________________ पञ्चमप्रर्ष. अध्यात्मसारः सटीकः // 13 // धर्मस्तस्य चारः प्रवेशः प्रचारो यस्मिन् तस्मिन् / शीलशीतखसुगन्धिनिवेशे शीलेन ब्रह्मचर्येणाचारेण वा शीतलः शीतस्पर्शवान् सुगन्धिः सुरनिर्निवेशो रचना यस्य तस्मिन् / नवितेऽतिशयेन समुन्नतपरिणतिशिखरे / ध्यानधाम्नि ध्यानप्रासादे / आत्मा चैतन्यनूपः / प्रशमतरूपनिविष्टः प्रशमः शान्तस्वजावः क्षमा वा स एव तहपः शयनपर्यकस्तस्मिन्निविष्टो विराजमानः / सुखमानन्दं / खजते प्रामोतीत्यर्थः॥ 17 // अतिथिपूजोपचारेण ध्यानं स्तौतिशीलविष्टरदमोदकपाद्यप्रातिजाय॑समतामधुपर्कैः / ध्यानधाम्नि नवति स्फुटमात्माहूतपूतपरमातिथिपूजा // 15 // शीखेति-शीलविष्टरदमोदकपाद्यप्रातिजाऱ्यासमतामधुपर्कैः शीलं ब्रह्मचर्य तदेव विष्टरः सिंहासनं, दमोऽन्तर्दमनपरिणामस्तद्रूपमुदकपाद्यं पादप्रक्षालनजलं, प्रातिनं केवलज्ञानादधोवर्ति सहजं शुद्धिप्रकर्षप्राप्तिरूपं मतिज्ञानं तदेवायः मंगलवस्तूपचारः, समता सर्वत्र तुल्यपरिणतिः सैव मधुपर्को दधिपुग्धसितोपलादिपञ्चविधव्यमिश्रणरूपस्तेषां इन्फे कृते तेः। ध्यानधाम्नि ध्यानसदने / आत्माहूतपूतपरमातिथिपूजा आत्मा चेतनः स एवाहूत आह्वानपूर्वकागन्तुकप्रा|घूर्णकः स एव पूतो व्रतादिना शुधः सत्यरूपो वा तस्य परमोत्कृष्टा यातिथिपूजा स्वागतनक्तिः / स्फुटं प्रकटं यथा स्यात्तथा जवतीत्यर्थः // 17 // 3 //