________________ अध्यात्म षष्ठः प्रबं. सार: सटीकः // 16 // श्रुत इति-हि यस्मात् / श्रात्मपरानेदः श्रात्मा जीवः परोऽजीवादिस्तयोर्योऽन्नेदः कथञ्चिदैक्यं / श्रुतः समाकर्णितः। वाऽथवा / अनुजूतोऽयमेवमनेन सहानिन्न इत्येवं बुद्धिप्रत्यही कृतः / तु पुनः। संस्तुतः समतिशयेनानादिकालीनपरिचितीकृतोऽपि सर्वोऽपि नावः स्वविषयीकृतो नवति / नेदं तु परेन्यो जिन्नत्वं तु निसर्गात् स्वानाविकसहजबोधात् / वाऽश्रवा / उपदेशात् गुरुमुखादागमाच्च / कश्चन कोऽपि / वेत्ति जानातीत्यर्थः॥४॥ अत एवाह___ तदेकत्वपृथक्त्वाच्यामात्मज्ञानं हितावहम् / वृथैवानिनिविष्टानामन्यथा धीबिना // 5 // तदिति-तत्तस्मात् / एकत्वपृथक्त्वाच्या एकस्य नाव एकत्वं सर्वजावैः सहैक्यं, पृथक् च जिन्नं तनावः पृथक्त्वं |परैः सहान्यत्वं तान्यां / यत् श्रात्मज्ञानं जीवस्यात्मस्वरूपबोधस्तत् / हितावहमुनयलोककल्याणप्रापकं जवति / शनिनिविष्टानां एकान्तन्नेदेऽनेदे वा दत्तबुद्धीनां / अन्यथा प्रोतापरीत्येन ज्ञानं वृथैव स्वस्वरूपखानाजावात् मुधैव / धीः स्वमिथ्याबुद्धिः। विमंबना कदर्थना जवतीत्यर्थः॥५॥ तावदात्मन एकत्वज्ञानं दर्शयतिएक एव हि तत्रात्मा वनावसमवस्थितः / ज्ञानदर्शनचारित्रलक्षणः प्रतिपादितः // 6 // | एक इति-तत्र तयोरेकत्वपृथक्त्वज्ञानयोर्मध्ये / स्वन्नावसमवस्थितः स्वजावो हेत्वन्तरानपेक्षो वस्तुनः सहजो धर्मस्तं 3 सं सम्यक्स्वस्वरूपप्रकारेणावस्थितः सर्वविजावनेदं परिहृत्य समाश्रितः / ज्ञानदर्शनचारित्रलक्षणः ज्ञानं विशेषग्राही // 16 //