SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 154 तिरात्मप्रजा येषां तेषां / ध्यानजिन्नतमसां ध्यानेन जिन्नं विदीर्ण तमोऽज्ञानान्धकारो यैस्तेषां मुनीनां। तदपि यदर्कादिल्लिरप्रकाश्यं एतादृशं रहस्यं अतिगहनसुनिपुणज्ञानप्रकाश्यात्मस्वरूपादिसारो नाति दृश्यते सप्रकाशं शोजत इत्यर्था१७६॥ __ सौहार्देन ध्यानं स्तौतियोजयत्यमितकालवियुक्तां प्रेयसी शमरति त्वरितं यत् / ध्यान मित्रमिदमेव मतं नः किं परैर्जगति कृत्रिममित्रैः॥ 17 // योजयतीति-यत् ध्यानमित्रं ध्यानरूपसुहृद / अमितकालवियुक्तां प्रजूततमानादिकालतो वियोगप्राप्तांशमरतिं शमे शान्तपरिणती रतिर्विलासस्तां / प्रेयसी इष्टां प्रियां कर्मक्केशारातिनिहताम् / त्वरितमविलंबेन शीघ्र / योजयति | संमेलयति / इदमेव हृदन्तर्वर्ति एवैकं नोऽस्माकं मित्रं मतं प्रमाणं / परैरुक्तव्यतिरिक्तैः / कृत्रिममित्रैः कृत्रिमैर्मित्ररूपैः।। जगति जुवनवर्तिनिरपि किं ? न किमपि प्रयोजनमित्यर्थः // 17 // ध्यानं सदनरूपेण स्तौतिवारितस्मरबलातपचारे शीलशीतलसुगन्धिनिवेशे। उछूिते प्रशमतरूपनिविष्टो ध्यानधाम्नि लनते सुखमात्मा // 17 // वारितेति-वारितस्मरबलातपचारे वारितं निषिद्ध स्मरस्य कन्दर्पस्य यद्भवं सामर्थ्य तधिकारोदयव्याप्तिस्तदेवातपो|
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy