SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रवं. योऽशातसिधान्तविशेषजावः साहित्यतर्काऽविहितप्रवेशः ।मुर्गे प्रबन्धे शरसंमितेऽहं चक्रे विवृतिं सुगुरोः प्रसादात् // 1 // श्रध्यात्म // इति श्रीतपागच्छगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुसारः सटीक निश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुखिहा पंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दजावोक्तिटीकायां पञ्चमः प्रबन्धः॥५॥ // 10 // // अथ षष्ठः प्रबन्धः॥ व्याख्यातः पञ्चमः प्रबन्धः। अथ षष्ठःप्रारज्यते / तस्य चायमनिसंबन्धः-पञ्चमप्रबन्धे ध्यानमुक्तं, तेन चात्मज्ञानं नवति, सत्यात्मझाने श्रात्मविनिश्चयो नवतीत्यत आत्मविनिश्चयोऽत्रानिधीयते, इत्यनेन संबन्धेनायातस्यास्य प्रबन्धस्यायमादिमः श्लोकःयात्मज्ञानफलं ध्यानमात्मज्ञानं च मुक्तिदम् / आत्मानाय तन्नित्यं यत्नः कार्यों महात्मना // 1 // आत्मज्ञानेति-ध्यानं प्रोक्तरूपं / श्रात्मज्ञानफलं आत्मनो निर्धारितजीवस्वरूपस्य यज्ज्ञानं बोधस्तदेव फलं कार्य लियस्य तत्तथा। च पुनः / आत्मज्ञानमात्मबोधो जीवस्य / मुक्तिदं मोक्षप्रापकं जवति / तत्तस्मातोः। महात्मना श्रेष्ठेन | पुंसा / आत्मज्ञानाय जीवस्वरूपबोधाय / नित्यं सर्वदा / यत्नः प्रयत्नः / कार्यों विधेय इत्यर्थः॥१॥ SECRECEMANCCCANCI0 // 10 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy