SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जावः-उक्तलक्षणः पुमान् नियोजामेव क्रियां करोतीति / साऽध्यात्मगुणवृष्ये सा सर्वापि क्रियाऽध्यात्मरूपा ये गुणा निःस्पृहत्वादयस्तेषां वृष्ये नवतीति // 31 // उक्तलक्षणस्यैव क्रियोत्तरोत्तरसालदा स्यादित्येकादशविधगुणश्रेणीनिः श्लोकत्रयेण प्राहश्रत एव जनः पृच्छोत्पन्नसंज्ञः पिपृच्छिषुः / साधुपार्श्वे जिगमिषुर्धर्म पृच्छन् क्रियास्थितः॥३॥ अत इति-श्रत एवोक्तकारणात् गुणवतो निर्दनक्रियाऽध्यात्मगुणवृध्ये इत्यनिधानात् / जनो नव्यप्राण।। पृच्छगेत्पन्नसंज्ञः पृच्छगयै उत्पन्ना प्रवृत्ता संज्ञा बुधिः किंरूपं धर्मवस्त्वेवंरूपा यस्य स तथा तादृशोऽपरेच्योऽनुत्पन्नसंज्ञेच्योऽसंख्यगुणनिर्जरां बनते, एवमुत्तरोत्तरमसंख्यगुणनिर्जरासंबन्धो शेयः / तथा पिपृधिषुः प्रष्टुमिच्छतीति पिपृच्छिषति, पिपृच्छिषतीत्येवंशीलः पिपृच्चिषुः धर्मस्वरूपं ज्ञातुमिच्छः सोऽपि / साधुपाचे जिगमिषुः साधवो मुनयस्तेषां पार्वे समीपे गन्तुमिच्छतीत्येवंशीलो जिगमिषुः सोऽपि / धर्म पृच्छन् क्रियास्थितः धर्मस्य स्वरूपजेदलक्षणं पृच्छन् प्रश्नविषयीकुर्वन् क्रियायां प्रश्नीकृतधर्मनिर्धारणरूपायां स्थितो वर्तमानः सोऽपि इति // 3 // | प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनम् / श्राको यतिश्च त्रिविधोऽनन्तांशदपकस्तथा // 33 // प्रतिपित्सुरिति-प्रतिपत्तुमिच्छतीति प्रतिपित्सुः स्वीकर्तुमिच्नुः सोऽपि / पूर्व प्रतिपन्नश्च दर्शनं सृजन यश्च पूर्वमतीतकाले दर्शनं सम्यक्त्वं प्रतिपन्नः प्राप्तः स तदर्शनं सृजन् (योऽवाप्तसम्यक्त्वग्रहणपरिणामस्तजिघृकुरन्यस्तदू सृजन कुर्वन् प्रतिपत्तिमिति शेषः। तथा पूर्व प्राक्तनकाखे दर्शनं दर्शनप्रतिज्ञा प्रतिपन्न श्राश्रितो य एते)श्रमादरेण शंकादिनिरासेन
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy