________________ अध्यारम सारः सटीकः RESEARSAARCANCE च दर्शने विमलतां संपादयन् असंख्यगुणनिर्जरां पूर्वोक्तावस्थापेक्ष्या क्रमशः खजते इति सम्यक्त्वश्रेणी प्रथमा / श्रायो| प्रथमप्रबंधः देशविरत इति वितीया / यतिः सर्वविरत इति तृतीया / एतास्तिस्रः औपशमिकदायोपशमिकनावमाश्रित्योक्ताः। तथा 6 त्रिविधोऽनन्तांशपकः त्रिविधोऽविरतो देशविरतः सर्वविरतश्च, अनन्तांशस्य अनन्तानुबन्धिक्रोधादिकषायचतुष्कस्य पकः तेषां सत्तातो निष्ठापक इत्यर्थः, इति चतुर्थी, श्यं अनन्तानुबन्धिपणकक्षायिकनावमाश्रित्य ज्ञेया इति // 33 // दृग्मोहदपको मोहशमकः शान्तमोहकः / दपकः दीपमोहश्च जिनोऽयोगी च केवली // 34 // __ दृग्मोहेति-दृग्मोहपको इग्मोहस्य मिथ्यात्वमिश्रसम्यक्त्वमोहनीयपुंजत्रयस्य पकः तेषां सत्तावियोजक इति 6 पञ्चमी / एते थे (चतुर्थी पञ्चमी च) श्रेण्यनारूढस्य / मोहशमको मोहस्य घादशकषायनवनोकषायलक्षणचारित्रमोहनी-|| यस्योपशमक उदयनिरोधकारी नवमदशमगुणस्थानस्थायीति षष्ठी / शान्तमोहकः शान्त उदयाजावं नीतो मोहः सम-| ग्रचारित्रमोहनीयकर्म येन स तथा एकादशगुणस्थानस्थायीति सप्तमी। तथा पकश्चारित्रमोहनीयस्य सत्तां कृपयन् नवमदशमगुणस्थानस्थायीति अष्टमी। क्षीणमोहश्च क्षीणः सत्तातो विनाशितो मोहश्चारित्रमोहनीयकर्म येन स तथा बादशगुणस्थानवतीति नवमी। जिनो वीतरागादिः सयोगिकेवलीति दशमी। अयोगिकेवली च निरुघसकलशुजाशुजमनोवाक्कायव्यापारश्चतुर्दशगुणस्थानीति एकादशी / इति // 34 // उक्तगुणश्रेणीनां फलितार्थमाह // 10 // यथाक्रमममी प्रोक्ता असंख्यगुणनिर्जराः। यतितव्यमतोऽध्यात्मवृक्ष्ये कलयापि हि // 35 //