SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ पश्चममवं. अध्यात्म दादिन हानिर्विद्यते यस्य स यी तस्मिन् / विधौ चन्छ / श्रमृतं क्व झयित्वेनामृतास्तित्वानावात् / वाऽथवा त्रिदिवे सार: देवलोके / अप्सरोरतिमतां अप्सरसो देवाङ्गनास्तासु तानिर्वा रतिर्विलासोऽस्ति येषां तेषां / त्रिदशानां सदैव तृतीया सटीक युवत्वलक्षणा दशाऽवस्था येषां तेषां / अमृतं व ? स्वर्गिजनस्य प्राणत्यागदृष्टत्वात् / तत्तस्मामुक्तकारणतः / श्द॥१४॥ ममृतं / बुधपेयं तत्त्वज्ञानपंमितः पेयं पातुमुचितं / ध्यान एव, न त्वन्यत्र, ध्यानवतामेवाजरामरत्वप्राप्तित्वेनामृतफलप्रसिञ्चत्वादित्यर्थः॥ 11 // ध्यानमेव परमरस इत्येवं स्तौतिगोस्तनीषु न सितासु सुधायां नापि नापि वनिताधरबिंबे / तं रसं कमपि वेत्ति मनस्वी ध्यानसंजवधृतौ प्रथते यः // 12 // गोस्तनीष्विति-यो रसः। ध्यानसंजवधृतौ ध्याने प्रोक्तलक्षणे संजवा समुत्पन्ना या धृतिर्निश्चलत्वं संतुष्टिा तस्यां / दिप्रयते विख्यातो विस्तृतो वा वर्तते / कमप्यनिर्वचनीयं / तमपूर्व / रसं माधुर्य / मनस्वी प्रशस्तमना ज्ञानी / वेत्ति जानाति प्रामोतीति यावत् / स रसजोगीति शेषः / तं रसं / गोस्तनीषु प्राक्षासु / न प्रामोति / न सितासु शर्करासु। नापि सुधायां पीयूषे / नापि वनिताधरबिंबे कामिन्योष्ठपुटचुम्बने प्रामोति इत्यर्थः // 17 // horror // //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy