SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ SARKA श्रात्मपरमात्मनोरनेदकारिगुणेन ध्यानं स्तौति श्रात्मनो हि परमात्मनि योऽनूभेदबुधिकृत एव विवादः। ध्यानसन्धिकृदमुं व्यपनीय जागनेदमनयोर्वितनोति // 17 // श्रात्मन इति-यो विषजनप्रसिद्धः। आत्मनः संसारिजीवस्य / परमात्मनि सिब्रह्मणि / जेदः सिद्धत्वसांसारिकत्वेन विभिन्नतारूपः / एवोऽवधारणे / तेन नेदमात्र एवैकः / विवादो योर्बहुतरपृय ग्व्यवहारः / अनूत् पुराऽनवत् / हि निश्चयेन / सोऽपि ध्यानसन्धिकृत् ध्यानमेव सन्धिकृदेकताकारि विग्रहशान्तिकृत् / श्र, प्रोक्तरूपं विवादं / बाक् शीघ्र / व्यपनीय दूरीकृत्य / अनयोरात्मपरमात्मनोः। अनेदं सिघत्वेनैक्यं / वितनोति साद्यनन्तत्वेन विस्तारयतीत्यर्थः॥ 10 // __ ध्यानममृतत्वेन स्तौति क्वामृतं विषनृते फणिलोके क्व क्षयिएयपि विधौ त्रिदिवे वा। काप्सरोरतिमतां त्रिदशानां ध्यान एव तदिदं बुधपेयम् // 11 // केति-विषनृते विष हालाहलं तेन नृतं निचितं पूर्णमिति यावत् तस्मिन् / फणिलोके फणिनो नागास्तेषां लोको निवासस्थानं तस्मिन् / अमृतं सुधा / क कुत्रास्ति, विषपूर्णत्वेन न कुत्राप्यस्ति / तथा दयिणि दयः कृष्णपदे प्रति KARIES
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy