SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रात्मनि ज्ञाते सर्व जानातीत्याहझाते ह्यात्मनि नो यो ज्ञातव्यमवशिष्यते / अज्ञाते पुनरेतस्मिन् शानमन्यन्निरर्थकम् // 2 // ज्ञात इति-हि निश्चयेन / श्रात्मनि जीवे / ज्ञाते सुनिश्चितस्वरूपेण विदिते सति / नूयः पुनः। ज्ञातव्यं ज्ञेयं / नो नैव / अवशिष्यते सर्वज्ञातत्वादशेषं ज्ञेयं ज्ञाततयैव तिष्ठति / पुनरेतस्मिन्नात्मनि अज्ञातेऽविदिते सति / अन्यदात्मज्ञानाभिन्नं / ज्ञानं पांमित्यं / निरर्थक विफलं नवति, अवश्यज्ञेयस्याज्ञातत्वादित्यर्थः॥॥ शेषज्ञेयज्ञानमात्मज्ञानप्रसिध्ये एव नवतीत्याह| नवानामपि तत्त्वानां ज्ञानमात्मप्रसिद्धये / येनाजीवादयो जोवाः खन्नेदप्रतियोगिनः॥३॥ नवानामिति-नवानां नवनिःसंख्येयानां जीवादीनां तत्त्वानां नेदप्रजेदैनिर्धारितस्वरूपाणां / ज्ञानं स्वरूपावधारिबोधः। श्रात्मप्रसिधये श्रात्मनश्चैतन्यस्वरूपस्य प्रसिद्धिः सर्वेन्यः पृथक्करणेन निर्धारणं स्वपरपर्यायैः संपूर्णत्वेनावेदनमिति यावत् तस्यै वर्तते / केनानिप्रायेण ? येनामुनान्निप्रायेण / अजीवादयो न जीवा अजीवा धर्मास्तिकायादयस्ते आदयो येषां, आदिपदात्पुण्यादयो ग्राह्याः, नावाः पदार्थास्ते / स्वन्नेदप्रतियोगिनः स्वकीया जीवस्य ये जेदाः प्रकारा|स्तेषां प्रतियोगिनोऽनावसंबन्धेन संबन्धिनो जवन्ति स्वकीयोऽनावो जवति / यश्च स्वकीयोऽन्नावः सोऽवश्यं ज्ञातव्य इत्यर्थः 3 श्रुतो ह्यात्मपरानेदोऽनुजूतः संस्तुतोऽपि वा। निसर्गाउपदेशाझा वेत्ति नेदं तु कश्चन // 4 // MMERCOM
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy