश्रितः प्रगतः सन् / कूटस्थो गुणपर्यायधनवदनुत्पन्नोऽविनष्टस्थिरैकरूपः। तिष्ठति सदैवास्त इत्यर्थः // ए॥ कर्तुं व्याप्रियते नायमदासीन व स्थितः। श्राकाशमिव पंकेन लिप्यते न च कर्मणा // ए॥ कर्तुमिति-अयमात्मा / उदासीन श्व माध्यस्थ्यवानिव / स्थितस्तटवतीं / कर्तुमनुत्पन्नं निष्पादयितुं / न नैव / 4 व्याप्रियते प्रवर्तते / च पुनः / पंकेन कर्दमेन कृत्वा / आकाशमिव गगनमिव / कर्मणा कर्मबन्धेन / न लिप्यते न स्पृष्टो नवति संग्रहमतेनेत्यर्थः॥ ए० // // 204 //
Page #421
--------------------------------------------------------------------------
________________ %AE%ERSACRACCACEMCN पुनः स्पष्टीकरोतिखरूपं तु न कर्तव्यं ज्ञातव्यं केवलं स्वतः / दीपेन दीप्यते ज्योतिर्न त्वपूर्व विधीयते // ए१ // स्वरूपमिति–तु पुनः / स्वरूपं स्वस्वजावः सदैव विद्यमानत्वात् / कर्तव्यं निष्पादनीयं / नेति नैव नवति स्वरूपत्वात् / केवलमेकमेव / स्वतः स्वजावतः। ज्ञातव्यं शेयमेव नवति / दृष्टान्तमाह-ज्योतिरग्निः।दीपेन दीपकेन / दीप्यते विशेषेण प्रकाश्यते / न तु नैव / अपूर्वमन्जिनवं / विधीयते क्रियते। तघत्स्वरूपमपि ज्ञायते, न तु क्रियते, स्वयमेवाकारणसिञ्चत्वात्सांख्यानामिवेत्यर्थः॥ ए१॥ विपर्यये बाधामाहअन्यथा प्रागनात्मा स्यात् खरूपाननुवृत्तितः / न च हेतुसहस्रेणाप्यात्मता स्यादनात्मनः // ए५ // अन्यथेति-अन्यथा यदि स्वरूपमपि कृतं स्यात् तदा / प्राक् स्वरूपनिर्माणतः पूर्वं / श्रात्मा जीवः।अनात्माऽजीवोऽचेतन इति यावत् / स्यानवेत् / कुतः? स्वरूपाननुवृत्तितः स्वरूपं स्वकीयं रूपं वस्तुनः स्वजावः तस्य न अनुवृत्तिरननुवृत्तिर|संबन्धोऽनाव शत यावत् तस्मात् अस्वरूपत्वात् अवस्तु / च पुनः / हेतुसहस्रेणापि हेतव उपायास्तेषां यत्सहस्रं सहHशो विधानं तेनापि, दूरेऽस्त्वस्पोपाय इत्यपेरर्थः / अनात्मनोऽजीवस्य / श्रात्मता जीवस्वजावता। न स्यान्न जवति / जीवराशिं विहाय विश्वे सर्वेऽपि नावा अचेतनस्वनावाः सन्ति / तैश्चैतन्यं विधातुमशक्यं, श्रतत्स्वजावत्वादात्मतासंपादनमशक्यमित्यर्थः // ए // भ.३५
Page #422
--------------------------------------------------------------------------
________________ षष्ठः प्रबं अध्यात्मसार सटीका // 20 // SSSSS%***%** 4 नये तेनेह नो कर्ता किं त्वात्मा शुधनावभृत् / उपचारात्तु लोकेषु तत्कर्तृत्वमपीप्यताम् // ए३॥ नय इति तेनोक्तहेतुसमूहेन / इहास्मिन् संग्रहानिधाने / नये वाङ्मार्गे / आत्मा जीवः / कर्ता शुधस्वरूपनिष्पादकः। नो नैवास्ति / तु पुनः अन्यत् शृणु-शुधजावन्नृत् अत्र नये शुग्धस्वजाववानेव आत्मास्तीत्यर्थः / उपचारात्तु उपचारो नयशक्यार्थत्यागेन व्यवहारलक्षणः तस्मात्तु / खोकेषु नयमतान्तरेषु / तत्कर्तृत्वं तत्तस्यात्मनः कर्तृत्वमपूर्वगुणविधायित्वं / इष्यतां कथ्यतामपि / काऽस्मत्पते हानिरित्यर्थः // 3 // अथ पर्यायास्तिको ब्रूतेउत्पत्तिमात्मधर्माणां विशेषग्राहिणो जगुः / श्रव्यक्तिरावृतेस्तेषां नाजावादिति का प्रमा // ए४ // उत्पत्तिमिति-विशेषग्राहिणो विशेष वस्तुनः समस्वजावं ध्रौव्यरूपं परित्यज्य उत्पादव्ययरूपविषमधर्म गृह्णन्ति वस्तुत्वं कथयन्ति येऽशुधनैगमव्यवहारर्जुसूत्रशब्दसमनिरूद्वैवंजूता नयास्ते विशेषग्राहिणः। आत्मधर्माणां श्रात्मनश्चेतनस्य धर्मा विशिष्टदर्शनशानादयःस्वन्नावास्तेषां। उत्पत्तिमुत्पादं जगुरुक्तवन्तः। यत्रोच्यते / तेषां जीवधर्माणां श्रावृतेरावरएमावृतिराच्गदनं तस्याः सकाशात्। श्रव्यक्तिस्तिरोनावोऽस्ति / अन्नावात् न नावो नात्मनि विद्यमानताऽनावस्तस्मात्। नेति श्रात्मधर्माणामनावात् अव्यक्तिर्नास्ति / इत्यत्र का प्रमा किनामिका प्रमाणता यथार्थज्ञानविचारणाऽस्ति न कापीत्यनावादेव सास्तीत्यर्थः / श्रयं जावः-अनजिव्यक्तविशेषस्य निःस्वरूपत्वेनासत्वादनिष्पन्नघटवत् विशेषग्राहिनयानां पर्यायमात्रस्यैव वस्तुत्वादनावादेव व्यक्तितिरोनाव इति सिमित्यर्थः // एच // // 20 //
Page #423
--------------------------------------------------------------------------
________________ NAGARICA उक्तार्थमेव साधयतिसत्त्वं च परसंताने नोपयुक्तं कथञ्चन / संतानिनामनित्यत्वात् संतानोऽपि च न ध्रुवः॥ ए॥ सत्त्वमिति-परसंताने परेषां स्वत्वव्यतिरिक्तानां पुद्गलदेवदत्तज्ञानादीनां संतानो नानाकालीनकारणाऽनन्वितकार्यमात्रवर्त्तनाधर्मः उत्पादव्ययाच्यां गुणपर्यायप्रवाह इति यावत् तस्मिन् / सत्त्वं व्यं / कथञ्चन केनापि प्रकारेण / उपयुक्तं न्याय्यं, या निर्विवागतया रचितसंबन्धमिति यावत् / नेति न स्यात् , तंतुसंताने मृत् / च पुनः। संतानिनां जीवादिषव्याणां / अनित्यत्वात् न नित्यं शश्वत्सदैकरूपमनित्यं तनावस्तत्त्वं तस्मातोः। संतानोऽपि कार्यवृत्तिधर्मोऽपि / ध्रवो नित्यो न जवति / ततः सिहं यत्सुरनरनारकतिर्यगादित्वमुत्पन्नं तदात्मैवोत्पन्नः धर्मधर्मिणोरनेदसंबन्धत्वादतः संतानस्यानित्यत्वात्संतानिनोऽप्यनित्यत्वमित्यर्थः॥ एए॥ न केवलमात्मैवोत्पत्तिमान् किं तु गगनादयोऽपि तथा सन्तीत्याहव्योमाप्युत्पत्तिमत्तत्तदवगाहात्मना ततः। नित्यता नात्मधर्माणां तदृष्टान्तबलादपि // ए६ // व्योमेति-ततो धर्मधर्मिणोरनेदान्बयहेतुतः। तस्य तस्य कालक्रमागतजीवपुजखैरवगाह्यमानस्येति यावत् / तदवगाहात्मना तत्तेषां जीवादीनामवगाहोऽन्तःप्रविष्टानामाधारस्तदेवात्मा स्वरूपं यस्योत्पादस्य स तथा तेनावगाहरूपेण / व्योमापि ननोऽपि / उत्पत्तिमत् उत्पत्तिजननमस्त्यस्येति तथा जन्मवदिति यावत् / तदृष्टान्तबलादपि तस्य ननस
Page #424
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 206 // उत्पादस्य दृष्टान्त उदाहरणं तस्य यदलमुत्पत्तिसामान्यात्सामर्थ्य तस्मादपि / श्रात्मधर्माणां जीवधर्माणां / नित्यताऽनुत्पत्तिमत्ता / नेति नास्ति / गगनोत्पत्तिबलादपि श्रात्मन उत्पत्तिमत्त्वं शेयमित्यर्थः // ए६ // अथर्जुसूत्रनयमतं दर्शयतिजुसूत्रनयस्तत्र कर्तृतां तस्य मन्यते / स्वयं परिणमत्यात्मा यं यं नावं यदा यदा // ए॥ शजुसूत्रनय इति-श्रात्मा जीवः।यदा यदा यस्मिन् यस्मिन् समये। यं यं यो योऽनिनवस्तं तं नावं सन्मत्यादिस्वरूपं / स्वयं स्वत एव, न परप्रेरणया।परिणमति तत्स्वजावतया समुन्नवति। तत्र तस्मिन् समये,न त्वन्यत्र ।ऋजु सूत्रनयः ऋजुःसरलोऽतीतानागतवक्रतात्यागेन वर्तमानमेव वस्तु सत्तया सूत्रयति कथयति यो नयो वाग्विलासः सः। तस्य जीवस्य तस्मिन् जावे। कर्तृतामपूर्वविधायितां / मन्यते स्वीकरोति उत्पत्तिमान नवतीत्यर्थः // ए॥ असौ परजावकर्तृत्वं न मन्यत इत्याहRI कर्तृत्वं परजावानामसौ नान्युपगच्छति / क्रियायं हि नैकस्य अव्यस्यानिमतं जिनैः // ए॥ कर्तृत्वमिति-असौ ऋजुसूत्रनयः। परजावानां परकीया अनात्मीयपौलिकवस्त्वन्तरीया वा ये नावा वस्तुनो जन्यधर्माः पर्यायास्तेषां / कर्तृत्वं विधातृत्वं / नान्युपगच्चति न स्वीकरोति / सर्वोऽपि कर्ता स्वकीयमेव नावं करोति, परकीयकरणे तु एक एव कश्चित्परमाएवादिः सकलजगत्कार्याणां कर्ता स्यात् , तदेवाह-कुतः ? हि यस्मात् / एकस्य // 206 //
Page #425
--------------------------------------------------------------------------
________________ जीवादिरूपत्वेनाहितीयस्य / व्यस्य गुणपर्यायजाजनस्य वस्तुनः / क्रियायं क्रिययोापारयोर्षयं जीवक्रियाऽजीवक्रियारूपेण हित्वं / जिनैस्तीर्थकरैः। न नैव / अनिमतं प्रमाणीकृतं / तथा सति तयोरनेदः स्यात्तथाहि-जीवोऽजीवक्रि-12 याकर्ता स्यात् , अजीवोऽपि जीवक्रियाकर्ता स्याञ्चेत्तदा जीवोऽजीवः स्यात् अजीवोऽपि जीवतां व्रजेदित्यर्थः // ए॥ उतार्थमेव स्पष्टीकरोतिनूतिर्या हि क्रिया सैव स्यादेकाव्यसंततौ / न साजात्यं विना च स्यात्परमव्यगुणेषु सा॥ // जूतिरिति-हि यस्मात् / एकाव्यसंततौ एकपव्यस्यैकपदार्थस्य जीवादिरूपस्य या संततिः कालक्रमेण संलग्नोत्पाद* व्ययरूपा गुणपर्यायश्रेणिस्तस्यां / या काप्यनिर्दिष्टनामा / जूतिः सांप्रतिकपर्यायान्तरेण नवनं / सैव जूतिरेव पर्यायान्त ररूपेणोत्पत्तिरेवेति यावत् / क्रिया प्रवृत्तिनिवृत्तिरूपव्यापारः / स्यादस्ति / न त्वन्यत् / सा च पूर्वोक्ता क्रिया / परजव्यगुणेषु स्वव्यतिरिक्तानि व्याणि परजव्याणि तेषां ये गुणाः पर्यायास्तेषु / साजात्यं विना समाना जातिधर्मः सजातिस्तजावः साजात्यं तधिना तर्जयित्वा / परधर्माणां स्वधर्मेषु स्वधमाणामन्यधर्मेषु सजातीयत्वं नास्ति, अतस्तदाश्रिता क्रिया न स्यादित्यर्थः // एए॥ ननु परजावेष्वकर्तृत्वे सति दानादिषु का गतिरित्याशंकतेनन्वेवमन्यजावानां न चेत् कर्ताऽपरो जनः / तदा हिंसादयादानहरणायव्यवस्थितिः // 10 // नन्विति-ननु इति परप्रश्ने / हे पूज्य चेद्यदि / एवं पूर्वोक्तप्रकारेण / अन्यजावानामन्ये स्वात्मनावव्यतिरिक्तपुज
Page #426
--------------------------------------------------------------------------
________________ अध्यात्म सारः सटीक // 20 // खादयस्तेषां ये जावाः प्रवृत्तिनिवृत्तिरूपा व्यापाराः क्रिया इति यावत् तेषां / अपरोऽन्यः / जनो मनुष्यः प्राणीति षष्ठः प्रबं. यावत् / कर्ता जनकः। नेति न स्यात् / तदा तर्हि तस्मिन् सति / हिंसादयादानहरणाद्यव्यवस्थितिः हिंसा जीववधः, दया जीवेषु करुणा रक्षणं च, दानमन्नादेः प्रयच्चनं, हरणं परसकाशाद्रहणं स्तेयकरणं वा, तान्यादीनि येषां, श्रादिपदास्ताननोजनादयो ग्राह्याः, तेषां अव्यवस्थितिरप्रवृत्तिरनुन्नवो वा स्यादित्यर्थः // 10 // अत्र प्रत्युत्तरमाहसत्यं पराश्रयं न स्यात् फलं कस्यापि यद्यपि / तथापि खं गतं कर्म वफलं नातिवर्तते // 101 // || सत्यमिति-नो जव्य तवोक्तं सत्यं समीचीनवद् दृश्यते / यद्यपि पराश्रयं परमन्यमाश्रयत्यवलंबयति यत्कर्म क्रिया तस्य यत् फलं प्राप्यं तत्पराश्रयं / कर्म फलं क्रियासाध्यकार्य / कस्यापि सुनिपुणस्यापि / न स्यात् न जायते / तथापि पूर्वोक्तफलानावे सिधेऽपि / स्वं जीवं प्रति / गतं प्राप्तं / कर्म ज्ञप्तिक्रियारूपं जीवकृत्यं / स्वफलं स्वसाध्यं / नातिवर्तते फलदानमर्यादां नोझंघयति / ततः स्वोपयोगक्रियाजन्यं शुजाशुलं स्वाश्रयं स्यादित्यर्थः // 11 // हिनस्ति न परं कोऽपि निश्चयान्न च रक्तति। तदायःकर्मणो नाशे मृतिर्जीवनमन्यथा // 10 // 18 // 20 // हिनस्तीति-निश्चयात् परमार्थतः / कोपि कश्चिदपि व्याधादिः।परं शुकरादि।न हिनस्ति न व्यापादयति / च पुनः। कोऽपि साध्वादिः।नरक्षति नैव पालयति। किंतु तदायुःकर्मणः तस्य शूकरादेरायुजर्जीवितं तन्नामक यत्कर्म पूर्वोपार्जितक्रिया + +
Page #427
--------------------------------------------------------------------------
________________ ACARRAGES फलं तस्य / नाशेऽजावे ये / मृतिमरणं नवति / अन्यथा आयुक्षयं विना / जीवनं जीवितव्यमेव जवति, न मरणं / श्रतो मारणे रक्षणे च निमित्तमात्र एव पर इत्यर्थः॥१०॥ तर्हि मारकरक्षकयोः फलानावापत्तिरित्याशंकानिवृत्तये आहयाविकल्पाच्यां खगताज्यां तु केवलम् / फलं विचित्रमाप्नोति परापेक्षां विना पुमान्॥१३॥ / हिंसेति-तुः शंकानिवृत्तौ / तेन हिंसकरक्कयोस्तु / केवलं शुधमेकं / स्वगतान्यां श्रात्मनि प्राप्तान्यां / हिंसादया-18 विकल्पाच्यां क्रमेण वधरक्षणपरिणामोपयोगाच्यामेव / पुमानात्मा ।परापेक्षा विना परवधपालने जवतांवा मा वा तयोरपेक्षां विनैव / विचित्रं परिणामानुसारेण विविधं / फलं क्रियासाध्यं सुखमुःखादिकं / आप्नोति खन्नत इत्यर्थः // 103 // शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः। दयैव यतमानस्य वधेऽपि प्राणिनां क्वचित् // 10 // | शरीरीति-शरीरं देहो विद्यतेऽस्येति शरीरी जीवः / नियतां प्राणत्यागं प्राप्नुतां / वाऽथवा मा घियतां / परंतु प्रमादिनोऽयतनावतः पुंसः। हिंसा रक्षणपरिणामाजावात् जीववधफलं / ध्रुवं नियमानवति / अनिषिशाऽशुधसंकटपत्वात् / तथा यतमानस्य शुजपरिणतावुद्यमपरस्य धर्मिणः / क्वचित् दानविहारा दिप्रवृत्तौ / प्राणिनां जीवानां / वधेऽपि प्राणवियोजनेऽपि / एवोऽवधारणे / तेन केवला निर्दोषा दया जावतः करुणैव जवति / यतनानावेन संकटपस्य शुभत्वादतः कर्तुः फलं स्वज्ञानक्रियाजन्यशुनाशुनं जवति, न तु शरीरपुजखाद्यपेक्ष्याऽतः सर्वत्र दयैव कार्या इति समापतितमित्यर्थः // 104 // GARORSCOUCHECONOSASSAs
Page #428
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्म सार सटीक // 20 // परस्य युज्यते दानं हरणं वा न कस्यचित् / न धर्मसुखयोर्यत्ते कृतनाशादिदोषतः॥ 105 // परस्येति-परस्य स्वव्यतिरिक्तादन्यस्य देवदत्तादेः परवस्तुनोऽन्नादिकस्य वा / दानं त्यागः स्वस्वत्वनिषेधनं परस्वत्वापादनं वा / वाऽश्रवा / हरणमादानं परस्वत्वनाशात्स्वस्वत्वापादनं / कस्यचित् देवदत्तादिसंबन्धिनः / धर्मसुखयोः धर्मश्च स्वन्नावः, सुखं च शर्म तयोःन युज्यते न घटते / कुतः ? यद्यस्मातोः। ते दानहरणे / कृतनाशादिदोषतः कृतस्य सुकृतसेवया जनितधर्मसुखत्वस्य नाशः परप्रदानादिना स आदिर्यस्य, श्रादिपदादकृतागमातिप्रसंगादयो ग्राह्याः, स है एव दोषस्तस्मात् / स्वकृते धर्मेऽन्यस्मै प्रदत्ते सति स्वस्य कृतनाशः स्यात् , परस्य चाकृतागमः स एव दोषो व्याघातस्तस्मात् धर्मसुखयोर्दानहरणे न स्यातामित्यर्थः॥ 10 // एतदेव जावयतिजिन्नाच्यां जक्तवित्तादिपुजलायां च ते कुतः। खत्वापत्तिर्यतो दानं हरणं स्वत्वनाशनम् // 16 // | जिन्नान्यामिति-हे सौम्य जिन्नाच्यामात्मनः सकाशात् पृथग्जूतान्यां / नक्तवित्तादिपुजलान्यां नक्तं नोजनं, वित्तं काञ्चनादिधनं ते श्रादिनी ययोः, आदिपदाऊलवस्त्रादयो ग्राह्याः, तयोः संबन्धिनौ यौ तौ एव वा पुजलो परमाणुस्कन्धौ तान्यां दत्तान्यां / ते धर्मसुखयोर्दानहरणे। कुतः कस्मातुतः स्यातां? न कुतोऽपि, परकीयत्वात् / कस्मादेवं? यतो यस्मात् / दानं त्यागः। स्वत्वापत्तिरात्मनः स्वत्वनिषेधेन परस्य स्वत्वं स्वकीयत्वं तस्य या आपत्तिः प्राप्तिकरणं / हरणं परस्मादादानं / स्वत्वनाशनं परकीयस्य स्वत्वस्य नाशनं निषेधनं / ते च धर्मसुखयोर्न जवत इत्यर्थः // 106 // // 20 //
Page #429
--------------------------------------------------------------------------
________________ SCRIUSNESSA-%ASE तयोर्दानहरणविषये परकर्तृत्वं नास्तीत्याहकर्मोदयाच्च तहानं हरणं वा शरीरिणाम् / पुरुषाणां प्रयासः कस्तत्रोपनमति स्वतः॥१०॥ कर्मोदयादिति-च पुनः। यत् हृदयस्थं / दान वितरणं / वाऽथवा / हरणं स्थानान्तरादाकर्षणं / तत्पूर्वोक्तं / शरीरिणां प्राणिनां कर्मोदयात् कर्मणः स्थितिपरिपाकात् नवति / तत्र दाने हरणे च / स्वतः कर्मोदयस्वजावात् पुरुषप्रयत्न विनैव स्वयमेव / उपनमति स्वस्वन्नावे परिणमति सति / तत्र पुरुषाणां जीवानां। कः किंनामा / प्रयासः परिश्रम उद्यम इति यावत् / न कोऽपीत्यर्थः। दानात्मकहरणात्मकेन्छया स्वयमेव परिणमति, न परिणामति वाऽतो न परप्रयासः सफल इत्यर्थः // 17 // स्वगताच्यां तु जावाज्यां केवलं दानचौर्ययोः / अनुग्रहोपघातौ स्तः परापेदा परस्य न // 17 // स्वगताच्यामिति-तु पुनः / केवलं शुधमेकं / स्वगतान्यां स्वस्मिन्नात्मनि गतौ प्राप्तौ यौ तान्यां। नावाच्यां जावी परिणामौ विकल्पौ वा तान्या हेतुनूतान्यां / दानचौययोः दानमुक्तरूपं, चोरस्य नावश्चौर्य हरणं, तयोनिमित्तजूतयोः सतोः / अनुग्रहोपघातौ शुजानुबन्धोऽनुग्रहोऽशुजानुबन्ध जपघातस्तौ / स्तः स्थातां / परस्य स्वस्मानिन्नस्य / परापेक्षाऽन्यस्यापेक्षा आकांक्षा / नेति नास्तीत्यर्थः॥ 10 // अस्य फलं दर्शयतिपराश्रितानां जावानां कर्तृत्वाद्यजिमानतः / कर्मणा बध्यतेऽज्ञानी ज्ञानवांस्तु न लिप्यते // 10 //
Page #430
--------------------------------------------------------------------------
________________ षष्ठः प्र. अध्यात्मसार: सटीकः // 20 // SANSARKARSES पराश्रितानामिति–पराश्रितानां परं स्वस्मानिन्नं पुजवादिक आश्रिता श्राधेया ये तेषां / जावानां पर्यायाणां तजान्यकार्याणामिति यावत् / कर्तृत्वाद्यनिमानतः करोतीति कर्ता निष्पादकस्तजावस्तत्त्वं तदादि येषां, आदिपदानोत्तृत्वादयो ग्राह्या, तेषु योऽजिमानोऽहं करोमीति बुधिस्तस्माघेतोः / अज्ञानी तत्त्वबोधवर्जितो जीवः कर्मणा पापादिकिहिबषेण / बध्यते संश्लिष्यते / तु पुनः / ज्ञानवान् स्वपरिणाममात्रस्य कर्ताऽहमस्मीति ज्ञाततत्त्वस्तु / न लिप्यते न स्पृश्यते कर्मणेत्यर्थः // 10 // पुनः कर्तृत्वं निषिध्यति___ कतॆवमात्मा नो पुण्यपापयोरपि कर्मणोः। रागद्वेषाशयानां तु कर्तेष्टानिष्टवस्तुषु॥ 110 // | कर्तेति-एवं पूर्वोक्तप्रकारेण ।आत्मा जीवः। पुण्यपापयोःशुनाशुनयोः।कर्मणोः कर्मदखिकयोः / कर्ता विधातापि।नो नैव जवति, अपि त्वकतैव स्यात् / तु पुनः। श्ष्टानिष्टवस्तुषु प्रियाप्रियेषु पदार्थेषु / रागषाशयानां प्रेमाप्रेमपरिणामानां / कर्ता जनको नवतीत्यर्थः // 110 // | रज्यते ऐष्टि वार्थेषु तत्तत्कार्य विकल्पतः। श्रात्मा यदा तदा कर्म जमादात्मनि युज्यते // 111 // / रज्यत इति यदा यस्मिन् काले / श्रात्मा जीवः / तत्तत्कार्यविकरूपतः तत्तत्कालनेदेन क्रियमाणं कार्य स्वप्रयो-1 जनं तस्य यो विकल्पो मनसि संकल्पनं तस्माचेतुतः / अर्थेषु सचेतनाचेतनवस्तुषु निमित्तजूतेषु / रज्यते रागनावं // 20 //
Page #431
--------------------------------------------------------------------------
________________ Attro प्रयाति / वाऽथवा पेष्टि षनावमधिगबति / तदा तस्मिन् समये। नमान्मोहात् / कर्म क्रियाजन्यफलं ज्ञानावरणादिकं / / श्रात्मनि जीवे / युज्यते संश्लिष्यते / अतो रागषाकृष्टानि कर्मदखिकान्यात्मप्रदेशेषु संश्लिष्टानि जवन्तीत्यर्थः // 11 // नेहान्यक्ततनोरङ्गं रेणुनाश्लिष्यते यथा। रागद्वेषानुविक्षस्य कर्मबन्धस्तथा मतः // 11 // स्नेहेति-यथा येन प्रकारेण / स्नेहान्यक्ततनो स्नेहेन तैलादिना अन्यक्ताच्यङ्गीकृता मर्दितेति यावत् तनुः शरीरं यस्य स तस्य / अङ्गं देहः / रेणुना रजोराशिना / श्राश्लिष्यतेऽवगुंड्यते / तथा तेनैव प्रकारेण / रागषानुविधस्य रागवेषपरिणामाच्यामनुवियो व्याप्तः तस्य जीवस्य / कर्मबन्धः क्रियाजन्यकर्मणाश्लेषः। मतः कथित इत्यर्थः // 11 // उकाः दृष्टान्तयतिलोदं स्वक्रिययान्येति नामकोपलसन्निधौ। यथा कर्म तथा चित्रं रक्तद्विष्टात्मसन्निधौ // 113 // | लोहमिति-यथा येन प्रकारेण / स्वक्रियया स्वकीयेन व्यापारेण / ञामकोपखसन्निधौ नामयति चासयति स्वस्थानादाकर्षतीति यावत् नामकः स चासावुपलश्च पाषाणस्तस्य सन्निधिः समीपदेशस्तस्मिन्नयस्कान्तप्रस्तरसमीपे / लोहमयः-15 पिकः / अन्येति संमुखमायाति / तथा तेनैव प्रकारेण / रक्तविष्टात्मसन्निधौ रागोषपरिणामवतो जीवस्य समीपे स्वप्रदे-14 शाश्वेषजावे / चित्रं नानाप्रकारं / कर्म कर्मदखिकराशिः। अन्येतीत्यर्थः॥ 113 // | आत्मा न व्यापृतस्तत्र रागद्वेषाशयं सृजन् / तन्निमित्तोपननेषु कर्मोपादानकर्मसु // 114 //
Page #432
--------------------------------------------------------------------------
________________ प्रवं श्रध्यात्म सारः सटीकः // 31 // श्रात्मेति-आत्मा जीवः / तत्र कर्मदलिकानामादाने / नेति नैव / व्यापृतः प्रवृत्तः / किं तु रागषाशयं रागषेषयोर्य आशयः परिणामस्तं / स्वविषये सृजन् कुर्वन् सन्नास्ते / तन्निमित्तोपनवेषु तन्निमित्तं रागषपरिणामनिमित्तं उपनमाणि परिणतानि यानि पूर्वकर्माणि तेषु / कर्मोपादानकर्मसु अजिनवकर्मग्रहणकर्तृषु कर्मसुरागादिषु व्यापृतो भवतीत्यस्मादेव बयो नवतीत्यर्थः॥११॥ वारि वर्षन् यथांनोदो धान्यवर्षी निगयते / जावकर्म सृजन्नात्मा तथा पुजलकर्मकृत् // 115 // __ वारीति-यथा येन प्रकारेण / अंजोदो मेघमाला / वारि जलं / वर्षन् वृष्टिं कुर्वन् / धान्यवर्षी धान्यं सस्यं वर्षतीति धान्यवर्षी / निगद्यते उपचाराजनैः प्रोच्यते / तथा तेनैव दृष्टान्तेन / आत्मा जीवः / जावकर्म रागघेषादिपरिणामोपयोगस्तत् / सृजन रचयन् / पुजलकर्मकृत् व्यकर्मनिष्पादको व्यवहारविनिरुपचारानिगद्यत इत्यर्थः // 115 // इति ऋजुसूत्रनयोऽथ नैगमव्यवहारौ पाहतु:| नगमव्यवहारौ तु ब्रूतः कर्मादिकर्तृताम् / व्यापारः फलपर्यन्तः परिदृष्टो यदात्मनः // 116 // | नैगमेति–तु पुनः / नैगमव्यवहारौ नैगमव्यवहारनामानौ विशेषग्राहित्वेन परस्परतुल्यौ घावपि नयौ। श्रा-II त्मनो जीवस्य / कर्मादिकर्तृतां कर्म ज्ञानावरणादि व्यकर्म तदादि येषां, श्रादिशब्दानामनगरदेहादयो ग्राह्याः, तेषां कतो तनावस्तत्ता तां। ब्रूतः कथयतः। कुतः यद्यस्मातोश्रात्मनः फलपर्यन्तः फवं क्रियापर्यन्ते जावि कार्य तस्य 19
Page #433
--------------------------------------------------------------------------
________________ पता एतत्कर्मणा कृतामवादावस्था जवति ? नापि नययोरपि च पर्यन्तोऽवसानं यावत् सिध्यति तावत् / व्यापारः प्रयत्नः। परिदृष्टो नैगमव्यवहाराच्यां परि नियमतो दृष्टो विलोकितोऽस्ति / यावन्मोक्षगमनं तावयापारवानात्मेत्यर्थः॥ 116 // अन्योऽन्यानुगतानां का तदेतदिति वा जिदा / यावच्चरमपर्यायं यथा पानीयपुग्धयोः // 17 // / अन्योऽन्येति-वा इति पूर्वोक्तात्प्रकारान्तरेणाह / अन्योऽन्यानुगतानां अन्योऽन्यं परस्परं जीवप्रदेशाः कर्मणां दखिकाः अनुगताः दीरनीरवदविलागेन संमिलिता एकरूपतां प्राप्तास्तेषां / यहाऽन्योऽन्यानुगतानां परस्परसापेक्षाणां नैगमसंग्रहव्यवहारनयानां तत्कर्तादि एतदेवेति निर्णयपराणां / तदेतत् तत्कर्म एतत् दृश्यमानं नवति सोऽयं जीवो जवति इत्येवंविधा / अथवा तत्पूर्वोक्ता एतत्कर्मणा कृतमित्यादिरूपा जेदेन कर्तृता चरमपर्यायं सिद्धपर्यायावधिं कृत्वा यावत् साकट्येन अन्नेदावस्था वर्तते / तत्र का किनामिका / निदानेदावस्था जवति ? न कापीत्यर्थः / कयोरिव ? येन दृष्टान्तेन पानीयऽग्धयोरिव, यथा संमिलितयोः हीरनीरयोः पृथगवस्था नास्ति तथा जीवकर्मणोरपि नययोरपि च नैगमव्यवहारयोः संमिलितयोः कुर्वतोः पृथगवस्था नास्तीत्यर्थः // 117 // नात्मनो विकृति दत्ते तदेषा नयकल्पना / शुद्धस्य रजतस्येव शुक्तिधर्मप्रकल्पना // 117 // नात्मन इति-तत्पूर्वोक्तहेतुतः। एषाऽनन्तरमेव दर्शिता / नयकट्पना नयानां दानेदकहपना। आत्मनो जीवस्य / विकृति विपर्ययरूपविकारं / न नैव / दत्ते ददाति / कस्येव शुधरजतस्येव यथा शुधरजतस्य रूप्यस्य शुक्तिधर्मप्रकपनाशुक्तिधर्मानुमतिर्विकृतिन ददाति। तथा नयनेदेनात्मनः कर्तृत्वाकर्तृत्वकहपनाऽवस्थितरूपस्य विपर्यासं न करोतीत्यर्थः॥११०
Page #434
--------------------------------------------------------------------------
________________ अध्यात्मसार सटीकः // 21 // SANSAR मुषितत्वं यथा पान्थगतं पथ्युपचर्यते / तथा पुजलकर्मस्था विक्रियात्मनि बालिशैः // 11 // मुषितत्वमिति–यथा येन दृष्टान्तेन / पान्यगतं पथि साधुः पान्थः गमनक्रियावान् तं गतं प्राप्तं यत्तत्तथा / मुषितत्वं मुषितो लुटितधनः तनावस्तत्त्वं / पथि मार्गे / उपचर्यते मार्गो टुंटित इति उपचारः क्रियते / तथा तेनैव प्रकारेण / पुसकर्मस्था व्यकर्मगता / विक्रिया जीवस्य विनावपरिणतिः / बालिशैर्मूर्खशेखरैः / आत्मनि चैतन्ये / उपचर्यते अयं जीवो हिंसकोऽशुजेन कर्मणा बघ इत्यादिनोच्यते इत्यर्थः // 11 // कृष्णः शोणोऽपि चोपाधे शुद्धः स्फटिको यथा।रक्तो विष्टस्तथैवात्मा संसर्गात्पुण्यपापयोः॥१०॥ _कृष्ण इति-यथा येन दृष्टान्तेन / स्फटिकः स्फटिकमणिः। कृष्णः श्यामवर्णः / च पुनः / शोणोऽपि रक्तवर्णोऽपि / उपाधेः कृष्णवर्णादिसाचिव्यानवति, न तु स्वरूपेण / तथापि स्वतः अशुधः कालिमादिमान् / नेति नास्ति / तथैव तेनैव प्रकारेण / श्रात्मा चैतन्यं / पुण्यपापयोः शुजाशुलजव्यकर्मणोः। संसर्गात् तमुदयसंबन्धात् / रक्को रागी। विष्टो देषी दृश्यते / तथापि न तादृशोऽस्ति स्वरूपतः शुम्चत्वादित्यर्थः // 10 // ___ सेयं नटकला तावद्यावद्विविधकल्पना / यपं कल्पनातीतं तत्तु पश्यत्यकल्पकः // 11 // * सेयमिति यावत् यावत्कालं / विविधकल्पना विविधा विचित्रा कहपना रागादिरूपेण सजाता योजनेति यावत् वर्तते / तावत् तावत्कालं / सा पूर्वोक्तरूपा / श्यं प्रदर्श्यमाना / नटकला जवज्रमणेन स्वकीयरूपपरावर्तनेन विचित्र RECARECROCREASEX | // 1 // वित्
Page #435
--------------------------------------------------------------------------
________________ सरकार रूपता चेतनस्य जवति / तु पुनः। यत् स्वसत्तास्थं / कहपनातीतं सर्वपरसंगवर्जितं रूपमात्मनो निजस्वरूपं वर्तते / तत्तु तद्रूपं तु / श्रकापकः कट्पनातीतो ज्ञानवैराग्यवान् शुशात्मा / पश्यति विलोकयतीत्यर्थः॥ 11 // कल्पनामोहितो जन्तुः शुक्लं कृष्णं च पश्यति / तस्यां पुनर्विलीनायामशुक्लाकृष्णमीदते // 12 // कापनेति-जन्तुःप्राणी। कटपनामोहितो रागादियोजनया व्याकुलीनूतः। शुक्खं कृष्णं च पश्यति शुक्ल शुधमुज्वलमिति यावत्, कृष्णं मलमलिनं पश्यति विलोकयति / च पुनः तस्यां कल्पनायां / विलीनायां विनष्टायां सत्यां / श्रशुक्लाकृष्णं वर्णातीतशुधस्वरूपं नीरागवान पश्यतीत्यर्थः // 12 // अथ स्तुतिस्वरूपदर्शनतः पुण्यपापाच्यामात्मनो भिन्नत्वमाहतध्यानं सा स्तुतिर्नक्तिः सैवोक्ता परमात्मनः / पुण्यपापविहीनस्य ययूपस्यानुचिन्तनम् // 153 // | तदिति-परमात्मनः सत्यब्रह्मरूपात्मनः तत वक्ष्यमाणलक्षणं / ध्यानमेकाग्रप्रणिधान केयं / तथा सा वह स्वरूपा / स्तुतिः स्तवना शेया / तथा सैव वक्ष्यमाणस्वरूपैव / नक्तिः सेवा प्रोक्ता / किं तक्तरूपं त्रिविधमित्यत थाह-यत् हृदयस्थस्य पुण्यपापविहीनस्य पुण्यपापाच्यां संबन्धवर्जितस्य / रूपस्य चिदानन्दस्यात्मनः परमनिरञ्जनस्वजावस्य / अनुचिन्तनं अनु सदृशं चिन्तनं ध्यानं संस्मरणं / तदेव पूर्वोक्तं सर्व शेयमित्यर्थः // 13 // शरीररूपलावण्यवप्रछत्रध्वजादिभिः / वर्णितैर्वीतरागस्य वास्तवी नोपवर्णना // 14 // R-ENCECCASSAGAR
Page #436
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. श्रध्यात्मसार: सटीक // 21 // XHOSAS PARA शरीरेति-चीतरागस्य जिनेश्वरस्य / शरीररूपलावण्यवत्रध्वजादिन्तिः शरीर मलप्रस्वेदवर्जितगोदीरधवलरुधिरामिषसुगन्धिदेहो, रूपं सुरवरैः सकलशक्त्या निर्मिताङ्गुष्ठोन्मितरूपादनन्तगुणसुन्दरसुवर्णाद्याढ्यसमचतुरस्राकृतिः, लावण्यं स्वदेह नाममलेनाधःकृतरविप्रनरूपं, वप्रो मणिहेमरजतमयप्राकारत्रयोपशोनितपुष्पप्रकरादिमत्समवसरणं, उत्रं तारान्वितविधुमंझलानुकार्यातपत्रत्रयं, ध्वजो लघुपताकासहस्रोपशोनितसहस्रयोजनोत्तुङ्गदमशिखरः चतुःप्रतोलीषु महे ध्वजः, एतेषां पदानां घन्के कृते, ते आदयो येषां, आदिपदाद्देवउन्मुनिसुरागमनादयो ग्राह्याः, तैः / वर्णितैः प्रशंसितैः। वास्तवी वस्तुतः परमार्थेन निवृत्ता जाता या सा वास्तवी। उपवर्णना प्रशंसा स्तुतिः। न नैव स्यादित्यर्थः॥१२॥ व्यवहारस्तुतिः सेयं वीतरागात्मवर्तिनाम् / ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः // 15 // __ व्यवहारेति-सा शरीराद्युपवर्णना / श्यमनन्तरोक्का / व्यवहारस्तुतिः व्यवहार उपचारोऽन्यस्यान्यत्वेन कल्पना तद्रूपा या स्तुतिः प्रशंसा सा व्यवहारस्तुतिः स्यात् / वीतरागात्मवर्तिनां विगतोऽत्यन्तपृथग्भूतो रागो मोहनीयकर्म यस्मात् स चासावात्मा च जीवविशेषस्तस्मिन् वर्तना स्थितिर्येषां ते तथा तेषां / ज्ञानादीनां ज्ञानं सर्वनावावनासिकेवलज्योतिः तदादि येषां, श्रादिपदाद्दर्शनवीर्यादयो ग्राह्याः। तेषां गुणानामात्मधर्माणां / तुः पादपूरणे / वर्णना या प्रशस्तिः सा / निश्चयस्तुतिर्वास्तविकरूपा प्रशस्तिः स्तोत्रमित्यर्थः // 125 // उक्तार्थे दृष्टान्तमाहपुरादिवर्णनाजाजा स्तुतः स्याउपचारतः / तत्त्वतः शौर्यगांजीर्यधैर्यादिगुणवर्णनात् // 156 // ARCHAEXAM RECIPE // 112n CAMA
Page #437
--------------------------------------------------------------------------
________________ ASSACCORRUSSEL पुरादीति-यत्यध्याहार्य / यथा पुरादिवर्णनात् पुरं नगरं तदादि यस्य, आदिपदानवनालंकारारामादयो ग्राह्याः, तस्य नृपसत्कस्य वर्णनात् स्तवनात् / उपचारतो नृपोद्देशमात्रतः। राजा भूपतिः / स्तुतः स्तुतिविषयः। स्यानवेत् / तथा शौर्यगांनीर्यधैर्यादिगुणवर्णनात् शूरस्य नावः कर्म वा शौर्य, गंन्नीरस्य जावो गांनीय, धीरस्याचलस्य जावो धैर्य, तेषां उन्के कृते, तानि श्रादीनि येषां, आदिपदादातृत्वौदार्यादयो ग्राह्याः, तेषां यवर्णनं नृपसंबन्धि प्रशंसनं तस्मात् / स्तुतः सन् तत्त्वतः परमार्थतो नृपः स्तुतो नवति, तवीतरागोऽपीत्यर्थः॥ 126 // मुख्योपचारधर्माणामविन्नागेन या स्तुतिः / न सा चित्तप्रसादाय कवित्वं कुकवेरिव // 17 // मुख्येति-या कापि / स्तुतिः स्तोत्रं / मुख्योपचारधर्माणां मुख्यो वस्तुनः स्वनावरूपः सहजः, उपचारश्च सहचारिनावेनातत्यपि तत्कथनं, यथा सालंकारत्वेन देहस्य स्वरूपवत्त्वं, ताच्यां जाता ये धर्माः पदार्थवर्तनास्तेषां / अविनागेन न विजागोऽविजागो निजपरस्वरूपेणाव्यवस्थापनं मुख्यधर्माणां मुख्यत्वेन उपचारधर्माणां चोपचारेणाविवक्षणं, तेन कृता सा प्रोक्तरूपैतादृशी स्तुतिः चित्तप्रसादाय मनसः शुध्ध्यै न स्यात् सकर्णानां न जायते / किमिव ? कुकवेः कुत्सितः कवित्वकलास्वकुशलः कविरजिनवग्रन्थकर्ता तस्य / कवित्वमिव काव्यमिव वर्णनं यथेत्यर्थः // 127 // अथ फलदर्शनेन निषेधयतिअन्यथानिनिवेशेन प्रत्युतानर्थकारिणी। सुतीक्ष्णा खडधारेव प्रमादेन करे धृता // 12 // अन्यथेति-अन्यथा मुख्योपचारधर्मविजागं विना / अनिनिवेशेन स्वमतसंरक्षणानिमानकदाग्रहेण उपचारस्तुतौ SAGARUAGARIK
Page #438
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसार: सटीका // 13 // मुख्यतादृष्टिः सा / प्रत्युत वैपरीत्येन / अनर्थकारिणी श्रात्मनोऽशुध्ध्युत्पादनेन स्वहितविनाशिनी स्यात् / केव ? प्रमा- देनासावधानवृत्त्या / सुतीदणाऽतिनिशिता / खड्गधाराऽसिमुखं / करे हस्तोपरि / धृता स्थापिता / सेव विनाशाय जवतीत्यर्थः // 12 // अथौचित्यं दर्शयतिमणिप्रजामणिशानन्यायेन शुजकल्पना / वस्तुस्पर्शितया न्याय्या यावन्नानञ्जनप्रथा // 15 // __मणिप्रनेति-मणिप्रजामणिशानन्यायेन मणयश्चन्द्रकान्तादयस्तेषां याः प्रजाः कान्तिप्राग्जारस्तासु यत् मणिज्ञानं श्रयं मणिरिति बुद्धिः तत्सज्ज्ञानमेव तेन न्यायेन मणिज्ञानोदाहरणेन वस्तुस्पर्शितया वस्तुधर्मग्राहित्वेन / शुजकल्पना स्तुत्यादिकरणसंकल्पः / न्याय्या युक्तियुक्ता नवति / अनञ्जनप्रथा शुधस्वरूपस्य निजात्मरूपे प्रतिबिंबनं अंजनं तस्य प्रथा प्रसिद्धिः सा न भवतीति अनञ्जनप्रथा सा यावन्न स्यात्तावत् न्याय्या / बत्रायं नावार्थः-जगवदतिशयस्वरूपमन्तरङ्गं दृष्ट्वा ज्ञात्वा वा तदवलंब्य जगवर्णनं तत् जिनगुणानुयायित्वात् न्याय्या स्तुतिर्नवति, समवसरणादिना मुख्यजिनवर्णना साऽनञ्जनप्रथाऽतशुणस्पर्शित्वादित्यर्थः // 12 // ..पुण्यपापाच्यामात्मनो जिन्नत्वमुपसंहरतिपुण्यपापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् / नित्यं ब्रह्म सदा ध्येयमेषा शुधनयस्थितिः // 130 // पुण्येति-पुण्यपापविनिर्मुक्तं पुण्यपापाच्यामुक्तरूपान्यां विनिर्मुक्तं सर्वथा वर्जितं / तत्त्वतो वास्तविकवृत्त्या / अवि USAASAASAASA // 13 //
Page #439
--------------------------------------------------------------------------
________________ tontorrorrat कहपकं निर्विकहपस्वरूपं / नित्यं सनातनस्वजावं / ब्रह्म निरुपाधिचैतन्यं / सदा सर्वदा / ध्येयं ध्यातव्यं / एषा प्रोतरूपा / शुधनयस्थितिः शुषव्यार्थिकनयमतमर्यादेत्यर्थः॥ 130 // अथाश्रवसंवरान्यां पृथक्त्वमाह__ आश्रवः संवरश्चापि नात्मा विज्ञानलक्षणः। यत्कर्मपुलादानरोधावाश्रवसंवरौ // 131 // श्राश्रव इति-श्रात्मा जीवः / श्राश्रवोऽनिनवकर्मादानं / च पुनः। संवरोऽपि भनिनवकर्मनिरोधनोपायोऽपिन नैव जवति / किं तर्हि ! जीवो विज्ञानलक्षणो विशिष्टं सामान्यविशेषोपयोगरूपं ज्ञानं विज्ञानं तदेव लक्षणं स्वरूपं यस्य स ईदृश श्रात्मा शेयः / यद्यस्मात् कारणात् / कर्मपुजवादानरोधौ कर्मणो योग्या ये पुजला अनन्तप्रदेशात्मकाः स्कन्धास्तेषां यदादानं ग्रहणं रोधश्च ग्रहणनिरोधनं तावादानरोधौ क्रमेण / आश्रवसंवरौ प्रोक्तलक्षणो स्तः। ततस्तावात्मा न जवतः, पुद्गलानां ग्रहणाग्रहणावनात्मरूपावेवेत्यर्थः॥ 131 // पुनर्यावात्मस्वरूपौ तौ दर्शयतिआत्मादत्ते तु यै वैः स्वतंत्रः कर्मपुजलान् / मिथ्यात्वाविरती योगाः कषायास्तेऽन्तराश्रवाः // 13 // श्रात्मेति-तुः संजावने / एवं तु संजाव्यते / श्रात्मा जीवः / यैः स्वस्मिन् गतैः / नावैः परिणामविशेषैः / स्वतंत्रः ल स्वाधीनः परप्रेरणाविरहितः। कर्मपुजलान् कर्मयोग्यपुजखस्कन्धान् / श्रादत्ते गृह्णाति / ते प्रोक्तपरिणामाः / मिथ्या
Page #440
--------------------------------------------------------------------------
________________ षष्ठः प्रवं. अध्यात्मसार सटीकः // 21 // RECESSOIRES त्वाविरती मिथ्यात्वं विपरीतदृष्टिताऽविरतिश्चानुपरतिस्ते / तथा योगा अशुधमनोवाक्कायव्यापाराः / कषायाः क्रोधादिपरिणामाः। तद्रूपा अन्तराश्रवाःजीवपरिणामनूतलावाः तेष्वात्मा संजाव्यते, परिणामानामात्मधर्मत्वादित्यर्थः॥१३॥ नावनाधर्मचारित्रपरीषहजयादयः। श्राश्रवोछेदिनो धर्मा आत्मनो जावसंवराः // 133 // जावनेति-श्राश्रवो दिनः प्रोक्तरूपाश्रवध्वंसकास्तदनावकारिण इति यावत् / आत्मनो जीवस्य / ये धर्मा ज्ञानादिस्वनावास्ते / जावसंवराः शुद्धोपयोगरूपान्तःसंवराः। के ते इत्याह-जावनाधर्मचारित्रपरीषहजयादयः नावना अनि त्याशरणादिचिन्तना बादशविधाः, धर्मः शान्तिमार्दवादिदश विधः, चारित्रं सामायिकादिपञ्चविधं, परीषहजयः कुत्पिपासादिक्षाविंशतेः सहनं, तेषां उन्के कृते, ते श्रादयो येषां, आदिपदात्समितिगुट्यादयो बोध्याः / एते उक्तपरिणामा जावसंवरा अन्यन्तरनिरोधाः स आत्मा नवतीत्यर्थः // 133 // थाश्रवः संवरो न स्यात्संवरश्चाश्रवः क्वचित / नवमोक्षफलानेदोऽन्यथा स्याकेतुसंकरात् // 134 // आश्रव इति-श्राश्रवो नवकारणं बन्धस्वरूपः। संवरश्च मोक्षहेतुः। न स्यात् न नवति / च पुनः / यः संवरो मोदकारणं बन्धनिरोधः सः। क्वचित् कुत्रापि व्यक्षेत्रादौ / आश्रयो नवहेतुर्न स्यात् तयोः परस्परं प्रतिपक्षनाव. त्वात् / अन्यथाऽन्यप्रकारे / हेतुसंकरात् हेतोः संकरः परस्पराजावाधिकरणयोरेकाधिकरणत्ववृत्तिस्तस्मात् / यथाऽन्योऽन्यविरुष्प्योराश्रवसंवरयोराश्रवे संवरसंक्रमः संवरे चाश्रवस्य संक्रमस्ततः। नवमोफवाजेदः संसारमोक्षयोः फले कार्येऽनेद ऐक्यं / स्यानवेत् / मोदेऽपि दुःखापत्तिः स्यात् कारणसमानत्वादित्यर्थः // 13 // // 14 //
Page #441
--------------------------------------------------------------------------
________________ AARAKHARA श्रात्मैव नवमोक्षयोर्हेतुरित्याहकर्माश्रवंश्च संवृण्वन्नात्मा निन्नर्निजाशयैः / करोति न परापेक्षामलंजूष्णुः खतः सदा // 135 // कर्मेति-श्रात्मा जीवः स्वयं / जिन्नैः पृथक्स्वजावत्वेन जिन्नजातीयैः। निजाशयैः स्वपरिणामैः / कर्म शुजाशुन क्रियमाणं / श्राश्रवन् अङ्गीकुर्वन् / च पुनः। संवृण्वन् निरोधयन् / परापेक्षा पुजलादेः साहाय्याकांदा न करोति नेति / कुतः ? सदा सर्वदा / स्वतः स्वजावत एव / अलंजूष्णुः स्वव्यापारे समर्थ इत्यर्थः // 135 // नन्वेवं बहिःक्रिया निःफला स्यादित्याशंक्याहनिमित्तमात्रनूतास्तु हिंसाहिंसादयोऽखिलाः। ये परप्राणिपर्याया न ते वफलहेतवः // 136 // निमित्तेति-तुः संन्नावने हे वत्स बहिःक्रियारूपा हिंसाहिंसादयो वधो वधनिवृत्तिश्च श्रादिपदान्मृषासत्यवचनादयः क्रमेण ग्राह्याः। तेऽखिलाः समस्ताः नावाश्रवसंवरयोः निमित्तमात्रनूतास्तयोः परिणामोत्पादने हेतुमात्रतां प्राप्ताः, न तु कर्माश्रवन्ति संवृण्वन्ति वा, ततो निमित्तमात्रतः ते सफलाः संजाव्याः। कुत एवं ? यतो ये प्रोक्तरूपा हिंसादयः। परप्राणिपर्यायाः परेषामात्मव्यतिरिक्तानां प्राणिनां जीवानां देहादी प्रवृत्तिनिवृत्तिरूपत्वेन पुजलानां तथा चाजीवानां पर्यायाः प्रकारा धर्मा इति यावत् सन्ति / ते पूर्वोक्ताः / स्वफलहेतवः स्वस्मिन्नात्मनि फलहेतवो बन्धमोदकार्यकर्तारो न जवन्ति, परत्वादित्यर्थः // 136 // व्यवहारविमूढस्तु हेतूंस्तानेव मन्यते / बाह्यक्रियारतखान्तस्तत्त्वं गूढं न पश्यति // 13 // ****ASSESSSSSSSS
Page #442
--------------------------------------------------------------------------
________________ SCIEN अध्यात्मसारः सटीकः ॐ // 15 // व्यवहारेति-तु पुनः / व्यवहारविमूढः व्यवहारो जनप्रवृत्तिः तेन विमूढो विशेषजमोऽतर इत्यर्थः / तानेव हिंसा-18 षष्ठः प्रबं. अहिंसादिपरप्राणिपर्यायानेव / हेतून् बन्धमोक्योः कारणानि / मन्यते स्वीकरोति / कुत एवं ? यतो बाह्यक्रियारतस्वान्तः बाह्यप्रवृत्तौ प्रीतचित्तः सन् / गूढं परमरहस्यनूतं / तत्त्वं वास्तविकधर्म / न पश्यति न विलोकयति तस्मादित्यर्थः॥१३॥ हेतुत्वं प्रतिपद्यन्ते नैवैते नियमास्पृशः। यावन्त आश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः॥ 130 // | हेतुत्वमिति-एते हिंसादयादयः परपर्यायाः। एवेति निश्चयेन / हेतुत्वं जवमोदयोः कार्यकारणजावत्वं / न प्रतिपद्यन्ते न स्वीकुर्वन्ति / कुतः 1 यतः नियमास्पृशो नियम नियतनावं हिंसाया जवनमाश्रव एव अहिंसानवनं च संवर एवेत्येवं निश्चिताश्रवसंवरस्वरूपं न स्पृशन्ति न प्राप्नुवन्तीति नियमास्पृशः। कुतः 1 हि यस्मात् श्रीमदाचाराने | यावन्तो यत्परिमाणा यत्स्वरूपाश्च श्राश्रवाः कर्मादानहेतवः प्रोक्ताः सन्ति / तावन्तः संख्याया न्यूनाधिकत्वपरिहारेण |तावत्परिमाणा एव तत्स्वरूपा एव च परिश्रवाः कर्मपरिक्षपणोपायाः प्रोकाः सन्ति / तस्माये श्राश्रवास्त एव संवरत्वेन सिधा जवन्त्यतो नियमास्पृश इत्यर्थः॥ 130 // उक्तार्थमेव स्पष्टीकरोतितस्मादनियतं रूपं बाह्यहेतुषु सर्वथा। नियतौ जाववैचित्र्यादात्मैवाश्रवसंवरौ // 13 // तस्मादिति-तस्मात् पूर्वोक्तप्रकारात् / वाह्यहेतुषु हिंसादयादिकेषु / सर्वथा सर्वप्रकारेण / अनियतं संख्यास्वरूप-18|॥१५॥ नियतपरिमाणरहितं / रूपमाश्रवसंवरयोः कारणं स्यात् परस्परमितरस्येतरत्वेन संजवनान्नियतं न भवति / तथा नाववै
Page #443
--------------------------------------------------------------------------
________________ चिच्यात् जावः शुजाशुजाध्यवसायस्तस्य वैचित्र्यं विचित्रं तारतम्येन नानाप्रकारस्तावो वैचित्र्यं तस्मातुतः। एव निश्चयेन / श्रात्मैव जीव एवैकः। श्राश्रवसंवरौ पूर्वोक्तरूपो नियती तुझ्यसंख्येयौ स्तः। श्रयं जावः-ये हिंसादयः करणीयत्वनाध्यवसिता आश्रवा नवन्ति त एव परिहार्यत्वेनाध्यवसितास्ते संवरा नवन्तीत्यर्थः॥ १३ए। विषयसेवादयोऽज्ञानानुबन्ध्याश्रवा इत्याहअज्ञानाविषयासक्तो बध्यते विषयैस्तु न।शानाद्विमुच्यते चात्मा न तु शास्त्रादिपुजलात् // 140 // 2 अज्ञानादिति-श्रात्मा जीवः। श्रज्ञानादबोधकारणतः। विषयासक्तः शब्दादिविषयेष्वासक्तो गृधः सन् / बध्यतेऽज्ञानपरिणामाईत्वेन कर्मरजोनिः संश्लिष्यते / तुः संज्ञावने / विषयैः शब्दादिपुजलैस्तु न बध्यते, तेषां बन्धोत्पादने सामर्थ्यानावात् स्पृष्टलोष्ठवदकारणत्वात् / च पुनः / ज्ञानात् सघस्तुस्वरूपावलंबनात् / विमुच्यते कर्मणः पृथग् जवति तीब्राग्नेः काञ्चनवत् / तु पुनः। शास्त्रादिपुजलात् शास्त्रमागमग्रन्थस्तदादि येषां, आदिपदात्पद्मासनादयो बोध्याः, तेषां 8 यः पुजखसमूहस्तस्मात्तत्संस्पर्शनान्न विमुच्यते, तस्यात्यन्त निन्नरूपत्वादित्यर्थः // 14 // उतार्थ स्पष्टयतिशास्त्रं गुरोश्च विनयं क्रियामावश्यकानि च / संवराङ्गतया प्रादुर्व्यवहारविशारदाः॥ 14 // शास्त्रमिति-शास्त्रं उक्तरूपजिनागमादि / गुरोरुपदेशकस्य विनयं सेवां / क्रियां तपःप्रत्युपेक्षणादिरूपां / श्रावश्य
Page #444
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. थध्यात्म सारः सटीकः // 16 // कानि षडविधानि / एतानि व्यवहारविशारदाः प्रवृत्तिनिवृत्तिरूपाने कुशलाः / संवराङ्गतया संवरस्याङ्गं जपायः साधनमिति यावत् तन्नावस्तत्ता तया तद्रूपतया / प्राहुः उपदिशन्ति, न तु संवरतयेत्यर्थः॥ 11 // विशिष्टा वाक्तनुखान्तपुजलास्तेऽफलावहाः। ये तु ज्ञानादयो नावाः संवरत्वं प्रयान्ति ते // 15 // | विशिष्टा इति-वाक्तनुस्वान्तपुजलाः वाग्वाणी, तनुःशरीरं, स्वान्तं मानसं, तेषां संबन्धिनो ये पुजलाः परमाणुप्रचयास्ते / विशिष्टाः प्राणिसंबन्धस्वजावादिलक्षणाः / ते पूर्वोक्ताः बहिःक्रियासु परिणताः / अफलावहाः न फलं कर्मनिरोधलणं वहन्ति प्रापयन्ति ये तेऽफलावहाः स्युः / तु पुनः / ये वक्ष्यमाणा आत्मनः स्वन्नावनूताः / ज्ञानादयो ज्ञानमादि येषां, श्रादिपदादर्शन निवृत्तिदमादयो बोध्याः। नावाश्चैतन्यपरिणामाः। ते तु संवरत्वं कर्मणो निरोधकारपत्वं / प्रयान्ति जीवस्वजावत्वात्प्रापयन्तीत्यर्थः॥ 14 // . अतत्त्वज्ञानिनामनिमानफलं दर्शयतिज्ञानादिनावयुक्तेषु शुजयोगेषु तमतम् / संवरत्वं समारोप्य स्मयन्ते व्यवहारिणः // 13 // ज्ञानादीति-ज्ञानादिनावयुक्तेषु ज्ञानमादि येषां, श्रादिपदात्प्रशमकारुण्यादयो ज्ञेयाः, त एव जावा यात्मपरिणामास्तैर्युक्ताः संमिलितास्तेषु / ईदृशेषु शुजयोगेषु शुन्ना धर्मनिमित्ते प्रवृत्ता ये योगा मनोवाक्कायप्रवृत्तयो व्यापारा इति यावत् तेषु / ततं तेषु ज्ञानादिनावेषु गतं प्रतिष्ठितं / संवरत्वं कर्मनिरोधस्वजावत्वं / समारोप्य संकटप्य / व्यवहारिणो व्यवहारज्ञाः पुरुषाः / स्मयन्ते वयं धर्मवन्त इत्येवं समदा जवन्तीत्यर्थः॥ 153 // // 16 //
Page #445
--------------------------------------------------------------------------
________________ प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि / शुजाश्रवत्वमारोप्य फलनेदं वदन्ति ते // 144 // प्रशस्तेति-प्रशस्तरागयुक्तेषु प्रशस्तः श्रेष्ठो यो रागो मोदाद्यनिलापः तेन युक्ताः सहितास्तेषु / चारित्रादिगुणेषु चारित्राणि सामायिकादिसमाचारास्तान्यादीनि येषां, आदिपदात्तपःप्रनृतयो झेयाः तान्येव गुणा व्यवहारधर्मास्तेष्वपि / द्र शुजाश्रवत्वं शुलकर्मादानकारणत्वं / आरोप्य कट्पयित्वा / ते व्यवहारविज्ञाः / फलनेदं फलस्य नेदं संयमक्रियारूपाश्रवादपि संवरकार्य मोदं वदन्ति कथयन्तीत्यर्थः // 14 // नवनिर्वाणदेतूनां वस्तुतो न विपर्ययः / अज्ञानादेव तनानं ज्ञानी तत्र न मुह्यति // 145 // नवेति-वस्तुतः परमार्थतः / जवनिर्वाणहेतूनां नवः संसारः, निर्वाणं मोक्षः तयोर्ये हेतवः कारणानि क्रमेणाश्रवसंहवररूपाणि तेषां / विपर्ययः परावर्तिः पूर्वोक्तरीत्या फलनेदेन विपरीतनिश्चयः / नेति न स्यात् , व्यवस्थानंगप्रसंगात् / तस्मात् तन्नानं तस्य पूर्वोक्ताश्रवान्मोक्षफलस्य ज्ञान प्रतिनासनं / अज्ञानादेव वस्त्वनववोधादेव / तत्र प्रोक्तरूपे प्रतिनासे / ज्ञानी यथार्थवस्तुवेत्ता / न मुह्यति व्यामोहवान्न भवतीत्यर्थः // 145 // उपचारेण तु पूर्वोक्तमपि युक्तं स्यादिति श्लोकघयेनाहतीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते / यच्चाहारकहेतुत्वं संयमस्यातिशायिनः // 146 // .. तीर्थकृदिति-सम्यक्त्वस्य मोक्षसाधकसम्यग्दर्शनस्य / यत् तीर्थकृन्नामहेतुत्वं तीर्थकृजिनेश्वरः तद्रूपफलप्रापर्क CACROCHECLOSORReOCIENCE-%AST अ.३७
Page #446
--------------------------------------------------------------------------
________________ 2- G षष्ठः प्रवं श्राध्यत्मसार: सटीका AIR // 21 // . यन्नामकर्म तस्योपार्जने हेतुत्वं मुख्यकारणत्वं / वर्ण्यते प्रोच्यते / यच्चातिशायिनश्चतुर्दशपूर्विणः संबन्धिनः। संयमस्य | चारित्रस्य / श्राहारकहेतुत्वं आहारकशरीरकरणफललब्धेः कारणत्वं वर्ण्यते तदित्यर्थः॥ 146 // तपःसंयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः / उपचारेण तद्युक्तं स्याघृतं दहतीतिवत् // 14 // तप इति–च पुनः। यत् पूर्वयोः पूर्वी वीतरागसंयमात् पूर्वकालिनौ यौ सरागौ तयोः। तपःसंयमयोः तपश्चारित्रयोः। स्वर्गहेतुत्वं देवगतिनामकर्मबन्धकारणत्वं वर्ण्यते / तत्पूर्वोक्तहेतुत्वं / उपचारेणारोपेण / युक्तं संगतं स्यानवेत् / किंवत् ? यथाऽग्नौ ज्वलति सति लोके घृतमाज्यं दहति ज्वलति इत्येवं जना जट्पन्ति, तन्मोदहेत्वोः सम्यक्त्वसंयमयोः शुनबन्धहेतुत्वमुपचारादित्यर्थः // 14 // - तर्हि निश्चयेन किमाश्रवसंवरावित्याकांक्षायामाहयेनांशेनात्मनो योगस्तेनांशेनाश्रवो मतः / येनांशेनोपयोगस्तु तेनांशेनास्य संवरः // 14 // येनेति-येन प्रवृत्तिरूपपरिणामेन / अंशेन विजागेन / आत्मनो जीवस्य योगः कर्मणा सह संबन्धो नवति / तेनोक्तरूपेण / अंशेन परिणामविनागेन प्रात्मैव श्राश्रवो वन्धहेतुः / मतः कथितः / तु पुनः / येन निवृत्तिरूपपरिणामेन / उपयोग इष्टसिधिसाधकस्वस्वरूपानुयायिबोधरूपोऽशः। अस्यात्मनो नवति / तेन प्रोक्तरूपेण / अंशेन परिणामविनागेन / आत्मैव संवरः कर्मनिरोधरूपो मतः कथित इत्यर्थः॥ 14 // येनासावंश विश्रान्तौ बित्रदाश्रवसंवरौ / जात्यादर्श व स्वच्छास्ववनागच्यः सदा // 14 // RAA RRC // 17 //
Page #447
--------------------------------------------------------------------------
________________ येनेति येन पूर्वोक्तस्वरूपेण / असौ जीवः कालादिविनागेन / अंशविश्रान्तौ प्रोक्तरूपयोः परिणाम विनागयोमध्यतोऽन्यतरस्यांशस्य विश्रान्तिर्विरामस्तस्यां सत्यां क्रमेण / आश्रवसंवरौ प्रोक्तरूपौ / बिनधारयन् सन् / स्वचास्वचजागघयः स्वल्लो मुखरूपनिर्मलः अस्वलश्च पृष्टिरूपमलिनः तादृशौ यौ नागौ तयोऽयं यस्य स तथा / श्रादर्शो दर्पणस्तफत् / सदा सर्वकालं / जाति शोजते आत्मेत्यर्थः // 14 // शुद्धैव ज्ञानधारा स्यात् सम्यक्त्वप्राप्त्यनन्तरम् / हेतुन्जेदाछिचित्रा तु योगधारा प्रवर्तते // 150 // / शुक्षेति-श्रात्मनः सम्यक्त्वप्राप्त्यनन्तरं सम्यक्त्वं पूर्वोक्तरूपं तस्य या प्राप्तिानो यदा जीवस्य जवति तदनन्तरमुत्तरकाले / एवोऽवधारणे / तेन तदैव, न त्वन्यदा पूर्वकाले / ज्ञानधारा ज्ञानोपयोगस्य सततश्रेणिरुत्कर्षता वा।। शुझा निर्मला / स्यात् जायते / तु पुनः / हेतुनेदात् हेतुः प्रयोजनं तस्य लेदो वैचित्र्यं तस्मात् / विचित्राऽनेकधा / दयोगधारा शुलपरिणामवती व्यापारसंततिः साधनश्रेणिर्वा प्रवर्तते समुत्पद्यत इत्यर्थः॥ 10 // नक्तार्थमेव जावयतिसम्यग्दृशो विशुद्धत्वं सर्वास्वपि दशास्वतः / मृङमध्याधिन्नावस्तु क्रियावैचित्र्यतो नवेत् // 151 // I सम्यग्दृश इति-अतोऽस्माझानधाराशुद्धितः / सम्यग्दृशः सम्यक्त्ववतः पुंसः। सर्वास्वपिजाग्रत्स्वप्नसुषुप्त्यादिरूपासु अशेषास्वपि / दशासु ज्ञानसाधनकालकृतास्ववस्थासु / विशुषत्वं सुंदरत्वं वर्तते, विपर्यासरहितत्वात् / तु पुनः। मृङमध्याधिजावो मृर्मन्दो जघन्य इति यावत्, मध्योऽजघन्योऽनुत्कृष्टः, अधिजावस्तीत्र उपयोगो ज्ञानस्य स्फूर्तिरिति
Page #448
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसार: सटीका // 31 // यावत् यो जवति / स तु क्रियावैचित्र्यतः क्रियाया ज्ञानावरणादिकर्मणः श्योपशमस्य संयमव्यापारशुधेश्च विचित्रस्य जावो वैचित्र्यं तारतम्यं सम्यग्दृशोऽप्यस्ति ततः। जवेजायत इत्यर्थः॥ 151 // यदा तु सर्वतः शुद्धिर्जायते धारयो:योः / शैलेशीसंझितः स्थैर्यात्तदा स्यात्सर्वसंवरः // 15 // यदेति-तु पुनः। यदा यस्मिन् काले / योः पूर्वोक्तरूपयोः। धारयोर्योगोपयोगश्रेण्योः / सर्वतः सर्वविपर्यासालावतः / शुद्धिमध्यं / जायते संपद्यते / तदा तस्मिन् काले / शैलेशीसंझितः सर्वयोगनिरोधन शैलेशीत्यनिधानतः / स्थैर्यान्निश्चलसर्वात्मप्रदेशनवनात् / सर्वसंवरः सर्वपरजावनिरोधः स्यादित्यर्थः॥ 15 // ततोऽर्वाग् यच्च यावच्च स्थिरत्वं तावदात्मनः / संवरो योगचाञ्चल्यं यावत्तावत्किलाश्रवः // 153 // __तत इति-ततस्तस्माबैलेशीगुणस्थानात् / अर्वा प्रागधोवर्तिगुणस्थानेषु / यस्यात्मनः / यच्च यादृग् / यावच्च यत्पपरमाणं / यावत्कालं च / स्थिरत्वं निश्चलत्वं जवति / तस्यात्मनः। तावत् स्वस्वस्थैर्यानुमानेन / संवरो जवति / तथा यस्यात्मनः। यादृग् यावत्कालं च / योगचाञ्चव्यं योगानां मनोवाक्कायव्यापाररूपेणात्मप्रदेशानां चाश्चयं चलत्वं विद्यते।। किलेति सत्यं / तावत्कालं तस्य तागाश्रवो जवतीत्यर्थः // 153 // अथैनावुपसंहरतिअशुधनयतश्चैवं संवराश्रवसंकथा / संसारिणां च सिकानां न शुजनयतो जिदा // 15 // // 11 //
Page #449
--------------------------------------------------------------------------
________________ अशुद्धेति-एवं पूर्वोक्तप्रकारेण / अशुधनयतो न शुधः सामान्य विशेषांशशुध्यादिवस्तुधर्मग्राहित्वेनाशुधो नयो नैगमादिको व्यार्थिकस्ततः तत्पक्षस्वीकारतः। संसारिणां नवस्थजीवानां / संवराश्रवसंकथा संवराश्रवयोः प्रोक्तरूपयोः संकथा विचारणा रचना वा प्रवर्तते / च पुनः। सिकानां मुक्तानां / शुधनयतः सर्वांशशुधपर्यायार्थिकनयाश्रयणात् / जिदा दकारणं / नेति नैवास्ति / ततो नास्ति संवराश्रवविचारणेत्यर्थः॥ 15 // अथ निर्जरां लक्ष्यतिनिर्जरा कर्मणां शाटो नात्मासौ कर्मपर्ययः। येन निर्जीयते कर्म स नावस्त्वात्मलक्षणम् // 155 // | निजेरेति-कर्मणां ज्ञानावरणीयादिकर्मपुजलानां / शाट आत्मप्रदेशेन्यः पतनं / तद्रूपा या निर्जरा कर्मविगमः। असौ प्रोक्तरूपा निर्जरा / कर्मपर्यायः कर्मणोऽवस्थान्तरप्राप्तिरूपास्ति / अयं नावः-कर्मपुजला एव कर्मावस्थां परित्यज्याकर्मावस्थां प्रामुवन्ति / तस्मात्सा आत्मा जीवो न भवति / तु पुनः। येन विशुचनावेन / कर्म पूर्वोपार्जितज्ञानावरपादिकर्मराशिः। निर्जीयते जीवेन स्वप्रदेशेन्यः परिशाव्य पृथक्कियते / स पूर्वोक्तो जावो बोधोपबृंहिततपःसंयममयः परिणाम एव / आत्मलक्षणमात्मस्वरूपं निर्जरा नवतीत्यर्थः॥ 155 // निर्जराकारणं जावतपःस्वरूपं दर्शयतिसत्तपो छादशविधं शुझानसमन्वितम् / श्रात्मशक्तिसमुबानं चित्तवृत्तिनिरोधकृत् // 156 // सत्तप इति-यत् श्रात्मशक्तिसमुत्थानं श्रात्मनो जीवस्य या शक्तिः कर्मनिर्जरोत्पादकसामर्थ्य तस्या यत्समुत्थानं| ASSACROSAUKAROSAROCALCCALCCCCRACT
Page #450
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. अध्यात्मसारः सटीकः // 21 // BREACOCKR वीर्योलासपूर्वकसमुन्नवनं सुयत्नरूपं वा यत्तत्तथा / चित्तवृत्तिनिरोधकृत् चित्तं मनस्तस्य वृत्तिरात्मस्थानादहिःप्रवृत्तिस्तस्या निरोधो निवृत्तिस्तं करोति यत्तत्तथा / शुधज्ञानसमन्वितं सद्बोधेन सहितं / बादशविधं बाह्याच्यन्तरलेदेन षदषयप्रकारं / सत्तपः प्रधानतपस्या / तनावनिर्जरा जवतीत्यर्थः // 156 // यत्र रोधः कषायाणां ब्रह्म ध्यानं जिनस्य च / ज्ञातव्यं तत्तपः शुक्ष्मवशिष्टं तु लंघनम् // 157 // ___ यत्रेति-यत्र यस्मिन् तपसि कृते सति / कषायाणां क्रोधादीनां / रोधो हानिः / ब्रह्म मदनविकारानावः / जिनस्य वीतरागस्य / ध्यानमेकाग्रमनसा स्मरणं च भवति / तत्प्रोक्तरूपं शुधमदूषितं / तपो ज्ञातव्यं / अवशिष्टं शेषं तु / संघनं | देहशोषणं शेयमित्यर्थः // 17 // उक्तार्थ स्पष्टयतिबुजुदा देहकाश्यं च तपसो नास्ति लक्षणम् / तितिदाब्रह्मगुप्त्यादिस्थानं ज्ञानं तु तम्पुः // 15 // बुनुवति-बुनुक्षा क्षुधासहनं / च पुनः। देहकार्य शरीरदौर्बट्यकरणं / तपसस्तपस्यायाः। लक्षणं स्वरूपं / नास्ति न जवति / तुः संजावने / तितिक्षाब्रह्मगुप्यादिस्थानं तितिक्षा क्रोधदैन्याऽजावेन सहनपरिणामरूपा दमा ब्रह्मगुप्तिर्नेवधाब्रह्मचर्यपालनोपायः, ते के श्रादी येषां, आदिपदात्कषायचित्तनिरोधादयो ग्राह्याः, तेषां स्थानं निवासगृहं / यत् | ज्ञानं बोधस्तत्तु / तपुः तस्य तपसो वपुः शरीरं स्वरूपमस्तीत्यर्थः // 10 // झानेन निपुणेनैक्यं प्राप्तं चन्दनगन्धवत् / निर्जरामात्मनो दत्ते तपो नान्यादृशं क्वचित् // 15 // SECRUSALMUAROSAGACCOLORE // 21 //
Page #451
--------------------------------------------------------------------------
________________ ज्ञानेनेति-निपुणेन यथार्थवस्तुज्ञापनप्रवणेन / ज्ञानेन सोधेन / चन्दनगन्धवत् श्रीखंगादिसौरजतुह्यं / ऐक्यमेकात्मतां प्राप्तं तपःक्रियारुचिपरिणामपरिणतं / तपोऽनशनादिरूपं तत् / आत्मनो जीवस्य / निर्जरां प्रोक्तरूपां / दत्ते 4 प्रयवति / क्वचित् कुत्रापि / अन्यादृशं प्रोक्तादिलक्षणं / नेति नैव / दत्ते आत्मनाऽस्वीकृतत्वादित्यर्थः॥१५॥ तपस्वी जननक्त्या च शासनोलासनोत्रया। पुण्यं बध्नाति बहुलं मुच्यते तु गतस्पृहः // 160 // तपस्वीति-तपो विद्यते यस्य स तपस्वी मुनिः। शासनोन्नासनोत्थया शासनस्य जिनप्रवचनस्य यनासनं महिमोज्ञावनेनोद्दीपनं तेनोत्था समुत्पन्ना तया। जिननक्त्या जिनेषु जक्तिर्बहुमानता तया कृत्वा / बहुलं प्रचुरं / पुण्यं शुजकर्म / बध्नाति संचिनोति / तु पुनः / गतस्पृहो गताऽपनष्टा स्पृहा शासनोन्नत्यादिसकलवाञ्ग यस्मात् स तु तपस्वी। मुच्यते विगतशुजाशुलकर्मबन्धनो जवतीत्यर्थः // 160 // कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः। प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् // 161 // ___ कर्मेति-यस्तपस्वी / कर्मतापकर कर्मणां कार्मणशरीरपुखराशीनां तापः क्षयरूपसंतापस्तं करोति यत्तत्तबाजूतं / झानं सद्बोधस्तदेव / तपो नवति / तदेतत् नैव वेत्ति नैव जानाति तथाविधज्ञानाजावात् / स पूर्वोक्तरूपः / हतखान्तो नष्टचित्तस्तपस्वी / विपुलां विस्तीर्ण / निर्जरां देशतः कर्मक्यरूपां। कथं केनोपायेन / प्राप्नोतु खजतां / न केनापीत्यर्थः॥ 161 // अज्ञानी तपसा जन्मकोटिनिः कर्म यन्नयेत् / अन्तं ज्ञानतपोयुक्तस्तत्क्षणेनैव संहरेत् // 16 // ANSARMACARAN
Page #452
--------------------------------------------------------------------------
________________ अध्यात्म षष्ठः प्रचं. सार सटीक // 20 // अज्ञानीति-न ज्ञानं तत्त्वबोधोऽझानं तदस्त्यस्येत्यज्ञानी / यत् यावत्परिमाणं / कर्म प्रसिद्धरूपं / तपसा तपःक्रियया / जन्मकोटिन्निः जन्मना जवपरंपरावृत्तीनां कोटयः कोटिशः संख्यास्तानिः / अन्तं विनाशं / नयेत् प्रापयेत् / / 8 तत्तावत्परिमाणं कर्म / ज्ञानतपोयुक्तो ज्ञानमेव तपः तपःक्रिया तेन युक्तः परिणतः। दणेनैव स्वट्पकालेनैव, न तु प्रनूतकालेन / संहरेत् विनाशं प्रापयेदित्यर्थः॥१६॥ अत एवाहज्ञानयोगतपःशुझमित्याहुर्मुनिपुंगवाः / तस्मान्निकाचितस्यापि कर्मणो युज्यते दयः // 163 // झानयोगेति-मुनिपुंगवा मुनिप्रधानाः / ज्ञानयोगतपःशुछ ज्ञानयोगो झानपूर्वकब्रह्मताप्राप्युपायः स एव तपः कर्मपणोपायस्तेन शुई विमलं / इत्येवं पूर्वोक्तरूपं / प्राहः प्रोक्तवन्तः। कस्मात् ? यतः तस्मात् ज्ञानयोगतपसः / निकाचितस्यापि सुतरांध्वनितबन्धनबच्चस्यापि / कर्मणो ज्ञानावरणादेः / यो विनाशः / युज्यते संजवति / तर्हि शिथि-| लबन्धक्ष्ये तु किमाश्चर्यमित्यर्थः॥ 163 // कुत एवमित्याहयदिहापूर्वकरणं श्रेणी शुद्धा च जायते / ध्रुवः स्थितिक्षयस्तत्र स्थितानां प्राच्यकर्मणाम् // 164 // यदिति यद्यस्माघदयमाणस्वरूपात् / इहास्मिन ज्ञानयोगतपसि / अपूर्वकरणमनादौ नवे कदाचिदप्यप्राप्तपूर्वमपूर्व तदेव यत्करणं अध्यवसायधारा / च पुनः / शुधा कषायोदयमलरहिता / श्रेणी कपकोपशमरूपयोरन्यतरा / जायते // 10 //
Page #453
--------------------------------------------------------------------------
________________ जीवस्य संपद्यते तस्मात् / तत्र तस्मिन्नपूर्वकरणे श्रेण्यां च / स्थितानामारूढानां मुनीनां / प्राच्यकर्मणां प्राच्यानि पुरा कृतानि कर्माणि ज्ञानावरणादीनि तेषां / स्थितिक्ष्यः स्थितिः कर्मावस्थानकालपरिमाणं तस्याः क्यो दीर्घात् हासकरणरूपोऽपचयः / ध्रुवोऽवश्यमेव लवति / ततः सिहं ज्ञानयोगतपसो निकाचितकर्मक्ष्यकारणमित्यर्थः // 16 // अथ निर्जरामुपसंहरतितस्माज्झानमयः शुद्धस्तपस्वी जावनिर्जरा। शुफनिश्चयतस्त्वेषा सदाशुषस्य कापि न // 165 // तस्मादिति-तस्मात् पूर्वोक्तहेतुपरंपरातः / ज्ञानमयस्तत्त्वज्ञानपरिणतः। शुचतपस्वी निःस्पृहस्तपोयुक्तमुनिः। स एव नावनिर्जरा, आत्मशुझेर निन्नत्वात् / तु पुनः / शुचनिश्चयतः शुधपर्यायग्राहिनयाश्रयणात् / सदाशुधस्य सर्वदा कर्ममलर्जितसिघस्य / एषा प्रागुक्तनिर्जरा / कापि व्यन्नावनेदा विधापि / न नैवास्ति, कर्मानावान्निर्जराफलस्वरूपत्वाच्चेत्यर्थः॥ 165 // ___ अथ बन्धं लक्ष्यतिवन्धः कर्मात्मसंश्लेषो ऽव्यतः स चतुर्विधः / तछेत्वध्यवसायात्मा जावतस्तु प्रकीर्तितः // 166 // ___ बन्ध इति-कर्मात्मसंश्लेषः कर्मणा कर्मयोग्यपुजलराशिना सार्धमात्मनो जीवस्य यः संश्लेषः संबन्धः / स बन्धो नवति / स च व्यतोऽप्रधानवृत्तेश्चतुर्विधः प्रकृतिस्थितिरसप्रदेशबन्धलेदाच्चतुःप्रकारः, सोऽप्यात्मा न भवति, कर्मपुजलैः सह कर्मपुजलानामेव संबन्धजवनरूपत्वात् / तु पुनःजावतश्चैतन्यक्रियास्वजावतः / तत्वध्यवसायाल्मा तस्य RECACCESCOCALCCCCCCC
Page #454
--------------------------------------------------------------------------
________________ C षष्ठः प्रर्व. श्रध्यात्म- बन्धस्य हेतुर्जनको योऽध्यवसायो रागादिपरिणामः स एवात्मा परिणामपरिणामिनोरनन्यत्वादात्मैव बन्धः / प्रकीर्तितः सारः कथित इत्यर्थः॥ 166 // सटीकः कथमित्याह॥२२॥ PI वेष्टयत्यात्मनात्मानं यथा सर्पस्तथासुमान् / तत्तद्भावैः परिणतो बन्नात्यात्मानमात्मना // 167 // वेष्टयतीति-यथा येन न्यायेन / सर्पोऽहिः। श्रात्मना स्वदेहेन / श्रात्मानं स्वदेहं / वेष्टयत्यावृणोति / तथा तेनैव प्रकारेण / असुमानात्मा / तत्तनावैः तैस्तै रागादिरूपैनोवैः परिणामविशेषैः / परिणत उपयुक्तः / आत्मना स्वपरिणा| मेन / श्रात्मानं स्वं / बध्नाति परिणामविशेषगृहीतकर्मराशिना वेष्टयतीत्यर्थः॥१६७॥ पुनरपि दृष्टान्तयतिबनाति खं यथा कोशकारकीटः स्वतन्तुनिः / आत्मनः स्वगतै वैर्बन्धने सोपमा स्मृता // 16 // बनातीति-यथा येन न्यायेन / कोशकारकीटः कोशः पट्टसूत्रं 'रेशम' इति लोके प्रसिहं, तजनकः कीटः कृमिः। स्वतन्तुन्निः स्वकीयलालातन्तुनिः / स्वं स्वशरीरं / बध्नाति बन्धं प्रापयति / तथा तेनैव प्रकारेण / श्रात्मनो जीवस्य / स्वगतैः स्वस्मिन् गताः प्रतिष्ठितास्तैः / नावै रागादिपरिणामैः / बन्धने बन्धप्रापणे / सा प्रोक्तरूपा / उपमा सादृश्यं / स्मृता कश्रितेत्यर्थः॥ 16 // OCCANCERS -SLOCACHCECACCESCALAKALOCALS // 12 //
Page #455
--------------------------------------------------------------------------
________________ कश्चिद्भूयात् कृतापराधानां कर्मबन्धकर्तेश्वरोऽस्तीत्याशंक्याहजन्तूनां सापराधानां बन्धकारी न हीश्वरः / तइन्धकानवस्थानादबन्धस्याप्रवृत्तितः // १६ए॥ जन्तूनामिति–सापराधानां अपराधेनेश्वरेऽनक्तिरूपेण सह वर्तन्त इति सापराधास्तेषां / जन्तूनां प्राणिनां / ईश्वरो | जगत्कर्ता विष्णुः / बन्धकारी कर्मबन्धसंपादकः। न हि स्यात् / कुतः 1 तद्वन्धकानवस्थानात् तस्य कर्मणो बन्धको बन्धकारी तस्यानवस्थानात् नियतकारणकार्यालावादिबहुदोषाघ्रातत्वात् / तदपि कुतः ? यतः अबन्धस्य बन्धरहितस्य / श्रप्रवृत्तितः प्रवृत्तेरनावतः, अक्रियत्वादीश्वरस्य बन्धहेतुत्वं नोत्पद्यत इत्यर्थः॥ १६ए॥ ननु साक्षाद्वन्धकारी न नवति, परं त्वीश्वरो जीवानां प्रवृत्तौ प्रेरकोऽस्तीत्याशंक्याह| न चाज्ञानप्रवृत्त्यर्थे ज्ञानवन्नोदना ध्रुवा / श्रबुद्धिपूर्वकार्येषु स्वप्नादौ तददर्शनात् // 17 // न चेति-अज्ञानप्रवृत्त्यर्थे अज्ञानानामज्ञानवतां प्रवृत्तावप्रवृत्तानां प्रेरणयाप्रावर्तनं तदेवार्थःप्रयोजनं तस्मिन् / ज्ञानवन्नोदना ज्ञानवत ईश्वरस्य नोदना प्रेरणा / ध्रुवाऽवश्यं / न च नैवास्ति / कुतः? यतः स्वप्नादौ स्वप्नो निभावशे मनोघ्रान्तिः स आदिर्यस्य, आदिपदान्मत्तमूर्वितादयो ग्राह्याः, तस्मिन् / अबुद्धिपूर्वकार्येषु नास्ति बुद्धिर्विचारपूर्विका कर्तव्यता येषु कार्येषु तेषु / तददर्शनात् तस्याज्ञानवतःप्राणिनःप्रेरणाया श्रदर्शनात् अविलोकनात् / यदि जाग्रत्कार्येषु ईश्वरप्रेरणेष्टा तर्हि अजाग्रत्कार्येष्वन्यस्य कस्यचित् प्रेरकत्वेन नवितव्यं, तत्तु न दृश्यत इत्यर्थः // 170 //
Page #456
--------------------------------------------------------------------------
________________ षष्ठः प्रवं. अध्यात्मसारः सटीकः ॥श्श्शा तहि केन प्रेरितः प्रवर्तत इत्याशक्याहतथाजव्यतया जन्तुनोंदितश्च प्रवर्तते / बनन् पुण्यं च पापं च परिणामानुसारतः // 17 // तथेति-चकारोऽवधारणे / तेन जन्तु वःतयाजव्यतया तथा तेन तेन कालजेदेन परिणम्यमाना जव्यता स्वस्य योग्यता तथानव्यता तयैव / नोदितः प्रेरितः सन् / प्रवर्तते प्रवृत्तिमान् नवति / किं कुर्वन् ? परिणामानुसारतः परिणामोऽध्यवसायविशेषस्तस्यानुसारतस्तदनुरूपकारणतः / पुण्यं च शुनं / पापं चाशुलं / बनन् स्वप्रदेशैः संयोजयन् प्रवर्तत इत्यर्थः॥ 11 // उक्तघटनायां दृष्टान्तयति| रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथा / जवस्थित्यनुसारेण तथा बन्धेऽपि वर्ण्यते // 17 // रोगेति-यथा येन दृष्टान्तेन / रोगस्थित्यनुसारेण रोगो ज्वरादिव्याधिस्तस्य स्थितिरवस्थानकालपरिमाणं तस्या अनुसारेण स्थितेरनुकूलपरिणामेन / रोगिणः सामयस्य / प्रवृत्तिः प्रवर्त्तनं नवति / यदि चिरस्थायी रोगस्तदा रोगिण आम्रफलजदणेचा नवत्येव, न त्वन्यया / तथा तेनैव प्रकारेण / जवस्थित्यनुसारेण जीवस्य संसारबहुलताद्यनुरूपपरिणामानुसारेण / बन्धेऽपि कर्मसंबन्धनवनेऽपि जीवानां प्रवृत्तिः / वयते प्रोच्यत इत्यर्थः // 17 // शुझनिश्चयतस्त्वात्मा न बको बन्धशंकया। जयपादिकं किं तु रजावहिमतेरिव // 13 // // 22 //
Page #457
--------------------------------------------------------------------------
________________ OSTEOSACESSORI शुधेति–तु पुनः। श्रात्मा जीवः / शुचनिश्चयतः सकलविजावरहित आत्मस्वरूपग्राही नयः शुचनिश्चयस्तस्मात् / / बछः कर्माश्लिष्टः / न नैवास्ति / किं तु किं पुनः। बन्धशंकया माहं बचः स्यामिति त्रासेन वितर्केण च / जयकंपादिकं जयं जीतिः, कंपश्च प्रदेशाध्यवसाययोरेजनं, तावादी यस्य, श्रादिपदाचान्त्यादयो ग्राह्याः, तत् बन्धकारणं स्यात् / किमिव ? रजौ दवरके / अहिमतेरिव अयमहिः सर्प इत्येवं मतिर्बुधिय॑स्य तस्येव / तत्तु शुद्ध नास्तीत्यर्थः॥ 173 // अस्यैव समाधानार्थमाहदृढाझानमयी शंकामेनामपनिनीषवः / अध्यात्मशास्त्रमिछन्ति श्रोतुं वैराग्यकांक्षिणः // 17 // दृढेति-एनां पूर्वोक्तां / दृढाझानमयीं दृढं सुतरां गाढं यदज्ञानमविवेकः तत्प्रचुरा तन्मयी तां / शंका घ्रान्ति / अपनिनीषवोऽपनेतुं परिहर्तुमिचन्तीत्यपनिनीषन्ति, अपनिनीषन्तीत्येवंशीला अपनिनीषवः / ईदृशाः सकर्णाः / वैराग्यकांक्षिपो वैराग्याजिलाषिणः / अध्यात्मशास्त्रमध्यात्मप्रतिपादक ग्रन्थं / श्रोतुं सम्यगाकणेयितुं / श्वन्ति सानिलाषा नवन्तीत्यर्थः॥ 17 // श्रुतार्थे सम्यगालोचना कार्येति त्रिनिःश्लोकः शिक्षयतिदिशः प्रदर्शकं शाखाचन्डन्यायेन तत्पुनः। प्रत्यक्षविषयां शंकां न हि हन्ति परोक्षधीः // 15 // दिश इति-नो जव्याः पुनरित्यवधार्यतां / तत्पूर्वोक्तमध्यात्मशास्त्रं / शाखाचन्छन्यायेन शाखाचन्छन्यायो यथा 'जोः पश्याय तर शाखायां चन्छो दृश्यते' अयमेव न्याय उदाहरणं तेन / दिशो खक्ष्यणीयकाष्ठायाः। प्रदशेक ज्ञापकं अ० 30
Page #458
--------------------------------------------------------------------------
________________ 1-4- श्राध्यत्म षष्ठः प्रबं. सारः सटीका // 23 // R वर्तते यथा 'योऽयं चेतनावान् पदार्थः स एवात्मेत्येवंरूप' कुत एवं ? हि यस्मात् / परोहधीरसाक्षाद्बुद्धिः शास्त्रज्ञान- मस्ति तपदेष्टा सर्वज्ञ एव साक्षास्तुवेदी न त्वेतत्तस्मात् / प्रत्यक्षविषयां स्पष्टाऽत्मस्वरूपसंवेदने समुद्भूतां वा स्वानुलवप्रत्यक्ष समागतां / शंकां सर्वसंदेहराशिं / नेति नैव / हन्ति निराकरोतीत्यर्थः // 175 // शंखे श्वैत्यानुमानेऽपि दोषात्पीतत्वधीर्यथा / शास्त्रज्ञानेऽपि मिथ्याधीसंस्काराइन्धधीस्तथा॥१७॥ शंख इति-यथा येन प्रकारेण / दोषात्तिमिररोगादिदृष्टिदोषात् / श्वैत्यानुमानेऽपि श्वेतस्य जावः चैत्यं तस्यानु|मानेऽप्यनुज्ञाते सत्यपि / शंखे कंबुविषये। पीतत्वधीः पीतवर्णवत्त्वबुद्धिर्भवति / तथा तेनैव प्रकारेण / शास्त्रज्ञानेऽपि शास्त्रादात्मनोऽबन्धत्वे ज्ञाते सत्यपि / मिथ्यात्वधीसंस्कारात् विपर्ययबुद्धिसंयोगात् आत्मनि / बन्धधीः कर्मणा बयोऽस्तीति मतिर्जवतीत्यर्थः // 176 // |श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुजवन्ति ये / तत्त्वं न बन्धधीस्तेषामात्माबन्धः प्रकाशते // 17 // श्रुत्वेति-ये सुविवेकनाजः / मुहुः पौनःपुन्येन / शास्त्रात् तत्त्वं सन्नेदप्रजेदैजीवादिवस्तुस्वरूपं / श्रुत्वा कर्णाज्यामाकण्ये / मत्वा मनसा सह समालोच्य / स्मृत्वा पूर्वापरसंबन्धं संस्मृत्य / साक्षादनुजवन्ति स्वबुधौ प्रत्यक्षीकुर्वन्ति / तेषां सुविचारविचक्षणानां / बन्धधीः श्रात्मा बछ इति बुद्धिः। नेति न स्यात् / तैस्तु / अबन्धः शुचनिश्चयवृत्त्या बन्धरहित एव / श्रात्मा जीवः / प्रकाशते इति प्रोच्यते चैतन्यसत्तायां जमसत्तायां जातिजेदेन पृथस्थितत्वात्तदलाव इत्यर्थः // 17 // RORSCRECR // 313 //
Page #459
--------------------------------------------------------------------------
________________ श्रथ मोक्षमालक्ष्यतिव्यमोक्षः क्षयः कर्मव्याणां नात्मलक्षणम् / नावमोक्षस्तु तछेतुरात्मा रत्नत्रयान्वयी // 17 // 4 च्यमोत इति कर्मजव्याणां कर्मणः प्रायोग्याणि अव्याणि पुजलस्कन्धास्तेषां / यो जीवप्रदेशैः सह सर्वथाऽस-1 बन्धः। व्यमोक्षः व्यस्य कर्मदलिकमात्रस्य मोदो बन्धमोचनं स पुजलबन्धविलयः। श्रात्मलक्षणं श्रात्मस्वरूपनावो न लवति समग्रकर्मपुजवा ये कर्मणः पृथग्जूतास्ते कर्मत्वरहिता जवन्त्यतो व्यस्य मोक्षः कर्मत्वेन राहित्यमिति / तु पुनः। रत्नत्रयान्वयी सम्यग्दर्शनादिरत्नत्रयसहितः / ततुर्षव्यमोक्षस्य कारणजूतः। श्रात्मा जीवः ।नावमोक्षः प्रधानमोक्षो नवति, पूर्णस्वस्वरूपनिष्पादनपरत्वादित्यर्थः // 17 // उतार्थ स्पष्टीकरोतिKI शानदर्शनचारित्रैरात्मैक्यं सजते यदा / कर्माणि कुपितानीव जवन्त्याशु तदा पृथक् // १७ए // || झानेति-यदा यस्मिन् समये / श्रात्मा जीवः / ज्ञानदर्शनचारित्रैः प्रसिधस्वरूपैः सह / ऐक्यमेकात्मतां / बनते तन्मयता प्राप्नोति / तदा तस्मिन् समये / कर्माणि ज्ञानावरणादीनि / कुपितानीव रुषितानीव / श्राशु शीघ्र / पृथग जीवप्रदेशेच्यो जिन्नानि / जवन्ति जायन्त इत्यर्थः॥ १७ए॥ अतो रत्नत्रयं मोदस्तदनावे कृतार्थता / पाखंमिगणलिंगैश्च गृहि लिंगैश्च कापि न // 17 // BOORXXAAACACIRCRACAX उतार्थ परिवादित्यर्थःमोक्षस्य कारण
Page #460
--------------------------------------------------------------------------
________________ षष्ठः प्रबं.' SISE अध्यात्म- 'श्रत इति-अतः पूर्वोक्तहेतुतः। यत् रत्नत्रयं रत्नत्रयमयत्वजवनं / तदेव मोक्ष प्रात्मनः स्वरूपावस्थानं / कुतः! सार यतः तदनावे रत्नत्रयप्राप्त्यनावे सति / पाखंमिगणविंगैः पाखंमिनः स्वस्वमतानुसारिनेपथ्यनाजः तेषां यो गणो दर्श-18 सटीका नदेन नानाजातीयानां समूहस्तस्मिन् यानि लिंगानि वस्त्रादिनेपथ्यरचनास्तैः सर्वैः / च पुनः / गृहिलिंगैः गृहस्थवेषैः।। // 2 // कापि काचिदपि / कृतार्थता क्रियादिसाफट्यं नास्ति, अतो रत्नत्रयान्वित एव वेषो मोदसाधकः, नान्य इत्यर्थः॥१०॥ पाखंमिगणलिंगेषु गृहिलिंगेषु ये रताः / न ते समयसारस्य ज्ञातारो बालबुद्धयः॥१२॥ पाखमीति-ये केचिदशाततत्त्वस्वजावाः। पाखंडिगणलिंगेषु पूर्वोक्तबहुविधवेषनृतां वेषेषु / तथा गृहिलिंगेषु गृहिणो ब्राह्मणादयस्तेषां लिंगेषु नेपथ्येषु / रता आसक्ताः 'अयमस्मषो मोदसाधकः' इत्येवं संबचा इत्यर्थः / बालबुध्यो बाखस्य शिशोर्बुधिरिव बुद्धिर्येषां तत्त्वातत्त्वविचाररहितास्ते / तथा समयसारस्य सिद्धान्तरहस्यन्नावस्य / ज्ञातारो वे त्तारः। नेति नैव जवन्तीत्यर्थः // 11 // दानावलिंगरता ये स्युः सर्वसारविदो हि ते / लिंगस्था वा गृहस्था वा सिध्यन्ति धुतकल्मषाः॥ जावलिंगेति-ये सुज्ञातवस्तुधर्माः / नावलिंगरता लावतोऽन्तर्वृत्तितो लिंगं सम्यग्वस्तुधर्मश्रधानज्ञानादिरूपधर्मिखक्षणं तस्मिन् रताःप्रीताः / स्युर्जवन्ति / हि निश्चयेन / ते पूर्वोक्तस्वरूपाः। सर्वसारविदः सर्वस्य वस्तुधर्मस्य सारं रहस्यं विदन्ति जानन्ति ये ते / लिंगस्थाः साध्वादिवेषे स्थिताः / वाऽथवा / गृहस्था गृहवासे स्थिताः सन्तः। धुतकहमपाः पितपापमखाः। सिध्यन्ति कृतार्था नवन्तीत्यर्थः॥ 10 // SHARES // 32 //
Page #461
--------------------------------------------------------------------------
________________ अतो जावलिंग स्तौतिनावलिंगं हि मोदांगं अव्यलिंगमकारणम् / अव्यं नात्यन्तिकं यस्मान्नाप्यैकान्तिकमिष्यते // 13 // ST लावलिंगमिति-हि निश्चयेन / लावलिंगं सम्यग्दर्शनशानादिरूपं / मोवांगं मोक्षप्रयोजक वर्तते / व्यलिंग साध्वादिनेपथ्यं / अकारणं मोदस्योत्पादककारणं न नवति / कुतः 1 यतो वक्ष्यमाणकारणात् / अव्यमप्रधानसाधनं / श्रात्यन्तिकमतिशायिकारणतया जातं / नेष्यते / नापि नैव / ऐकान्तिकं कस्यचिदकारणमपि स्यादित्यपीष्यते कथ्यते, व्यनि|चारित्वादित्यर्थः॥ 13 // अथ पञ्चनिःश्लोकै ग्यमेव मोक्षहेतुरिति श्रद्धावतो दिक्पटान् शिक्षयतियथाजातदशालिंगमर्थादव्यजिचारि चेत् / विपक्षबाधकानावात्तकेतुत्वे नु का प्रमा // 14 // यथेति-प्लो विज्ञ / चेद्यदि / यथाजातदशालिंगं यथा येन रूपेण समेतो जातो मातुरुदरान्निर्गतस्तद्रूपा या दशा|ऽवस्था नग्नमुखा सैव यविंग वेषस्तत्तथा / अर्थात् अर्थयितुं योग्यान्मोक्षपदार्थात् अव्यभिचारि नियतकारणकार्यनाववदस्ति / तर्हि विपदबाधकानावात् विपक्षा मोदं प्रति व्याघातकारिणो मोहादयस्तैः कृतो यो बाधकनावो मोदानावस्तस्य योऽन्नावस्तस्मात् विवस्त्राणां सर्वेषां मृगादीनां मोक्षः स्यात् , नाग्यस्य नियतकारणत्वात् / नु वितर्के त्वं स्वचेतसि वितर्कय यदि नग्नस्य सर्वस्य मोदो नेष्यते, तर्हि तक्षेतुत्वे नाम्यस्य मोक्कारणत्वेऽन्या का प्रमा कः प्रमाण जावो. |ऽस्ति ? न कापीत्यर्थः॥१४॥ OUSNESAMASSAGAURA
Page #462
--------------------------------------------------------------------------
________________ षष्ठः प्रचं. अध्यात्म परः प्राह-तत्रेला बाधिकेत्यारेकापनोदायाहसार: सटीक वस्त्रादिधारणेला चेद्दाधिको तस्य तां विना / धृतस्य किमवस्थाने करादेरिव बाधकम् // 15 // | वस्त्रेति-जो जा चेद्यदि / वस्त्रादिधारणेला वस्त्रपात्रादिग्रहणेला / तस्य मोक्षप्राप्तेः। बाधिकाऽनावकारिणी तवे॥२२॥ ६ष्टा / तर्हि तां विना धारणेचां विना / करादेरिव हस्तपादादिवत् / धृतस्य वस्त्रादिग्रहणस्य / श्रवस्थाने शरीरादौ श्राधारमात्रे स्थिते सति मुनौ / किं बाधकं ? न किमपि पश्याम इत्यर्थः // 15 // पुनः प्राह-वस्त्रं स्वरूपमात्रेण विद्यमानमपि केवलोत्पत्तेर्बाधकत्वादित्यारेकायामाहखरूपेण च वस्त्रं चेत् केवलज्ञानबाधकम् / तदा दिक्पटनीत्यैव तत्तदावरणं जवेत् // 16 // स्वरूपेणेति-जोनम नेत्रे निमीत्य विचारय / चेद्यदि / वस्त्रं प्रसिद्धं / तत् स्वरूपेण विद्यमानतामात्रेण / केवलज्ञानबाधकं केवलज्ञानोत्पत्तेः प्रतिघातकं स्यात् / तदा तस्मिन् सति / दिक्पटनीत्यैव दिगंबरमतसम्मतेनैव / तत्पूर्वोक्तवस्त्रं / तदावरणं तस्य केवलज्ञानस्यावरणमाडादकं तदावरणीयकर्मवत् / जवेत् स्यात् / तथा च सति त्वदीयमते वस्त्रावरणेन सह पोढा ज्ञानावरणं जातमित्यर्थः॥१६॥ उतार्थे दूषणान्तरं दर्शयतिइत्थं केवलिनस्तेन मूर्ध्नि हितेन केनचित् / केवलित्वं पलायेतेयहो किमसमञ्जसम् // 17 // USHUSHISSASSIST // 22 //
Page #463
--------------------------------------------------------------------------
________________ इत्यमिति-इत्यममुना पूर्वोक्तप्रकारेण वस्त्रावरणत्वे सिझे सति / केनचित् नक्तिमता केवखिनः केवलज्ञानवतः मधि मस्तकोपरि / क्षिप्तेन धृतेन / तेन वस्त्रेण / केवलित्वं केवलज्ञानवत्त्वं / पलायेत विनश्येत्, पुनःस्वावरणेनावृतत्वात् / इत्येवं पूर्वोक्तप्रकारेण / अहो महत् खेदकारणं / किं किंनामकं / असमञ्जसं वस्त्रादिधारणेऽघटितं स्यात् / न किमपीत्यर्थः // 17 // जावलिंगात्ततो मोदो निन्नलिंगेष्वपि ध्रुवः / कदाग्रहं विमुच्यतनावनीयं मनस्विना // 17 // जावलिंगादिति-ततः पूर्वोक्तहेतुपरंपरातः। नावलिंगात् जावलिंगं सम्यग्दर्शनादिप्राप्तिस्तस्मात् / जिन्नलिंगेष्वपि जिन्नानि जिनोक्तवेषादन्यानि परतीथिकानि लिंगानि वेषविशेषास्तेष्वपि / ध्रुवोऽवश्यंजावेन / मोदो जवति / तर्हि ज्ञातजैनधर्मेषु वस्त्रादिधारिषु कोऽपराधः? न कोऽपि / अतः कदाग्रहं असदन्निनिवेशं / विमुच्य परिहत्य / एतत् पूर्वोक्तं / मनस्विना बुद्धिमता / नावनीयं सम्यग्विचारणीयमित्यर्थः // 17 // 4 अशुभनयतो ह्यात्मा बको मुक्त इति स्थितिः। न शुभनयतस्त्वेष बध्यते नापि मुच्यते // 17 // अशुधनयत इति-हि स्फुटं / आत्मा जीवः / अशुधनयत उत्पादव्ययग्राहिनैगमादिनयपक्षाश्रयणतः / बचः कर्मणा श्लिष्टोऽस्ति / तथा मुक्तो विगतकर्मा नवति / इत्येवं पूर्वोक्तरूपा / स्थितियवस्था वर्तते / तु पुनः / एष जीवः || शुझ्नयतोऽनुत्पादव्ययवस्तुसमर्थनेन परसंग्रहनयाश्रयणतस्तु / न बध्यते न कर्मनियंत्रितो जवति, सदैकस्वरूपत्वात् / नापि मुच्यते मुक्तो जवति, बन्धविवर्जितत्वादित्यर्थः // 10 //
Page #464
--------------------------------------------------------------------------
________________ षष्ठः म. श्रध्यात्म सार सटीक: // 26 // अथोपसंहरन्नाहथन्वयव्यतिरेकाच्यामात्मतत्त्व विनिश्चयम् / नवज्योऽपि हि तत्वेन्यः कुर्यादेवं विचक्षणः॥१॥ अन्वयेति–एवं पूर्वोक्तरीत्या / विचरणो जिनागमे निपुणः / नवन्यो जीवादिनवसंख्यकेन्योऽपि, न त्वेकच्यादिन्यः। तत्त्वेन्योऽनुपचरितसत्पदार्थेन्यः। हिः पादपूरणे / अन्वयव्यतिरेकान्यां अन्वयो नवतत्त्वैः सहैकात्मता व्यतिरेकश्च जिन्नात्मता तान्यां / आत्मतत्त्वविनिश्चयं वास्तविक जीवस्वरूपावधारणं / कुयो विदधीतेत्यर्थः // 10 // दं हि परमाध्यात्मममृतं ह्यद एव च / इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः॥ // इदमिति-हि स्फुटं / इदमात्मतत्त्वविनिश्चयं / परं सर्वोत्कृष्टं / अध्यात्ममात्माश्रयं / हि निश्चयेन / अदः स्पष्ट परोदे ज्ञातं वा / एवोऽवधारणे / तेनैकमेव / अमृतं सुधा, सकलकर्मरोगहरत्वात् / च पुनः / हि निश्चयेन / इदं प्रोकरूपमेव / परमं प्रकृष्टं / ज्ञानं, सर्वज्ञत्वकारणत्वात् / अयं प्रत्यक्षप्रोक्तः / परमः सर्वप्रधानः / योगो मोदोपायः स्मृतः कथित इत्यर्थः // 11 // गुह्याजुह्यतरं तत्त्वमेतत्सूदमनयाश्रितम् / न देयं स्वल्पबुद्धीनां ते ह्येतस्य विमंबकाः // 17 // __गुह्यादिति-एतदात्मविनिश्चयं / गुह्याजोप्यादपि / गुह्यतरं गोप्यतरं सुनिगूढं / तत्त्वं रहस्यं / सूक्ष्मनयाश्रितं सूमो है |निपुणमतिगम्यो यो नयस्तमाश्रितं तदाधारं वर्तते / तस्मादेतत् स्वदृपबुद्धीनामपबुख्याधारवतां / न देयं नार्पणीयं / कुतः?हि यस्मात् / ते स्वरूपबुधयः। एतस्य सूदमात्मतत्त्वस्य / विबका अपात्वात्तिरस्कारकर्तारो जवन्तीत्यर्थः॥१ए॥ // 26 //
Page #465
--------------------------------------------------------------------------
________________ RSALARAKASHAN ननु तेषा प्रदाने को दोष इत्याशंक्याहजनानामल्पबुद्धीनां नैतत्तत्त्वं हितावहम् / निर्बलानां दुधार्तानां जोजनं चक्रिणो यथा // 13 // ___ जनानामिति-अहपबुद्धीनां स्वपधीधनानां / जनानां मनुष्याणां / एतत्पूर्वोक्तं / तत्त्वं वास्तविकात्मस्वरूपार्पणं / हितावहं कल्याणप्रापकं / नेति न जवति, ततो न देयं, अनधिकारिप्रयोगत्वात् ते तथात्वेन बोकुं न शक्नुवन्तीत्यर्थः। केषां किंवत् ? यथा येन न्यायेन / क्षुधार्तानां बुजुक्षापीमितानां / निबलानामहपशरीरशक्तिलाजां। चक्रिणश्चक्रवर्तिनः। जोजनं कट्याणाशनं हितावहं न भवति, तपदित्यर्थः॥ 153 // झानांशपुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुभमंत्रपाठस्य फणिरत्नग्रहो यथा // रए // ज्ञानेति-ज्ञानांशपुर्विदग्धस्य ज्ञानांशेन ज्ञानलवेन पुर्विदग्धो ज्ञानमदनृत्पमितमन्यस्तस्य / एतत्पूर्वोक्तं / तत्त्वं रह-I स्य / अनर्थकृत् विनाशकारि जवति / किमिव ? यथा येन प्रकारेण / अशुधमंत्रपाठस्य अशुखोऽविध्युच्चारणादिदोषदूषितो मंत्रस्य नागवश्यकारिकाक्षरावखेः पाठ बालापो यस्य तस्य / फणिरत्नग्रहः फणिषु सर्पेषु रत्नमिव रत्नं शेषनागस्तस्य यो ग्रहो ग्रहणं स श्वेत्यर्थः // 19 // व्यवहाराविनिष्णातो यो झीप्सति विनिश्चयम् / कासारतरणाशक्तः स तितीति सागरम् ॥रएया व्यवहारेति-योऽपज्ञः। व्यवहाराविनिष्णातो व्यवहारदशायामनिपुणः। विनिश्चयं विविधनयाश्रितनिश्चयं / झी
Page #466
--------------------------------------------------------------------------
________________ * षष्ठः प्रचं. श्रध्यात्मसारः सटीकः // 22 // K*A*SARK* प्सति ज्ञातुमिति / स उक्तरूपः / कासारतरणाशक्तः कासारः सरोजलं तस्य यत्तरणं तीरगमनं तस्मिन्नशक्तोऽसमर्थः सन् / सागरं महासमु / तितीति तरी तुमिचतीत्यर्थः // 15 // व्यवहारं विनिश्चित्य ततः शुझ्नयाश्रितः। श्रात्मझानरतो भूत्वा परमं साम्यमाश्रयेत् // 16 // ॥श्त्यात्मविनिश्चयाधिकारः॥ व्यवहारमिति-ततस्तस्मात् सिछ। किमित्याह-यः शुधनयाश्रितः शुधो वास्तविकवस्तुधर्मप्रतिपादनपरो नयो वाङमार्गस्तमाश्रितः सन् तं हृदये धृत्वेति यावत् / व्यवहार क्रियाविधि / विनिश्चित्य विशेषेण निर्धार्य तत्सेवापरो नूत्वेति यावत् / ततस्तदनन्तरं / आत्मज्ञानरत आत्मस्वरूपावेदने प्रीतमनाः। जूत्वा / परमं प्रधानं / साम्यं समस्वजावं। श्राश्रयेशचेत् / वाचकवनिश्चयव्यवहारयोः प्राधान्यमुपदिशभिः खोचनघयवजयत्र जीवैः प्रेमवनि व्यमित्यावेदितमित्यर्थः॥ 16 // // इत्यात्मविनिश्चयाधिकारः॥ पूर्वोक्तसर्वज्ञावविशालं श्रीजिनागमं समुजोपमानेन स्तौतिउत्सर्पट्यवहार निश्चयकथाकबोलकोलाहलत्रस्यहुर्नयवादिकछपकुखज्रश्यत्कुपक्षाचलम् / उद्याक्तिनदीप्रवेशसुनगं स्याहादमर्यादया युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये॥१७॥ // 22 // *
Page #467
--------------------------------------------------------------------------
________________ उत्सर्पदिति-नोलोःप्राज्ञाःनवनिःश्रूयतां अहं महक्षणः पुमान् / उत्सर्पक्ष्यवहारनिश्चयकथाकबोलकोलाहखत्रस्यहुनयवादिकन्नुपकुलत्रश्यत्कुपक्षाचलं उत्सर्पन्तावुचलन्तौ च कर्त्तव्यबोधस्वरूपान्यां जगत्प्रसिधावितियावत् तौ व्यवहारनिश्चयौच क्रियाज्ञानरूपी तयोर्या कथा मताख्यायिका प्रबन्धरचनेति यावत् सैव कझोलकोलाहल ऊर्मिमालाध्वनिस्तस्मात् त्रस्यत्रासं गबत् पुर्नयवादिकलपकुलं एकान्तवाद्येव कनुपवृन्दं तेन घ्रश्यन्तस्त्रुटन्तो ये पक्षाचलाः कुत्सिताः पहा मत-IX विरोधास्तद्रूपा अचलाः पर्वता यस्मिंस्तं / तथा उद्यधुक्तिनदीप्रवेशसुजगं उद्यत्योऽविरुझार्थविस्तारवत्यो या युक्तयो नानानयप्रमाणेनार्थावधारणप्रकारास्ता एव नद्यः सरितस्तासां यः प्रवेशोऽन्तर्गमनं तेन सुजगो मनोहरस्तं / तथा स्यावादमर्यादया युक्तं स्याघादो नित्यानित्याद्यनेकान्तवादस्तद्रूपा या मर्यादा सीमा चतुस्तटमेखला तया युक्तोऽन्वितो यस्तं / श्रीजिनशासनं श्रिया सत्यतादिसौन्दर्येण महाप्रजावलदम्या च युक्तं जिनशासनं जिनागमस्तद्रूपं / जलनिधि समुहं / मुक्त्वा त्यक्त्वा तं विनाऽपरमन्यं / नाश्रये न जजे इत्यर्थः / अत्र सर्वत्रोपनयः स्वबुध्या कार्यः॥ 17 // अथेप्सितदायित्वात् कल्पद्रुमोपमया स्तौतिपूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्वज्ञानफलः सदा विजयते स्याछादकल्पनुमः। एतस्मात्पतितैः प्रवादकुसुमैः षड्दर्शनारामचूर्जूयःसौरजमुमत्यनिमतैरध्यात्मवार्तालवैः // 1 // पूर्ण इति-सदास्थारसैः सती समीचीना या आस्था प्रतिष्ठा श्रद्धा वा तद्पा रसा येषां तैः सौरजवनिः / पुण्यनयप्रमाणरचनापुष्पैः पुण्याः पवित्रा ये नया नैगमादयः प्रमाणानि च प्रत्यक्षादीनि तेषां या रचना संदर्जस्तद्रूपाणि यानि
Page #468
--------------------------------------------------------------------------
________________ अध्यात्म- पुष्पाणि तैः / पूर्णो व्याप्तः / तत्त्वज्ञानफलः तत्त्वज्ञानानि वास्तविकवस्तुज्ञानानि तद्रूपाणि फलानि यस्मिन् सः / स्याहा षष्ठः प्रबं. सार: दकल्पद्रुमोऽनेकान्तवादकहपवृक्षः जिनागमः / सदा सर्वकालं / विजयते विशेषेण जयवानस्ति / किविशिष्टोऽसौ ? एतसटीका स्मात् स्याहादकपद्रुमात् / पतितः क्षरितैः। श्रनिमतैः सर्वस्य रुचितैः जिनोक्ताजनश्रुत्या गृहीतैः / अध्यात्मवार्ताल वैरध्यात्मवृत्तान्तखेशैः। प्रवादकुसुमैरुत्कृष्टवस्तुवादपुष्पैः / षड्दर्शनारामनुः षड्दर्शनानि बौघसांख्यकणादाक्षपाद॥१२॥ जैमिनिबार्हस्पत्यानि तान्येवारामजूः क्रीमावनजमी सा। जूयःसौरनमतिशयेन सुगन्धं / उघमति मुञ्चतीत्यर्थः॥१॥ अयोन्नतजावत्वेन मेरूपमया स्तौतिचित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः श्रमानन्दनचन्दनामनिनप्रझोलसत्सौरजः। ब्राम्यग्निः परदर्शनग्रहगणैरासेव्यमानः सदा तर्कस्वर्ण शिलोछूितो विजयते जैनागमो मन्दर॥रएएs चित्रेति-चित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः चित्रा नानाविधा उत्सर्गाः सामान्यसनातनाः धर्मव्यवहाराः शुजा निरवद्या अपवादाश्च कारणविशेषे सेवनीया धर्मव्यवहारास्तेषां या रचना वाग्विन्यासस्तद्रूपाणि सानूनि शिखराणि तेषां या श्रीः शोना तया अलंकृतः शृंगारविराजितः / श्रधानन्दनचन्दनदुमनिजप्रझोनसत्सौरजः श्रधा जिन-1 3 // 20 // 6 वचनास्तिक्यं सैव नन्दनं नन्दनवनं तस्मिन् चन्दनदुमनिना चन्दनतरुसदृशी प्रज्ञा सुबुधिस्तस्याः सकाशाउखसत्प्रसरत् सौरनं सुवासनापरिमलजरो यस्मिन् सः। ब्राम्यभिज्रमणशीलैः / परदर्शनग्रहगणैः पराणि जैनव्यतिरिक्तानि दर्श HEALSACCASSACREDGEOGAOCTOG+
Page #469
--------------------------------------------------------------------------
________________ नानि धर्मधर्मिणोरनेदादर्शनिनस्तद्रूपा ये ग्रहगणाः सूर्यादिग्रहवर्गास्तैः। सदा सर्वकालं / सेव्यमान श्राश्रीयमाणः। तर्कस्वर्णशिलोलितः तर्काः सन्यायविचारास्तद्रूपा याः स्वर्णशिलाः काञ्चनोपलास्ताजिरुन्तिः समुत्पन्नः ( समुन्नतः)।। ईदृशो जैनागमो जैनसिझान्तरूपो मन्दरो मेरुः / विजयते विजयवानस्तीत्यर्थः // १एए॥ अथ महाप्रकाशकारित्वाविरूपेण स्तौतितस्यादोषापगमस्तमांसि जगति दीयन्त एव दणादध्वानो विशदीजवन्ति निविमा निसा दृशोर्गछति / यस्मिन्नन्युदिते प्रमाण दिवसप्रारंजकल्याणिनी प्रौढत्वं नयगीर्दधाति स रविज॑नागमो नन्दतात्॥२०॥ RI स्यादिति-स वक्ष्यमाणस्वरूपो जैनागमः पूर्ववत् / तद्रूपो रविः सूर्यः। नन्दतात् समृद्धिं प्राप्नुतात् / स कः ? य स्मिन् जैनागमरवौ / अन्युदिते प्रोफते सति / दोषापगमो मोहनिशाविनाशः, सूर्योजमे रात्रेरिव / स्याङ्जायते / जगति त्रिनुवने क्षितिमंझले च / तमांसि अज्ञानान्धकारा नैशध्वान्तानि / कणादेव स्वपकालादेव / दीयन्ते विलीयन्ते / अध्वानो अन्यजावमार्गाः / विशदीजवन्ति अविशदा विशदा यथासंपद्यमाना जवन्तीति विः स्पष्टा निरुपवा जवन्तीत्यर्थः / तथा दृशो वनेत्रयोः सम्यग्दर्शनस्येत्यर्थः। निविमा घनकठिना। निषा चैतन्यविलुप्तिः / गलत्यपयाति / तथा नयगीयायवाणी नयवादो वा / प्रमाणदिवसप्रारंजकल्याणिनी प्रमाणानि प्रत्यदादिज्ञानानि तान्येव दिवसमारंजा प्रजातस्तस्मिन् कयाणिनी मंगलमाला / प्रौढत्वं गरिष्ठत्वं / दधाति प्रामोतीत्यर्थः // 20 // OSoStor भ०३९
Page #470
--------------------------------------------------------------------------
________________ पउः प्रबं. अध्यात्म सारः सटीका --128 9560 ॥श्श्॥ SC-SUCk अथ संतापापहारित्वेन चन्धोपमया स्तौतिअध्यात्मामृतवर्षिभिः कुवलयोहासं विलासैर्गवां तापव्यापविनाशिनिर्वितनुते लब्धोदयो यः सदा / त तर्कस्थाणु शिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यति नो रुच्यताम्॥ अध्यात्मेति-स वक्ष्यमाणलक्षणः / अयं मद्वद्धिविषये प्रत्यक्षः / श्रीजिनशासनामृतरुचिः श्रिया सज्ज्ञानलदम्या युक्तं जिनशासनं जिनागमस्तदेवामृतरुचिः पीयूषकान्तिश्चन्त इति यावत् / कस्य सकर्णस्य / रुच्यतां रुचिन्नावं / नेति नैव / एति गन्नति ? अपि तु सर्वस्यैति / स कः ? यो जिनागमचन्द्रः / सदा सर्वदा उन्नयपदे, न त्वेकस्मिन् पहे। लब्धोदयः प्राप्तोदयः सन् / अध्यात्मामृतवर्षिनिरध्यात्मरूपं यदमृतं सुधा तर्षन्तीत्येवंशीलास्तैः / तापव्यापविनाशिनिस्तापो मनोवाक्कायविकारजः संतापस्तस्य यो व्यापः प्रसरस्तं विनाशयन्तीत्येवंशीलास्तैः / गवां किरणानां पड़े वाणीनां / विलासैः प्रकाशकबोलविशेषैः। कुवलयोसासं नूवलयविकाश, चन्छप कुमुदवनविकाशं / वितनुते विशेषेण विस्तारयति / तर्कस्थाणशिरःस्थितः तर्कः सन्न्यायः स एव स्थाणुः शंकरस्तस्य यहिरो मस्तकमविरुधवस्तुस्वरूपसाधकत्वेन प्राधान्यं तत्र स्थितो निविष्टःस्फारैःप्रधानतः।नय गमादिरूपैः। तारकैनवत्रादिसमूहै। परिवृतोवेष्टितइत्यर्थः। अथ सर्वनयस्थानगुणेन स्तौतिबौछानामृजुसूत्रतो मतमजूझेदान्तिनां संग्रहात् सांख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः / शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयेगुंफिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुछीदयते॥२०॥ ॥२ए। 4-OCTOR
Page #471
--------------------------------------------------------------------------
________________ AAMRAKAR बौघानामिति-बौहानां सुगतशिष्याणां / मतं शासनं / जुसूत्रत एकस्मादेव जुसूत्रनयपक्षाश्रयणतः अजुत् / ते हि प्रत्युत्पन्नमेव वस्तु संमन्यन्ते / तथा वेदान्तिनामषैतप्रतिपादकज्ञानकांममात्रवेदप्रतिपादकानां मतं / संग्रहात्संग्रहनयपक्षाश्रयणादत् / ते ह्यविनष्टानुत्पन्न स्थिरैकरूपवस्तु संमन्यन्ते / तथा सांख्यानां सांख्य शिष्याणां मतमपि / तत एव संग्रहनयपदाश्रयणादेवात् / ते ह्यात्मानमकर्तारमेव मन्यन्ते / तथा योग इति पदैकदेशेन पदसमुदायोपचाराद्योगाचार्यो नैयायिकमुख्यो गौतमः / च पुनः / वैशेषिकः कणादः। तयोर्मतं / नैगमनयान्नैगमनयपक्षाश्रयणादनूत् / तौ हि सामान्यविशेषष्यं पृथक् पृथक् मन्येते / तथा शब्दब्रह्मविदोऽपि शब्दो वेदवचनं स एव ब्रह्म धर्मप्रतिपादकं तत्ति, जानन्ति ये तेऽपि जैमिनीयाः मीमांसकाः सर्वज्ञानाववादिनः / शब्दनयतः शब्दनयपक्षाश्रयणतः प्रवृत्ता अजूवन् / ते हि लिंगविनक्तिविशिष्टशब्दतुष्यवस्तु मन्यन्ते / एतेषां दृष्टिरकैकनयाश्रिता वर्तते / जैनीति जिनमतसंबन्धिनीबाट दृष्टिवस्तुविलोकनबुद्धिः। सर्वैः समग्रैः। नये गमादिन्तिः। गुंफिता ग्रथिताऽस्ति / इति हेतोः। इह जिनशासने / सारतरता सर्वमतेन्यः श्रेष्ठतरता / प्रत्यदं साक्षात् / उछीक्ष्यतेऽस्मानिदृश्यत इत्यर्थः॥२०॥ पूर्वोक्तहेतुतो दर्शनान्तरैजैनदर्शनस्यापरानवनीयगुणं स्तौतिऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिंगावली नाब्धि सिन्धुजलप्लवः सुरगिरिं ग्रावा न चान्यापतन् / एवं सर्वनयैकनावगरिमस्थानं जिनेन्डागमं तत्तदर्शनसंकथांशरचनारूपा न हन्तुं क्षमा // 20 // KASAYSKUSABES -08-2 --
Page #472
--------------------------------------------------------------------------
________________ अध्यात्मऊष्मेति-ऊष्मा धर्म उष्णस्पर्शवयादिपदार्थः सः।अर्क सूर्य / नापाकरोति स्वतापजरेण न स्फेटयति। तथा स्फुलिं षष्ठः प्रबं. सार: गावली वह्निकणश्रेणिः / दहनं दवानखप्रकाशं नैव दूरयति / तथा सिन्धुजलप्लवो नदीपूरः। अब्धि समुन दूरयति। सटीक तथा ग्रावा पाषाणशकलः। अन्यापतन् अनिमुखमापतन् सन् / सुरगिरि मेरुं न च दूरीकरोति / एवं पूर्वोक्तदृष्टा मन्तदा न्तिकयोजनाक्रमवत् / सर्वनयैकनावगरिमस्थानं सर्वेषां नयानामेकन्नाव एकत्र सिद्धरूपकरणं तस्य गरिमस्थानं // 23 // गौरवपदं गरिष्ठतागृहं वा। जिनेन्छागमं जिनेश्वरशासनं / अंशरचनारूपा नयैकदेशरचनामयी। तत्तद्दर्शनसंकथा तेषां तेषां मतवादिनां मतवार्ता / हन्तुं पराजवितुं / क्षमा समर्था / नेति न जवतीत्यर्थः // 203 // श्रथ जैनवादिनां स्वमतसाधने चित्तकालुष्यापहर्तृत्व स्तौतिPःसाध्यं परवादिनां परमतदेपं विना स्वं मतं तत्देपे च कषायपंककलुषं चेतः समापद्यते / सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्धयर्थिनाम् साध्यमिति-परवादिनां परेऽन्यदर्शनसंबन्धिनो ये वादिनो वक्तारस्तेषां / परमतपं विना परदर्शनस्य देपोऽसदोषारोपणं निन्दा तिरस्कारो वा स्वमतगर्यो वा तं विना शते / स्वमात्मीयं / मतं दर्शनमनीष्टं च / दुःसाध्यं विशेषयितुमशक्यं जवति / च पुनः / तत्केपे परमतस्य तिरस्कारादिके कृते सति / चेतो मनः / कषायपंककलुषं कषायकर्दम-15|॥३०॥ मखं / समापद्यते स्वीकुरुते / सोऽयमनन्तरप्रदर्शिततिरस्कारादिव्यापारः। निःस्वनिधिग्रहव्यवसितो निर्धननिधानहरण CSCANCHCARECIENCHESTER
Page #473
--------------------------------------------------------------------------
________________ विध्युद्यतः। वेतालकोपक्रमो वेतालो जूताविष्टमृतकस्तस्य यः कोपः क्रोधस्तस्य क्रमो गतिवेगरूपो जवति, धर्मधनापहारित्वात् / अयमनन्तरोक्तप्रकारः / तत्त्वप्रसिद्ध्यर्थिनां तत्त्वं परमार्थस्तस्य या प्रसिद्धिर्ज्ञानं तयाऽर्थः प्रयोजनं सोऽस्ति येषां तेषां / सर्वहितावहे सर्वस्य हितप्रापके / जिनमते जिनागमे नैवास्तीत्यर्थः॥२०॥ अथ स्वमानसं जिनागमेऽत्यन्तलीनं दर्शयतिवार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबझक्रमाश्चेतस्तासुन नःप्रयाति नितरां लीनं जिनेन्डागमे। नोत्सर्पन्ति खताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ तान्यो नैतिरतिं रसालकलिकारक्तस्तु पुंस्कोकिलः॥ वार्ता इति-प्रतिमतं मतं मतं प्रति।शानांशबझक्रमा ज्ञानस्यांशो खेशोऽपूर्णता तेन बद्धो रचितः क्रमोऽनुक्रमोयासां ताः / सहस्रशः सहस्रैः संख्येयाः। वार्ता वृत्तान्तविशेषाः / सन्ति विद्यन्ते / तथापि जिनेन्त्रागमे जिनेश्वरसिधान्ते / नितरामत्यन्तं / सीनं मग्नं / नोऽस्माकं / चेतो मनः / तासु मतवार्तासु / न प्रयाति नैव गच्छति / दृष्टान्तमाह-मधौ वसन्तौ / पुष्पैः कुसुमनरैः / पवित्राः प्रोज्वलाः / लता वलिश्रेणयः / प्रतिदिश दिशं दिशं प्रति / कति कियन्त्यः / नोत्सर्पन्ति पुष्पर्धिसमृडा न भवन्ति / अपि तु सर्वा अपि नवन्तीत्यर्थः। तु तथापि / रसालकलिकारक्तो रसाल याघस्तस्य कलिका मञ्जर्यस्तासु रक्को रञ्जितचित्तः / पुस्कोकिलः पिकखगः / तान्यः पूर्वोक्तखताच्यः / रति प्रीति / नैव एति न प्रामोतीत्यर्थः॥२०५॥
Page #474
--------------------------------------------------------------------------
________________ अध्यात्मसार: षष्ठः प्रबं. सटीका // 23 // CIRCLUSICROSSOCCASIA सामान्य विशेषोलयात्मकवस्तुप्रतिपादके जिनमते संदेह कृतपीमा नास्तीत्याहशब्दोवा मतिरर्थ एव वसुवा जातिः क्रिया वा गुणः शब्दार्थः किमिति स्थिता प्रतिमतं संदेहशंकुव्यथा। जैनेन्तु मतेनसाप्रतिपदं जात्यन्तरार्थस्थितेः सामान्यं च विशेषमेव च यथातात्पर्यमन्विति॥२०॥ शब्द इति-अत्र किंशब्दवाशब्दौ प्रतिपदमनिसंबन्धनीयौ / ततश्चायमात्मा किं शब्दो ध्वनिस्वरूपः / वाऽथवा किं मतिर्बुधिरूपः। किं वा अर्थ एव उद्भूतपरिणाममात्र एव वा परमाएवादिरेव / वा किं वसु अव्यमात्रः। किं वा जातिश्चिन्मात्रः / वा किं क्रिया उत्पादव्ययमात्रः। किं वा गुणो ज्ञानादिमात्रः। किमस्य शब्दार्थः / इति पूर्वोक्तप्रकारा / प्रतिमतं दर्शनं दर्शनं प्रति / स्थिता निविष्टा / संदेहशंकुव्यथा संदेहः संशयः स एव शंकुः कीलको हृदयशट्यमिति यावत् तेन कृता व्यथा पीमास्ति / तु पुनः। जैनेन्छे जिनेश्वरसंबन्धिनि / मते सिद्धान्ते / सा संदेहव्यथा / नेति नैवास्ति / कुतः प्रतिपदं वस्तु वस्तु प्रति / जात्यन्तरार्थस्थितेरेकस्या जातेः सकाशादन्या जातिर्जात्यन्तरं धर्मान्तरं तस्मिन् याऽथेस्थितिः पदार्थवर्तना तस्याः सकाशात् यथार्थस्वनावेन / सामान्यमव्यक्तसत्तारूपं वस्तु विशेषो व्यक्तिस्तं / एव निश्चयेन / तात्पर्यमनिप्राय / अन्विति गवेषयति जतीति यावत् / सामान्यस्यैव विशेषा नवन्ति इत्यर्थः // 206 // स्याहादस्वरूपं स्तौतियत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं तात्पर्यानवलंबनेन तु नवेद्दोधः स्फुट लौकिकः / संपूर्ण त्ववनासते कृतधियां कृत्स्नाद्विवदाक्रमात्तां लोकोत्तरनंगपतिमयी स्याछादमुखांस्तुमः॥५०॥ // 23 //
Page #475
--------------------------------------------------------------------------
________________ यत्रेति-तां वक्ष्यमाणरूपां। लोकोत्तरनंगपञ्चतिमयीं लोकोत्तराः सर्वप्रधाना नंगाः सप्तग्यादिरचनाविशेषास्तेषां याः पछतयः श्रेणयः पन्थानो वा ता एव प्रचुरा यस्यां सा तां / स्याघादमुजां अनेकान्तवादशैली / स्तुमः स्तुतिविषयीकुमः।। सा का? यत्र यस्यां स्याहादमुषायां / अनर्पितं कथञ्चिवक्तुमविवदितं / वस्तु पदार्थः। गुणतां गौणत्वमन्तर्वर्तित्वमिति | यावत् / आदधाति प्राप्नोति / अर्पितं कथञ्चिवक्तुं विवक्षितं वस्तु / मुख्यं प्रधानत्वमादधाति / तु पुनः। तात्पर्यानवलोखंबनेन तात्पर्य वास्तविकस्वरूपं तस्य यदनवलंबनमनाश्रयणं तेन / लौकिक उत्पत्तिखयादिरूपलोकवतीं व्यावहारिका बोधो ज्ञानं / स्फुटं स्पष्टं / नवेजायते यथाऽयं मे जनक श्यं मे जननीत्यादिरूपः / कृतधियां निष्पन्नबुद्धीनां / कृत्स्नात समग्रात् / विवदाक्रमात् वक्तुमिला विवक्षा तस्या यः क्रमोऽनुक्रमस्तस्मात् / संपूर्ण तु परिपूर्णमेव वस्तु / अवजासते प्रकाशत इत्यर्थः // 207 // जैनागमं स्वस्य व्याक्षेपहरत्वेन मन्दधियां व्यामोहाश्चर्यकरत्वेन स्तौतिआत्मीयानुनवाश्रयार्थविषयोऽप्युच्चैर्यदीयः क्रमो म्लेडानामिव संस्कृतं तनुधियामाश्चर्यमोदावहः।। व्युत्पत्तिप्रतिपत्तिहेतुविततस्याहादवाग्गुंफितं तं जैनागममाकलय्य न वयं व्यादेपनाजः क्वचित्।। आत्मीयेति-तं वक्ष्यमाणगुणं / जैनागमं अर्हत्संबन्धिसिद्धान्तं / श्राकलय्य ज्ञात्वा / वयं जैनागमाश्रयिणः / 6 कचित् कस्मिंश्चिदपि मते / व्यापलाजो निश्चयहीना विमूढतानाजश्च / नेति न नवामः / तं कं ! यं व्युत्पत्तिप्रतिनपत्तिहेतुविततस्याघादवाग्गुंफितं व्युत्पत्तिस्तात्पर्यार्थः शब्दस्य वस्तुसारबोधकताशक्तिर्वा, प्रतिपत्तिश्च कर्तव्यताज्ञानं घट-18 ACCSCRCASEACHAR
Page #476
--------------------------------------------------------------------------
________________ षष्ठः प्रबं. श्रध्यात्म सार सटीक: SACSCORE // 23 // * I नार्थप्राप्तिर्वा, हेतुश्च साध्यगमकसाधनं, विततस्याहादश्च विस्तीर्णनित्यानित्याद्यनेकान्तवादः, तेषां उन्के कृते, तेषां वाचस्तानिर्गुफितो रचितो यः तं / यदीयो यस्यागमस्य / क्रमः पौर्वापर्यरूपानुक्रमः / श्रात्मीयानुनवाश्रयार्थविषय दू श्रात्मीयश्चैतन्यसंबन्धी स्वकीयो वा योऽनुनवोऽन्त्रान्तझानं स श्राश्रयः प्रतीतिप्रतिपादकसंबन्धः स एव अर्थविषयोऽर्थगोचरो यस्य सोऽपि / म्लेबानां शबरनियादीनां / संस्कृतं गीर्वाणनाषणमिव / तनुधियां स्वरूपबुद्धीनां / उच्चैरतिशयेन / श्राश्चर्यमोहापहश्चमत्कारविमूढताप्रदो जवतीत्यर्थः // 20 // यस्येदृशे जैनशासने फेषस्तस्योत्तरकाले कटुफलं स्यादित्याहमूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं तस्मादेव समुत्थितैनयमतैस्तस्यैव यत् खमनम् / / एतत् किञ्चन कौशलं कसिमलछन्नात्मनः स्वाश्रितां शाखां उत्तुमिवोद्यतस्य कटुकोदर्काय तार्थिनः२०५ मूलमिति-सर्ववचोगतस्य सर्वाणि च तानि वांसि च शास्त्राणि तानि गतःप्राप्तो योऽभिप्रायस्तस्य / मूलं जन्मस्थानं, सर्वस्य वचनस्य सर्वज्ञानवत्वात् / जैनेश्वरं जिनेश्वरसंबन्धि / शासनमागमः। विदितं प्रसिद्ध वर्तते / तस्मादेव जिनागमादेव / समुत्थितैः समुत्पन्नैः / नयमतैर्नयवादैः / तस्यैव जिनागमस्यैव / यत् प्रक्षेषात् खमनमुछेदन वादिन्तिः क्रियते / एतजिनागमखमनं / कलिमलबन्नात्मनः पापमलाबादितजीवस्य तस्य / तार्थिनो न्यायपामित्येवोः / किंचन तुबमात्र / कौशलं नैपुण्यं / कटुकोदर्काय उत्तरकाले कटुको मुष्ट उदर्को विपाकफलं तस्मै स्यात् / कस्येव ? स्वाश्रितां स्वाधारजूतां / शाखा तरुविटपं / उत्तुं कृन्तितुं / उद्यतस्य तत्परस्येवेत्यर्थः // 20 // **** // 23 // ***
Page #477
--------------------------------------------------------------------------
________________ जिनागमविदोऽन्यत्र रतिं न खनन्त इत्याहत्यक्तोन्मादविनज्यवादरचनामाकर्य कर्णामृतं सिद्धान्तार्थरहस्यवित् क ललतामन्यत्र शास्त्रे रातम् / / यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या मालायां मणयो बुगन्ति न पुनर्व्यस्तेषु मालापिसा२१० / त्यक्तेति-त्यक्तोन्मादविजज्यवादरचनां त्यक्तः परिहत उन्मादो मतिभ्रंशश्चित्तविन्रमो वा तेन विजज्या विजक्तुं योग्या सामान्याधर्माधर्म्यन्तरपुरस्कारं कर्तुमुचिता या वादरचना वस्तुप्रतिपादकवाग्विन्यासस्तां / कर्णामृतं श्रवणयोः सुधापारणां / आकर्ण्य श्रुत्वा / सिधान्तार्थरहस्य वित् जिनागमार्थतत्त्वज्ञः पुमान् / अन्यत्र दर्शनान्तरीये / शास्त्रे सिद्धान्ते / रतिं प्रीतिमासक्तिं वा / व कुत्र / खनतां प्राप्नोतु / महान्तरत्वान्न क्वापि / सा का ? यस्यां सिद्धान्तवादरचनायां / सर्वनयाः सर्वे च ते नयाश्च नैगमादयस्ते / विशन्ति अन्तता जवन्ति / पुनर्नयः व्यस्तेषु प्रत्येक पृथक पृथक स्थितेषु / तेषु नयेषु / एव निश्चयेन / या सिद्धान्तवादरचना / नेति नैव नवति / कथं यथा मालायां रत्नावख्यादिहारसरिकायां मणयश्चन्द्रकान्तवैडूर्यादिमणिश्रेषयः।लुवन्ति विलसन्ति / पुनयः / व्यस्तेषु पृथक् पृथक् स्थितेषु रत्नेषु / सा माला / न स्यादपि / तथैव पृथक् स्थितेषु नयेषु सिद्धान्तवादरचनापि न स्यात्तद्यथा विशेषमात्रप्रतिपादके सुगतमते वस्तुसिद्धांतरचना मुर्खन्ना तथैव सामान्यमात्रप्रतिपादके पृथगुजयप्रतिपादके च सांख्यादिमतेपि वस्तुसिमांतरचना पुर्खजास्यादित्यर्थः॥ 10 //
Page #478
--------------------------------------------------------------------------
________________ शध्यात्मसारः सटीकः Sta षष्ठः प्रर्व. // 233 // MASALAMGN545400 अयोपसंहरतिअन्योऽन्यप्रतिपक्षनाव वितथान् खस्वार्थसत्यान्नयानापेक्षा विषयाग्रहैविजजते माध्यस्थ्यमास्थाय यः। |स्याहादे सुपथे निवेश्य हरते तेषां तु दिडूमूढतां कुन्देन्दुप्रतिमं यशो विजयिनस्तस्यैव संवर्धते // 11 // ।इति जिनमतस्तुत्यधिकारः। / इति श्रीमहोपाध्यायश्रीकल्याणविजयगणि शिष्यमुख्यपंमितश्रीलानविजयगणिशिष्यमुख्यपंमितश्रीजितविजयगणिसतीर्थ्यपंमितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पंमितश्रीप द्मविजयगणिसहोदरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे षष्ठप्रबन्धः॥ अन्योऽन्येति-श्रन्योऽन्यप्रतिपक्षताववितथान् अन्योऽन्यं परस्परं प्रतिपक्षनावः शत्रुजावो विरोधजावोऽस्तीति यावत् तेन वितथाः परपदे निष्फलव्यापारास्तान् / स्वस्वार्थसत्यान् स्वकीये स्वकीयेऽर्थे पके सत्याः सफला ये तान् / नयान् एवंविधान् नैगमादिनयान् / यः पुमान् / अपेदाविषयाग्रहै अपेक्षा मियो गौणमुख्यानावसंबन्धस्तस्या यो विषयोऽनीष्टोऽर्थस्तस्य ये आग्रहाः स्वपक्षमर्यादया ग्रहणविधयस्तैः / माध्यस्थ्यं मध्यस्थन्नावोऽकदाग्रहित्वं / आस्थायावलंब्य / न विनजतेऽपेक्षाऽजावं न करोति / तु पुनः / यः पुमान् / स्याहादेऽनेकान्तवादरूपे / सुपथे निपुणन्यायमार्गे। | // 233 // 984
Page #479
--------------------------------------------------------------------------
________________ निवेश्य चित्तं संस्थाप्य / तेषां नयानां / दिमढतां दिग्व्यामोहं / हरते यथास्थाननियोजनेन निवारयति / तस्य प्रोक्तलक्षणस्य / एव निश्चयेन / विजयिनो विजयवतः कुन्देन्प्रतिम कुन्दं कुन्दतरुपुष्पं,इन्दुश्च चन्छः, तयोः प्रतिमं तुल्यं विमलमिति यावत् / यशः कीर्तिः। संवर्धते प्रवर्धमानं नवति। यशतिपदेन यशोविजयग्रन्धकार इति सूचितमित्यर्थः // 11 // ॥इति जिनमतिस्तुत्यधिकारः॥ अध्यात्मरत्नजननी विशदात्मदृष्टिर्यत्रैकतादिनयजंगतरंगितास्ति / / षष्ठप्रबन्धजलधौ फलकाजवृत्तिरेषास्तु जव्यनिवहे जवतीरदात्री // 1 // इति श्रीतपागलगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविजयग बिना कृतायामध्यात्मसारशब्दलावोकिटीकायां षष्ठः प्रबन्धः॥
Page #480
--------------------------------------------------------------------------
________________ श्रध्यात्मसारः सटीका // 23 // ॥अथ सप्तमः प्रबन्धः॥ सप्तम प्रक षष्ठः प्रवन्धो व्याख्यातः। अथ सप्तमः प्रारज्यते / अस्य च पूर्वेण सहायमनिसंबन्धः-अनन्तरप्रबन्धे यात्मविनिश्चय उक्तः तघतामनुजवो भवतीत्यत इहानुनवः प्रोच्यत इत्यनेनाजिसंबन्धेनायातस्यास्यायमादिमः श्लोकःशास्त्रोपदर्शितदिशा गलितासदहकषायकलुषाणाम्।प्रियमनुनवैकवेद्यं रहस्यमाविर्जवति किमपि॥॥| | शास्त्रेति-शास्त्रोपदर्शितदिशा शास्त्रेण जिनागमेनोपदर्शिता प्रकाशिता या दिक प्रवर्तनविधिरूपमार्गस्तया हेतु|जूतया / गलितासगृहकषायकलुषाणां गलिता अपनष्टा असदृग्रहाः कदाग्रहाः कषायाश्च क्रोधाद्यास्तैः कलुषा मलिना हृदयमलधारिण इति जावप्रधाननिर्देशान्मालिन्यं येषां तेषां / अनुलवैकवेद्यं अनुनवोऽत्रान्तयथार्थवस्तुस्वरूपग्राहिप्रमा जं ज्ञानं तेनैवैकमपितीयं वेद्यं विज्ञेयं / प्रियमनीष्टं / किमपि वक्तुमशक्यं अजिन / रहस्य मोहिजनेच्यो गोप्यः परमार्थः। आविर्जवति प्रकटीजवतीत्यर्थः॥१॥ किं तदित्याहप्रथमान्यास विलासादाविर्जूयैव यत् क्षणालीनम् / चञ्चत्तरुणी विज्रमसममुत्तरलं मनः कुरुते // 2 // // 3 // हा प्रथमेति-यत् योगिप्रियं रहस्यं / प्रश्रमान्यासवितासात् प्रथमः प्रारंजरूपः प्राथमिकोऽन्यासोऽध्यात्मजावस्य पुनः पुनरासेवनं तस्य यो विलासो रमणप्रकारस्तस्मात् / श्राविय प्रकटीजूय / कणादेव स्वरूपकालादेव / खीनं मन्नं / चञ्चः
Page #481
--------------------------------------------------------------------------
________________ तरुणीवितमसमं चश्चन् विलसत्कामुकचित्तचमत्कारजनकः तरुण्या यौवनविलासमनोहर स्त्रिया विनमः श्रृंगारांगचेष्टाचारुत्वं तेन समं तुल्यं मनश्चित्तं / उत्तरखं समातुरं। कुरुते विदधाति / अयं जावः-अध्यात्मारंजे प्राथमिकः प्रवर्तमानो योगिनामन्यासोऽपि श्रात्मस्वरूपविलासरसास्वादेन कामुकजनस्य कामिनीविलासविन्रमवदानन्दकृनवति इत्यर्थः॥२॥ श्रथानुजवहेतून् मनःप्रकारान् दर्शयातसुविदितयोगैरिष्टं वितं मूढं तथैव विक्षिप्तम् / एकाग्रं च निरुद्धं चेतः पञ्चप्रकारमिति // 3 // | सुविदितेति-सुविदितयोगैः सुतरां विदितो विज्ञातो योगो ब्रह्मतानिष्पादनोपायो यस्तयोंगिनिः / चेतो मनः / पञ्चप्रकारं पञ्चनेदं / इष्टं ज्ञातुमवश्यं वाञ्छितं अस्ति / तद्भवे-दिप्तं विषयरागादिषु मग्नं 1 / मूढमुजयलोकविवेकहीन / तथैव विक्षिप्तं किञ्चितं किञ्चिधिरक्त च 3 / एकाग्रं च समाधौ स्थिरं तथा निरु त्यक्तबहिर्विषयमात्मन्येवागतं 5 / इति एवं चेतसः पञ्चप्रकारत्वं योगिनियमित्यर्थः॥३॥ अथ पञ्चभिः श्लोकैः पूर्वोक्तमनःप्रकारान् विवृणोतिविषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा।सुखफुःखयुग्बहिर्मुखमाम्नातं क्षिप्तमिह चित्तम् | | विषयेष्विति–कहिपतेषु रागात् सुखदायित्वेन मनसि धृतेषु / पुरःस्थितेषु करणविषये साक्षादागतेषु / विषयेषु शब्दा-| |दिषु / रजसा रजोरूपेण रागवशेन / निवेशितं गाढतरमध्यारोपितं सत् / सुखपुःखयुक् शर्माशर्मयां मिश्रितं / बहिमुखं श्रात्मधर्माधिमुखं चित्तं मनः।शहानुनवाधिकारे।क्षितंक्षिप्तसंज्ञानातं कथितं / अतस्तबोयमनुलवकामिनेत्यर्थः।
Page #482
--------------------------------------------------------------------------
________________ सप्तमा सारः अध्यात्म क्रोधादिनिनियमितं विरुष्कृत्येषु यत्तमोजूम्ना / कृत्याकृत्यविनागासंगतमेतन्मनो मूढम् // 5 // क्रोधादिनिरिति-यन्मनः। क्रोधादितिः पूर्वोक्तचतुःकषायैः / नियमितं कालक्रमेण स्वस्वोपयोगक्रमेण नियंत्रित सटीका सततं कषायान्वितमिति यावत् / विरुष्कृत्येषु धर्मविरुघलोकविरुष्कार्येषु तत्परं / तमोजूम्ना तमोगुणबाहुल्येन निर्मित। // 23 // कृत्याकृत्यविज्ञागासंगतं कृत्यं च धर्मसन्यायमार्गादिकमकृत्यं च चौर्यादि तयोर्यो विजागः परस्परेणान्तरज्ञानं तेनासंगतं रहितं उक्तविवेकवर्जितं / एतत्पूर्वोक्तलक्षणं / मनश्चित्तं / मूढं दिङ्मोहप्राप्तमानातं / अतस्तदनुलवकामिनिर्जेयमित्यर्थ सत्त्वोडेकात्परिहृतं पुःखनिदानेषु सुख निदानेषु / शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्त // 6 // ___ सत्त्वेति-सत्त्वोकात् सत्त्वगुणोत्कर्षादात्मवीर्यप्रोझासादिति यावत् / दुःखनिदानेषु पुरनिसन्धिकामादिषु / परिदाहृतं रहितं / तथा सुखनिदानेषु सन्न्यायादिषु / तु पुनः। उचितेषु शब्दादिषु नोगेषु / सदैव सर्वदेव / प्रवृत्तं वर्तमानं / चित्तं मनः। विक्षिप्त संसारजयात्रस्तमाम्नातं / तत्रापि प्रवृत्तिन विधेयेत्यर्थः॥६॥ श्रद्वेषादिगुणवतां नित्यं खेदादिदोषपरिहारात् / सदृशप्रत्ययसंगतमेकाग्रं चित्तमानातम् // 7 // अघषेति-अपेषादिगुणवतां न षो गुणेषु मत्सरः स श्रादिर्येषां, श्रादिपदादमायितादयो ग्राह्याः, त एव गुणा धर्मविशेषास्ते सन्ति येषां तेषां / नित्यं सततं / खेदादिदोषपरिहारात् खेदः संतापः स आदिर्येषां, श्रादिपदारैरहास्यानाश्वासादयो ग्राह्याः, त एव दोषा अधर्मप्रवृत्तिहेतवस्तेषां यः परिहारस्त्यागस्तस्मात् / सदृशप्रत्ययसंगतं सदृशस्तुष्यः TRVASAR RECEIGHCOOLESCORRORS // 23 //
Page #483
--------------------------------------------------------------------------
________________ AMACHAR | सर्वजीवेषु प्रत्ययः बोधप्रकृतिः परिणामस्तं संगतं प्राप्तं यत्तच्चित्तं मनः / एकाग्रं, एक समतारूपमग्रं विषयो यस्य तत्तथाविध / आम्नातं कथितं / अनुनविनामिष्टसाधक नवतीत्यर्थः // 7 // उपरतविकल्पवृत्तिकमवग्रहादिक्रमच्युतं शुधम् / आत्माराममुनीनां जवति निरुहं सदा चेतः॥॥ ___ उपरतेति-श्रआत्माराममुनीनां श्रात्मनि निजस्वनावे आरामो विश्रामो रमणप्रवृत्तिर्वा येषां तेषां मुनीनां योगिनां / यत् उपरतविकटपवृत्तिकं उपरता निवृत्ता विकरूपाः संकटपकोला यस्याः सा, ईदृशी वृत्तिर्वर्तना यस्य तत् / अवनहादिक्रमच्युतं अवग्रहः प्रतिबन्धः स आदिर्येषां, आदिपदात्स्नेहरागसंबन्धकहपनादयो ग्राह्याः, तेषां यः क्रम उद्देशादिस्तस्माच्युतं पृथग्जूतं यत्तत् / सदा सर्वदा / शुमुज्जलपरिणामयुक्तं / चेतो मनः। निरु जवति / बहिर्विषयविमुखत्वादिष्टकृदित्यर्थः // 7 // पूर्वोक्तमनःप्रकारैर्यत्साध्यं तदाहन समाधावुपयोगं तिस्रश्चेतोदशा इह खनन्ते। सत्त्वोत्कर्षात् स्थैर्याउने समाधी सुखातिशयात्॥ न समाधाविति-इह समाधौ / तिम्रस्त्रिप्रकाराः क्षिप्तमूढविक्षिप्तरूपाः। चेतोदशा मनसोऽवस्थाः। समाधौ निश्चखैकाग्रताध्याने / उपयोगं साधकलावं / न लजन्ते न प्राप्नुवन्ति / अतस्ता निवार्याः / सत्त्वोत्कर्षाजीववीर्यपरिस्फुरपात् / तथा स्थैर्यात् चित्तस्य निरुत्वेन स्थिरीनवनात् / तथा सुखातिशयात् सुखस्यातिप्राचुर्यात् / उने / समाधी मनोऽवस्थे एकाग्रनिरुधसंज्ञके साधकलावं खजेते इत्यर्थः॥ ए॥
Page #484
--------------------------------------------------------------------------
________________ * * सप्तमःप्रबं. अध्यात्मसार: सटीकः // 36 // विक्षिप्त विशेषमाहयोगारंजस्तु जवेरिदिप्ते मनसि जातु सानन्दे / दिते मूढे चास्मिन् व्युत्यानं नवति नियमेन॥॥ योगारंज इति-तुः संजावने / जातु कदाचित् / विक्षिप्ते रक्तविरक्ते मनसस्तृतीयप्रकारे / सानन्दे धर्मप्रेमयुक्ते / मनसि हृदये / योगारंजः समाधिप्राप्त्युपायस्य प्रारंजः / नवेजायेत इति संजाव्यते / च पुनः। अस्मिन् मनसि / क्षिप्त रागग्रस्ते / तथा मूढे क्रोधादियुक्ते सति / नियमेनावश्यमेव / व्युत्थानं रागादिसंस्काराणामुसागरणं जवत्यतस्ते परिहरणीये इत्यर्थः॥१०॥ पुनरपि विक्षिप्तस्य साधकत्वं श्लोकषवेनाहविषयकषायनिवृत्तं योगेषु च संचरिष्णु विविधेषु / गृहखेलद्दाखोपममपि चलमिष्टं मनोज्यासे॥११॥ विषयेति-विषयकषायनिवृत्तं विषयाः शब्दादयः, कपायाश्च क्रोधादयस्तेच्यो निवृत्तं विमुखं पृथग्जूतं वा / च पुनः। विविधेषु नानाप्रकारेषु / योगेषु मोक्षोपायेषु / संचरिष्णु गमनशीसं / गृहखेसद्वाखोपमं सदनांगणे क्रीमता शिशुना सदृशं, अतोऽन्तर्मुखं, नत्रपरिणामत्वात् / चलमपि चाञ्चयवदपि / मनोऽन्तःकरणं / श्रन्यासे पौनःपुन्येनोपायपरिशीलनकाले / श्ष्टं साधनप्रमाणेऽनिमतमित्यर्थः // 11 // वचनानुष्ठानगतं यातायातं च सातिचारमपि / चेतोऽज्यासदशायां गजांकुशन्यायतोऽष्टम् // 12 // वचनेति-वचनानुष्ठानगतं वचनं शास्त्रं तदुक्तं यदनुष्ठानं क्रियाकरणं ततं भागमानुसारिक्रियामाप्तं च पुनः। | // 236 // *
Page #485
--------------------------------------------------------------------------
________________ यातायातं यातं च तदायातं चेति तथा गमनागमनं कुर्वत् / अत एव सातिचारमपि सदोषमपि / चेतो मनः। श्रन्यासदशायां प्रथमतो योगशिक्षणावस्थायां / गजांकुशन्यायतो गजो हस्ती यथाऽङ्कशेन सृणिप्रहारेण सुमार्गगामी लखितगतिश्च क्रियते स एव न्याय उदाहरणं ततः।श्रकुष्टमदूषितं / शिक्षायोगान्मार्गानिमुखपरिणामिक्रियमाणत्वादित्यर्थः॥१॥ ज्ञान विचारानिमुखं यथा यथा जवति किमपि सानन्दम्।श्रथैः प्रलोच्य बाबैरनुगृह्णीयात्तथा चेतः॥१३॥ ज्ञानेति-यथा यथा येन येन प्रकारेण / चेतो मनः / सानन्दं धर्मप्रमोदयुक्तं सुप्रसन्न / किमपि किश्चिदपि ।ज्ञान विचारानिमुखं ज्ञानं च विचारश्च तयोरनिमुखं संमुखं / नवति जायते / तथा तथा तेन तेन प्रकारेण / बाराित्मनो निन्नवक्ष्यमाणशुजालंबननूतैः / श्रथैः पदार्थैः / प्रलोच्य तत्र प्रेमोसादनेन व्याक्षिप्य / गृहीयाघशं कुर्यादित्यर्थः // 13 // पूर्वसूचितपदार्थानाहअनिरूपजिनप्रतिमा विशिष्टपदवर्णवाक्यरचनां च / पुरुषविशेषादिकमप्यत एवालंबनं ब्रुवते // 1 // अनिरूपेति-श्रत एव आनन्दजनकत्वाखेतुतः। श्रनिरूपजिनप्रतिमामनिरूपा प्रशस्तलक्षणोपेता मनोहराकृतिर्जिनप्रतिमा तीर्थकृढुिंबं तां / च पुनः। विशिष्टपदवर्णवाक्यरचनां विशिष्टा शुजसूनिका मांगल्यखालित्यतावती पदानां / श्रागमोक्तानां, श्रात्मा चेतनो जीव इत्यादीनां वर्णानां गंजीरार्थवाचकाक्षराणां प्रणवादीनां वाक्यानां पदसमुदायरूपाणां जयति जगजुरुर्जिन इत्यादीनां च या रचना वस्तुस्वरूपाविर्तावकजिनगुणोक्षापवती सुकविकृतिस्तां / पुरुषविशेषादिक गणधरादिसुसाध्वादिकं / श्रपिशब्दाष्ठास्त्रपाठादिकं / पाखंबनं चेतोनिग्रहार्थ शुजाश्रयं / ब्रुवते प्रचदत इत्यर्थः // 14 //
Page #486
--------------------------------------------------------------------------
________________ सप्तमम्प्रचं. अध्यात्मसार सटीक: // 23 // GIRLSRUSSESS ASSES कुतो हेतोराखंबनगवेषणमित्याशंक्याहथालंबनैः प्रशस्तैः प्रायो जावः प्रशस्त एव यतः। इति सालंबनयोगी मनः शुजालंबनं दध्यात् // 15 // | आखंबनैरिति-यतो यस्माघेतोः / प्रशस्तैः शुलैः। बालंबनैराश्रयणीयपदाथैहे तुजूतैः। प्रायो बाहुट्येन / प्रशस्तः श्रेयस्कारी। एव निश्चयेन / जावः परिणामो नवेत् / इत्यस्मातो। सालंबनयोगी सहाखंबनेनेति साखंबनः स चासौ योगी मुनिः / शुजालंबनं प्रोक्तरूपप्रशस्ताखंबनं / मनश्चित्तं / दध्यात् कुर्यादित्यर्थः॥१५॥ शुजालंबनमनसि सति यविशेषकर्तव्यं तदाहसालंबनं दणमपि दणमपि कुर्यान्मनो निरालंबम्।श्त्यनुजवपरिपाकादाकालं स्यानिरालंबम् // 16 // __ सालंबनमिति-क्षणमपि क्षणमात्रमेव / सालंबनं शुन्नाश्रयसमन्वितं / तथा क्षणमपि क्षणमात्रमेव / निरालंबं स्वात्मन्येव व्याप्तं बहिर्विषयवर्जितं / मनो मानसं / कुर्याघारयेत् / इत्यमुना प्रकारेण / अनुलवपरिपाकात् अनुजवनं प्रत्यक्षमिवात्मज्ञानोनवनं तस्य परिपाकः प्रचुररसालतया निःसंशयजवनं तस्मात् / श्राकालं यावजीवं श्रपि / निरालंब बहिरालंबनवर्जितात्मारामं / मनः स्यानवेदित्यर्थः॥१६॥ अथ श्लोकत्रयेण फलमाहथालंब्यैकपदार्थ यदा न किञ्चिद्विचिन्तयेदन्यत्। श्रनुपनतेन्धनवहिवउपशान्तं स्यात्तदा चेतः // 17 // // 13 //
Page #487
--------------------------------------------------------------------------
________________ श्रालंब्येति-यदा यस्यां दशायां / एकपदार्थमेकोऽदितीयः पदार्थो व्यरूपो वा पर्यायरूपो वा जावस्तं / श्राव्य ध्येयतया गृहीत्वा / किश्चित् किमपि / अन्यत् पूर्वस्मानिन्न / न विचिन्तयेत् न ध्यायेत् / तदा तस्यां दशायां / श्रनुपनतेन्धनवह्निवत् अनुपनतमप्राप्त इन्धनं काष्ठनिकरं येन स चासौ वह्निश्चाग्निस्तत् / चेतो मनः / शान्तं शमनिर्वेदस्थायित्वं / स्यानवेदित्यर्थः॥१७॥ शोकमदमदनमत्सरकलहकदाग्रह विषादवैराणि। दीयन्ते शान्तहृदामनुजव एवात्र साक्षी नः // 1 // शोकेति-शान्तहृदां शमयुक्तममसां / शोकमदमदनमत्सरकखहकदाग्रहविषादवैराणि शोक इष्टवियोगादिजनितचित्तोगः पश्चात्तापो वा, मदो जात्यादिजोऽष्टविधः, मदनः कामविकारः, मत्सरः परगुणासहनवृत्तिः, कलहो वाग्छ, कदाग्रहोऽसदनिनिवेशः, विषादः स्वकार्यकरणेऽक्षमत्व, वैरं विरोधवृत्तिः, तेषां घन्के कृते तानि / हीयन्ते यं यान्ति / अत्र प्रोक्तरूपे शान्तमनसि शोकादिक्षये / नोऽस्माकं / अनुलव एव प्रापुतगुणसिाक्षादिलोकनकृद्धद्धि रेव / साक्षी साक्षाद्रष्टास्तीत्यर्थः॥ 10 // है शान्ते मनसिज्योतिःप्रकाशते शान्तमात्मनः सहजम्। जस्मीनवत्यविद्या मोहध्वान्तं विलयमेति॥१॥ शान्त इति-मनसि चित्तवृत्तौ / शान्ते निर्विकारे सति / श्रात्मनश्चैतन्यस्य / सहजं स्वनावसि / शान्तं विनावविकारपरिवर्जितं / ज्योतिः सर्वावनासि चैतन्यं / प्रकाशते स्वयमेवाविनवति / तथाऽविद्याऽज्ञानं जस्मीनवति निर्मूसनाशं याति / तथा मोहध्वान्तं मोहान्धकारः। विलयं विनाशं / एति गलतीत्यर्थः // 15 //
Page #488
--------------------------------------------------------------------------
________________ सप्तमःप्रबं. श्रध्यात्मसार: सटीकः // 23 // पुनर्बहिरात्मादिनेदैः श्लोकपञ्चकेन फलमेवाहवाह्यात्मनोऽधिकारःशान्तहृदामन्तरात्मनां न स्यात्। परमात्मानुध्येयः सन्निहितो ध्यानतो जवति॥२०॥ बाह्यात्मन इति-शान्तहृदां उपशमवृत्तियुक्तमनसां / अन्तरात्मनां निर्गतदेहादिप्रतिबन्धसाक्षिधरत्वमात्रवृत्तीनां / बाह्यात्मनो बाह्यानामात्मनो जिन्ना ये देहेन्जियादयः पदार्थास्तानात्मबुद्ध्या स्वकीयत्वेन गृह्णाति य श्रात्मा स तथा तस्य / अधिकारो व्यापारः। न स्यान्न जायते / बहिरात्मनिवृत्तिरेवात्र फलमित्यर्थः / तथा अनुध्येयः स्मरणोपयोगेन मनस्यासक्तः। परमात्मा शुक्रब्रह्मचैतन्यमूर्तिः / ध्यानतो निरन्तरैकाग्रचिन्तनतः / संनिहितः समीपवती / जवति जायते इति वितीयफलमित्यर्थः॥२०॥ कायादिर्बहिरात्मा तदधिष्ठातान्तरात्मतामेति। गतनिःशेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः // 21 // __ कायादिरिति-कायादिरात्मबुद्ध्या गृहीतदेहादिः / बहिरात्मा प्रोक्तरूपो जवति / तदधिष्ठाता तेषां कायादीनां योऽधिष्ठाता कृताकृतदर्शक एव सः / अन्तरात्मतां पूर्वोक्तरूपतां / एति प्राप्नोति / गतनिःशेषोपाधिर्गतोऽपनष्टः पृथग्जूतो निःशेषः समग्र उपाधिः कर्मजो विजावो यस्मात् सः / परमात्मा परब्रह्म / तरात्मजेदविनिः / कीर्तितः। कथित इत्यर्थः // 1 // विषयकषायावेशस्तत्वाश्रका गुणेषु च शेषः / आत्माज्ञानं च यदा बाह्मात्मा स्यात्तदा व्यक्तः // 5 // CASAAR4-RSAX | // 13 //
Page #489
--------------------------------------------------------------------------
________________ SECREWARINEERICARX विषयेति यदा यस्मिन् अवस्थाकाले जीवस्य / विषयकषायावेशो विषयाः शब्दादयः, कपायाश्च क्रोधादयः, तेषामुदयजो य आवशोऽतिप्रनूतव्याप्तिः। तत्त्वाश्रधा वीतरागोक्के जीवादितत्त्वेऽनास्था / च पुनः / गुणेषु सम्यक्त्वादिषु तपत्सु च / षोऽप्रीतिः। च पुनः आत्माज्ञानं श्रात्मस्वरूपेऽज्ञानमबोधता / तदा तस्मिन् काखे / बाह्यात्मा बहिरात्मत्वं / व्यक्तः स्पष्टः / स्यान्नवेदित्यर्थः // 22 // तत्त्वश्रझा हानं महाव्रतान्यप्रमादपरता च / मोदजयश्च यदा स्यात्तदान्तरात्मा जवेध्यक्तः // 23 // तत्त्वश्रक्षेति-यदा यस्मिन् काले / तत्त्वश्रया वीतरागोते तत्त्वे श्रद्धाप्रतीतिः / ज्ञानमात्मस्वरूपे बोधः। महाप्रतानि प्राणातिपातविरमणादीनि स्वीकृतानि / श्रप्रमादपरता न प्रमादोऽप्रमादः कर्तव्येष्वेव कर्तव्यबुधिस्तस्मिन् परतोद्यमप्रकर्षता / चः पुनरर्थे सर्वत्र ज्ञेयः। मोहजयो मोहोदयस्य परानवनं / स्यानवेत् / तदा तस्मिन् काखे / अन्तरात्मा प्रोक्तरूपः / व्यक्तः प्रकटो जवेजायेतेत्यर्थः // 23 // झानं केवलसंझंयोगनिरोधः समग्रकर्महतिःसिफिनिवासश्च यदा परमात्मा स्यात्तदाव्यक्तः॥४॥ ज्ञानमिति–यदा यस्मिन् काले / केवलसंई केवलानिधानं ज्ञानं सामान्यविशेषसर्वनावावजासिज्ञानदर्शनयुगलं / योगनिरोधो मनोवाकायव्यापाराणां समग्रनिरोध श्रात्मनि सर्वथाऽसत्ता / समग्रकर्मइतिः सर्वथा कर्मनाशः / च पुनः। सिधिनिवासो मोक्षस्थाने स्थितिः / तदा तस्मिन् काले / परमात्मा प्रोक्तलक्षणः / व्यक्तः प्रकटः। स्यान्नवेदित्यर्थः॥२॥ यात्ममनोगुणवृत्तीवि विच्य यः प्रतिपदं विजानाति / कुशलानुबन्धयुक्तःप्राप्नोति ब्रह्मनूयमसौ // 25 //
Page #490
--------------------------------------------------------------------------
________________ सप्तमम्प्रबं. अध्यात्म- श्रात्मेति-यो वक्ष्यमाणविवेकयुक्तः। श्रात्ममनोगुणवृत्तीः श्रात्मा च मनश्च तयोर्ये गुणा ज्ञानादयो जमत्वादयश्च सारः ते तेषां या वृत्तयो वर्तनप्रकाराः ताः। प्रतिपदं पदं पदं प्रति, जीवगुणवृत्तिं जीवपदं प्रति, मनोगुणवृत्तिं मनःपदं प्रति / सटीकः विविच्य विजज्य पृथक् पृथक् / विजानाति विशेषेण ज्ञानोपयोगेऽवधारयति / कुशलानुबन्धयुक्तः कुशलो मोक्षस्तस्य / योऽनुबन्धोऽनुयायिता तेन युक्तः समन्वितः / असौ ज्ञानी / ब्रह्मभूयं ब्रह्मत्वम् ब्रह्ममि मुक्तिमिति यावत् / प्रामोति // 23 // खन्नत इत्यर्थः // 25 // ब्रह्मस्थो ब्रह्मको ब्रह्म प्राप्नोति तत्र किंचित्रम्।ब्रह्मविदा वचसापि ब्रह्मविलासाननुजवामः॥२६॥ ब्रह्मस्थ इति-यो ब्रह्मस्थो ब्रह्मणि परमात्मनि तिष्ठति ज्ञानोपयोगेन निवसतीति ब्रह्मस्थः सः / ब्रह्मज्ञो ब्रह्म निर्विकारशुमचैतन्यं जानाति वेत्ति यः सः / ब्रह्म शुमचैतन्यं / प्रामोति लनते / तत्र तस्मिन् / किं चित्रं किमाश्चर्य ? न किमपीत्यर्थः / कुतः१ यतः ब्रह्मविदां ब्रह्म शुमचैतन्यं विदन्ति जानन्ति ये तेषां / वचसापि उपदेशेनापि / ब्रह्मविलासान् चिदानन्दसमुझासान् / अनुलवामो वयं स्वबुद्ध्या साक्षाविद्म इत्यर्थः // 26 // / ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदलावैः / येनातं तत्पूर्ण योगी स ब्रह्मणः परमः // 27 // ब्रह्माध्ययनेविति-अष्टादशसहस्रपदनावैरष्टादशसहस्रैः संख्येयानि पदानि वाक्यानि तैः प्रोक्का ये जावा आचारप्रकारास्तैः / ब्रह्माध्ययनेषु श्रीमदाचारांगस्याष्टस्वध्ययनेषु / मतं सविस्तरकथितमस्ति / तदाचाररूपब्रह्म येन योगिना।। पूर्ण समग्रंथाप्तं खब्धं / सप्रोक्तलक्षणः / योगी मुमुक्षुब्रह्मणःश्रुतिधरचतुराननतः / परमःप्रकर्षवानस्तीत्यर्थः॥२७॥ // 23 //
Page #491
--------------------------------------------------------------------------
________________ - CROCOCA C ***GOSTOSAS ध्येयोऽयं सेव्योऽयं कार्या जक्तिश्च कृतधियाऽस्यैव। अस्मिन् गुरुत्वबुध्या सुतरः संसारसिन्धुरपि // 2 // ध्येय इति-कृतधिया विषा / श्रयमष्टादशसहस्रब्रह्मनाववेत्ता मुनिः। ध्येयो ध्यातव्यः। अयमेव सेव्यः पर्युपासनीयः। च पुनः। अस्यैव ज्ञातुरेव / जक्तिः पूजा / कार्या विधेया। अस्मिन् ज्ञातरि / गुरुत्वबुझ्या गुरोर्जावो गुरुत्वं श्रयमेव मे गुरुजवत्विति बुधिर्मतिः तया / संसारसिन्धुरपि नवोदधिरपि / तर्हि किमन्यो मुष्कर इत्यपिशब्दार्थः / सुतरः सुखेन तरीतुं शक्यो नवतीति सुतरः स्यादित्यर्थः // 20 // पूर्वोक्ताचारधरणे शास्त्रकारः स्वस्यासामर्थ्य दर्शयतिअवलंब्येष्ठायोगं पूर्णाचारासहिष्णवश्च वयम् / नक्त्या परममुनीनां तदीयपदवीमनुसरामः // 2 // अवखंब्येति-चकारः पूर्वोक्तसमुच्चये / वयं यशोविजयानिधानाः। पूर्णाचारासहिष्णवः पूर्णः पूर्वोक्तसमग्रो य श्राचारो मुमुक्षुव्यवहारप्रवृत्तिस्तत्पाखनेऽसहिष्णवोऽसमर्थाः स्मः / तर्हि तत्कथनप्रयासः किमर्थ इति चेवणु-वायोगं श्वा तत्करणश्रवणोपदेशने प्रीतिविषयसंपादनं सैव योगो मोक्षादिहितप्राप्युपायस्तं / अवलंब्य समाश्रित्य / परममुनीनां परमाः सर्वप्रधाना मुनयः प्रोक्तयोगयुतसाधवो जिनेश्वरा वा तेषां / जत्या बहुमानेन / तदीयपदवीं तेषामुपदेशादिरुपपदपंक्ति। अनुसरामोऽनुगाम इत्यर्थः // 2 // अपापि यात्र यतना निर्दना सा शुजानुवन्धकरी ।श्रज्ञानविषव्ययकृहिवेचनं चात्मनावानाम् // 3 // R EAST
Page #492
--------------------------------------------------------------------------
________________ S सप्तम प्रबं. अध्यात्मसारः सटीकः // 24 // पापीत-अत्रेलायोगे स्थितानामस्माकं / श्रपापि स्तोकापि / या वदयमाणा / निर्दला मायाविवरहिता यतना गुणे निर्बन्धः प्रीतिर्वा प्रयासो वा / साप्रोक्तरूपा / शुजानुबन्धकरी शुजं मोक्षसाधकसक तदनुयायिनी नविष्यति / च पुनः। श्रात्मजावानां अत्मनो जीवस्य ये जावाः परिणामादिवर्तनविशेषा याथार्येन विविच्यावधारणं / अज्ञानविषव्ययकृत् श्रज्ञानं विपर्ययबोधोऽबोधो वा तदेव विष श्वेमस्तस्य यो व्ययो विनाशस्तं करोतीति तथा स्यादित्यर्थः॥ 30 // तथान्यवृणुासिकान्ततदङ्गानां शास्त्राणामस्तु परिचयः शक्त्या। परमालंबननूतो दर्शनपक्षोऽयमस्माकमा / सिद्धान्तेति-शक्या स्वसामर्थ्यानुसारेण / सिद्धान्ततदङ्गानां सिद्धान्तो बादशांग्यादिस्तदङ्गानि च निर्यक्तिलाय. चादीनि तेषां / शास्त्राणां शास्त्राणि सूत्रानुसारेण बहुश्रुतनिर्मितसम्मतितत्त्वार्थानेकान्तजयपताकादीनि तेषां परिचयो ज्ञातस्य नूयो ज्ञानं, अज्ञातस्य च संसगे। अस्तु अस्माकं जवतु / श्रयं पूर्वोतः। श्रस्माकं परमालंबनजतः |संसारसागरे पततां परमः प्रकृष्ट आलंबननूत आधारजूतः। दशेनपक्षः सम्यक्त्वाश्रयो जवत्वित्यर्थः // 31 // पुनराहविधिकथनं विधिरागो विधिमार्गे स्थापनं विधीबूनाम्।श्रविधिनिषेधश्चेति प्रवचनक्तिःप्रसिजा नाश विधिकथन मिति–विधिकथनं धर्मविधेरुपदेशनं / विधिरागो धर्मविधौ प्रीतिः / विधीबना शासन ACARE GRAUGAS // 24 //
Page #493
--------------------------------------------------------------------------
________________ सब-कन कर्तुमिच्छन्तीति तथा तेषां विधिमार्गे धर्मविधिपथे / स्थापनं संयोजनं / चः पुनरर्थः सर्वत्र ज्ञेयः / श्रविधिनिषेधो विधिप्रतिपक्षीतोऽविधिः धर्मक्रियाया विपर्यासस्तस्य निषेधो निवारणं / इत्येवं पूर्वोक्तप्रकारेण / एषा प्रवचनक्तिर्जिनशासननक्तिः। नोऽस्माकं प्रसिधा अनावितापि प्रकटा जवतीत्यर्थः // 3 // एषापि कुत इत्याहअध्यात्मनावनोज्ज्वल चेतोवृत्तोचितं हि नः कृत्यम् / पूर्ण क्रियानिलाषश्चेति घ्यमात्मशुद्धिकरम्॥३३॥ अध्यात्मेति-हि यस्मात् / अध्यात्मनावनोज्ज्वलचेतोवृत्तोचितं अध्यात्मसंबन्धिनी या नावना पर्यालोचना तयोज्वलं विमलं चेतोवृत्तं मनोवर्तना तस्योचितं योग्यत्वेन कर्तव्यप्राप्तं / नोऽस्माकं / कृत्य कर्तव्यं वर्तते / च पुनः। पूर्णलाक्रियानिलाषः समस्त क्रियाविधिसत्यापनेऽनिलाष श्या / इत्येवंरूपं यं शक्य क्रियाकरणपूर्ण क्रियेबारूपयुग्मं / श्रात्मशुद्धिकरं अस्माकमात्मशुझेः कारणं जवतीत्यर्थः // 33 // तदपि कुत इत्याहघ्यमिह शुजानुबन्धः शक्यारंजश्च शुरूपक्षश्च / अहितो विपर्ययः पुनरित्यनुनवसंगतः पन्थाः॥३॥ ध्यमिति-इह जैनशासने योगमार्गे संसारे च / यं वक्ष्यमाणयुगलं / शुजानुबन्धो धर्ममार्गानुयायी शुजकर्मबन्धो जवति / किं तत् ? शक्यारंजश्च प्रथम स्वोचितक्रियायाः करणं च पुनः। अन्यः अशक्यविषये शुष्पक्षः शुष्धमार्गो
Page #494
--------------------------------------------------------------------------
________________ I सप्तमःप्रबं. अध्यात्मसारः सटीका // 24 // NESAMAY |पदेशनं सत्यप्ररूपणेति यावत् / पुनयः / विपर्ययः पूर्वोक्तादन्यथां / अहितोऽकल्याणः / इत्येवं श्रधानरूपः / अनुन- वसंगतोऽनुजवप्राप्तः / पन्था मार्गोऽस्तीत्यर्थः // 34 // ये त्वनुजवा विनिश्चितमार्गाश्चारित्रपरिणतिघ्रष्टाः। बाह्यक्रिययाचरणानिमानिनो झानिनोऽपि न ते 35 / ये विति-ये केचिदनिर्दिष्टनामानः। अनुजवा विनिश्चितमार्गाः स्वबुद्धिविषये साक्षादनिर्धारितनवनिस्तरणोपायाः। तत एव चारित्रपरिणतिघ्रष्टाः चारित्रपरिणामतः पतिताः / बाह्यक्रियया प्रत्युपेक्षणाहारशुक्ष्यादिविधानेन / चरणानिमानिनो वयं संयमिन इति गर्वप्राप्ताः स्युः। ते पूर्वोक्ताः / ज्ञानिनो वस्तुवेदिनो नेति न स्युः / आत्मशब्दस्याऽर्थमुच्चारयंतोप्यात्मस्वरूपस्याऽशास्तस्याऽनुजवरहितत्वादित्यर्थः / श्रपिशब्दानिष्फल क्रियाकारित्वेन क्रियावन्तोऽपि न स्युरतोऽध्यात्मबाह्या इत्यर्थः॥३५॥ लोकेषु बहिर्बुद्धिषु विगोपकानां वहिःक्रियासु रतिः।श्रद्धां विना न चैताः सतांप्रमाणं यतोऽनिहितम्॥ | लोकेष्विति–बहिर्बुधिषु लिंगक्रियादिपुजलदृष्टिमत्सु / लोकेषु जनेषु / विगोपकानां विदूषकाणां / बहिःक्रियासु | प्रसिद्धरूपासु / रतिरासक्तिःप्रीतिर्वा स्यातच पुनः। एता बहिःक्रियाः / श्रछां विना जिनोते परिपक्वप्रतीति विना / सतां प्रधानसाधुपुरुषाणां / न नैव / प्रमाणं शिवसाधनत्वेन मान्याः स्युः / कुतः ? यतो यस्मात् / श्रनिहितं श्रीहरि-1 नजसूरिणा षोडशके प्रोक्तमित्यर्थः // 36 // टिमत्सु / लोकेषु मां विना जिनोक्त पारहित श्रीहरि | // //
Page #495
--------------------------------------------------------------------------
________________ यत्प्रोक्तं तदर्शयतिबालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् / आगमतत्त्वं तु ब्रुधः परीक्षते सर्वयत्नेन // 37 // | बाल इति-बालो बालमतिरक्षः। लिङ्गं लुश्चितशिरोजटामुकुटमंमितादिवेषः प्रत्युपेक्षणादिक्रिया च तत् / पश्यति विलोकयति / उक्तलिङ्गं यत्र विलोकयति तत्र रक्तो नवतीत्यर्थः। तथा मध्यमबुद्धिः स्थूल विषये पंमितः / वृत्तं श्रष्टप्रवचनमातृपरिपालनात्मकचारित्रादिहितप्रवर्तनं विचारयति, तस्मिन् सुन्दरासुन्दरत्वं धर्मादित्वेन धारयति / तु पुनः। बुधः सूझानावग्राही विचक्षणः पुमार / सर्वयत्नेन सर्वोद्यमेन / श्रागमतत्त्वं सदर्थप्रकाशिशास्त्रबोधावगाहित्वं / परी ते दूषितादूषितत्वं विलोकते / अतो बालमध्यमबुद्ध्योः शुधर्ममार्गे प्रवेशाय तयोरनुग्रहार्थाय च ज्ञानिनापि गुरुणा स्वयम् / वेषक्रियाप्रवचनमातृपालनयोः शुक्षा व्यवस्था धार्येत्यर्थः // 37 // श्रथाधिकारसमाप्तिं यावत्कर्तव्यमुपदिशतिनिश्चित्यागमतत्त्वं तस्मात्सृज्य लोकसंझां च / श्रमाविवेकसारं यतितव्यं योगिना नित्यम् // 30 // निश्चित्येति-तस्मात्पूर्वोक्तकारणात् / आगमतत्त्वं सिद्धान्तपरमार्थ / निश्चित्य बहुश्रुतैः स्वानुनवस्मृत्या चावधारयित्वा / च पुनः। खोकसंझा शास्त्रनिरपेक्षखोकरूढिं / उत्सृज्य त्यक्त्वा / श्रधाविवेकसारं श्रधा सर्वोक्त शुशास्तिक्यं, विवेको जीवपुजलस्वन्नावविज्ञावादीनां जिन्नताझानं, तयोः सारः शुद्धिः स्थैर्य च यस्मिन् कर्मणि यथा स्यात्तथा। योगिना मुमुक्षुणा / नित्यं सर्वदा / यतितव्यमुद्यमपरेण नाव्यमित्यर्थः // 30 // लम्राऊAR
Page #496
--------------------------------------------------------------------------
________________ अध्यात्म-निन्द्यो न कोऽपि लोकः पापिष्ठेष्वपि नवस्थितिश्चिन्त्यापूज्या गुणगरिमाढ्या धार्यों रागो गुणलवेऽपि३एसप्तमःप्रबं. सार: सटीकः निन्द्य इति तथा योगिना / कोऽपि कश्चित् धर्मधीहीनऽर्गतोऽपि / खोको जनः / न नैव / निन्द्यो गर्हितव्यः / तथा पापिष्ठेष्वपि पापप्रियेष्वपि / जवस्थितिः सदा विपर्यासवती संसारव्यवस्था / चिन्त्या समालोच्या। तथा गुणगरि॥२४॥ माझ्या गुणा ज्ञानादयस्तैर्या गरिमा गरिष्ठता तया ये आढ्याः पूर्णास्ते / पूज्या यथोचितपुष्पचन्दनाहारवस्त्राद्यैः सत्का र्याः। तथा गुणसवेऽपि गुणलेशयुतेऽपि प्राणिनि / रागः प्रेम / धार्यः कर्तव्य इत्यर्थः॥ 35 // ग्राह्यं हितमपि बालादालापर्जनस्य न ष्यम् / त्यक्तव्या च पराशा पाशाश्व संगमा ज्ञेयाः॥ ग्राह्यमिति बालादपि शिशुमुखान्निर्गतमपि / हितं हितवचनं / ग्राह्यं स्वीकार्य / तथा उर्जनस्य खखस्य / बालापैनिन्दावचनैः / न नैव / वेष्यं प्रषजावो न कार्यः। तथा पराशा परस्यात्मनो निन्नस्य पुजलादेः सुखस्याशा स्पृहा / त्यक्तव्या त्याज्या / तथा संगमाः संयोगाः। पाशा श्व बन्धनानीव झेया बोद्ध्या इत्यर्थः॥४०॥ स्तुत्या स्मयोन कार्यः कोपोऽपिच निन्दया जनैः कृतया। सेव्या धर्माचार्यास्तत्वं जिज्ञासनीयं च // 4 // _स्तुत्येति तथा स्तुत्या जनकृतस्वगुणस्तुतिं श्रुत्वा / स्मयो गर्वः / न कार्यों न कर्तव्यः / जनैरबुधमानुषैः। कृतया ॥२४शा विहितया। निन्दया हेलनया / कोपः क्रोधोऽपि न कार्यः / तथा धर्माचार्या धर्मोपदेशका गुरवः / सेव्याः पर्युपासनीयाः। च पुनः। तत्त्वं वस्तुसनावः / जिज्ञासनीय तज्ज्ञातुमुद्यमपरेण जाव्यमित्यर्थः॥४१॥ ACCORRECTOR
Page #497
--------------------------------------------------------------------------
________________ शौचं स्थैर्यमदंलो वैराग्यं चात्मनिग्रहः कार्यः। दृश्या जवगतदोषाश्चिन्त्यं देहादिवैरूप्यम् // 4 // | शौचमिति-शुचेर्जावः शौचं व्रतपावित्र्यं / स्थैर्य स्थिरस्य जावः स्थैर्य विपत्सु धैर्य / अदलोऽमायावित्वं / वैराग्यं संसारवासत नविनत्वं / च पुनः। आत्मनिग्रहो मनोजयः। कार्यः कर्तव्यः। नवगतदोषाः संसारे स्थितस्य जीवस्य ये दोषाः जन्ममरणनरकपातादय उपवास्ते / दृश्या हृदयचक्षुषा विलोकनीयाः। च पुनः। देहादिवैरूप्यं देहः शरीरं स श्रादिर्येषां, श्रादिपदाधनयौवनवनितादयो ग्राह्याः, तेषां विरूपस्य जावो वैरूप्यं वैपरीत्यं अन्यथा नवनत्वमिति यावत् / चिन्त्यं ध्येयमित्यर्थः॥४॥ है नतिर्नगवति धार्या सेव्यो देशः सदा विविक्तश्च। स्थातव्यं सम्यक्त्वे विश्वास्यो न प्रमादरिपुः॥४३॥ | नक्तिरिति-नगवति जिनेश्वरे / नक्तिः पूजा बहुमानता च / धार्या हृदि निवेशनीया / च पुनः / सदा सर्वदा विविक्तः स्त्रीपशुक्लीबादिरहितत्वेनैकान्तः। देशः स्थानं / सेव्यःस्थितिकरणेन नजनीयः। तथा सम्यक्त्वे शुधश्रद्धाने / स्थातव्यं सोपयोगेन वर्तनीयं / तथा प्रमादरिपुरवश्यकर्तव्येष्वालस्यरूपः शत्रुः। न नैव / विश्वास्यः प्रत्येतव्यः / निवारणीय इत्यर्थः॥३॥ ध्येयात्मबोधनिष्ठा सर्वत्रैवागमः पुरस्कार्यः / त्यक्तव्याः कुविकल्पाः स्थेयं वृक्षानुवृत्या च // 4 // ध्येयेति-तथा श्रात्मबोधनिष्ठा स्वात्मस्वरूपझानस्य पूर्णता / ध्येया चिन्तनीया। तथा एव निश्चयेन / सर्वत्र सर्व
Page #498
--------------------------------------------------------------------------
________________ सप्तमःप्रबं. अध्यात्मसारः सटीकः // 243 // कार्येषु / श्रागमः सिद्धान्तोक्तिः। पुरस्कार्यों निखिलमोक्षसाधनेष्वऽग्रे ध्येयः तदनुसारेण प्रवर्तितव्यमिति यावत् / तथा कुविकल्पा अशुजमनोरथाः / त्यक्तव्याः परिहरणीयाः। च पुनः / वृषानुवृत्त्या वृधपुरुषपरंपरानुसारेण / स्थेयं स्थातव्यं प्रवर्तितव्यमित्यर्थः॥ 4 // साक्षात्कार्य तत्त्वं चिद्रूपानन्दमेरै व्यम् / हितकारी ज्ञानवतामनुजववेद्यः प्रकारोऽयम् // 45 // ॥श्त्यनुजवाधिकारः॥ साक्षादिति-तथा तत्त्वमात्मादिवस्तुसनावः / साक्षात् स्वबुधेः प्रत्यक्ष् / कार्य कर्तव्यं / तया चिदानन्दमेऽरैः चिदात्मा तदीयो य आनन्द आहादस्तेन मेराः पुष्टाः पूर्णा वा तैस्तथाविधैः / नाव्यं नवितव्यं / अयं शिक्षानुक्रमत उक्तः / अनुजववेद्योऽनुलवेन साक्षाच्चक्षुःश्रवणमनोज्ञानेन वेद्यो ज्ञेयः। प्रकार श्रात्मस्वरूपसादृश्यप्रवर्तनं / ज्ञानवतां यथार्थज्ञानशालिनां / हितकारी शुलेष्टसिधिकारी मंगलकारी वा वर्तत इत्यर्थः // 45 // ॥श्त्यनुनवाधिकारः॥ पूर्वोक्तगुणप्राप्तोऽनुन्नवी समानान् स्तोतीति सजानस्तुतिमाहयेषां कैरवकेन्दवृन्दशशनृत्कर्पूरशुञा गुणा मालिन्यं व्यपनीय चेतसि नृणां वैशयमातन्वते। सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृतखार्था मुख्यपरोपकारविधयोऽत्युल्खंखलैःकिं खलैः॥४६॥ CC%%% // 243 //
Page #499
--------------------------------------------------------------------------
________________ CLASCARSEASOMAGE येषामिति–ते वक्ष्यमाणगुणगणयुक्ताः। केऽपि कियन्तः / सन्तः सत्पुरुषाः / मयि मधुपरि प्रसन्नमनसः संतुष्टचित्ताः। सन्तु जवन्तु / ते के ? येषां सजनानां / गुणा धर्मवर्तनप्रकाराः / कैरवकुन्दवृन्दशशभृत्कर्पूरशुज्राः कैरवाणि शुक्लोत्पलानि, कुन्दानि च कुन्दपुष्पाणि, तेषां वृन्दानि समूहाः, शशतृच्चन्नस्तस्य कान्तिनरश्च, कर्पूरो घनसारपुञ्जस्तेषां पन्छ, तैः सदृशाः शुत्राः समुज्ज्वलाः, दोषमलवर्जितत्वात् कीर्तिसौरभ्ययुक्तत्वाच्च तथा सन्तः / नृणां मुमुक्षूणां। चेतसि मनसि / मालिन्यं दोषकालिमानं / व्यपनीय दूरीकृत्य / वैशा विशदस्य नावो वैशधं गुणनासुरत्वं / आतन्वते समन्ताविस्तारयन्ति / कथंजूताः सन्तः ? गौणीकृतस्वार्थाः गौणीकृताः प्राधान्यभावान्निराकृताः स्वार्थाः स्वप्रयोजनानि यैस्ते गौणीकृतस्वार्था अमुख्यतया धारितस्वार्थाः। मुख्यपरोपकारविधयो मुख्याः प्रधानाः परेषामुपकारा |गुणप्राधान्यसंपादनास्तेषां विधयः सिधिप्रापणपकारा येषां ते तथा / ममोपरि एतादृशाः सन्तः प्रसन्ना जवन्तु / श्र|त्यु,खलैमर्यादाबन्धान्निर्गतैः / खर्जनैः श्रप्रसन्नता क्रियते तया किं स्यान्न किमपीत्यर्थः // 46 // तेषां परोपकृतिप्रकारमेव दर्शयतिग्रन्थार्थान् प्रगुणीकरोति सुकविर्यत्नेन तेषां प्रथामातन्वन्ति कृपाकटादलहरीलावण्यतः सङनाः। माकन्दाममञ्जरी वितनुते चित्रा मधुश्रीस्ततः सौजाग्यं प्रथयन्ति पञ्चमचमत्कारेण पुंस्कोकिलाः॥॥ प्रन्यानिति-सुकविः शोजनो धर्मप्रधानः कविः सूमार्थसंदर्नकृत्पमितः / ग्रन्थार्थान् प्रश्नन्ति गुंफितं कुर्वन्ति || बहूनानिति अन्याः शास्त्रविशेषास्त एवार्थाः पदार्थास्तान् / यत्नेन प्रौढोद्यमेन / प्रगुणीकरोति अप्रगुणान् प्रगुणान्
Page #500
--------------------------------------------------------------------------
________________ श्रध्यात्म सार: सटीक: // 24 // करोतीति विः सरखान् करोतीत्यर्थः। तेषां ग्रन्थानां / प्रथां ख्याति / सजानाः सत्पुरुषाः। कृपाकटाक्खहरीलावण्यतः सप्तमःप्रबं. है कृपा परानुग्रहबुधिस्तद्रूपेण कटादेव सविनोददृष्टिलदयेणोडखिता या खहरी बोधतरंगावली तया जनितं यज्ञावण्यं प्रेम सौन्दर्य तस्मात् / आतन्वन्ति था समन्तात् विस्तारयन्ति / कथं ? यथा चित्रा प्रमोददा / मधुश्रीः वसन्तर्षिः शोजा वा। माकन्दपुममञ्जरी आवतरुशिखावक्षरीं / वितनुते समुत्पादयति / ततस्तदनन्तरं / पुस्कोकिलाः पुमांसश्च ते कोकिखाश्चेति पिकपक्षिणः / पञ्चमचमत्कारेण पञ्चमस्वरेण मनोहरकुहुकारेण / सौलाग्यं सर्वजनप्रियत्वं / प्रथयन्ति प्रख्यापयन्ति, तथेत्यर्थः॥७॥ उर्जनजिह्वानुजङ्गापदक सञ्जानप्रनावं स्तौति दोषोझेख विषः खलानन बिलाजुत्थाय कोपाज्वलन् जिह्वाहिर्ननु के गुणं न गुणिनां बालं दयं प्रापयेत् / न स्याचेत्प्रबलप्रनावनवनं दिव्यौषधी सन्निधौ शास्त्रार्थोपनिषदिदां शुजहृदां कारुण्यपुण्यप्रथा // 4 // दोषेति-ननु इति कोमसामंत्रणेलो नव्य / अयं खलाननबिलात् खला उर्जनास्तेषां यदाननं मुखं तदेव बिलं रन्ध्र तस्मात् / उत्थाय निर्गत्य / दोषोलेखविषो दोषो गुणेषु दोषारोपस्तस्य य उल्लेख उच्चारः स एव विषं हालाहलं यस्य सर COMSEECHECCAMSAMASHA
Page #501
--------------------------------------------------------------------------
________________ तथा / कोपाज्वलन् कोपो गुणधेषस्तेन श्रा समन्ताज्ज्वखन वाग्ज्वाखां मुश्चन् / जिह्वाहिः जिह्वा रसना सैवाहिः सर्पः। दगुणिनां गुणाः सन्ति येषां तेषां / कं किमाख्येयं / बालं प्रवर्धमानतरुणं / गुणं शानित्वादिकं / क्षयं विनाशं / न प्राप-14 येत्, अपि तु सर्वमपि क्षयं प्रापयेदित्यर्थः / परं तु चेद्यदि / शास्त्रार्थोपनिषदिदां शास्त्रैरागमादिग्रन्थैर्वाच्या येऽर्था आत्मस्वरूपादिपदार्थास्तेषामुपनिषत्सारांशस्तां विदन्ति यथार्थतया जानन्ति ये तेषां / शुजहृदां शुभं परोपकारादिकड्यापाशयनृत् हन्मानसं येषां तेषां। कारुण्यपुण्यप्रथा कृपानावमयी पवित्रख्यातिः / प्रबलप्रजावजवनं महामहिमगृहं तद्रूपा / दिव्यौषधी दिव्या मनोहराऽलौकिका ओषधी विषापहारिषव्यं / सन्निधौ समीपे / न स्यान्न नवेत्तदेत्यर्थः॥४॥ श्रथ स्थित्युछेदमत्यपहारिगुणं स्तौति उत्तानार्थ गिरां खतोप्यवगमानिःसारतां मेनिरे गंजीरार्थसमर्थने बत खलाः काठिन्यदोषं दधुः। तत्को नाम गुणोऽस्तु कश्च सुकविः किं काव्यमित्यादिकां स्थित्युछेदमतिं हरन्ति नियता दृष्टा व्यवस्थाः सताम् // 4 // उत्तानेति-बतेति खेदे अहो कष्टं / खला उर्जनाः। उत्तानार्थगिरां उत्तानाः सुगमत्वेन प्रकटा अर्था अनिधेया। यासां गिरां पद्यादिरचनात्मकानां कविवाणीनां तासां / स्वतोऽपि स्वबुद्धिसामर्थ्यतोऽपि / अवगमात्सुखबोधरूपत्वेन
Page #502
--------------------------------------------------------------------------
________________ सप्तमःप्रबं. अध्यात्म- 18 तासामर्थस्य स्फुरणात् / निःसारता प्राकृतरूपतां / मेनिरे किमस्त्यासु इत्येवं प्रमाणयेयुः। गंजीरार्थसमर्थने सूक्ष्मजावसारः रचनाघारा कथने / काठिन्यदोषं मुर्गमत्वेनासां निरुपयोगित्वमेवास्तीति दूषणं / ददत्तवन्तः। तत्तस्मात्कारणात् खसटीकः सानां मनोरंजकः / कः किमनिधानः / गुणोऽस्तु कवित्वादिरूपप्राणिधर्मो नवतु। च पुनः। कः सुराचार्यादिकः। // 24 // सुकविः कुशलशास्त्रकर्ताऽस्तु ? / तथा कि काव्यं किंस्वरूपा कविक्रिया धर्मादिप्रतिपादकवाक्यरचनाऽस्तु ? इत्यादिका प्रोक्तरूपां सर्वत्र दोषान्वेषणप्रवणां स्थित्युवेदमतिं जगद्व्यवस्थोत्थापनकारिणी बुद्धिं / सतां सजनानां / नियताः सत|तपरंपराशुकाः / व्यवस्थाः सौजन्यस्थितयः / दृष्टा विलोकिताः सत्यः। हरन्ति निवारयन्तीत्यर्थः॥४॥ सदृष्टान्तं खलसजानयोः परिणतिवैषम्यं दर्शयतिअध्यात्मामृतवर्षिणीमपि कथामापीय सन्तः सुखं गाहन्ते विषमुनिरन्ति तु खला वैषम्यमेतत्कुतः / / नेदं वातमिन्दीधितिपिवाःप्रीताश्चकोरा भृशं किं न स्युर्बत चक्रवाकतरुणास्त्वत्यन्तखेदातुराः५० | अध्यात्मेति-सन्तः सत्पुरुषाः / अध्यात्मामृतवर्षिणी आत्मनावं रागषमोहहिंसाविषयकषायादिपरिहारमाश्रित्य कथने प्रवर्तनमध्यात्म तदेवामृतं जन्मादिरोगापहारिणी सुधा तस्य वर्षिणी वृष्टिरूपा या तां / कयां शास्त्रनिवधर्मवार्ता / थापीय आ समन्तात् पानं कृत्वाऽत्यादरेण श्रुत्वेति यावत् / सुखमानंदं / गाहन्ते प्राप्नुवन्ति / तु पुनः / तामपिकथां श्रुत्वा / खला उर्जनाः। विषं दोषोच्चारणरूपस्वपरसंतापहेतुहालाहलं / उजिरन्ति उघमन्ति / एतत्पूर्वोक्तं / वैपम्यं विषमस्य जावो वैषम्यं एकस्मिन् कार्ये वैपरीत्यं / कुतः कस्मात् जातं / वाऽथवा / इदं प्रत्यक्षोकं तयोर्वैषम्यं / CAMERASA // 24 //
Page #503
--------------------------------------------------------------------------
________________ अनुतमाश्चर्यकरं / न नैवास्ति / कुतः 1 यतः इन्दीधितिपिबा इन्जुश्चन्नस्तस्य दीधितयः किरणास्ताः पिबन्तीति तादृशाः। चकोराश्चकोरपक्षिणः। शमत्यर्थ / प्रीताः प्रीति प्राप्ताः स्युः / तथापि बतेति खेदे / चक्रवाकतरुणा रथाङ्गपदियुवानः / अत्यन्तमतिशयेन / खेदातुराश्चन्मोदये स्वस्य वियोगकर्तृत्वदोषमारोप्य संतापपूर्णाः। किं न स्युः ? अपि तुजवन्त्येवेत्यर्थः॥ 10 // अथास्यां कृतौ प्राज्ञानामेवोत्सवोऽस्तीत्याहकिञ्चित्साम्यमवेदय ये विदधते काचेन्जनीलानिदां तेषां न प्रमदावहा तनुधियां गूढा कवीनां कृतिः।। ये जानन्ति विशेषमप्यविषमे रेखोपरेखांशतो वस्तुन्यस्तु सतामितः कृतधियां तेषां महानुत्सवः 5115 | किश्चिदिति-ये केचिदनिर्दिष्टनामधेयाः / किञ्चिवर्णाकृत्यादिना / साम्यं सादृश्यं / अवेदय विलोक्य / काचेन्जनी-18 खालिदा काचो मृत्तिकाविकारो मणिविशेषो वा, इन्धनीलं वैडूर्यरलं, तयोर्वर्णसादृश्येन जिद्यतेऽनयेति निदा नेदकारणं न निदा अनिदा त ऐक्यमिति यावत् / विदधते कुर्वन्ति / तेषामविशेषज्ञानां / तनुधियां स्वरूपबुद्धीनां जनानां / |कवीनां ग्रन्थकाराणां संबन्धिनी / गूढार्थगहनाकृतिः सूक्ष्म नावनृता पद्यादिरचना / प्रमदावहा प्रमोदप्रापिका / न नैव नवति / ये प्राझाः / अविषमेऽपि सदृशेऽपि / वस्तुनि पदार्थे / रेखोपरेखांशतो रेखा मात्रा, तस्या अंश नपरेखाऽर्ध-IX मात्रादिः तस्या अपि अंशो खेशस्तावन्मात्रजेदादपि / विशेष वस्त्वन्तरं / जानन्ति विदन्ति, समरूपेऽपि चित्रकृत्पद-3
Page #504
--------------------------------------------------------------------------
________________ थध्यात्म सारः सटीका // 246 // -SCREMACARRRRRIAGRAM र्शितनिम्नोन्नतप्रदेश निर्माणवत् / तेषां प्रोक्तलक्षणवतां / कृतधियां निपुणपंडितानां / इतोऽस्माद्न्यात् / महानतिप्रौढः। सप्तमःप्रवं उत्सव आनन्दमहः / अस्तु जवत्वित्यर्थः॥५१॥ अस्मात्तेषां कुतो नानन्द श्त्याहपूर्णाध्यात्मपदार्थसार्थघटना चेतश्चमत्कारिणी मोहबन्नदृशां नवेत्तनुधियां नो पंमितानामिव / काकुव्याकुलकामगर्वगहनप्रोदामवाक्चातुरी कामिन्याःप्रसनं प्रमोदयति न ग्राम्यान् विदग्धानिव 55 है पूर्णेति-पूर्णाध्यात्मपदार्थसार्थघटना पूर्णाऽन्यूनाऽध्यात्मरूपा आत्मनो ब्रह्मस्वरूपाश्रिता इति यावत् ये पदार्था ना. वास्तेषां सार्थाः समूहास्तैस्तन्मयी वा या घटना ग्रन्थरचना सा। पंमितानामिव सूक्ष्मजावविदिषामिव / मोहबन्नदृशां मोहोदयेनाबादितविवेकनयनानां / तनुधियां स्वरूपबुद्धिधनानां / चेतश्चमत्कारिणी मनसः प्रमोदाश्चर्योत्पादकारिणी। नो नैव / नवेजायते / दृष्टान्तमाह-यथा कामिन्याः सुरूपा यौवनवती कामिनी स्त्री तस्याः काकुव्याकुलकामगर्वगहनप्रोदामवाक्चातुरी काकुर्हास्यविनोदान्यार्थवक्रोक्त्यादिस्तया व्याकुला व्याप्ता, सा चासौ कामगर्वेण काममदेन // 46 // गहना संकीर्णा च, सा चासौ प्रोद्दामाऽतिप्रबला च, एतादृशी या वाक्चातुरी वचनविलासकला। विदग्धानिव कामकलासु विचक्षणजनानिव / ग्राम्यान् ग्रामवासिपशुपायान् / प्रसन्नमतिशयेन स्वरूपधीबलाघा / न नैव / प्रमोदयति | प्राप्तप्रदर्षान् करोतीत्यर्थः॥ 5 //
Page #505
--------------------------------------------------------------------------
________________ OREC अतो विशिष्टानेव स्तौति स्नात्वा सिद्धान्तकुंडे विधुकर विशदाध्यात्मपानीयपूरैस्तापं संसारफुःखं कलिकलुषमलं लोजतृष्णां च हित्वा / जाता ये शुफरूपाः शमदमशुचिताचन्दनालिप्तगात्राः शीलालंकारसाराः सकलगुणनिधीन सङानांस्तान्नमामः // 53 // स्नात्वेति-ये वक्ष्यमाणगुणसंदोहनृतः / सिद्धान्तकुंके जिनागमरूपजलाशये / विधुकरविशदाध्यात्मपानीयपूरैः विधुश्चन्छस्तस्य ये कराः किरणराशयस्तेन्योऽपि विशदान्यतिविमलानि यान्यध्यात्मनावरूपाणि पानीयानि जलानि तेषां पूरैः प्रवाहैः / स्वात्वा मकानं कृत्वा / संसारमुःखं जवपरित्रमणजन्यक्लेशं / तथा तापं विषयपिपासादिसंतापं / हित्वा परिहृत्य / च पुनः / कलिकलुषमलं कलिर्विवादः कलुषं च पापं तद्रूपो यो मखः कालिमा तं / लोनतृष्णां च खोजगृधि च / हित्वा त्यक्त्वा / शुद्धरूपा विमलात्मस्वरूपाः / तथा शमदमशुचिताचन्दनालिप्तगात्राः शमः शान्तपरिणतिर्दम|श्चेन्जियगणजयः शुचिता च व्रतधर्मे निष्कलंकता तद्रूपं यच्चन्दनं श्रीखंवस्तेन श्रा समन्तात् लिप्तं विलेपितं गात्रं शरीरं यैस्ते / तथा शीलालंकारसाराः शीलं ब्रह्मचर्य तद्रूपो योऽलंकारः किरीटकुंमलादिस्फारभंगारस्तेन साराः प्रधानाः / एतादृशा जाताः संपन्नाः / तान् पूर्वोक्तगुणविशिष्टान् / सकलगुणनिधीन सकलाः समस्ता ये गुणाः परोप ASALONG
Page #506
--------------------------------------------------------------------------
________________ सप्तम प्रबं. अध्यात्मसारः सटीका // 24 // कारज्ञानादयो धर्मास्तेषां निधयो निवासस्थाननूतास्तान् / सजनान् सत्पुरुषान् / वयं नमामो नमस्कुर्म इत्यर्थः // 53 // अथास्मात्सजनानां प्रमोदो पुजनानां च त्रासो नविष्यतीति चित्रार्थमाह पायोदः पद्यबन्धैर्विपुलरसनरं वर्षति ग्रंथकर्ता प्रेम्णां पूरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवन्निः / त्रुट्यन्ति खान्तबन्धाः पुनरसमगुणवेषिणां उर्जनानां चित्रं जावनेत्रात्प्रणयरसवशान्निःसरत्यश्रुनीरम् // 55 // पाथोद इति-ग्रन्धकर्ता कविजनः / तद्रूपः पाथोदो मेघः। पद्यबन्धैः पद्यानि चतुश्चरणात्मकानि वृत्तानि सन्ति येषु तेषां ये बन्धा रचनाप्रकारास्तैः / मेघपदे तु धारागतिसमूहबन्धैः। विपुलरसन्नरं विपुलो विस्तीर्णः रसः शान्तर सादिर्जलं च तस्य जरो राशिस्तं / वर्षति निरन्तरधाराप्रवाहैर्मुश्चति / तु पुनः। सुहृदां शोजनहृदयपरिणतिवतां / चेत:|| सरोमनःसरोवरः।इह मेघवृष्टौ / वेगवनिः वेगो न्यायः प्रवाहश्च विद्यते येषां तैः। प्रेम्णां प्रेमाणि प्रियत्नावाः स्नेहाश्च तेषां। पूरैः वृधिमत्प्रवाहैः / प्लाव्यते पालिबन्धोपरि यावत् जलप्रवाहैः पूर्यते / पुनर्जूयोऽग्रे शृणु-असमगुणवेषिणामसमोsसाधारणोऽत्युत्कटत्वात् गुणेषु षो मत्सरो येषां तेषां / उर्जनानां खलानां / स्वान्तबन्धा हृदयकपाटसन्धिवेष्टनानि / ARRRRRRRRॐ // 24 //
Page #507
--------------------------------------------------------------------------
________________ +CRACARACCRACY त्रुट्यन्ते जिद्यन्ते / नावनेत्रात् परमार्थविदृग्युग्मात् / प्रणयरसवशात् प्रेमरसाधीनत्वात् / अश्रुनीर प्रेमाश्रुजखं / निःसरति निर्गतीति / चित्रमाश्चर्यमित्यर्थः॥ 54 // अथ सतां यशसश्चमत्कारं दर्शयति उद्दामग्रन्थानावप्रथननवयशःसंचयः सत्कवीनां हीराब्धिर्मथ्यते यः सहृदयविबुधैर्मेरुणा वर्णनेन / एतडिंभीरपिंकी नवति विधुरुचेर्मएमलं विग्रुषस्ता स्ताराकैलासशैलादय इह दधते वीचिविदोनलीलाम् // 55 // उद्दामेति-सत्कवीनां सन्तः समीचीना धर्मप्रधानाः कवयो ग्रन्थकर्तारस्तेषां / उद्दामग्रन्थनावप्रथननवयशःसंचयः / उद्दामोऽत्युग्रो अन्यन्नावप्रथनजवो ग्रन्थाः सन्बास्त्राणि तेषां ये जावाः सदास्तेषां यत्प्रथनं प्रख्यातकरणं तेन जवः समुत्पन्नो यशःसञ्चयो यशसां वृधिपूरः सः। यःप्रोक्तलक्षणःदीराब्धिपुग्धसमुषःसः सहृदयविबुधैः सह हृदयेन विवेकेन वर्तन्ते ये ते सहृदयाः पंमितास्त एव विबुधा देवास्तैः / वर्णनेन तशुणकीर्तनरूपेण / मेरुणा मन्याचखेन / मथ्यते विखोज्यते / तन्नवा एतडिंमीरपिंकी एषा प्रत्यक्षतया दृश्यमाना मिमीरपिंकी फेनराशिः। विधुरुचेश्चन्छकिरणसमूहस्य। मम्खं बिंब सर्वतो वृत्तमिति यावत् / नवति जायते / ताः सुदूरतरमुखिताः / विप्नुष उच्चरणवध्नेरूख़बटाः / तारा
Page #508
--------------------------------------------------------------------------
________________ अध्यात्म-18 कैलासशैखादयस्तारास्तारामंमलं कैलासश्च मेरुः तदादयः / इह सतां यशादीरसिंधौ / वीचिविठोजलीखामूर्ध्वमुबलत्तर सप्तमःप्रबं. सारः गलीखां शोनां / दधते धारयन्तीत्यर्थः॥ 55 // सटीका पुनः प्रकारान्तरेण यशश्चमत्कारमेवाह॥४ // काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्वःसदां पानशंकी खेदं धत्ते तु मूर्धा मृतरहृदयः सङानो व्याधुतेन / ज्ञात्वा सर्वोपनोग्यं प्रसृमरमथ तत्कीर्तिपीयूषपूरं नित्यं रदापिधाना नियतमतितरां मोदते च स्मितेन // 56 // काव्यमिति-मृतरहृदयो मृतरं कृपारसात्वेिन कोमलतरं हृदयं मनो यस्य सः / सजनः सत्पुरुषः / कवीनां शास्त्रकर्तृणां / काव्यं कविकर्म रचनामिति यावत् / दृष्ट्वा विलोक्य / स्वःसदां स्वर्गिणां / अमृतं सुधा / हृतममुना चौर्येण गृहीतं / इत्येवं / पानशंकी पानार्थ रक्षणार्थ वा शंका वितर्को जातोऽस्येति पानशंकी सन् / व्याधुतेन कपि-8 | तेन / मूर्धा मस्तकेन / खेदं श्रान्ति / धत्ते स्वीकरोति, कविकलायाः सीमा श्रागतेति मन्यत इति जावः / तुः संजावने। अत्यनन्तरं / तत्कीर्तिपीयूषपूरं तस्य कविकाव्यस्य कीर्तिर्यशोवादः सैव पीयूषपूरोऽमृतप्रवाहस्तं, सर्वोपत्नोग्यं सर्व ॥श्वना प्राषिगणस्योपकारहेतुर्नविष्यतीति तत्कीर्तनामृतपूरं / प्रसूमरं प्रसरणशील / ज्ञात्वाऽवबुध्य / नित्यं सर्वदा / रक्षापिधा CCASIOSCORCHES
Page #509
--------------------------------------------------------------------------
________________ नानियतं रक्षा रक्षणं मुषणं च, पिधानमाबादनमुदश्चनं वा, ते अनियतं अनेकशः बन्धनं गेटनं च पुनः पुनः कुर्वन् / स्मितेन प्रमोदविकाशास्येन / अतितरामतिशयेन / मोदते हर्षप्रकर्ष लजत इत्यर्थः // 26 // अथ कविजनं यथा सजनखलावुपकुरुतस्तथाह निष्पाद्य श्लोककुंनं निपुणनयमृदा कुंनकाराः कवीन्दा दाढ्यं चारोप्य तस्मिन् किमपि परिचयात्सत्परीक्षार्कनासाम् / पक्कं कुर्वन्ति बाढं गुणहरणमतिप्रज्वलद्दोषदृष्टि ज्वालामालाकराले खलजनवचनज्वालजिह्वे निवेश्य // // निष्पाद्येति-कुंजकाराः कुलालशिल्पकारिणः / तद्रूपाः कवीन्त्राः कवीश्वराः। निपुणनयमृदा निपुणो यथार्थनावदर्शी स्याहादरूपो नयः सापेक्षवस्तुधर्मवादो न्यायो वा स एव मृन्मृत्तिका तया / श्लोककुंनं श्लोका नानालन्दोमयप द्यबन्धरचनास्त एव कुंनो घटजातिसमूहस्तं निष्पाद्य नवीनमुत्पाद्य / तस्मिन् श्लोककुंजवृन्दे / सत्परीक्षार्कनासां सत्पपारीक्षा सनिः परीक्षणं गुणदोषयोरवधारणं सैवार्कः सूर्यस्तस्य ये जास श्रातपराशयस्तासां मध्ये / किमपि किश्चिदपि / दाय काठिन्यं / आरोप्य समुत्पाद्य / गुणहरणमतिप्रज्वलद्दोषदृष्टिज्वालामालाकराले गुणाः सन्नावललितपदसंदर्नादयस्तेषां हरणं श्राबादनं करोति या मतिर्बुधिस्तया ज्वलन्त्यूर्ध्वशिखाप्रज्वलमाना दोषदृष्टिर्दोषदृक् तया ज्वालानामग्नि
Page #510
--------------------------------------------------------------------------
________________ जनाना पचनजातपातासम्मम:प्रबे, // 4 // श्रध्यात्म- शिखानां मालाः श्रेणयस्तानिः करावे जयंकरे। खखजनवचनज्वालजिह्वे खलानां जनानां उर्जनानां यघचनं जाषणं | सारः तदेव ज्वालजिह्वोऽग्निस्तस्मिन् निजामके / निवेश्य स्थापयित्वा / बाढमतिशयेन / पक्कं दोषवचनमुजरप्रहारसई / सटीकः कुर्वन्ति संपादयन्तीत्यर्थः॥ 7 // पुनरपि सजनान् प्रति खलस्योपकारित्वं दर्शयति श्कुमादारसौघः कविजनवचनं उर्जनस्याग्नियंत्रानानार्थऽव्ययोगात्समुपचितगुणो मद्यतां याति सद्यः। सन्तः पीत्वा याच्चैर्दधति हृदि मुदं घूर्णयन्त्यक्षियुग्म खैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबन्धम् // 5 // इदिवति-कविजनवचनं ग्रन्थकारवाक्यरूपः / श्वपादारसौषः प्रसिधानामिनुजाक्षाणां यो रसौघो रससमूहः सः। पुर्जनास्याग्नियंत्रात् उर्जनानां यदास्यं मुखं तदेवाग्नियंत्रं वह्नितापयुक्तं पात्रं तत्रोत्वाथनात् / नानार्थव्ययोगात् ना नार्था विचित्रार्थास्त एव व्ययोगाः स्वादिष्ठसौरजतादिविकारिपदार्थास्तेषां प्रक्षेपस्तस्मात् / समुपचितगुणः समुपचिताः 6 प्रवृष्टिं गता गुणा रससौरच्यातिशायिनो यस्य स तथा सन् / सद्यः शीघं / मद्यतां मग्नतोत्पादकसुराजावं / यातिए में प्राप्नोति / सन्तः सजनाः। यन्मद्यं / पीत्वा पानं कृत्वा / हृदि मनसि / उच्चैः प्रकर्षतावतीं / मुदमानन्दं / दधति प्रा // 24 //
Page #511
--------------------------------------------------------------------------
________________ HEROCR नुवन्ति / तया अदियुग्मं नेत्रयुगलं / घूर्णयन्ति हृदन्तरे त्रामयन्ति / अपि च हर्षप्रकर्षात् आनन्दप्राचुर्यात् / स्वेचया / नृत्यगानप्रबन्धं नृत्यं नर्तनं, गानं च गेयं, तयोर्यः प्रबन्धो विस्तीर्णसंदर्नस्तं / विदधते रचयन्तीत्यर्थः // 10 // सन्तोऽस्माकमपि प्रार्थनीया इत्याह नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सजानानां प्रजावात् विख्यातः स्यादितीमे हितकरण विधौ प्रार्थनीया न किं नः। निष्णाता वा स्वतस्ते रविरुचय श्वांजोरहाणां गुणाना मुखासेऽपेक्षणीयो न खलु पररुचेः क्वापि तेषां खजावः ॥एए॥ नव्य इति-अस्माकमयं प्रबन्धो ग्रन्थसन्दर्जः / नव्योऽपि नूतनोऽपि / अनणुगुणनृतां न अपवो लघवो महान्त इति यावत् ये गुणा न्यायधर्मादयस्तान् बिज्रति धारयन्ति ये तेषां। सजानानां सत्पुरुषाणां / प्रनावान्महिम्नः / विख्यातः प्रसिधि प्राप्तः / स्यानवेत् / इत्यस्माघेतोः। श्मे सजानाः। हितकरणविधौ हितं कल्याणं तस्य यत्करणं संपादनं तन्निमित्तीनूतो यो विधिरप्राप्तप्रापणप्रवृत्तिक्रमस्तस्मिन् / नोऽस्माकं / किमिति प्रश्ने / प्रार्थनीयाः प्रार्थयितुं योग्या न जवन्ति ? अपि तु जवन्त्येव / वाऽथवा / अंजोरुहाणामनसि जले रोहन्ति ये तेऽनोरुहाणि कमलानि तेषां / नवासे विकासे / रविरुचय इव सूर्यकिरणराशिसदृशस्वजावाः। गुणानां परकीयधर्माणां / नहासे ते सन्तः / स्वतः A SHX**
Page #512
--------------------------------------------------------------------------
________________ सप्तमःप्रबं. श्रध्यात्मसारः सटीकः // 25 // स्वन्नावत एव / निष्णाता विचक्षणाः सन्ति / तेषां सतां / स्वजावः सहजप्रकृतिः / क्वापि कुत्रापि क्षेत्रकालादौ / पररुचेः परस्येचाया यद्यस्येचा नवेत्तदा हितं कुर्म इत्येवं / अपेक्षणीयोऽपेक्षाया उचितः / खलु निश्चयेन / नेति न लवतीत्यर्थः॥ एए॥ अथ विश्वसंतापहारिगुणं स्वर्गे जेगीयमानकीर्ति स्वगुरुं स्तौति यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृन्दकोलाहलेन प्रकुब्धस्वर्गसिन्धोः पतितजलनरैः दालितः शैत्यमेति / अश्रान्तत्रान्तकान्तग्रहगणकिरणैस्तापवान् वर्णशैलो ज्राजन्ते ते मुनीन्दा नयविजयबुधाः सजानवातधुर्याः // 6 // यदिति-अश्रान्तत्रान्तकान्तग्रहगणकिरणैरश्रान्ता विश्रामरहिता घ्रान्ता भ्रमणं कुर्वन्तः कान्ताः प्रजानासुरा ग्रहगणाः सूर्यादिज्योतिष्काणां समूहास्तेषां ये किरणा उष्णस्पर्शा रश्मयस्तैः / तापवान् संतापं प्रापितः / स्वर्णशैलो मेरुपर्वतः। यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृन्दकोलाहलेन येषां कीर्तिर्यशोवादस्तस्याः स्फूर्तिविस्तारः तस्य यजानं मधुरस्वरेण गीतबन्धेन ध्वनिनालापनं तस्मिन्नवहित एकाग्रतया सजो यः सुरवधूवृन्दो देवाङ्गनासमूहस्तेन कृतो यः कोलाहलो ध्वनिबाहुल्यं तेन / प्रक्षुब्धस्वर्गसिन्धोः प्रकर्षण बहुकबोलमालापूरेण हुन्ध उन्नलितो यः स्वर्गो देवलोकःस एव सिन्धुः // 25 //
Page #513
--------------------------------------------------------------------------
________________ समुजस्तस्मात् / पतितजलनरैः पतिताःप्रवाहरूपेण करिता ये जलनरा यशोविस्ताररूपजलराशयस्तैः / दाखितो म-1 जितः सन् / शैत्यं शीतलत्वं / एति प्रतिदिनं प्राप्नोति / ते पूर्वोक्तकीर्तिनाजः / सजनवातधुर्याः सत्पुरुषचक्रे मुख्याः प्रधाना इति यावत् / मुनीन्त्रा मुनीश्वराः / नयविजयबुधा नयविजयानिधानाः पंमितशिरोमणयः / त्राजन्ते स्वयशसा शोजन्त इत्यर्थः॥६॥ अर्थतत्प्रकरणं निगमयतिचक्रे प्रकरणमेतत्तत्पदसेवापरो यशोविजयः। अध्यात्मधृतरुचीनामिदमानन्दावहं भवतु // 1 // ।इति सझनस्तुत्यधिकारः। // इति श्रीमहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपंमितश्रीलानविजयगणिशिष्यमुख्यपंमितश्रीजी तविजयगणिसतीर्थ्यमुख्यपंमितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पंमितश्रीपद्मविजयग_ पिसहोदरेण पंमितश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे सप्तमः प्रबन्धः॥ चक्र इति-तत्पादसेवापरस्तेषां नयविजयबुधानां पादयोश्चरणयोः सेवा पर्युपासना तस्यां परस्तत्परः सोद्यम इति यावत् / यशोविजयो यशोविजयानिधानो विनेयः। एतदध्यात्मसाराख्यं प्रकरणं ग्रन्थं / चक्रे निर्मितवान् / इदं प्रकरणं / अध्यात्मधृतरुचीनां ग्रन्थारंनादारभ्य समाप्तिं यावत् पूर्वोक्तेऽध्यात्मविषये धृता निवेशिता रुचिः श्रधा प्रीतिर्वा यैस्तेषां / आनन्दावहं श्रानन्दः स्वानाविकपरमाहादस्तं वहतीत्यानन्दावहं / नवतु समस्त्वित्यर्थः // 61 // RECRCHCECACALCARE
Page #514
--------------------------------------------------------------------------
________________ अध्यात्मसारः सटीकः // 25 // गंजीरसूक्ष्मचिदधीनविचारयुक्तं शास्त्रं जिनागमयशः पटहप्रदान / सप्तमम्प्रबं. व्याख्याय किंचिपलब्धमुदारपुण्यं तेनैव यातु शिवराज्यरमा प्रजेयम् // 1 // // इति श्रीतपागबगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविज__यगणिना कृतायामध्यात्मसारशब्दजावोक्किटीकायां सप्तमः प्रबन्धः // ॥अथ टीकाकारप्रशस्तिः॥ सुधर्मगणभृत्पदृश्रेणिसमुन्नतसुराचसे रम्ये / तपोगछनन्दनवि विजयसिंहगुरुसुरांघ्रिपोजयति॥१॥ य भागमामृतवर्षी तत्सेचनकृन्नवांबुदो जज्ञे / श्रीसत्यविजयनामा अग्र्यः संवेगिनां जयति // 2 // करितारयशसोः कर्पूरदमा विजयबुधवरयोः / मूर्तसुबाह्यान्यन्तरधर्मोपमयोर्गुणाः केन वाः // 3 // जिनोत्तमपद्मरूपकीर्तिकस्तूरमणिविजयोपपदान् ।पंमितपदनिर्मूढान्नमामि गुरुगुणनिधीनेतान् // 018 वैराग्यरत्ननूमिर्यो निःस्पृहतासुधारसांबुनिधिः। श्रीमान् बुद्धिविजयमुनिराजोऽरिपरिवारः // 5 // 8 // 51 तस्मिन्नुनौ मुनिवरौ धर्मरथस्येव धूर्वहौ प्रवरौ / मुक्तिवृझिविजयाख्यौ तत्राद्यो गणिवरो जातः // 6 //
Page #515
--------------------------------------------------------------------------
________________ श्रीवृद्धिविजयगुरवः श्रुतशमगांगप्रवाहरूपास्ते / जनक्कैरवचन्दा विश्वपावना यशोधरा जाता॥७॥ शिष्याणुना हि तेषां रचिता निजपरहिताय विवृत्तिरियम् / गंजीरविजयनाम्ना सुपठ्यमाना चिरं जीयात् // 7 // प्रोत्साहितोऽत्र भूयः सतीयंन मुनिवरोत्तमविजयेन / तस्य प्रेमविशेषादिमां शब्दनावोक्तिं चक्रे॥ परहितरतैकचित्तैः श्रुतकनकनिकषायमाणसन्मतिभिः। शोध्येयं प्राइजनैर्मय्येवानुग्रहप्रसितैः॥१०॥ दृग्वाणांकशशिमिते वत्सर आश्विनवलदतृतीयायाम्।यत्नोयं सफलोऽनूनावपुरे वृषजजिनकृपया॥११॥ SAGAKARKESTRA REXXAUSAHARASSAH ।इति प्रशस्तिः /
Page #516
--------------------------------------------------------------------------
________________ SECRUARY SMSALEMALERY समाप्तोऽयमध्यात्मसारः सटीकः॥ SMSASEASEE