________________ SECRECAP अथोपसंहरन्नाह-- इत्यवेत्य मनसा परिपक्वध्यानसंलवफले गरिमाणम् / तत्र यस्य रतिरेनमुपैति प्रौढधामभृतमाशु यशःश्रीः // 13 // ॥इति ध्यानस्तुत्यधिकारः // इति महोपाध्याय श्रीकल्याणविजयगणिशिष्यपंमितश्रीलानविजयगणिशिष्यपंमितश्रीजितविजयगणिसतीर्थ्यमुख्यपंमितश्रीनय विजयगणिचरणसे विना पंमितश्रीपद्मविजयगणिसहोदरेण पंमितश्रीयशोविजयेन कृतेऽध्यात्मसारप्रकरणे पञ्चमः परिछेदः // 5 // इतीति-इत्यमुनोकप्रकारेण / परिपक्वध्यानसंवफले परि समन्तात् पक्कं पूर्णावस्थत्वेनोत्तमतां गतं ध्यानसंनवं ध्यानसमुत्पन्नं यत्फलं कार्यसिधिस्तस्मिन् / गरिमाणं गरिष्ठत्वं / मनसा हृदयविवेकेन / अवेत्य ज्ञात्वा / यस्य मुनेः / तत्र ध्याने / रतिः प्रीतिः स्यात् / तमेनं ध्यानप्रीतचित्तं / प्रौढधामनृतं बृहत्तेजोयुक्तं / यशःश्रीर्मोदखदमीः कीर्तिः शोना च / आशु शीघ्र / जपैति प्राप्नोति इत्यर्थः॥ 103 // // इति ध्यानस्तुत्यधिकारः॥ - E ते: स्यात् / तमेनन / गरिमाणं गरिष्ठत्वं / म समन्तात् पक्कं पूर्णावस्थत्वेन X